SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया एकोनत्रिशं सम्यक्त्वपराक्रमाख्यमध्ययनम्। त्रिसप्ततिपदानां फलनिरूपणम् । सुखबोधाख्या लघुवृत्तिः । ॥३३०॥ दसणावरणिजं पंचविहं अंतरायं एए तिन्नि कम्मंसे जुगवं खवेइ, तओ पच्छा अणुत्तरं अणंतं कसिणं पडिपुन्नं निरावरणं वितिमिरं विसुद्धं लोगालोगप्पभासगं केवलवरणाणदसणं समुप्पाडेइ, जाव सजोगी हवइ ताव य इरियावहियं कम्मं निबंधइ-सुहफरिसं दुसमयट्टिईयं, तं पढमसमए बद्धं बिइयसमए वेइयं तइयसमए निजिन्नं, तं बद्धं पुढे उदीरियं वेइयं निजिन्नं, सेयाले अकम्मं चावि भवइ ॥७१॥ अहाउयं पालइत्ता अंतोमुहुत्तद्धावसेसाऊए जोगनिरोहं करेमाणो सुहमकिरियं अप्पडिवाइं सुक्कज्झाणं झायमाणे तप्पढमयाए नणजोगं निरंभइ, आणापाणनिरोहं करेइ, ईसिपंचहस्सक्खरुच्चारणद्धाए य णं अणगारे समुच्छिन्नकिरियं अणियहिसुक्कज्झाणं झियायमाणो वेयणिज आउयं नामं गुत्तं च एए चत्तारि वि कम्मंसे जुगवं खवेइ ॥७२॥ तओ ओरालियं कम्माइं च सबाहिं विप्पजहणाहिं विप्पजहित्ता उजुसेढीपत्ते अफुसमाणगई उई एगसमएणं अविग्गहेणं तत्थ गंता सागारोवउत्ते सिज्झइ जाव अंतं करेइ ॥ ७३ ॥ व्याख्या-'संवेगेन' मोक्षाभिलाषेण 'भदन्ते'ति पूज्यामन्त्रणम् , जीवः किं जनयति ? कतरं गुणमुत्पादयतीत्यर्थः इति शिष्यप्रश्नः। अत्र प्रज्ञापक उत्तरमाह-संवेगेन अनुत्तरां धर्मश्रद्धां जनयति, तया संवेगं तमेव अर्थाद् विशिष्टतरं "हवं" ति शीघ्रमागच्छति । ततोऽनन्तानुबन्धिक्रोधमानमायालोभान क्षपयति, तथा 'कर्म' प्रस्तावाद् अशुभं न बध्नाति, 'तत्प्रत्ययिकां च' कषायक्षयहेतुकां च 'मिथ्यात्वविशुद्धिं सर्वथा मिथ्यात्वक्षयं कृत्वा दर्शनस्य-प्रस्तावात् क्षायिकसम्यक्त्वस्याराधको दर्शनाराधको भवति, दर्शनविशुद्ध्या च 'विशुद्ध्या' निर्मलया अस्त्येककः कश्चित् तेनैव भवग्रहणेन सिध्यति ॥३३०॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy