SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ त्रिंशं तपो मार्गगत्याख्यमध्ययनम्। बाह्यतपसः स्वरूपम् । श्रीउत्तरा- गामे नगरे तह रायहाणिनिगमे य आगरे पल्ली। खेडे कबड-दोणमुह-पट्टण-मडंब-संवाहे ॥१६॥ ध्ययनसूत्रे आसमपए विहारे, सन्निवेसे समायघोसे य । थलिसेणाखंधारे, सत्थे संवट्टकोट्टे य ॥१७॥ श्रीनेमिच वाडेसु य रत्थासु य, घरेसु वा एवमित्तियं खित्तं । कप्पइ उ एवमाई, एवं खित्तेण ऊ भवे ॥१८॥ न्द्रीया पेडा य अद्धपेडा गोमुत्ति पयंगवीहिया चेव । संबुक्कावहाऽऽययगंतुंपञ्चागया छट्ठा ॥१९॥ सुखबोधा दिवसस्स पोरिसीणं, चउण्हं पिउ जत्तिओभवे कालो। एवं चरमाणोखल, कालोमाणं मुणेयचं २० ख्या लघुवृत्तिः । अहवा तइयपोरिसीए, ऊणाए घासमेसंतो। चउभागूणाए वा, एवं कालेण ऊ भवे ॥२१॥ इत्थी वा पुरिसोवा, अलंकिओवाऽणलंकिओ वा वि।अण्णयरवयत्थो वा, अन्नयरेणं व वत्थेणं ॥२२ ॥३३९॥ अण्णेण विसेसेणं, वण्णेणं भावमणुमुयंते उ। एवं चरमाणो खलु, भावोमाणं मुणेयत्वं ॥ २३ ॥ दवे खित्ते काले, भावम्मि य आहिया उ जे भावा। एएहिं ओमचरओ, पज्जवचरओभवे भिक्खू २४ व्याख्या-तत्र अवम-न्यूनमुदरमस्य अवमोदरस्तद्भावः 'अवमौदर्य' न्यूनोदरता पञ्चधा समासेन व्याख्यातम् । 'द्रव्यतः' इति द्रव्याद्, हेतौ पञ्चमी, क्षेत्रं च कालश्च क्षेत्रकालं तेन, भावेन 'पर्यायैश्च' उपाधिभूतैः । तत्र द्रव्यत आह यो यस्य 'तुः' पूरणे, 'आहारः' द्वात्रिंशत्कवलमानः, 'ततः स्वाहारात् 'अवमम्' ऊनं, 'तुः' प्राग्वद् यः कुर्याद् भुञ्जान PA इति शेषः, यत्तदोर्नित्याभिसम्बन्धात् तस्य 'एवम्' अमुना प्रकारेण 'द्रव्येण' उपाधिभूतेन भवे दिति सण्टङ्कः, अवमौ दर्यमिति प्रक्रमः । एतच्च जघन्येन एकसिक्थं-यत्रैकमेव सिक्थं भुज्यते तदादि, आदिशब्दात् सिक्थद्वयादारभ्य यावदेकत्रिंशत्कवलभोजनम् । सम्प्रदायः पुनरत्र-"अप्पाहारोमोयरिया जहन्नेणेगकवला, उक्कोसेणं अट्ठ कवला" इत्यादि, ॥३३९॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy