SearchBrowseAboutContactDonate
Page Preview
Page 741
Loading...
Download File
Download File
Page Text
________________ द्वात्रिंश प्रमादस्थानाख्यमध्ययनम्। वीतरागस्वरूपम् । श्रीउत्तरा दोषमूलत्वादिपरिभावनाः स्वसङ्कल्पविकल्पनास्तासु 'उपस्थितस्य' उद्यतस्येति सम्बन्धः । किम् ? इत्याह-सञ्जायते ध्ययनसूत्रे | "समय" ति आर्षत्वात् 'समता' माध्यस्थ्यं 'अर्थान्' जीवादीन् , चस्य भिन्नक्रमत्वात् 'सङ्कल्पयतश्च' शुभध्यानविषयश्रीनेमिच तयाऽध्यवस्यतः 'ततः' इति समतायाः "से" 'तस्य' साधोः प्रहीयते कामगुणेषु तृष्णा' अमिलाष इति सूत्रार्थः ॥१०७॥ न्द्रीया ततः स कीदृशः सन् किं विधत्ते ? इत्याहसुखबोधा सो वीयरागो कयसबकिच्चो, खवेइ नाणावरणं खणेणं । ख्या लघु तहेव जं दरिसणमावरेइ, जं चतरायं पकरेइ कम्मं ॥ १०८॥ वृतिः । व्याख्या-'सः' इति प्रहीणतृष्णो वीतरागो भवति, तथा कृतसर्वकृत्य इव कृतसर्वकृत्यः, प्राप्तप्रायत्वादनेन मुक्तः ॥३६४॥ साक्षपयति ज्ञानावरणं क्षणेन, तथैव यद् दर्शनमावृणोति, यच्च 'अन्तरायं' दानादिविघ्नं प्रकरोति 'कर्म' अन्तरायनामक| मित्यर्थः, इति सूत्रार्थः ॥ ८॥ तत्क्षयाच्च कं गुणमवाप्नोति ? इत्याह सवं तओ जाणइ पासई य, अमोहणो होइ निरंतराए । अणासवे झाणसमाहिजुत्तो, आउक्खए मुक्खमुवेइ सुद्धे ॥१०९॥ व्याख्या-सर्व 'ततः' ज्ञानावरणादिक्षयात् 'जानाति' विशेषरूपतयाऽवगच्छति, 'पश्यति च' सामान्यरूपतया, तथा च 'अमोहनः' मोहरहितो भवति, तथा निरन्तरायोऽनाश्रवः, ध्यान-शुक्लध्यानं तेन समाधिः-परमवास्थ्यं तेन युक्तो ध्यानसमाधियुक्तः आयुष उपलक्षणत्वाद् नाम-गोत्र-वेद्यानां च क्षय आयुःक्षयस्तस्मिन् सति मोक्षमुपैति 'शुद्धः' | विगतकर्ममल इति सूत्रार्थः ॥ १०९॥ मोक्षगतश्च याशो भवति तदाह ॥३६४॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy