SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ त्रयोदशं चित्रसम्भू श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा- ख्या लघुवृत्तिः । XOXOXOXOX8Xo 'तथैव' विशिष्टमेव हे राजन्!। किमित्येवम् ? अत आह--'ऋद्धिः' सम्पत् 'द्युतिः' दीप्तिः 'तस्याऽपि' जन्मान्तरनामतः चित्राभिधानस्य ममाऽपीति भावः, चशब्दो यस्मादर्थे, ततो यस्मात् 'प्रभूता' बह्वी, गृहस्थभावे ममाऽप्येवंविधत्वादेवेति भावः ॥ यदि तवाप्येवंविधा समृद्धिरासीत् तत् किमिति प्रबजितः ? इत्याह-'महार्थरूपा' अनन्तद्रव्यपर्यायात्मकतया बहुर्थस्वरूपा, वचनेन अप्रभूता-अल्पभूता वचनाल्पभूता स्तोकाक्षरेत्यर्थः, का असौ ? गीयते इति गाथा सा चेहार्थाद् धर्माभिधायिनी सूत्रपद्धतिः, अनुलोमं गीता-कथिता अनुगीता, अनेन श्रोत्रनुकूलैव देशना कार्येति ख्यापितं भवति । क ? इत्याह-नरसङ्घमध्ये, 'या' गाथां श्रुत्वेति शेषः, 'भिक्षवः' मुनयः शीलं-चारित्रं गुणः-ज्ञानं ताभ्यामुपेताः 'इह' जिनप्रवचने 'यतन्ते' यत्नवन्तो भवन्ति, सोपस्कारत्वात् सा मयाऽप्याकर्णिता, ततः श्रमणोऽस्म्यहं जातः, न तु दुःखदग्ध| त्वादिति भाव इति सूत्रत्रयार्थः ॥ १०-११-१२ ॥ इत्थं मुनिनाऽभिहिते ब्रह्मदत्तः स्वसमृद्ध्या निमत्रयितुमाह उच्चोदए महु कके य बंभे, पवेइया आवसहा य रम्मा। इमं गिहं चित्तधणप्पभूयं, पसाहि पंचालगुणोववेयं ॥ १३ ॥ णाद्देहि गीएहि य वाइएहिं, णारीजणाई परिवारयंतो। भुंजाहि भोगाई इमाई भिक्खू !, मम रोचई पवजा हु दुक्खं ॥१४॥ ___ व्याख्या-उच्चोदयो मधुः कर्कः, चशब्दात् मध्यो ब्रह्मा च पश्च प्रासादाः प्रधानाः प्रवेदिताः, मम वर्द्धकिपुरस्सरैः सुरैरुपनीता इत्यर्थः, 'आवसथाश्च' शेषभवनप्रकाराः 'रम्याः' रमणीयाः, एते तु यत्रैव चक्रिणे रोचते तत्रैव भवन्ति इति वृद्धाः । किञ्च-'इदं प्रत्यक्षं 'गृहम्' अवस्थितप्रासादरूपम् प्रभूतं-बहु चित्रम्-अनेकप्रकारं धनं यस्मिन् तत् प्रभूतचित्रधनं प्राकृतत्वाच पूर्वापरनिपातः, 'प्रसाधि' प्रतिपालय पश्चाला नाम जनपदस्तस्मिन् गुणाः-इन्द्रियोपकारिणो |तीयाख्यमध्ययनम्। चित्रसम्भूतमुन्योःसौत्री वक्तव्यता। ॥१९९॥ BX0X8XOXOXOXOXO ॥१९९॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy