________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
सप्तदर्श पापश्रम
न्द्रीया
णीयाख्यमध्ययनम्।
सुखबोधाख्या लघुवृत्तिः ।
पापस्थान
वर्जनवक्तव्यता।
॥२२७॥
XUXXXXXXXXXXXX
स्वज्ञातिभिः-निजबन्धुभिर्यः स्नेहाद् दीयते पिण्डः स स्वज्ञातिपिण्डस्तं 'जेमति' भुते, नेच्छति 'सामुदानिक' भैक्षम् , | गृहिणां निषद्यां पर्यङ्कतूल्यादिकां शय्यां 'वाहयति' सुखशीलतया आरोहतीति सूत्रचतुर्दशकार्थः ॥ १९ ॥ सम्प्रति अध्ययनार्थमुपसंहरन् उक्तरूपदोषाऽऽसेवनपरिहारयोः फलमाह
एयारिसे पंचकुसीलऽसंवुडे, रूवंधरे मुणिपवराण हेडिमे । अयंसि लोए विसमेव गरहिए, ण से इहं व परत्थ लोए ॥२०॥ जे वजए एते सदा उ दोसे, से सुबए होइ मुणीण मज्झे।
अयंसि लोए अमयं व पूइए, आराहए लोगमिणं तहा परं ॥ २१॥ ति बेमि॥ व्याख्या-'एतादृशः' ईदृशः पञ्चकुशीला:-पार्श्वस्थादयस्तद्वदसंवृतः 'रूपधरः' रजोहरणादिवेषधरः, प्राकृतत्वाच्च बिन्दुनिर्देशः, 'मुनिप्रवराणां' प्रवरयतीनां "हेट्ठिमो” त्ति 'अधोवी' अतिजघन्यसंयमस्थानवर्तितया निकृष्टः, एतत्फलमाह-"अयंसि लोए विसमेव गरहिए न से इहं नेव परत्थ लोए" त्ति अस्मिन् लोके 'विषमिव गरल इव गर्हितः अत एव स न इह नैव परलोके अर्घतीति शेष इति ॥ यो वर्जयति 'एतान्' उक्तरूपान् “सया उ" त्ति सदैव दोषान् सः 'सुव्रतः' प्रशस्यव्रतो भवति मुनीनां मध्ये तन्मध्ये गण्यत इत्यर्थः, तथा चास्मिन् लोके अमृतमिव पूजितः आराधयति लोकमिमं तथा 'परं' परलोकमिति सूत्रद्वयार्थः ॥ २०-२१ ।। 'इतिः' परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥
RARuaresantasaseaseasesasteoasasasewaresastavaneral ॥इति श्रीनेमिचन्द्रसरिकृतायां उत्तराध्ययनसूत्रलघुटीकायां सुख
बोधायां पापश्रमणीयाख्यं सप्तदशमध्ययनं समाप्तम् ॥ HASREERSRSRSRSRSTERKERERFARERKERS
॥२२७॥
seas
HEREUPS