________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृतिः ।
॥३१६ ॥
स्वयमेवाऽतिक्रामति, तद्विनीततादर्शनाद् आत्मनो विशेषतः समाधिसम्भवादिति भावः ॥ २ ॥ इत्थमात्मनः समाधिप्रतिसन्धानाय विनीतस्वरूपं परिभाव्य स एव अविनीतस्वरूपं यथा परिभावयति तथाऽऽह
खलुंके जो उ जोएइ, विहम्माणो किलिस्सई । असमाहिं च वेएइ, तुत्तओ य से भज्जई ॥ ३ ॥ एवं डसइ पुच्छम्मि, एवं विंधइऽभिक्खणं । एगो भंजइ समिलं, एगो उप्पहपट्टिओ ॥ ४ ॥ एगो पडइ पासेणं, निवेसइ निविज्जई । उक्कुद्दह उप्फिडई, सढे बालगवी वए ॥ ५॥ माई मुद्धे पडई, कुद्धे गच्छइ पडिवहं । मयलक्खेण चिट्ठाई, वेगेण य पहावई ॥ ६ ॥ छिन्नाले छिंदई सिलिं, दुद्दते भंजई जुगं । से वि य सुस्सुयाइत्ता, उज्जुहित्ता पलायई ॥ ७ ॥ खलुंका जारिसा जुज्जा, दुस्सीसा वि हु तारिसा । जोइया धम्मजाणम्मि, भजंति धिइदुबला ॥८॥ इड्डीगारविए एगे, एगित्थ रसगारवे । सायागारविए एगे, ऐगे सुचिरकोहणे ॥ ९ ॥ भिक्खालसिए एगे, एगे ओमाण भीरुए थद्धे । एगं च अणुसासम्मी, हेऊहिं कारणेहि य ॥ १० ॥ सो वि अंतर भासिल्लो, दोसमेव पकुधई । आयरियाणं तं वयणं, पडिकूलेइ अभिक्खणं ॥ ११॥ न सा मम वियाणाइ, नवि सा मज्झ दाहिई । निग्गया होहिई मन्ने, साहू अन्नोऽत्थ वच्चउ ॥ १२ ॥ पेसिया पलिउंचति, ते परियंति समंतओ । रायविट्ठि व मन्नंता, करेंति भिउडिं मुहे ॥ १३ ॥ वाइया संगहिया चेव, भत्तपाणेण पोसिया । जायपक्खा जहा हंसा, पक्कमंति दिसोदिसिं ॥ १४ ॥ व्याख्या – 'खलुङ्कान्' गलिवृषभान् यः 'तुः' विशेषणे योजयति वहने इति प्रक्रमः । स किम् ? इत्याह – “विहम्माणो” त्ति सूत्रत्वात् ' विध्यमानः ' ताडयन् क्लिश्यति, अत एवाऽसमाधिं वेदयते, 'तोत्रकश्च' प्राजनक: "से" इति
XXCX
सप्तविंशं खलङ्की
याख्यम
ध्ययनम् ।
कुशिष्य
स्वरूपम् ।
॥३१६ ॥