SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ Fo* व्याख्या-'बुद्धस्य' केवलावलोकितसमस्तवस्तुतत्यम प्रक्रमात् श्रीमन्महावीरस्य 'निशम्य' आकर्ण्य 'भाषितम्। उक्तं, सुष्प-शोभनेन उपमादर्शनादिना प्रकारेण कथिन-प्रवन्धेन प्रतिपादितं सुकथितम , अत एवार्थप्रधानानि पदानि अर्थपदानि तैरुपशोभितं, गर्ग द्वेपं छित्त्वा सिद्धिगतिं गता गौतमो भगवान् प्रथमगणधर इति सूत्रार्थः ॥ ३७॥ इतिः' परिसमाप्तौ, ब्रवीमीति पूर्ववत ।। * * * * * oxoxoXOXOXOXOXOXOXOXoxoxa ॥इति श्रीनेमिचन्द्रमूरिविरचितायां सुखबोधायां उत्तराध्ययनसूत्र लघुटीकायां द्रुमपत्रकाख्यं दशममध्ययनं समातम् ॥ * * * * * *
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy