________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥ ३८१ ॥
XXXXX
By-BY-Ox
व्याख्या - स्पष्टम् । नवरम् – “विजढम्मि" त्ति त्यक्ते स्वके काये ॥ ८२ ॥ एतानेव भावत आहएएसिं वन्नओ चेव, गंधओ रसफासओ । संठाणभेयओ वा वि, विहाणाई सहस्ससो ॥ ८३ ॥ व्याख्या—स्पष्टम् । नवरम् — 'विधानानि' भेदाः 'सहस्रशः' इति च बहुतरत्वोपलक्षणम् ॥ ८३ ॥ एवम्दुविहा आउजीवा उ, सुहुमा बायरा तहा । पज्जत्तमपज्जत्ता, एवमेते दुहा पुणो ॥ ८४ ॥ बायरा जे उपजत्ता, पंचहा ते पकित्तिया । सुद्धोदए य उस्से, हरतणु महिया हिमे ॥ ८५ ॥ एगविहमणाणत्ता, सुहुमा तत्थ वियाहिया । सुहुमा सङ्घलोयम्मि, लोगदेसे य बायरा ॥ ८६ ॥ संतई पप्पऽणाईया, अपज्जवसिया विय । ठिहं पडुच साईया, सपज्जवसिया विय ॥ ८७ ॥ सत्तेव सहस्साई, वासाणुक्कोसिया भवे । आउठिई आऊणं, अंतोमुहुत्तं जहन्नयं ॥ ८८ ॥ असंखकालमुक्कसं, अंतोमुहुत्तं जहन्नयं । कायठिई आऊणं, तं कार्यं तु अमुंचओ ॥ ८९ ॥ अनंतकालमुक्कासं, अंतोमुहुत्तं जहन्नयं । विजढम्मि सए काए, आउजीवाण अंतरं ॥ ९० ॥ एएसिं वण्णओ चेव, गंधओ रसफासओ । संठाणभेयओ वा वि, विहाणाई सहस्ससो ॥ ९१ ॥ व्याख्या - सूत्राष्टकमपि सुगमम् । नवरम् — 'हरतनुः ' स्निग्धपृथिवीसमुद्भवः तृणाग्रबिन्दुः, 'महिका' गर्भमासेषु सूक्ष्मवर्षम्, 'हिमं' प्रतीतम् ।। ८४-८५-८६-८७-८८-८९-९०-९१ ॥ वनस्पतिसूत्राण्यपि चतुर्दश— दुविहा वणस्सईजीवा, सुहुमा बायरा तहा । पज्जत्तमपज्जत्ता, एवमेते दुहा पुणो ॥ बायरा जे उपजत्ता, दुविहा ते वियाहिया । साहारणसरीरा य, पत्तेगा य तहेव य ॥ पत्तेयसरीरा उ णेगहा ते पकित्तिया । रुक्खा गुच्छा य गुम्मा य, लया वल्ली तणा तहा ॥
९२ ॥
९३ ॥
९४ ॥
8XXX
षट् त्रिंशं जीवाजीवविभक्ति
नामकमध्ययनम् ।
संसारिजीव
वक्तव्यता ।
॥ ३८१ ॥