________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीय वृत्तिः
॥ ८२ ॥
वि रूवगाण दिन्नो' त्ति सा पोट्टलयं बंधेडं गया । पच्छा सो वाणियगो चिंतेइ - एस रूवगो मुद्दा लद्धो, तओ अहं एयं उवभुंजामि । तेण तस्स रूवगस्स समियं घयं गुलो य किणिउं घरे विसज्जियं । भज्जा संलत्ता - घयपुन्ने करेज्जासित | ताए कया घयपुन्ना । एत्थंतरे ऊसुगो जामाउगो से सवयंसगो आगओ । सो ते य घयपूरे भुंजिडं गओ । वाणियगो हाओ भोयणत्थमुवगओ । ताए साभावियं भत्तं परिवेसियं । तेण भन्नइ - किं न कया घयपूरया ? । ताए भन्नइ–कया, परं जामाउगेण सवयंसेण खइया । सो चिंतेइ — पेच्छ, जारिसं कयं मया, सा वराई आभीरी वंचेउं परनिमित्तं अप्पा अपुत्रेण संजोइओ । सो य सचिंतो सरीरचिंताए निग्गओ । गिम्हो य तया वट्टइ । सो य मज्झण्हवेलाए कयसरीर चिंतो एगस्स रुक्खरस हेट्ठा वीसमइ । साहू य तेणोगासेण भिक्खनिमित्तं जाइ । तेण सो भन्नइ — भयवं ! एत्थ रुक्खच्छाया वीसमह मया समाणं ति । साहुणा भणियं —तुरियं मए निययकज्जेण गंतव्वं । वणिएण भणियं - किं भयवं ! को वि परकज्जेणावि गच्छइ ? । साहुणा भणियं - जहा तुमं चिय भज्जाइनिमित्तं किलिस्ससि । स मर्मणीव स्पृष्टः तेणेव एक्कवयणेण संबुद्धो भणइ — भयवं ! तुब्भे कत्थ अच्छह ? । तेण भन्नइ — उज्जाणे । तओ तं साहुं कयपज्जत्तियं नाऊण तस्स सगास गओ । धम्मं सोउं भणइ – पन्चयामि जाव सयणं आपुच्छामि । गओ निययं घरं । बंधवे भज्जं च भणइ - जहा आवणे ववहरंतस्स तुच्छो लाभगो ता दिसावाणिज्जं करेमि, दो य सत्थवाहा, तत्थेगो मुल्लभंडं दाऊण सुहेण इट्ठपुरं पावेइ, तत्थ य विढत्तं न किंचि गिण्हइ, बीओ न किंचि भंडमुलं देइ पुत्रविदत्तं च लुंपेइ, तं कयरेण सत्थेण सह वच्चामि ? । सयणेण भणियं - पढमएण सह वश्वसु । तेहिं सो समणुन्नाओ बंधुसंगओ गओ उज्जाणं । तेहिं भन्नइ - कयरो सत्थवाहो ? । तेण भन्नइ — नणु परलोगसत्थवाहो एस साहू असोगच्छायाए उबविट्ठो नियएणं भंडेणं बवहरावेइ, एएण सह निवाणपट्टणं जामिति । एवं सो पवइओ ॥
चतुर्थ असंस्कृता
ख्यमध्यय
नम् ।
परार्थकृतं कर्म आ
त्मनैव
भोक्तव्यम्,
अत्राभीरीवञ्चकवणिदृष्टान्तः ।
॥ ८२ ॥