SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा ख्या लघुवृतिः । ॥ ३७३ ॥ FOX CXCXXCXCXCXXX अथ अनगारमार्गगतिनामकं पञ्चत्रिंशमध्ययनम् । : अनन्तराध्ययने लेश्या अभिहिताः, तत्र चाऽप्रशस्तलेश्यात्यागतः प्रशस्ता एवाऽधिष्ठातव्याः, एतच्च भिक्षुगुणव्यवस्थितेन सम्यग् विधातुं शक्यम्, अतो भिक्षुगुणपरिज्ञानार्थमधुनाऽनगारमार्गगतिनामकं पञ्चत्रिंशमध्ययनमारभ्यते, तस्य चेदमादिसूत्रम् — सुह मे एगमणा, मग्गं बुद्धेहिं देसियं । जमायरंतो भिक्खू, दुक्खाणंतकरो भवे ॥ १ ॥ व्याख्या - शृणुत 'मे' कथयत इति शेषः, एकाग्रमनसः 'मार्ग' प्रक्रमान्मुक्तेः 'बुद्धैः' अर्हदादिभिः 'दर्शितम्' उपदिष्टं यम् 'आचरन्' आसेवमानो भिक्षुर्दुःखानामन्तकरो भवेदिति गाथार्थः ॥ १ ॥ प्रतिज्ञातमाह - गिहवासं परिचज्जा, पवज्जामस्सिए मुणी । इमे संगे वियाणिज्जा, जेहि सज्जति माणवा ॥ २॥ तहेव हिंसं अलियं, चोजं अवंभसेवणं । इच्छाकामं च लोभं च संजओ परिवज्जए ॥ ३ ॥ मणोहरं चित्तघरं, मल्लधूवेण वासियं । सकवार्ड पंडरुल्लोयं, मणसा वि न पत्थए ॥ ४ ॥ इंदियाणि उ भिक्खुस्स, तारिसम्मि उवस्सए । दुक्कराई निवारेउं, कामरागविवडणे ॥ ५ ॥ सुसाणे सुन्नगारे वा, रुक्खमूले व एक्कओ । पइरिक्के परकडे वा, वासं तत्थऽभिरोयए ॥ ६ ॥ फासुयम्मि अणाबाहे, इत्थीहिं अणभिहुए । तत्थ संकप्पए वासं, भिक्खू परमसंजए ॥ ७ ॥ न सयं गिहाई कुविज्जा, नेव अन्नेहिं कारए । गिहकम्मसमारंभे, भूयाणं दिस्सए वहो ॥ ८ ॥ तसाणं थावराणं च, सुहुमाणं बायराण य । तम्हा गिहसमारंभ, संजओ परिवज्जए ॥ ९ ॥ पञ्चत्रिंशं अनगार मार्गगति नामकम ध्ययनम् । अनगारस्य मार्गः । ॥ ३७३ ॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy