SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ तृतीयं चतुरङ्गीया|ऽध्ययनम्। चके दृष्टान्तः। श्रीउत्तरा- लासोहियस्स देवस्स निम्मलसहावस्स पुन्निमाचंदस्सेव राहुणा कयत्थणं ता तं खमउ मम सामी, तुम्ह कयत्थणामरिसेण ध्ययनसूत्रे महाराओ वि न देइ मे उज्जेणीए पवेसं । मूलदेवेण भणियं-खमियं चेव मए जस्स तुह देवीए कओ पसाओ। तओ श्रीनैमिच- सो पुणो वि निवडिओ दोण्ह वि चलणेसु । परमायरेण ण्हाविओ जेमाविओ य देवदत्ताए परिहाविओ महग्यवत्थे । न्द्रीयवृत्तिः राइणा मुकं दाणं । पेसिओ उज्जेणिं । मूलदेवराइणो अब्भत्थणाए खमियं वियारधवलेण । निग्विणसम्मो वि रज्जे ॥६५॥ निविढं सोऊण मूलदेवं आगओ विनायडं। दिहो राया । दिन्नो सो चेव अदिट्ठसेवाए गामो तस्स रना । पणमिऊण 'महापसाओ' त्ति भणिऊण य सो गओ गामं । इओ य तेण कप्पडिएण सुयं-जहा मूलदेवेण वि एरिसो सुमिणो दिहो जारिसो मए, परं सो आएसफलेण राया जाओ। सो चिंतेइ-बच्चामि जत्थ गोरसो, तं पिवित्ता सुवामि जाव तं सुविणं पुणो पेच्छामि । अवि सो तं पुण पेच्छेज । न य माणुसाओ विभासा ॥ 'चक्कि' त्ति दारं-इंदपुरं नयरं, इंददत्तो राया। तस्स इट्ठाणं वराणं देवीणं बावीसं पुत्ता । अन्ने भणंति-एकाए चेव देवीए ते पुत्ता राइणो पाणसमा । अन्ना य अमच्चधूया, सा परं परिणतेण दिहिल्लिया । सा अन्नया कयाइ रिउण्हाया समाणी अच्छइ । राइणा दिहा, 'कस्स एस?' ति पुट्ठा आसन्नवत्तिणो पुरिसा । तेहिं भणियं-तुम्ह देवी एसा। ताहे सो ताए समं एकरत्तिं वसिओ। सा य रिउण्हाया। तीसे गब्भो लग्गो । सा य अमञ्चेण भणिल्लिया-जया तुह गब्भो आहूओ होइ तया मम साहेजसु । ताए तस्स कहियं दिवसो मुहुत्तो जंच राएण उहवियं । साभिन्नाणं तं तेण पत्तए लिहियं । aसो तं सारवेइ । णवण्हं मासाणं दारगो जाओ। चउरो य दासचेडाणि तद्दिवसं जायाणि । तंजहा-अग्गियओ पंवइओ बहुलिओ सॉगरओ य । सुरिंददत्तो त्ति कयं तस्स नामं । अट्ठवरिसो य सो अमच्चेण कलायरियस्स १ परिगच्छता-बाहर निकलते। XXXXXXXXXXX
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy