SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ CXCXCXX CXCXCXCXCXCXCXCX X£ ॥ १३ ॥ श्रीउत्तरा- भावतस्तु दोषाविर्भावकं वचनमेव तद्गवेषकः - किमहममीषां जात्यादिदूषणं वच्मीति मार्गकः प्रक्रमाद् गुरूणाम् ॥ ध्यनयन्सूत्रे यदुक्तं "बुद्धोपघाती न स्यात्” तत्रोदाहरणम् — केइ आयाराइअट्ठविहगणिसंपइसंपउत्ता जुगप्पहाणा बहुस्सुया पराईए श्रीनैमिच- उवसंता आयरिया अनिययविहारेण विहरिउकामा वि परिहीणजंघाबला एगम्मि सन्निवेसे बुडावासेण ठिया । न्द्रीयवृत्तिः तत्थ सावगा 'इमेहिं भगवंतेहिं संपइ तित्थं सणाहूं' ति चिंतिऊण ते वयोवत्थासमुचिएहिं निद्धमहुराऽऽहारेहिं ओसहवत्थाईहि य पइदिणं सधायरेण पडियरंति । तेसिं सीसा गुरुकम्मयाए अजोग्गयाए सुगुरुसंजोगस्स मंदयाए गुणाणुरागस्स " तिन्हं दुप्पडियारं, तंजहा— अम्मापिउस्स भट्टिस्स धम्मायरियस्स ।” इमं आगमवयणमपरिभाविंता चिंतंति— 'केच्चिरं कालं एस अजंगमो अम्हेहिं चारपक्खित्तेहिं व परिपालियचो ? ता केणइ उवाएण अणसणं गेण्हावेमो इमं ति सावयगिद्देहिंतो न किंचि पाउग्गमोसहाइ वा गेण्हति । निब्बंघेण सावएहिं गिण्हाविज्जंता भणति — संलेहणं अम्हं आयरिया कुणंति, अओ अंतपंतमाहारं भुंजंति तवं च कुवंति । आयरियाणं पुरओ भांति - किं करेमो अम्हे ? | जइ एरिसाण वि तुम्हं आगमधराणं चिरावत्थाणेणं निचिन्ना निविवेयत्तणओ मंदधम्मा न दिंति किंचि सोहणं । सावया साविया वि 'सूरिणो संलेहणं कुणंति' त्ति सोऊणं मन्नुभरनिब्भरमाणसा सूरिसयासमुवगम्म सविसाया सगग्गयक्खरं भणति — भयवं ! सयलभुवणभावावभासमाणेहिं तिहुयणचिंतामणीहिं चिरं परमपयमुवगएहिं तित्थयरेहिं तुम्हेहिं चैव चिट्ठतेहिं सणाहं भुवणमाभाइ, तो किमयंडे चैव तुम्हे संलेहणं काउमाढत्ता ? । न य 'इमेसिं अम्हे निवेयहेउ' त्ति | सुविणे वि चिंतियां, जओ सिरट्टिया वि तुम्हे न भारकरा अम्हं, एएसिं वा साहूणं । इमं च सोऊण इंगियवियाणएहिं | अवगयं सूरीहिं— 'मम सिस्सजणविलसियमेयं, ता किं इमिणा एएसिं अप्पीइहेउणा निवेयनिबंधणेण पाणधारणेण ? न खलु धम्मत्थिणा कस्सइ अप्पत्तियमुप्पायणीयं भयवंतमहावीरोदाहरणमवगच्छंतेणं । इह चिंतिऊण अदसिय प्रथमं विन याध्यय नम् । ॥ १३ ॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy