SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधा ख्या लघुवृतिः । ॥ ३०९ ॥ XXX CXCXX अथ सामाचार्याख्यं षड्विंशमध्ययनम् । व्याख्यातं पञ्चविंशमध्ययनम् । अधुना सामाचारीनामकं षड्डिशमारभ्यते, अस्य चायमभिसम्बन्धः - 'अनन्तराध्ययने ब्रह्मगुणा उक्ताः, तद्वांश्च यतिरेव भवति, तेन चाऽवश्यं सामाचारी विधेया, साऽस्मिन्नभिधीयते' इत्यभिसम्बन्धागतस्याऽस्याऽऽदिसूत्रम् — सामायारिं पवक्खामि, सङ्घदुक्खविमुक्खाणं । जं चरित्ताण निग्गंधा, तिण्णा संसारसागरं ॥ १ ॥ व्याख्या - सुगमम् ॥ १ ॥ यथाप्रतिज्ञातमाह - पढमा आवस्सिया नामं, बिइया य निसीहिया । आपुच्छणा य तइया, चउत्थी पडिपुच्छणा ॥ २ ॥ पंचमी छंदणा नामं, इच्छाकारो य छट्टओ । सत्तमो मिच्छकारो य, तहक्कारो य अट्टमो ॥ ३ ॥ अब्भुट्ठाणं नवमा, दसमा उवसंपया । एसा दसंगा साहूणं, सामायारी पवेइया ॥ ४ ॥ .व्याख्या—स्पष्टमेव ॥ २-३-४ ॥ एनामेव प्रत्यवयवं विषयप्रदर्शनपूर्वकं विधेयतयाऽभिधातुमाहगमणे आवस्सियं कुज्जा, ठाणे कुज्जा निसीहियं । आपुच्छणा सयंकरणे, परकरणे पडिपुच्छणा ॥ ५ ॥ छंदणा दवजाएणं, इच्छकारो अ सारणे । मिच्छकारो अ निंदाए, तहक्कारो पडिस्सुए ॥ ६॥ अन्भुट्ठाणं गुरुपूया, अच्छणे उवसंपया । एवं दुपंच संजुत्ता, सामायारी पवेइया ॥ ७ ॥ व्याख्या - ' आप्रच्छना' इदमहं कुर्यां न वा इत्येवंरूपा तां स्वयं-आत्मनः करणं- कस्यचित् कार्यस्य निर्वर्त्तनं स्वयंकरणं तस्मिन्, तथा 'परकरणे' अन्यप्रयोजनविधाने 'प्रतिप्रच्छना' गुरुनियुक्तोऽपि हि पुनः प्रवृत्तिकाले प्रतिपृच्छत्येव XXX CXCXCXCXXXCXCXCXX पडविंशं • सामाचा र्याख्यम ध्ययनम् । दशविधा यतिसामाचारी । ॥ ३०९ ॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy