________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
प्रथमं विनयाध्ययनम् ।
॥१५॥
XOXOXOXOXOXOXOXOXOXOXOXOX
|चरणं समाधिः-चेतसः स्वास्थ्यं ताभ्यां संवृतः-निरुद्धाश्रवः तपःसामाचारीसमाधिसंवृतः। महती द्युतिः-तपस्तेजो यस्य स तथा भवतीति गम्यते । किं कृत्वा ? 'पंचव्रतानि प्राणातिपातविरमणादीनि 'पालयित्वा' निरतिचारं संस्पृश्यति सूत्रार्थः ॥ ४७ ॥ पुनरस्यैवैहिकमामुष्मिकं च फलं विशेषेणाह
स देवगंधवमणुस्सपूइए, चइत्तु देहं मलपंकपुवयं ।
सिद्धे वा हवइ सासए, देवे वाऽप्परए महिडिए त्ति बेमि ॥४८॥. व्याख्या-'सः' तादृग्विनीतविनयः देवैः-वैमानिकज्योतिष्कः गन्धर्वैश्व-गन्धर्वनिकायोपलक्षितय॑न्तरभवनपतिभिः मनुष्यैः-महाराजादिभिः पूजितः-अर्चितो देवगन्धर्वमनुष्यपूजितः, 'त्यक्त्वा' अपहाय 'देह शरीरं "मलपंकपुत्वयं” ति मलपकौ-रक्तशुक्रे तत्पूर्वकं-तत्प्रथमकारणम् , सिद्धो वा भवति 'शाश्वतः' सर्वकालावस्थायी, न तु परपरिकल्पिततीर्थनि| कारतः पुनरिहागमवान् । सावशेषकर्मवांस्तु देवो वा भवति, 'अल्परजाः' प्रतनुबध्यमानकर्मा, महती-विकुर्वणादिरूपा तृणामादपि हिरण्यकोटिरित्यादिरूपा वा ऋद्धिरस्य महर्द्धिकः । उक्तञ्च-"छउँमत्थसंजयाणं, उववाउकोसओ उ सबढे । सोहम्मम्मि जहन्नो अविराहियसंजयाणं तु ॥१॥” इतिः' परिसमाप्तौ, ब्रवीमि गणधराद्युपदेशेन न तु खोप्रेक्षयेति ॥४८॥
॥१५॥
॥ इत्युत्तराध्ययनटीकायां विनयश्रुताख्यं प्रथममध्ययनम् ॥
. "छमस्थसंयतानां उपपात उत्कृष्टतस्तु सर्वार्थे। सौधमें जघन्योऽबिराषितसंयतानां तु ॥१॥"