SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ XOXOXOXOXOXOXXXXXXX न सन्तुष्टः प्रजापतिः । भूयोऽप्यपत्यदानेन, ददाति गलशृङ्खलाम् ॥ १॥" त एव तीव्रमोहोदयादिहेतुतया जातीनाम्-1x पञ्चनिर्ग्रन्थ एकेन्द्रियादिजातीनां पन्थानः-तत्प्रापकत्वात् मार्गाः पाशजातिपथास्तान 'बहून्' प्रभूतान अविद्यानां विप्लुतिहेतून् । वक्तव्यता। A किम् ? इत्याह-'आत्मना' स्वयं न तु परोपरोधादिना सद्भ्यः-जीवेभ्यो हितः 'सत्यः' संयमः तं एषयेत् । एषयंश्च सत्यं किं नु कुर्याद् ? इत्याह-'मैत्री' मित्रभावं 'भूतेषु' पृथिव्यादिजन्तुषु 'कल्पयेत्' कुर्यादिति सूत्रार्थः ॥ २॥ अपरश्च माया पिया ण्हुसा भाता, भजा पुत्ता य ओरसा। नालं ते ममताणाय,लुप्पंतस्स सकम्मुणा॥३॥ एयमढें सपेहाए, पासे समितदंसणे । छिंद गेहिं सिणेहं च, ण कंखे पुवसंथवं ॥४॥ व्याख्या-तत्राऽऽद्यसूत्रपूर्वार्द्ध स्पष्टम् । नवरं 'स्नुषा' वधूः, पुत्राश्च 'औरसाः' उरसि भवाः-स्वयमुत्पादिताःX 'नाऽलं' न समर्थाः 'ते' मात्रादयो मम 'त्राणाय' रक्षणाय 'लुप्यमानस्य' छिद्यमानस्य स्वकर्मणा । भणियं च-"पिई-माइ| भाइ-भगिणी-भजा-पुत्ताण जं कए कुणइ । पावं तस्स विवागं, भुंजइ इक्कल्लओ दुक्खी ॥१॥" 'एतम्' अमुं पूर्वोक्तमर्थ 'स्वप्रेक्षया' स्वबुद्ध्या 'पश्येत्' अवधारयेत् । शमितम्-उपशमितं दर्शनं-प्रस्तावान्मिथ्यात्वात्मकं येन सः 'शमितदर्शनः' सम्यग्दृष्टिः सन् “छिंद" त्ति सूत्रत्वात् छिन्द्यात् 'गृद्धिं' विषयाऽभिकाला 'स्नेहं च' खजनादिषु प्रेम 'न' नैव 'काखेत्' अभिलषेत् , 'पूर्वसंस्तवं पूर्वपरिचयम् एकग्रामोषित इत्यादिकम् , यतो न कश्चिदिह परत्र वा त्राणाय दुःखसम्भवे धर्म | विनेति भाव इति सूत्रद्वयार्थः ॥ ३-४ ॥ अमुमेवार्थ विशेषतोऽनूद्याऽस्यैव फलमाह गवासं मणिकुंडलं, पसवो दासपोरुसं । सबमेयं चइत्ता णं, कामरूवी भविस्ससि ॥५॥ व्याख्या-गावश्चाश्वाश्च गवावं, तथा मणयश्च-मरकतादयः कुण्डलानि च प्रतीतानि मणिकुण्डलं, उपलक्षणमेतत् | , "पितृ-मातृ-भ्रातृ-भगिनी-भार्या-पुत्राणां यत्कृते करोति । पापं तस्य विपाकं, भुके एकाकी दुःखी ॥ १॥" OXXXXXX
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy