SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा- श्रेष्ठिपुत्रस्य भार्या प्रणयवती आसीत्। साऽन्यदा निजश्वश्वा शिलापुत्रकं गृहमध्यादानायिता। तयोक्तम्-न शक्नोम्यहमेन-el त्रयोदशं ध्ययनसूत्रे मतिभारिकमानयितुम् । ततस्तद्भर्त्ता तच्छ्रुत्वा 'अहो! एतस्याः शरीरस्यायासरक्षणायालीकवष्टोत्तरदानम् , तच्छिक्षयाम्येता चित्रसम्भूश्रीनेमिच- मिति विचिन्त्य मठयित्वाऽसौ शिलापुत्रकः सुवर्णेन समर्पितस्तस्याः । तया च कण्ठाभरणीकृतः। अन्यस्मिन्ननि स्मारितं तीयाख्य न्द्रीया तद्वचस्तेनेषत् स्मित्वा तस्याः । विलक्षीभूताऽसाविति । तथा सर्वे कामा दुःखावहाः, मृगादीनामिव आयतौ दुःखहेतुत्वाद् मध्ययनम्। सुखबोधा- नरकहेतुत्वाच्चेति ॥ तथा बालानाम् अभिरामाः-चित्ताभिरतिहेतवो ये तेषु दुःखावहेषु उक्तन्यायेन न तत् सुखं कामगुणेषु | चित्रख्या लघु-IXराजन् !, "विरत्तकामाण" त्ति कामविरक्तानां तपोधनानां 'यत्' सुखमिति सम्बन्धः, भिक्षूणां शीलगुणे रतानामिति सम्भूतवृत्तिः । सूत्रद्वयार्थः ॥ १६-१७ ॥ सम्प्रति धर्मफलोपदर्शनपुरस्सरमुपदेशमाह मुन्योः सौत्री नरिंद जाई अहमा नराणं, सोवागजाई दुहओ गयाणं । ॥२० ॥ वक्तव्यता। जहिं वयं सवजणस्स वेसा, वसीय सोवागणिवेसणेसु ॥१८॥ तीसे य जाईइ उ पावियाए, वुच्छा मुसोवागणिवेसणेसु । सबस्स लोगस्स दुगंछणिज्जा, इहं तु कम्माई पुरेकडाई॥१९॥ सो दाणिसिं राय महाणुभागो, महिड्डिओ पुन्नफलोववेओ। चइत्तु भोगाई असासयाई, आयाणहेउं अभिणिक्खमाहि ॥२०॥ | व्याख्या-भो नरेन्द्र !' चक्रवर्तिन् ! जातिः 'अधमा' निकृष्टा नराणां मध्ये श्वपाकजातिः "दुह" ति द्वयोरपि गतयोः । किमुक्तं भवति ?-यदाऽऽवां श्वपाकावुत्पन्नौ तदा सर्वजनगर्हिता जातिरासीत् । कदाचित् तामप्यवाप्य अन्य| वोषितौ स्यातामित्याह-यस्यां वयम् , प्राकृतत्वाद् बहुवचनम् , सर्वजनस्य 'द्वेष्यो' अप्रीतिकरौ "वसीय त्ति 'अवसाव'
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy