SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ XXX FoXXXXXOXOXOXOXOXOXXX उत्पन्नः 'पद्मगुल्मात्' नलिनीगुल्मविमानात् न्युत्वेति शेषः । इति सूत्राक्षरार्थः ॥ १ ॥ भावार्थः कथानकादवसेयः, चित्रतच कथितम् । 'चुलन्यां ब्रह्मदत्त उत्पन्नः' इत्युक्तम् , स च क ? इत्याह सम्भूतकंपिल्ले संभूओ, चित्तो पुण जाओ पुरिमतालम्मि। सिढिकुलम्मि विसाले, धम्मं सोऊण पच्चइओ२|* मुन्योः सौत्री | व्याख्या-'काम्पिल्ये' काम्पिल्यनाम्नि नगरे ‘सम्भूतः' पूर्वजन्मनि सम्भूतनामा, चित्रस्य तु का वार्ता ? वक्तव्यता। | इत्याह-चित्रः पुनर्जातः पुरिमतालपुरे श्रेष्ठिकुले 'विशाले' पुत्रपौत्रादिभिर्विस्तीर्णे, प्राप्तवयाश्च तथाविधाचार्यसन्निधौ धर्म श्रुत्वा प्रबजित इति सूत्रार्थः ॥ २ ॥ ततः किम् ? इत्याहकंपिल्लम्मि य नयरे, समागया दो वि चित्त-संभूया। सुहदुक्खफलविवागं, कहिं ति ते एकमेकस्स ३ ___ व्याख्या-काम्पिल्ये च नगरे 'समागतौ' मिलितौ द्वावपि चित्र-सम्भूती जन्मान्तरनामतः 'सुखदुःखफलविपाकं' सुकृतदुष्कृतकर्मानुभावरूपं कथयतः तो "एकमेक्कस्स" त्ति 'एकैकस्य' परस्परं सर्वत्र वर्तमाननिर्देशः तत्कालविवक्षया इति सूत्रार्थः ॥ ३ ॥ साम्प्रतं यदुक्तं सुखदुःखफलविपाकं तौ कथयामासतुरिति चक्रवर्ती यथा कथयामास तथा सम्बन्धपुरस्सरमाह चक्कवट्टी महिड्डीओ, बंभदत्तो महायसो। भायरं बहमाणेण, इमं वयणमब्बवी ॥४॥ आसिमो भायरा दो वि, अन्नमन्नवसाणुगा । अन्नमन्नमणूरत्ता, अन्नमन्नहिएसिणो ॥५॥ दासा दसन्ने आसी, मिया कालिंजरे णगे । हंसा मयंगतीराए, सोवागा कासिभूमिए ॥६॥ देवा य देवलोगम्मि, आसी अम्हे महिड्डिया। इमा णो छढिया जाई, अन्नमन्नेण जा विणा ॥७॥ व्याख्या-चक्रवर्ती 'महर्द्धिकः' बृहद्विभूतिः ब्रह्मदत्तो महायशाः 'भ्रातरं' जन्मान्तरसोदरं 'बहुमानेन' मानप्रति XXXXXXXXXXX
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy