________________
Fo*
व्याख्या-'बुद्धस्य' केवलावलोकितसमस्तवस्तुतत्यम प्रक्रमात् श्रीमन्महावीरस्य 'निशम्य' आकर्ण्य 'भाषितम्। उक्तं, सुष्प-शोभनेन उपमादर्शनादिना प्रकारेण कथिन-प्रवन्धेन प्रतिपादितं सुकथितम , अत एवार्थप्रधानानि पदानि अर्थपदानि तैरुपशोभितं, गर्ग द्वेपं छित्त्वा सिद्धिगतिं गता गौतमो भगवान् प्रथमगणधर इति सूत्रार्थः ॥ ३७॥ इतिः' परिसमाप्तौ, ब्रवीमीति पूर्ववत ।।
*
*
*
*
*
oxoxoXOXOXOXOXOXOXOXoxoxa
॥इति श्रीनेमिचन्द्रमूरिविरचितायां सुखबोधायां उत्तराध्ययनसूत्र
लघुटीकायां द्रुमपत्रकाख्यं दशममध्ययनं समातम् ॥
*
*
*
*
*
*