SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा- पेतस्यैव भवति तेन सम्पन्नः-तदभ्यासात् तदा मृदुखभावो मृदुमार्दवसम्पन्नः ॥ ४९ ॥ 'भावसत्येन' शुद्धान्तरात्मता- एकोनत्रिंशं ध्ययनसूत्रे रूपेण पारमार्थिकाऽवितथत्वेन 'भावविशुद्धिम्' अध्यवसायविशुद्धतां जनयति ॥५०॥ करणे सत्यं करणसत्यं यत्प्रतिले- सम्यक्त्वपश्रीनेमिच-1 खनादिक्रियां यथोक्तामुपयुक्तः कुरुते तेन 'करणशक्तिं तन्माहात्म्यात् पुराऽनध्यवसितक्रियासामर्थ्यरूपां जनयति ॥५१॥ राक्रमाख्य न्द्रीया 'योगसत्येन' मनोवाकायसत्येन योगान् 'विशोधयति' क्लिष्टकर्मबन्धकत्वाऽभावतो निर्दोषान् करोति ॥५२॥ 'मनोगुप्ततया' मध्ययनम् । मुखबोधा- मनोगुप्तिरूपया 'ऐकायं' प्रस्तावाद् धमैकतानचित्तत्वं जनयति, तथा चैकाग्रचित्तो जीवो "मणगुत्ति" ति गुप्तम्-अशुभाडख्या लघु- ध्यवसायेषु गच्छद् रक्षितं मनो येनाऽसौ गुप्तमनाः सन् संयमाराधको भवति ॥५३॥ 'वाग्गुप्ततया' कुशलवागुदीरणरूपया X त्रिसप्तिवृत्तिः । | निर्विकारत्वं' विकथाद्यात्मकवाग्विकाराभावं जनयति, ततश्च निर्विकारो वाग्गुप्तः सर्वथा वाग्निरोधलक्षणवाग्गुप्तिमान् पदानां फलअध्यात्म-मनस्तस्य योगा:-धर्मध्यानादयस्तेषां साधनानि-एकाग्रतादीनि तैर्युक्तोऽध्यात्मयोगसाधनयुक्तो भवति, विशिष्ट निरूपणम् । ॥३३४॥ वाग्गुप्तिरहितो हि न चित्काप्रतादिभाग भवति ।। ५४ ॥ 'कायगुप्ततया' शुभयोगप्रवृत्त्यात्मककायगुप्तिरूपया 'संवरम्' अशुभयोगनिरोधरूपं जनयति, 'संवरेण' गम्यमानत्वादभ्यस्यमानेन 'कायगुप्तः पुनः' सर्वथा निरुद्धकायव्यापारः पापा श्रवः-कर्मोपादानं तन्निरोध करोति ॥ ५५॥ मनसः समिति-सम्यगू आङिति-आगमाभिहितभावाभिव्यात्या धारणाMB व्यवस्थापना मनःसमाधारणा तया ऐकाम्यं जनयति, ऐकाम्यं जनयित्वा 'ज्ञानपर्यवान्' विशिष्टविशिष्टतरश्रुततत्त्वाऽबो धरूपान् जनयति, शेषं सुगमम् । सर्वत्र च वृत्त्यस्पृष्टानि पदानि सुगमानि ॥५६॥ 'वाक्समाधारणया' स्वाध्याय एव वाग्निवेशनात्मिकया वाचा साधारणा वाक्साधारणा वाग्विषयाः प्रज्ञापनीया इत्यर्थः,ते च पदार्था एव, तेषामेवान्यथा- ॥३३४॥ त्वसम्भवेन विशेषणसाफल्यात् , इह च तद्विषया दर्शनपर्यवा अपि तथोक्ताः, ततश्च वाक्साधारणाश्च ते दर्शनपर्यवाश्चसम्यक्त्वभेदरूपा वाक्साधारणदर्शनपर्यवास्तान् 'विशोधयति' "दविए दसणसोहि" ति वचनाद् द्रव्यानुयोगाभ्यासत
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy