________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
नार्थम् , मकारश्च सर्वत्रालाक्षणिकः ।
ग, हसौ मृतगङ्गातीरे, श्वपाको
आवां महर्द्धिको न तु -
॥१९८॥
बन्धेन 'इदं वक्ष्यमाणलक्षणं 'वचनं' वाक्यम् 'अब्रवीत् उक्तवान् यथा “आसिमो" त्ति अभूवाऽऽवां भ्रातरौ द्वावपि त्रयोदशं अन्योऽन्यं-परस्परं "वसाणुग" त्ति वशम्-आयत्ततामनुगच्छन्तौ यौ तावन्योऽन्यवशानुगौ, तथा 'अन्योऽन्यमनुरक्तौ' चित्रसम्भूअतीव स्नेहवन्तौ, तथा 'अन्योऽन्यहितैषिणी' परस्परशुभाभिलाषिणौ । पुनः पुनरन्योन्यग्रहणं च चित्ततुल्यतातिशयख्या- तीयाख्यपनार्थम् , मकारश्च सर्वत्रालाक्षणिकः । केषु पुनर्भवेष्वित्थमावाम् अभूव ? इत्याह-दासौ 'दशाणे' दशार्णदेशे मध्ययनम्। "आसि" त्ति अभूव, मृगौ कालिञ्जरनाम्नि नगे, हंसौ मृतगङ्गातीरे, 'श्वपाको' चाण्डालौ "कासिभूमिए" ति - 'काशीभूम्यां' काश्यभिधाने जनपदे, देवौ 'देवलोके' सौधर्माभिधाने अभूव 'अम्हे" त्ति आवां महर्द्धिको न तु
चित्र
सम्भूत|किल्बिषिकौ, "इमा णो"त्ति आवयोः पष्टिका जातिः, कीदृशी या ? इत्याह-"अन्नमन्नणं" ति 'अन्योन्येन' परस्परेण 'या विना' कोऽर्थः ? –परस्परसाहित्यरहिता वियुक्तयोर्यका इति भावः इति सूत्रचतुष्टयार्थः ॥ ४-५-६-७ ॥ इत्थं
मुन्योः सात्री
वक्तव्यता। |चक्रवर्त्तिनोक्ते मुनिराह
कम्मा णियाणप्पगडा, तुमे राय ! विचिंतिया। तेसिं फलविवागेण, विप्पओगमुवागया॥८॥ व्याख्या-'कर्माणि' ज्ञानावरणीयादीनि, निदानं-सामिष्वङ्गप्रार्थनारूपं तेन प्रकर्षेण कृतानि-विहितानि निदानप्रकृतानि निदानवशनिभद्धानीत्यर्थः त्वया राजन् ! विचिन्तितानीति, तद्धेतुभूताऽऽर्तध्यानाभिध्यानतः कर्माण्यपि तथोच्यन्ते, 'तेषाम्' एवंविधकर्मणां फलं चासौ विपाकश्च-शुभाऽशुभजनकत्वलक्षणः फलविपाकस्तेन 'विप्रयोग' विरहम् | ‘उपागतौ' प्राप्तौ । किमुक्तं भवति ?-यत् तदा त्वयाऽस्मन्निवारितेनापि निदानमनुष्ठितं तत्फलमेतद् यदावयोस्तथाभूत- ॥१९८॥ | योरपि वियोग इति सूत्रार्थः ॥ ८॥ इत्थमवगतवियोगहेतुश्चक्री पुनः प्रश्नयितुमाह
सचसोयप्पगडा, कम्मा मए पुरा कडा। ते अज परिभुजामो. किं नु चित्ते वि से तहा? ॥९॥
निदानवशनिभाना
फलं चासौ विपाकचारतेनापि निदानमा