SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ चिच्चा दुपयं चउप्पयं च, खेत्तं गेहं धण-धन्नं च सर्व्वं । सकम्मबिइओ अवसो पयाइ, परं भवं सुंदर पावगं वा ॥ २४ ॥ तं इक्कगं तुच्छसरीरगं से, चितीगयं इज्झिय पावगेणं । भज्जा य पुत्तो वि य णायओ य, दायारमन्नं अणुसंकमंति ॥ २५ ॥ व्याख्या - त्यक्त्वा 'द्विपदं च' भार्यादि 'चतुष्पदं च' हस्त्यादि ' क्षेत्रम् ' इक्षुक्षेत्रादि 'गृह' धवलगृहादि “घणं" ति 'धनं' कनकादि 'धान्यं चं' शाल्यादि सर्वम्, ततः किम् ? इत्याह – 'स्वकर्मद्वितीयः' आत्मकर्मसहायः 'अवशः' अखतन्त्रः प्रयाति 'परम्' अन्यं 'भवं जन्म " सुंदर " त्ति बिन्दुलोपात् 'सुन्दरं ' स्वर्गादि 'पापकं वा' नरकादि, स्वकृतकर्मानुरूपमिति भावः ॥ स्यादेतत् — जीवेन त्यक्तस्य शरीरस्य का वार्त्ता ? इत्यत आह- 'तद्' इति यत् तेन त्यक्तम् 'एकम्' अद्वितीयं तुच्छम् - असारं शरीरकम्, अनयोस्तु विशेषणसमासः, "से" 'तस्य' भवान्तरगतस्य सम्बन्धि 'चितिगतं' चिताप्राप्तं दग्ध्वा 'तुः' पूरणे, 'पावकेन' अग्निना, भार्या च पुत्रोऽपि च ज्ञातयश्च 'दातारम्' अभिलषितवस्तुसम्पादयितारमन्यम् 'अनुसङ्कामन्ति' उपसर्पन्ति । ते हि गृहमनेनावरुद्धमास्त इति तद् बहिर्निष्कास्य जनलज्जादिना च भस्मसात्कृत्य कृत्वा च लौकिक कृत्यानि आक्रन्द्य च कतिचिद् दिनानि पुनः स्वार्थतत्परतया पूर्ववद् विलसन्ति न तद्वार्त्तामपि पृच्छन्तीत्यभिप्राय इति सूत्रद्वयार्थः ॥ २४-२५ ॥ किञ्च - उवणिज्जई जीवियमप्पमायं, वन्नं जरा हरइ णरस्स रायं । । पंचालराया ! वयणं सुणाहि मा कासि कम्माई महालयाई ॥ २६ ॥ व्याख्या- 'उपनीयते' ढौक्यते प्रक्रमाद् मृत्यवे तथाविधकर्मभिः 'जीवितम्' आयुः 'अप्रमादं' प्रमादं विनैव, आवी X010 (CXCXCXEXX3 चित्र सम्भूत मुन्योः सौत्री वक्तव्यता ।
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy