SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । नार्थम् , मकारश्च सर्वत्रालाक्षणिकः । ग, हसौ मृतगङ्गातीरे, श्वपाको आवां महर्द्धिको न तु - ॥१९८॥ बन्धेन 'इदं वक्ष्यमाणलक्षणं 'वचनं' वाक्यम् 'अब्रवीत् उक्तवान् यथा “आसिमो" त्ति अभूवाऽऽवां भ्रातरौ द्वावपि त्रयोदशं अन्योऽन्यं-परस्परं "वसाणुग" त्ति वशम्-आयत्ततामनुगच्छन्तौ यौ तावन्योऽन्यवशानुगौ, तथा 'अन्योऽन्यमनुरक्तौ' चित्रसम्भूअतीव स्नेहवन्तौ, तथा 'अन्योऽन्यहितैषिणी' परस्परशुभाभिलाषिणौ । पुनः पुनरन्योन्यग्रहणं च चित्ततुल्यतातिशयख्या- तीयाख्यपनार्थम् , मकारश्च सर्वत्रालाक्षणिकः । केषु पुनर्भवेष्वित्थमावाम् अभूव ? इत्याह-दासौ 'दशाणे' दशार्णदेशे मध्ययनम्। "आसि" त्ति अभूव, मृगौ कालिञ्जरनाम्नि नगे, हंसौ मृतगङ्गातीरे, 'श्वपाको' चाण्डालौ "कासिभूमिए" ति - 'काशीभूम्यां' काश्यभिधाने जनपदे, देवौ 'देवलोके' सौधर्माभिधाने अभूव 'अम्हे" त्ति आवां महर्द्धिको न तु चित्र सम्भूत|किल्बिषिकौ, "इमा णो"त्ति आवयोः पष्टिका जातिः, कीदृशी या ? इत्याह-"अन्नमन्नणं" ति 'अन्योन्येन' परस्परेण 'या विना' कोऽर्थः ? –परस्परसाहित्यरहिता वियुक्तयोर्यका इति भावः इति सूत्रचतुष्टयार्थः ॥ ४-५-६-७ ॥ इत्थं मुन्योः सात्री वक्तव्यता। |चक्रवर्त्तिनोक्ते मुनिराह कम्मा णियाणप्पगडा, तुमे राय ! विचिंतिया। तेसिं फलविवागेण, विप्पओगमुवागया॥८॥ व्याख्या-'कर्माणि' ज्ञानावरणीयादीनि, निदानं-सामिष्वङ्गप्रार्थनारूपं तेन प्रकर्षेण कृतानि-विहितानि निदानप्रकृतानि निदानवशनिभद्धानीत्यर्थः त्वया राजन् ! विचिन्तितानीति, तद्धेतुभूताऽऽर्तध्यानाभिध्यानतः कर्माण्यपि तथोच्यन्ते, 'तेषाम्' एवंविधकर्मणां फलं चासौ विपाकश्च-शुभाऽशुभजनकत्वलक्षणः फलविपाकस्तेन 'विप्रयोग' विरहम् | ‘उपागतौ' प्राप्तौ । किमुक्तं भवति ?-यत् तदा त्वयाऽस्मन्निवारितेनापि निदानमनुष्ठितं तत्फलमेतद् यदावयोस्तथाभूत- ॥१९८॥ | योरपि वियोग इति सूत्रार्थः ॥ ८॥ इत्थमवगतवियोगहेतुश्चक्री पुनः प्रश्नयितुमाह सचसोयप्पगडा, कम्मा मए पुरा कडा। ते अज परिभुजामो. किं नु चित्ते वि से तहा? ॥९॥ निदानवशनिभाना फलं चासौ विपाकचारतेनापि निदानमा
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy