SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ ख्या लघुवृत्तिः । श्रीउत्तरा चंडचउरो ॥ १ ॥ तासिं पुण कमेण किश्चं— संवट्ट - मेह-आयंसया य भिंगार तालियंटा य । चामर जोई- रक्खं, करेंति ध्ययनसूत्रे एयं कुमारीतो ॥ २ ॥ “संवट्टो" त्ति संवट्टगवाऊ । कप्पिति नालमुचियं, जिणं च जणणिं च परमसद्धाए । मज्जिय श्रीनेमिच- अलंकरेंति, मज्झिमरुयगस्स कुमरीतो ॥ ३ ॥ मेरुम्मि य अहिसेतो सुरासुरिंदेहि कतो । अवि य – “चलियासणन्द्रीया सक्कागम, मंदरनयणं सुरिंदसमवातो । सघोदगाइमज्जण-माणयणं जणणिपासम्मि ॥ १ ॥ " कथं च बद्धावणयं राइणा । सुखबोधा- 'उचियसमए य गन्भत्थेण य भयवया सवदेसेसु संती जाय' त्ति काऊण 'संति' त्ति नामं पइट्ठियं अम्मापिईहिं । श्री कुन्थु| कमेण य सबकलाकुसलो पत्तो जोवणं विवाहितो पवरातो रायकन्नगातो । कालेण य रज्जे ठविऊण संतिं गहियं सामन्नं राइणा । संतिस्स चउद्दस रयणाई समुप्पन्नाई, साहियं भरहं, जातो चक्कवट्टी । उचियावसरे य सयंबुद्धो वि पडिबोहितो लोगंतियसुरेहिं दाऊण य संवच्छरमहादाणं जेडुकिण्हचउद्दसीए तुसमुट्ठि व चइऊण चक्किभोगसमुदयं निक्खंतो । उज्जयविहारेण विहरमाणस्स चउनाणसमग्गस्स पोसस्स सुद्धनवमीप उप्पन्नं केवलं नाणं । कयं देवेहिं समोसरणं । कया धम्मदेसणा भगवया । पचाविया गणहरा । पडिबुद्धा पाणिणो बहवे । कमेण य विहरिऊण गामागरनगरमंडियं मेइणि पडिबोहिऊण भव्वसत्ते सम्मेयसेलसिहरे खीणसवकम्मंसो जेटुस्स किण्हएगारसीए मोक्खं गतो त्ति । कुमारत्ते मंडिलयत्ते चक्कित्ते परियाए य पणवीसं पणवीसं वाससहस्साइं, सघाउयं वासलक्खं एयस्स भगवतो जायं ति ॥ ॥ २४५ ॥ ox ox ox-ax XXXX CXCXCX •CXCXCXCXX CXCXXXXXXX " इक्खाग" सूत्रं सुगमम् । तच्चरितोद्देशस्तु — हस्तिनागपुरे सूरराज्ञः श्रीदेव्याश्च भगवान् पुत्रत्वेनाऽजनि । जन्ममहोत्सवानन्तरं च स्वप्ने जनन्या रत्नस्तूपः कुस्थो दृष्टः । शत्रवश्च गर्भस्थे भगवति लघुतया कुन्थुवद् दृष्टाः, ततः 'कुन्थुरि'ति नाम कृतं पित्रा । प्राप्तयौवनश्च विवाहितो राजकुमारिकाः । कालेन च राज्ये व्यवस्थाप्य भगवन्तं दीक्षां जग्राह सूरराजा । भगवांश्चोत्पन्नचक्रादिरत्नः प्रसाधित अष्टादशं संयती याख्यम ध्ययनम् । नाथचक्रिणो वक्तव्यता । ॥ २४५ ॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy