Book Title: Smruti Sandarbh Part 05
Author(s): Maharshi
Publisher: Nag Publishers
Catalog link: https://jainqq.org/explore/032671/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ 44:0 0 4 **#* [!!"Ittis:431:0; m ain sahaza jaalaali sjik to chil anu THE SMRTI-SANDARBHA (A COLLECTION OF DHARMAJASTRAS) Page #2 -------------------------------------------------------------------------- ________________ smRti - sandarbha: zrImanmaharSipraNIta dharmazAstrasaMgrahagranthaH kapilAdidazasmRtyAtmakaH paJcamobhAgaH NAG PUBLISHERS nAga prakAzaka 11 e/yU. e., javAhara nagara, dillI-7 Page #3 -------------------------------------------------------------------------- ________________ mAnava saMsAdhana vikAsa maMtrAlaya, bhArata sarakAra ke Arthika anudAna se prakAzita nAga prakAzaka J. 11 A/U. A. javAharanagara, dillI-110007 2. 8 A/3 U. A. javAharanagara, dillI-110007 3. jalAlapuramAphI (cunAra-mirjApura) u0 pra0 ISBN : 81-7081-170-8 (Set) saMzodhita evaM parivadita saMskaraNa mUlya :10.866 : bhAgoM ke nAgazaraNa siMha, nAga prakAzaka, javAhara nagara, dillI-7 dvArA prakAzita tathA nyU jJAna AphaseTa priMTarsa, zAhajAdA bAga, dillI dvArA mudrita Page #4 -------------------------------------------------------------------------- ________________ THE SMRITI SANDARBHA Collection of Ten Dharmashastric Texts by Maharshis. Volume V NAG PUBLISHERS NAG PUBLISHERS 11.A/U.A. JAWAHAR NAGAR (P. O. BUI D'NG) DELH-1110007. Page #5 -------------------------------------------------------------------------- ________________ This Publication has been brought out with the financial assistance from the Govt. of India, Ministry of Human Resource Development. (If any defect is found in this volume, please return the copy per VPP for postage to the Publisher for free exchange.) NAG PUBLISHERS (i) 11A/ U.A. Jawahar Nagar, Delhi-110007 (ii) 8A/3 U.A. Jawabarnagar, Delhi-110007 (iii) Jalalpur Mafi (Chunar-Mirzapur) U. P. ISBN 81-7081-170-8 (Set) 1988 PRICE RS200 vols. set PRINTED IN INDIA Published by Nag Sharan Singh for Nag Publishers, 11A/U.A. Jawaharnagar, Delhi-110007 and printed at New Gian Offset Printers, Delhi. Page #6 -------------------------------------------------------------------------- ________________ zrIgaNezAya nmH| atha smRtisandarbhastha paJcamabhAge saGkalita smRtInAM nAmanirdezaH smRtinAmAni pRSThAGkAH 45 kapilasmRtiH 2526 46 vAdhUlasmRtiH 2623 47 vizvAmitrasmRtiH 2645 48 lohitasmRtiH 2701 46 nArAyaNasmRtiH 2770 50 zANDilyasmRtiH 2763 51 kaNvasmRtiH 2860 52 dAlbhyasmRtiH 2633 53 AGgirasasmRtiH naM0 2... (ka) , pUrvAGgirasam .. ' 2646 (kha) , uttarAGgirasam ... 3065 54 bhAradvAjasmRtiH .... 3085 vizeSa dra0-dvitIyAGgirasasmRteviSayavaiziSTyenapRthagupanyAsaH Page #7 -------------------------------------------------------------------------- Page #8 -------------------------------------------------------------------------- ________________ // zrIgaNezAya nmH| smRtisandarbha paJcama bhAga viSaya-sUcI kI kapilasmRti ke pradhAna viSaya adhyAya pradhAna viSaya . pRSThAGka kapila-zaunaka-samvAdavarNanam 2536 ___ kapila evaM zaunaka meM paraspara veda viSayaka carcA / yahIM veda nindakoM kA prakaraNa bhI AyA hai (1-20) / vaidikakarmaNAmabhAvakathanam vaidika karmoM kA abhAva kathana (21-40) / vedamantrANAM vyatyAsenocAraNedoSakathanam 2534 _ vedamantroM ke vyatyAsa se ucAraNa karane meM doSa honA (41-50) / zrAddhaprakaraNavarNanam - 2535 zrAddha prakaraNa kA varNana, nAndImukha zrAddha kI pradhAnatA, vibhinna zrAddhoM kA sundara varNana (51-300) / Page #9 -------------------------------------------------------------------------- ________________ 2561 [ 2 ] adhyAya pradhAna viSaya pRSThAGka upanayanasaMskAravarNanam 2557 upanayana saMskAra kA varNana (301-333 ) / brAhmaNAdivarNAnAmekapaGktaubhojananirNayavarNanam 2556 brAhmaNAdivargoM kA eka paGkti meM bhojananirNaya varNana (334-350) / vipramahattvavarNanam vitroM ke mahattva kA varNana ( 351-358) / nAndIzrAddhaprakaraNavarNanam 2563 nAndI zrAddha karanevAle kI yogyatA va adhikAra kA varNana (356-374) / dattakaputraprakaraNavarNanam 2565 dattakaputra kA varNana aura usakI yogyatA (375-426) / dAnaprakaraNavarNanam 2566 dazavidhadAnoM kA nirUpaNa (427-476 ) / dAna ke adhikArI janoM kA varNana (477-487) / dauhitraprAdhAnyavarNanam 2575 dauhitra kI sarvatra pradhAnatA kA nirUpaNa (488-500) / bhUmidAnaprakaraNavarNanam 2577 bhUmidAna prakaraNa (501-518) / Page #10 -------------------------------------------------------------------------- ________________ [ 3 ] adhyAya pradhAna viSaya pRSThA varjitastrINAM zrAddhapAkakaraNe doSavarNanam 2576 varjita triyoM ko zrAddha kA pAka karane meM doSa batalAyA hai (516-540) / vidhavAstrINAM kRtyavarNanam 2581 vidhavA striyoM ke kAryoM kA varNana (541-562) / sadhavAvidhavAstrINAM mImAMsA 2585 sadhavA evaM vidhavA striyoM kA vivecana (563-632) / vidhavAstrINAM prakaraNam 2586 atiraNDA, mahAraNDA aura putraraNDA Adi kA varNana (633-656) / putramahattvavarNanam 2561 putra ke binA eka kSaNa bhI na rahe / putra ke mahattva kA vistAra se nirUpaNa (656-678) / jyeSThaputrasya patrye yogyatA 2563 jyeSTha putra kI pitA ke sabhI uttarAdhikAriyoM se adhika yogyatA (66-668) / aurasaputreSu jyeSThatvanirNayaH .. 2565 aurasa putroM meM jyeSTha kauna ho isakA nirNaya (666-700) / pa Page #11 -------------------------------------------------------------------------- ________________ [4] adhyAya pradhAna viSaya pRSThAGka patrye karmaNi dauhitrasyaurasatvam 2567 paiJya karma meM dauhitra kA putra ke abhAva meM aurasa honA (701-744) / dharmasevanalAbhaH 2566 dharmasevana kA lAbha (745-766 ) / sutasya kulatArakatvam 2601 . putra kA kulatAraka honA (767-786) / nirdaSTaputrayogyatA 2603 nirduSTa putra kI yogyatA (760-806 ) / daNDyAnAmadaNDyAnAM yathAyathadharmavyavaharaNam .. 2605 daNDanIya aura na daNDa dene yogya janoM kA dharma se vyavahAra karanA ( 810-830) / daNDavidhAnam 2607 daNDavidhAna varNana ( 831-871) / vipramahattvavarNanam 2611 vitra kA mahattva nirUpaNa (872-863) / nAnAvidhadAnaprakaraNam 2613 vividha dAnoM kA varNana ( 864-680) / Page #12 -------------------------------------------------------------------------- ________________ [ 5 ] adhyAya pradhAna viSaya pRSThAGka duSkarmaNAM prAyazcittavarNanam / 2621 duSkarmoM kA prAyazcitta varNana (681-665) / kapilasmRti kA mAhAtmya varNana (66) / kapilaskRti kI viSaya-sUcI samApta / vAdhUlasmRti ke pradhAna viSaya nityakarmavidhivarNanam 2623 maharSiyoM ne vAdhUla muni se brAhmaNAdi ke AcAra pUche isa para nityakarma vidhi kA varNana unhoMne kiyA (1-3) / brAhmamuhUrca meM zayyA tyAga kara prasanna mana se hAtha-paira dhokara bhagavatsmaraNa kare (4) / brAhmamuhUrta meM sonevAlA sabhI karmoM meM anAdhikArI rahatA hai (5) / prAtaH sandhyA tArAgaNa ke prakAza se lekara sUryodaya taka hai / ataH tArAgaNa ke rahate prAtaH sandhyA kare (6) / sAyaMkAla meM Adhe sUrya ke asta hone ke samaya sandhyA kare (7) / kAnoM para yajJopavIta rakhakara dina meM aura saba sandhyAoM meM uttara kI tarapha aura rAta meM dakSiNa kI ora mu~ha kara TaTTI pezAba kare (8) / sAre aGgoM Page #13 -------------------------------------------------------------------------- ________________ [ 6 ] adhyAya pradhAna viSaya pRSThAGka ko sikor3a kara nAka aura mu~ha ko vasra se Dhaka kara malamUtra tyAga kare (6) / jo vyakti apane zira ko binA DhaMke malamUtra kA tyAga karatA hai usake zira ke sau Tukar3e hoM aisA veda zApa dete haiM (10) / bAda meM zodhana karma kre| gRhastha, brahmacArI, vAnaprastha aura sanyAsiyoM kA vibhinna zauca prakAra (11-17 ) / bAhya aura Abhyantara zauca Avazyaka hai kyoMki zauca va AcAra se hIna kI saba kriyA niSphala haiM ( 18-20) / Acamana prakAra brAhmaNa itanA Acamana le jitanA hRdaya taka sparza ho, kSatriya, vaizya, zUdra aura striyAM kaNThatAlu taka sparza karanevAle jala se Acamana kare / hAtha meM kuza lekara jala pIve aura Acamana kare / (22-27 ) / apane kaTi pradeza taka jala meM snAna kara vahIM bhIge kapar3oM se tarpaNa, Acamana aura japa kare yadi sUkhe kapar3e pahanakara karanA ho to sthala meM ye kriyAyeM kareM (28-30) upavAsa ke dina dantadhAvanAdi na kare / kullA ke samaya tarjanI se mukha ke zodhana se prAyazcitta lagatA hai| snAnavidhivarNanam 2627 niSiddha tithiyoM meM dantadhAvana nahIM karanA caahiye| patita manuSya kI chAyA par3ane se snAna karanA cAhiye Page #14 -------------------------------------------------------------------------- ________________ [ 7 ] adhyAya pradhAna viSaya pRSThAGka aspRzya ke chU jAne se 13 vAra jala meM nahAne se zuddhi ho| rajasvalA strI ko yadi jvara car3ha jAve to vaha kaise zuddha ho isake uttara meM vAdhUla ne batAyA ki caturtha dina dUsarI strI use sparza kara daza yA bAraha bAra Acamana kara apane pahalevAle kapar3oM ko chor3akara naye kapar3e pahana le phira puNyAhavAcana ke sAtha yathAzakti dAna kare (31-48) / bhUmi para girA huA jala gaMgA ke samAna pavitra hai| candra aura sUrya grahaNa ke samaya kuA, vApI, taDAga ke jala zuddha haiN| apanI zauca kriyA se nivRtta hokara snAna kare donoM hAthoM ko milA kara jala kI aJjali se jala meM tarpaNa kare jisa tIrtha se jala liyA jAya usIse jalAJjali deve (46-56) / pUrva kI ora mukha karake devatAgaNa ko, uttarAbhimukha hokara RSiyoM ko aura dakSiNa kI ora mu~ha karake jala meM pitaroM ko tarpaNa kare / snAna ke liye jAte hue manuSya ke pIche pitaroM ke sAtha devagaNa pyAsa se vyAkula jala ke liye lAlAyita hokara vAyurUpa hokara jAte haiM ataH devarSipitRtarpaNa kiye binA vastra ko na nicor3e yadi vastra nicor3A jAtA hai to ve nirAza hokara cale jAte haiN| sampUrNa karmoM kI siddhi ke liye nadI, tAlAba, pahAr3I jharanoM meM pratidina snAna kare (57-63) / Page #15 -------------------------------------------------------------------------- ________________ [ 8] adhyAya pradhAna viSaya pRSThAGka dUsare ke banAye hue sarovara meM snAna karane se usa banAnevAle ke duSkRta (pApa) snAnArthI ko lagate haiM ataH usameM na nahAve (64) / sokara uThane se lArapasInoM se bharA huA manuSya azuddha hai use snAnAdi se zuddha honepara hI nityakarma santhyopAsana devarSi pita tarpaNa karanA caahiye| sUryodaya ke pUrva prAtaHkAla kA snAna prAjApatya yajJa ke samAna haiM aura AlasyAdi ko naSTa kara manuSya ko unnata vicAra aura kAryazIla banA detA hai| snAna ke samaya pahane vana se zarIra ko na male na poMche hI isase zarIra kutte ke dvArA sUMghA huA ho jAtA hai jo phira snAna karane se hI zuddha hotA hai (65-68) / snAna mUlAH kriyAH sarvAH sandhyopAsanameva ca / snAnAcAravihInasya sarvAH syuH niSphalAH kriyAH / / 67 // sampUrNa kriyAyeM snAna ke antargata hI haiN| ravivAra ko uSA kAla meM snAna karane se hajAra mAgha snAna kA phala aura janma dina ke nakSatra meM vaidhRta puNyakAla, vyatIpAta aura saMkrAnti parvo meM, amAvasyA ko nadI meM snAna koTi kuloM kA uddhAra kara detA hai| prAtaH snAna karanevAle ko naraka ke. duHkha kabhI nahIM dekhane Page #16 -------------------------------------------------------------------------- ________________ [ 8 ] adhyAya pradhAna viSaya pRSThA pdd'te| snAna kiye binA bhojana karanevAlA mala kA bhojana karatA hai (69-75) / ziva saGkalpa sUkta kA pATha, mArjana, aghamarSaNa, devarSi pitR tarpaNa ye snAna ke pAMca aGga haiM (76-77) / jala ke avagAhana, jala meM apane zarIra kA abhiSeka, jala ko praNAma aura jala meM tIrthoM gaGgAdi nadiyoM kA AvAhana phira majana, aghamarSaNa, devarSi pitRtarpaNa kA vidhAna batalAyA gayA hai (78-86) / prAtaH snAna kA mahattva / apane zarIra ko poMchane para sUkhe kapar3e pahanakara uttarIya dhAraNa kre| vandana aura tarpaNa ke samaya ise kaTi pradeza meM hI bAMdhe rkkhe| phira tilaka kre| parvata kI coTI se, nadI ke kinAre se, vizeSa rUpa se viSNu kSetra meM milI sindhu ke taTa para tulasI ke mUla kI miTTI se tilaka prazasta batAyA gayA hai (10-108) / zyAmatilaka zAntikara lAla vaza meM karanevAlA, pIlA lakSmI denevAlA aura sapheda mokSadAtA batalAyA hai (106-110) / bhagavAn para car3hAye gaye haridrA ke cUrNa ke tilaka kA mAhAtmya (111) sampUrNa saMsAra meM jo karmahIna dvijAti mAtra haiM unako zuddha karane ke liye sandhyA svayaM brahmA ne bnaaii| prAtaHkAla gAyatrI kA dhyAna, madhyAhna meM sAvitrI Page #17 -------------------------------------------------------------------------- ________________ [ 10 ] adhyAya pradhAna viSaya pRSThAGka aura sAyaM kAla sarasvatI kA dhyAna karanA caahiye| pratigraha, annadoSa, pAtaka aura upapAtakoM se gAyatrI mantra ke japanevAle kI gAyatrI rakSA karatI hai isaliye isakA nAma gAyatrI hai| pratigrahAdannadoSAtpAtakAdupapAtakAt / gAyatrI procyate yasmAd gAyantaM trAyate yataH // 11 // savitA ko prakAzita karane se isakA nAma sAvitrI aura saMsAra kI prasavitrI vANI rUpa se hone se isakA isakA nAma sarasvatI anvartha hai (jaisA nAma vaisA guNa) (112-116) / ApohiSThetyAdi mArjana mantroM meM nau oGkAra ke sAtha jo mArjana kiyA jAtA hai usase vANI, mana aura zarIra ke navoM doSoM kA kSaya ho jAtA hai (117-120) / sAyaMkAla meM arghya jala meM na deve jahA~ sandhyA kI jAya vahIM japa bhI ho / vedodita nityakarmoM kA kisI kAraNa atikramaNa ho jAya to eka dina binA anna khAye rahanA cAhiye aura 108 gAyatrI mantra ke japa donoM sandhyA meM vizeSa rUpa kare (11-126) / sUtaka aura mRtaka ke Azauca meM bhI sandhyA karma na chor3e prANAyAma ko chor3a kara sAre mantroM ko mana se Page #18 -------------------------------------------------------------------------- ________________ pRSThAGka [ 11 / adhyAya pradhAna viSaya uccAraNa kare (130-132) / devArcana, japa, homa, svAdhyAya, snAna, dAna tathA dhyAna meM tIna-tIna prANAyAma kare (133-134 ) / japa kA vidhAna prAtaH kAla hAtha UMce rakhakara, sAyaMkAla nIce hAtha kara evaM madhyAhna meM hAtha aura kandhe ke bIca meM rakhakara japa kare nIce hAtha kara japa karanA paizAca, hAtha bIca meM rakhakara karane se rAkSasa, hAtha bAMdhakara karane se gAndharva aura Upara hAtha karane se daivata japa hotA hai ( 135-136 ) / pradakSiNA, praNAma, pUjA, havana, japa aura guru tathA devatA ke darzana meM gale meM vastra na lagAve ( 140) / darbhA ke binA sandhyA, jala ke binA dAna aura binA saMkhyA kiyA huA japa saba niSphala hotA hai / japa meM tulasI kASTha kI mAlA aura padmAkSa tathA rudrAkSa kI mAlA prazasta hai ( 141-143 ) / gRhastha evaM brahmacArI 108 vAra mantra kA jApa kre| vAnaprastha tathA yati 1008 vAra kreN| Ahuti ke liye sAmagrI kA vidhAna (144-45) / gRhasthadharmavarNanam gRhastha ko sampUrNa kArya patnI sahita iSTa hai / jisa manuSya kI strI dUra ho, patita ho gaI ho, rajasvalA ho, aniSTa vA pratikUla ho usakI anupasthiti meM koI 2637 Page #19 -------------------------------------------------------------------------- ________________ [ 12 ] adhyAya pradhAna viSaya pRSThAGka RSi kuzamayI dharmapatnI, koI RSi kAza kI banI patnI ko pratinidhi rUpa meM rakhakara nityakarma kriyA karane kI sadgRhastha ko AjJA dete haiM (147-48) / homa ke liye go ghRta zreSTha vaha na mile to mAhiSa ghRta usake na milane para bakarI kA ghRta aura una saba ke na milane para sAkSAt taila kA vyavahAra kare ( 186) / samaya para Ahuti dene kA mAhAtmya ( 150-152 ) / vedAkSaroM ko svArtha meM lAnevAle manuSya kI nindaa| chai prakAra ke vedoM ko becanevAle kA gaNana (153-158) / ravivAra, zukravAra, manvAdi cAroM yugoM meM aura madhyAhna ke bAda tulasI na lAve / saMkrAnti, donoM pakSoM ke anta meM dvAdazI meM aura rAtritathA dina kI sandhyA meM tulasI cayana kA niSedha hai (160) / tIrtha meM mana, vANI aura karma se kaisA bhI pApa na kare aura dAna na leve kyoMki vaha saba durjara hai ataH akSamya hai / bhRta (vyavahAra ) amRta satya kartavya pAlana Rta yA pramRta se aura satya-anRta se jIvikA kamAve (161-63) / kisI vastu ko binA pUche lene se pApa (164) / manujI ne vanaspati, kanda, mUla phala, amihotra ke liye kATha, tRNa aura gauoM ke liye ghAsa ye asteya batAye haiN| kina-kina logoM se kisI bhI rUpa meM koI vastu na leveM Page #20 -------------------------------------------------------------------------- ________________ [ 13 ] adhyAya pradhAna viSaya * pRSThAGka isakA varNana (165-168) / dUsare ke liye tila kA havana karanevAle dUsare ke liye mantra japa karanevAle aura apane mAtA pitA kI sevA na karanevAle ko dekhate hI AMkha banda kara le (166) / jo loga nindya karma karate haiM unake saGga se satpuruSa bhI hIna ho jAte haiM aura unakI zuddhi Avazyaka hai ( 170-174 ) / jo Adeza, tIna yA cAra veda ke mahAvidvAn deM vahI dharma hai aura koI hajAroM vyakti cAhe, kahe vaha dharma sammata nhiiN| veda pAThI sadA paJcamahAyajJa karanevAle aura apanI indriyoM ko vaza meM karanevAle manuSya tIna lokoM ko tAra dete haiM ( 175-176) / patita logoM se samparka karane se manuSya eka varSa meM patita ho jAtA hai ( 180) / kaliyuga meM sabhI brahma kA pratipAdana kareMge parantu koI bhI veda vihita karmoM kA anuSThAna nahIM karegA ( 181) / maithuna meM tyAjya dinoM kI gaNanA-SaSThI aSTamI, ekAdazI, dvAdazI, caturdazI, donoM parva amAvAsyA, pUrNimA, saMkrAnti koI bhI zrAddha dina, janma nakSatra kA dina, zravaNa vrata kA samaya aura jo bhI vizeSa mahattvapUrNa dina haiM unameM maithuna (strI gamana ) niSiddha hai (182-183) / zubha samaya meM arthArthI manuSya jina kAmoM ko apane svArtha ke liye Page #21 -------------------------------------------------------------------------- ________________ [ 14 ] adhyAya pradhAna viSaya pRSThAGka karatA hai unheM hI yadi dharma ke liye kare to saMsAra meM koI duHkhI nahIM raha sktaa| arthArthI yAni karmANi karoti kRpaNo janaH / tAnyeva yadi dharmArtha kurvan ko duHkhabhAgbhavet // 18 // bhinna-bhinna vastuoM evaM patitoM ke chU jAne se snAna kA vidhAna kisI vastu ko becane para snAna kA vidhAna Avazyaka hai ( 184-188) / zruti smRti ke Adeza prabhu kI AjJA hai inako na mAnanevAle ko bhagavadbhakta banane kA adhikAra nahIM (186) / sacce andhe kA lakSaNa-jo zruti smRti kA adhyayana, manana aura anuzIlana kara unake mArga kA anuSThAna nahIM karatA vaha andhA hai (160-161) / pApI ko dharmazAstra acche nahIM lagate (192) / saccA brAhmaNa vahI hai jo bhRNa karane se aise DaratA hai jaise sarpa ko dekhkr| sammAna se aise dUra rahatA hai jaise loga marane se aura striyoM ke samparka se jaise mRtaka se ghRNA hotI hai vaise dUra rahatA hai| brAhmaNa vaha hai jozAnta ho, dAnta ho, krodha ko jItanevAlA ho, AtmA para pUrA adhikAra karanevAlA ho, indriyoM kA nigraha kara cukA ho| brAhmaNa kA yaha zarIra upabhoga ke liye nahIM balki isa zarIra meM kleza ke sAtha tapasyA karate hue Page #22 -------------------------------------------------------------------------- ________________ adhyAya [ 15 ] pradhAna viSaya pRSThAGka Urdhva loka meM ananta sukha kI prApti ke liye hai (193-164) / darza meM sUkhe kapar3e pahanakara tilodaka jala ke bAhara de,gIle vakhoM se pitara nirAza hokara jale jAte haiM / Urdhva puNDU kA mAhAtmya ( 165-201) / zrAddha ke bAda brAhmaNa bhojana kA vidhAna (202) / vivAha meM, zrAddhAdi meM nAndI zrAddha karane se, sUtaka kA doSa nahIM rahatA (203) / pitR zrAddha meM varjita logoM ko devatA kArya meM bulAne kI chUTa (205-206) / pitR zrAddha meM vastroM ke dene kA mAhAtmya (207) / alaga-alaga kamAnevAle putroM dvArA pRthak-pRthak pitR zrAddha kA vidhAna (208-210) / sanyAsI bahuta khAnevAlA, vaidya, nAmadhArI sAdhu, garbhavAlA, (jisakI strI garbhavatI ho ) vedoM ke AcaraNa se hIna vyakti ko dAna aura zrAddha meM na bulAve (211) / garbha karanevAle dvija ke liye varNya karma (211-217) / sAna, sandhyA, japa, homa, svAdhyAya, pitR tarpaNa, devatArAdhana aura vaizvadeva ko na karanevAlA patita hotA hai ataH inheM niyama se karanA pratyeka dvijAti kA kartavya hai (218-224 ) / . // vAdhUlasmRti kI viSaya-sUcI samApta // Page #23 -------------------------------------------------------------------------- ________________ vizvAmitrasmRti ke pradhAna viSaya adhyAya pradhAna viSaya 1 nityanaimittikakarmaNAM varNanam maGgalAcaraNa ( 1 ) brAhmamuhUrta, uSaHkAla, aruNodaya aura prAtaHkAla ke mAna kA varNana ( 3 ) / nitya aura naimittika tathA kAmya karma samaya para karane se satphala dete haiM ( 4 ) brAhmamuhUrta meM zauca se nivRtta hokara aruNodaya ke pahale AtmA ke liye snAna kare prAtaH japa kare aura sUrya ko dekhakara upasthAna kare ( 6 ) / kAla bItane para koI karma karane se phala nahIM milatA yadi kisI kAraNa se kAla kA lopa ho gayA to tIna hajAra japa karane se usakA prAyazcitta vidhAna hai / duHsaGga yA nidrA athavA pramAda Alasya se kAla kA lopa karane se prAyazcitta batalAyA gayA hai ( 8-14) / jo vyakti samaya para nityakarmAdi ko karatA hai vaha sampUrNa logoM para jaya pAkara anta meM viSNupura meM jAtA hai ( 16 ) / pRSThAGka 2645 prAtaH snAna sandhyA aura japa avazya karma hai / jaise samaya para varSA hote hI bIja bone se acchI khetI hotI hai vaise hI niyukta karmoM ko niyukta samaya para karane se sadyaH siddhi milatI hai ( 17-21 ) / uttama, madhyama aura Page #24 -------------------------------------------------------------------------- ________________ [ 17 ] adhyAya pradhAna viSaya . pRSThAka adhama sandhyA ke bheda / zuci yA azuci ho, nityakarma ko kabhI na chor3e (22-25) / tInoM sandhyA kAla meM yA to pUrva kI ora yA uttara kI ora mu~ha kara nityakarma kre| dakSiNa yA pazcima kI ora muMha karake nahIM (26) / sandhyA nAna kiye binA vidyA par3hanA hAnikAraka hai, sandhyA kAla Ane para use chor3anevAle ko pApa lagatA hai (30) / sopAdhi evaM anupAdhi bheda se AcAra ke do bheda-sopAdhi guNavAn aura anupAdhi mukhya hai (31-26 ) / gAyatrI mantra kI vizeSatA-prAtaHzayyAtyAga ke bAda pRthvI kA vandana bhairava kI stuti, dakSiNa dizA meM jAkara mala-mUtra Adi kA tyAga kare (32) / zauca kA prakAra (53-56 ) / dantadhAvana aura datuvana ke liye vanaspatiyoM kA parigaNana (63) / Acamana kara snAna karane kA prakAra (68) / sandhyAdi, tarpaNa kA vidhAna (73) / jalamAna kA vidhAna mantrocAraNa pUrvaka vizeSa phaladAyaka hai| tInoM kAloM meM snAna kA vizeSa vidhAna (78) / nAna karanevAle puruSa ke rUpa, teja, bala, zauca, Ayu, Arogya, alolupatA, evaM tapa kI vRddhi va duHsvapna kA nAza hotA hai| tarpaNa kI vizeSatA (87) / vAdhAraNa meM basoM ke mahattva kA varNana, prANAyAma kA Page #25 -------------------------------------------------------------------------- ________________ [ 18 ] adhyAya pradhAna viSaya pRSThAGka prakAra, pUraka, kumbhaka aura recaka se sampUrNa prakAra ke maladoSoM kA nAza hokara zarIra kI zuddhi hotI hai aura adhyAtmabala bar3hatA hai| tilaka dhAraNa kI vidhi, puNDU dhAraNa isake binA saba karma niSphala ( 104 ) / 2 AcamanavidhivarNanam 2657 mukhya tIna prakAra ke AcamanoM kA varNana, paurANa, smArta aura Agama, inake sAtha zrauta evaM mAnasa AcamanoM kA varNana-mantra japane evaM nityakarmoM ke Adi aura anta meM Acamana kre| bhagavAn ke 21 nAmoM ke sAtha nyAsa vidhAna (1-20) / 2 vidhivadAcamanasyaivaphalavarNanam 2656 gokarNa kI AkRti banAkara aMgUThe aura sabase choTI aGgulI ko chor3akara aJjali meM jalagrahaNa kara Acamana kA vidhAna hai isI kA phala hai (21-23) / thUkane, sone, or3hane, azrupAta Adi se vighna hone para Acamana kare yA dakSiNa kAna ko tIna bAra sparza kare / bhojana ke Adi meM aura anta meM nitya Acamana kre| mAnasika Acamana meM bhI kezavAya namaH, mAdhavAya namaH aura govindAya namaH mana meM bolakara citta zuddhi kare (24-32) / Page #26 -------------------------------------------------------------------------- ________________ [ 16 ] pradhAna viSaya adhyAya 2 mArjanam "ApohiSThA mayo bhuvaH" se mArjana kare phira nyAsa kare, aisA karane se dvijamAtra zuddha hokara dhyAna, japa, pUjA meM saba siddhiyAM prApta karate haiM ( 33-36 ) / 983 2660 2 paJcAcamanavidhivarNanam 2661 brahmayajJa meM tIna bAra Acamana kA vidhAna hai / zrauta, smArta, Acamana ko kina-kina sthaloM para karanA isakI vidhi (40-57 ) / 3 prANAyAmavidhivarNanam pazcapUjAvidhivarNanam vilomagAyatrImantravarNanam 2663 2665 26.67 nAnAmantrANAM jape tattanmantreNa prANAyAmaH 2666 prANa aura apAna kA samayukta honA hI prANAyAma kahalAtA hai, ise sandhyAkAla aura pratyeka karma ke Arambha meM mana ko ekAma karane ke liye avazya kare / nau bAra uttama prANAyAma, chai bAra madhyama aura tIna bAra adhama kahA gahA gayA hai ( 1-3 ) / gAyatrI mantra aura vyAhRtiyoM ke sAtha prANAyAma karanA cAhiye Page #27 -------------------------------------------------------------------------- ________________ [ 20 ] adhyAya pradhAna viSaya pRSThAGka (4-5) / pahale kumbhaka phira pUraka aura phira recaka, isa krama se prANAyAma karanA iSTa hai / sandhyA homa kAla aura brahmayajJa meM kumbhaka se Arambha kara prANAyAma kare / prANAyAma meM karane yogAdhyAna kA varNana (6-10) / daza praNava evaM gAyatrI mantra ke sAtha iDA aura piGgalA ko chor3a suSumnA nAr3I se kumbhaka kare sAtha meM mantra kA smaraNa barAbara hotA rahe (11) / recaka aura pUraka binA prayAsa ke hote haiM / kumbhaka meM prayAsa karanA hotA hai yaha abhyAsa se zakya hai / anabhyAsa se zAstra viSa kA kAma karate haiM, abhyAsa se vahI amRta bana jAte haiN| prANAyAma ke samaya siddhAsana se baitthe| prANAyAma meM cAroM aGgulI aura aMgUThA kAma meM lenA caahiye| isa samaya mantra ke uccAraNa ke sAtha-sAtha usa-usa devatA kI mAnasAM pUjA karanI cAhiye isase vizeSa phala milatA hai| laM, ha, yaM, raM, vaM ina vIjoM se pRthivyAtmA ko gandha, AkAzAtmA ko puSpa, vAyvAtmA ko dhUpa, agnyAtmA ko dIpa aura amRtAtmA ko naivedya pradAna kre| isa paJca- . bhUtAtmaka mAnasI pUjA se hI prANAyAma kI siddhi milatI hai (12-26) / prANAyAma kA abhyAsa siddhAsana, kumbhaka ke sAtha aura manda dRSTi ke rUpa meM A~kheM banda Page #28 -------------------------------------------------------------------------- ________________ [ 21 ] adhyAya pradhAna viSaya pRSThAGka karane se zIghra siddhi prApta hotI hai| prANAyAma meM mAnasI pUjA kA mAhAtmya (30-36) / prANAyAma ke binA saba niSphala hai / viloma gAyatrI mantra kA varNana (37-46) / isase sampUrNa pApa, roga, daridratA dUra hote haiM (47) / viloma gAyatrI mantra ke jApa kA phala sampUrNa mana, vANI aura karma se kiye gaye pApoM kA nAza honA batAyA hai (48-46) / prANAyAma na karanevAlA avakIrNI hotA hai use prAyazcitta lagatA hai (50-52) / vizeSa jina-jina mantroM kA vidhAna AtA haiM unake sAtha bhI pUraka, kumbhaka aura recaka krama se prANAyAma karane kA vikalpa hai| cArvAka, zaiva, gANeza, saura, vaiSNava aura zAkta jo bhI mantra haiM una-una se prANAyAma kI vidhi phala denevAlI hai| bhinna-bhinna vidhiyoM meM prANAyAma kI 10, 15, 20, 24, 13, 14 aura 16 bAra AvRtti karane kI vidhi haiM / vaizvadeva meM 10 bAra Adi meM 10 bAra anta meM prANAyAma karane kA vidhAna haiN| jahA~ saGkalpa hai vahAM 2 bAra aura sabhI kAmya Adi karmoM meM 10-10 bAra AvRtti kA vidhAna hai| vilomAkSaroM se gAyatrI kA prANAyAma ananta koTi guNita phala detA hai ( 53-76 ) / ......... Page #29 -------------------------------------------------------------------------- ________________ [ 22 ] pradhAna viSaya adhyAya pRSThAGka 2671 mArjanam zira se paira taka "ApohiSThAdi" mantra se mArjana kA phala / ardha mantra aura pUrNa mantra mArjana do prakAra kA hai (1-5) / RgyajuH sAma veda kI zAkhAvAloM kA mArjana krm| ApohiSThAdi ke mantra meM praNava kA uccAraNa karate hue zira para mArjana kare aura "yasyakSayAya jinvatha se nIce kI ora jala prakSepa kare (6-18) / zira se bhUmi tathA pAdAnta mArjana se azvamedha yajJa kA phala milatA hai| mArjana kI phlshruti(16-27)| 5 sArghyadAnagAyatrImAhAtmyavarNanam 2674 sandhyAvandana ke samaya prAtaH aura sAyaM tIna-tIna ayaM sUrya ko de, madhyAhna kAla kI sandhyA meM kevala eka hii| tIna arghya meM eka daityoM ke zastrAstra nAza ke liye, dUsarA vAhana nAza ke liye aura tIsarA asuroM ke nAza ke liye aura antima prAyazcittAya dekara pRthvI kI pradakSiNA se saba pApoM se chuTakArA ho jAtA hai| gAyatrI ke paJcAGga kA varNana (1-24) / 5 prAyazcittAyavidhivarNanam 2677 nAnAmantraviniyogadhyAnavarNanam 2676 Page #30 -------------------------------------------------------------------------- ________________ [ 23 ] adhyAya pradhAna viSaya pRSThAGka prAyazcittArya kI vidhi kA varNana-nAnA mantroM ke viniyoga evaM dhyAna kA varNana ( 25-44 / 6 dvividhajapalakSaNam 2681 naimittika evaM kAmya do prakAra ke japoM ke lakSaNa yaha sandhyAGga ke rUpa meM nadItIra, saritkoSTha aura parvata kI coTI para ekAnta vAsa meM hI adhika phala denevAlA hai (1-2) / mUlamantra se bhUzuddhi, phira bhUtazuddhi, phira rakSAke liye digbandhana karanA aura gAyatrI ke nyAsa kA varNana (34-30) / 6 karAGganyAsavarNanam 2685 daza bAra mantra kA japa kara hRdaya ko hAtha se sparza kara prANasUkta jape phira prANAyAma kare (31-32 ) / anuloma evaM viloma krama se karanyAsa evaM hRdayAdinyAsa evaM dizAoM kA bandhana kare / 6 mudrAvidhivarNanam 2687 AvAhana Adi ke bheda se 10 prakAra kI mudrAoM kA varNana, gAyatrI japa ke Arambha kI 24 mudrA (33-71) / 7 upasthAnavidhivarNanam 2660 sandhyAkAla meM sUryopasthAna kA mahattva (1-20) / Page #31 -------------------------------------------------------------------------- ________________ [ 24 1 adhyAya pradhAna viSaya pRSThAGka 8 devayajJAdividhAnavarNanam 2662 vaizvadevakAlanirNayavarNanam . 2665 paJcasUnApanuttyartha vaizvadevavarNanam 2667 vaizvadevamAhAtmyavarNanama 2666 vaizvadeva meM kodrava ( kodo ), masUra, ur3ada, lavaNa aura kar3ave dravyoM ko kAma meM na leve (1-2) / nAnA prakAra kI bali karane se nAnA prakAra ke kAbhya karmoM kI siddhiyAM hotI haiN| dvijoM ke liye pAMca hI krama se bali kA vidhAna hai| pahale upavIta, dUsare nivIta, tIsare pitRmedha ke liye bali kI jAtI hai (3-12) / vaizvadeva meM tAjA anna hI kAma meM liyA jAya (13-16) / vaizvadeva mantra ke sAtha ho yA binA mantra ke ise kisI bhI rUpa meM karanA cAhiye ; kyoMki isako karanevAlA annadoSa se lipAyamAna nahIM hotA (17.24) / paJcazUnAjanita pApoM ko jaise, cUlhA, cakkI, jala bharane kA sthAna, jhADU Adi ke doSoM ko dUra karane ke liye isakI bar3I AvazyakatA hai (25-36.) / vaizvadeva ko karane se sakala doSoM kA nivAraNa hotA hai| nitya homa kA vajana sUtaka evaM mRtaka meM batAyA Page #32 -------------------------------------------------------------------------- ________________ gayA hai| vazvadeva ke kAla kA vaNana / vaizvadeva mAhAtmya varNana (40-83) / // vizvAmitrasmRti kI viSaya-sUcI samApta / / pradha lohitasmRti ke pradhAna viSaya adhyAya pradhAna viSaya pRSThAGka vivAhAgnau smArtakarmavidhAnavarNanam 2701 vivAhAgni meM smAta karmoM kA varNana / jisa strI ke sAtha sarvaprathama gArhasthya sambandha jur3atA hai vaha dharmapatnI hai / usake vivAha ke samaya kI agni kA hI sabhI kAryoM meM upayoga iSTa hai (1-11) / anya bhAryAoM kI agni gauNa hai unameM vedokta evaM tantrokta prayoga nahIM honA caahiye| yadi unheM kAma meM bhI leM to amantraka hI prayoga honA cAhiye (12-16 ) / sabhI smArta karma, sthAlIpAka, zrAddha, yA jo bhI naimittika ho vaha sArA prathama dharmapatnI kI agni meM hI ho / (20-26) / anekAgnisaMsargaH 2704 pUsaNe amiyoM kA ekatra saMsarga kA vidhipUrvaka Page #33 -------------------------------------------------------------------------- ________________ [ 26 ] adhyAya pradhAna viSaya pRSThAGka vidhAna (30) / yadi moha se dUsarI patniyoM kI agni meM yAgAdi kA vidhAna kiyA jAya to vaha niSphala hotA hai (31-36) / isake liye phira se mukhya agni kI sthApanA kara phira vidhAna karanA likhA hai (37) / yadi dharmapatnI kahIM bAhara calI jAya to vaha agni laukika ho jAtI hai| ataH prAtaH sAyaMkAla ke nitya havana meM dharmapatnI kA upasthita rahanA Avazyaka hai ( 3842) / sImAntara jAne para usa agni kA phira sandhAna (sthApanA ) karanA caahiye| jyeSThAdipatnInAMtatsutAnAMjaiSThyakAniSThayavicAraH 2705 __ sabhI kAryoM meM dharmapatnI kI jyeSThatA mAnI gaI hai bhale hI dUsarI paniyAM avasthA meM kitanI hI bar3I kyoM na hoM (43-45) / isI prakAra dharmapatnI se utpanna putra hI karmAdi karane meM jyeSThatA prApta kareMge kyoMki dUsarI, tIsarI Adi se utpanna putra to kAmaja hai (46-52) / aputrAyA dattakavidhAnavarNanam 2707 dattaputra kI jAtaputra ke samAna snehabhAjanatA evaM sampatti kA adhikAra (53-54) / jinake putra na hoM unheM apane putra ke liye prastAva karanevAle kI prazaMsA (55-56) / jisakA putra dattaka liyA jAya use samAja Page #34 -------------------------------------------------------------------------- ________________ [ 27 ] adhyAya pradhAna viSaya pRSThAGka ke pramukha vyaktiyoM ke sAmane iSTa, bhAI-bandhuoM ko bulAkara binA putra ke mAtA ko vidhi-vidhAna se denA caahiye| jo putra samAja ke gotra kula meM se dattakarUpa meM liyA jAya vAstava meM vaha apane putra tulya hai aura aputraka mAtA-pitA ke liye sarvathA daivapatrya kArya ke liye grAhya hai| usa putra kA aurasa putroM ke samAna hI sArA adhikAra hotA hai (60-71) / yadi dattaka putra lene ke bAda una mAtA-pitA ke santAna ho jAya to vaha caturtha bhAga kA svAmI hone kA adhikAra rakhatA hai (72-74) / jaba Adi dharmapatnI ke na rahane va putra na hone para dUsarI patnI se jo putra hogA vahI jyeSThatva kA adhikArI hogA aura avaziSTa striyoM kI santAna kAmaja rahegI (75-85) / Atmaja santAna kI hI aurasatA kahI gaI hai (8687) / yadi koI dharmapatnI ke santAna na huI usane pati kI icchA se dattaka putra liyA aura saMyogavaza phira santAna ho gaI to dattaka putra ko jyeSTha putra ke rUpa meM barAbara bhAga milegA / yadi dattakaputra aura aurasa putra upasthita ho to aurasa putra ko hI pitA-mAtA ke aurdhvadehika karma karane kA adhikAra hai ( 86-68) / Page #35 -------------------------------------------------------------------------- ________________ adhyAya pRSThAGka [ 28 ] pradhAna viSaya dharmapatnyAH gRhyAgnikRtye prAbalyam 2710 jyeSTha patnI kA hI sampUrNa gRhya agni evaM pAka yajJAdi meM adhikAra evaM nitya, naimittika tathA kAmya sabhI karmoM meM usI kI pradhAnatA hai (66-104) / mukhya gRhyAmi ke kArya dharmapatnI ke adhIna haiN| ataH vaha kAryavizeSa upasthita hue binA koI bhI rUpa meM sImollaGghana na kare anyathA gRhya agni laukika agni ho jAyagI aura agni kI sthApanA phira se karanI hogI ( 105-106 ) / kisI choTI nadI ko bhI yadi moha se pAra kara liyA to phira naI pratiSThA agni sandhAna ke liye karanI hogI (110-114) / yadi jyeSTha patnI kAraNa vizeSa se upasthita na ho sake bAhara gaI huI ho to dvitIyAdi agni se zrAddhAdi vidhi sampAdita ho sakatI hai, parantu usameM koI bhI vidhi samantraka nahIM ho sakatI sabhI amantraka karanI cAhiye (115-126) / pUrva patnI ke na rahane se gRhyAgni kI sthApanA ke liye jaba dUsarA vivAha kiyA jAya to pahale ke ghar3e se nUtana vivAhita strI ke ghaTa meM agni kI sthApanA kI jAya (130-135) / agni usI samaya bhraSTa ho jAtI hai, jaba patnI caritra se dUSita ho (136-140) / Page #36 -------------------------------------------------------------------------- ________________ [ 26 ] adhyAya pradhAna viSaya pRSThAGka yadi dvitIyAni se veda pratipAdita karma kiye jaoNya to ye phaladAyaka nahIM hote ( 141-152) / ataH pUrva patnI kI gRhyAgni ko dUsare vivAha ke bartana meM sthApita kara dhamapatnIvat sAre kAma kiye jAMya (153-155) / yadi kisI duzcaritra mAtA ke dUSita hone se pUrva pati se santAna huI ho to vaha sAre vaidika kAryoM ke karane kA adhikAra rakhatI hai, parantu duzcaritra hone ke bAdavAlI santAna kisI bhI rUpa meM grAhya nahIM ( 156-157 ) / kaliyuga meM pAMca karmoM kA niSedha azvAlambha, gavAlambha, eka ke rahate hue dUsarI bhAryA kA pANigrahaNa, devara se putrotpatti evaM vidhavA kA garbha dhAraNa ( 158-166 ) / dvAdazavidhaputrAH 2717 kSetraja, gRr3haja, vyabhicAraja, bandhu, abandhu aura kAnInaja Adi 12 prakAra ke putroM ke bheda (170-186) / dattaka putra lene aura dene meM mAtA-pitA hI eka mAtra adhikAra rakhate haiM dUsare nahIM 187-208) / putrasaMgrahAvazyakatA 2721 putra saMgrahaNa kI AvazyakatA ( 220) / Page #37 -------------------------------------------------------------------------- ________________ adhyAya pRSThAGka [ 30 ]. __ pradhAna viSaya - dauhitre sati putrapratigrahAbhAvaH 2722 dauhitra hone para putrapratigraha nahIM karanA, vayoMki dauhitra hone se ajAta putra bhI putra hI hai ( 221-224 ) / kisI ke sammilita parivAra meM avibhakta dhana ke bhAgIdAra kI mRtyu huI yadi usake putrI hai aura putra nahIM hai to dauhitra hI putra ke samAna sabhI kAryoM ko karane va karAne kA adhikArI hai (225-228) / jo kucha dhana aputraka kA hai usakA sArA dAyitva usa mRtaka kI lar3akI ke putra kA hai (226-230) / paradhanApahArakANAM daNDavidhAnavarNanam 2723 jo vyakti kisI bhI prakAra se dUsare ke dravya ko apaharaNa karane kI anadhikAra ceSTA kare use rAjA svayaM kar3A daNDa de aura use apane deza se bAhara nikAlane kA Adeza de ( 231-235) / jo vyakti dharmasaGgata rAjya kI pratiSThA meM pUrNa sahayoga deM unheM rakSApUrvaka rakhanA cAhiye ( 236-241) putratvasyAdhikAritAvarNanam 2725 dauhitra ko putragrahaNa kI yogyatA ( 242) / apane iSTa parivAra mAtA-pitA, zreSTha puruSa Adi kI AjJA Page #38 -------------------------------------------------------------------------- ________________ [ 31 ] adhyAya pradhAna viSaya pRSThAGka se aputrA vidhavA strI dattaka le ( 243-244) / jo nikaTa sambandhI do yA do se adhika santAnavAlA ho usakA koI-sA bhI putra apane liye dattaka liyA jA sakatA hai (246) / yadi koI-sA bhI lUlA, laGgar3A, gUMgA, baharA, andhA, kAnA, napuMsaka yA kuSTha kA dAgI ho to use lenA na lenA barAbara hai (247) / yadi aise vikalAGga dattaka liye gaye to mantra kriyA Adi kA . lopa ho jAtA hai (248-252) / yadi samAja ke sabhI pratiSThita vyakti evaM parivAra ke bhAI-bandhu jisake liye AjJA deM to vaha dattaka saphala hotA hai (253-257) / aputraka kA dattaka lenA dauhitra na utpanna ho taba taka prAmANika hai bAda meM yadi dauhitra paidA ho jAya to vaha aprAmANika hai| manu ne dauhitroM meM bar3e choTe meM kisI eka ko lene kA vidhAna batAyA hai ( 258-263) / hAM, 3 yA 5, 6 putroM meM sabase jyeSTha aura sabase kaniSTha ko chor3a kisI eka ko liyA jA sakatA hai ( 264-266 ) / yadi moha se jyeSTha ko dattaka le liyA gayA to mauJjI vivAha vidhi ke bAda vaha apane sage pitA kA hI putra hone kA adhikArI hai dUsare kA nahIM (267) / aisA dattaka Page #39 -------------------------------------------------------------------------- ________________ [ 32 ] adhyAya pradhAna viSaya pRSThAka putra lenevAle ke kisI kAma kA nahIM ( 270) / kaI striyoM ke eka pati se putra ho to jyeSTha aura kaniSTha ko chor3a anya liye jA sakate haiM ( 273 ) / ekaputrasya svIkaraNaniSedhaH 2727 eka putra yadi binA strIvAle ke ho aura vidhavA strI use dattaka le usakA niSedha ( 274-285) / vidhavAsvIkRtaputradaNDam / 2728 jo koI sutA aura dauhitra ko tiraskAra kara anya ko dattaka le usapara rAjAvizeSa vidhAna se daNDa lAgU kare ( ( 260-266) / dauhitraprazaMsA .. 2726 dauhitra kI prazaMsA ( 267-323) / .... dauhitratraividhyameka tanmAtAmaha gotrI, dUsarA dauhitra aura tIsarA nirdoSa vivAha meM kanyApradAna ke samaya mAtAmaha evaM pitA kI pratijJA ke anusAra honevAle sambandha se utpanna santAna kramazaH tanmAtAmaha gotrI aura dauhitra haiM tIsarA nirdoSa tAtagotrI hai| Page #40 -------------------------------------------------------------------------- ________________ [ 33 ] adhyAya pradhAna viSaya pRSThAka dauhitra kI zrAddhAdi karma meM zrotriya brAhmaNa se jyeSThatA ( 336-348) / pratyAbdikAkaraNe pratyavAyaH 2734 prativarSa ke zrAddha ko na karane se pratyavAya hotA hai, ataH jala, taNDula, ur3ada, mUMga, do zAka, patra, dakSiNA, pAtra aura brAhmaNa ye daza zrAddha meM upayoga karane kI vastueM haiM, eka kA lopa bhI vAJchanIya nhiiN| yadi ApatkAla ho to usake liye anukalpa kA vidhAna hai (346-363) / zrAddhadravyAbhAve'nukalpaH .. 2735 ghRta ke durlabha hone se taila usakA pratinidhi Ajya usake abhAva meM dUdha aura usake na milane para dahI yadi .. ye bhI na mileM to piSTa ke jala se milA kara homakarmAdika kre| yA phira prApta madhu se saba kAma siddha kare, kisI bhI rUpa meM phala, patra aura sudravya Adi se zrAddha . kA kArya kiyA jaay| . inake abhAva meM ApozAnAdika kriyAyeM jala se aura anna se sampAdana kara piNDa pradAna kare aura jala meM visarjita kare aviziSTa ko kAma meM leM phira dUsare dina tarpaNa kre| Page #41 -------------------------------------------------------------------------- ________________ [ 34 ] adhyAya pradhAna viSaya pRSThAGka Apatkalpa ke isa vidhAna ko zAnti ke samaya kAma meM na le| zuddha anna kA prayoga jo apanI acchI kamAI se lAyA gayA hI vihita hai; sahavya ke dvArA hI zrAddha karane kA vidhAna usakA pAka bhI zrAddhakartA kI strI dvArA zuddhatA se kiyA huA honA caahiye| bhAvazuddha, vidhizuddha aura dravyazuddha pAka hI zrAddha meM grAhya hai . (364-406) / zrAddha pAkakartAraH 2736 dharmapatnI, kulapatnI jo vaMza meM vivAhita ho, putravatI ho, mAtAyeM sambandhiyoM kI striyAM, bhUA, bahina, bhAryA, sAsu, mAmI, bhAI kI triyAM, gurupatniyAM aura inake na milane para svayaM zrAddha meM pAka karanevAle ko prazasta kahA hai (407-420) / raNDApAka aura bandhyApAka garhita batalAyA hai (421) / hAM kula kI koI aisI triyAM karanevAlI na ho to uparyukta sabhI mAtAoM se pAkakriyA sampanna ho sakatI hai (422-426 ) / mRtakArye karturanukalpaniSedhaH 2741 svayaM ke liye hI mRtakArya ke aurdhvadehika kArya kA vidhAna varNita hai (427-430) / Page #42 -------------------------------------------------------------------------- ________________ adhyAya pradhAna viSaya pRSThAka karttAvRtasyAdhikAraH 2742 atadvata (anadhikAra ) karma akRta karma ke samAna hai (431-444) / vidhavAnAM nindA 2743 vidhavAoM ko svatantra rahane se nindita kahA hai ataH patigRha yA pitRgRha meM hI rahanA Avazyaka hai (445-472) / raNDAyA asvAtantryam 2746 raNDA kI sampatti kA adhikAra, vaha usake becane Adi kI adhikAriNI nahIM (473-482) / kaI raNDAoM ke bheda (483-463) / vivAhAtparataH strINAmasvAtantryavarNanam 2746 vivAha ke bAda striyoM kI akhatantratA kA varNana (466-505) / zAstradRSTi se dharmapAlana kA mahattva (506-526 ) / putra ke abhAva meM dattaka kA vidhAna varNana (527-576) / samIcIna raNDA kA varNana (577-608) / uttamadaNDavyavasthAvarNanam 2759 uttamadaNDavyavasthA kA varNana (606-640) / Page #43 -------------------------------------------------------------------------- ________________ adhyAya [ 36 ] pradhAna viSaya pRSThA suvAsinInAM ziraHsnAnaniSedhaH 2761 haridrAsnAnavidhiH suvAsinI striyoM ko grahaNa, rajodarzana, maGgala kArya, caNDAlasparza evaM yajJa ke Adi va anta ityAdi kAryoM meM zIrSasnAna kahA hai tathA haridrA ke cUrNa ko jala meM prakSepa kara snAnavidhi kahI hai ( 641-647) / pativratAdharmAH 2762 pati kI sevA bar3e se bar3A dharma ( 653-670) / durAcAraratAM raNDAM dRSTvA prAyazcittavarNanam 2765 duSTa caritra yukta raNDAoM ke dekhane se prAyazcitta kA vidhAna kahA hai ( 671-686) / nAnAdaNDyakarmasu daNDavidhAnavarNanam 2767 nAnAdaNDya kamoM meM daNDavidhAna kA varNana (687-706) / nayaprAptarAjye sarveSAM sukhitvavarNanam 2768 nayaprApta rAjya meM sabhI ke sukhI rahane kA varNana (710-721) / " // lohitasmRti kI viSaya-sUcI samApta // : Page #44 -------------------------------------------------------------------------- ________________ nArAyaNasmRti ke pradhAna viSaya adhyAya pradhAna viSaya pRSThAGka nArAyaNadurvAsasoH samvAdaH 2770 nArAyaNa durvAsA kA samvAda (1-6) / mahApAtakopapAtakavarNanam 2771 mahApAtaka aura upapAtakoM kA varNana (7-15) / pratigrahapApaprAyazcittavarNanam 2773 pratigrahajanita pApa ke prAyazcitta kA varNana (16-41) / 2 buddhikRtAbhyAsakRtapApAnAM prAyazcittavarNanam 2774 buddhikRta aura abhyAsakRta pApoM ke prAyazcitta kA varNana (1-7) / 3 nAnAvidhaduSkRtinistAropAyavarNanam 2775 nAnA prakAra ke pApoM ke nistAra kA upAya (1-19) / prAyazcittavarNanam 2777 prAyazcittoM kA varNana ( 1-11) / 5 duSpratigrahAdiprAyazcittavarNanam - 2776 pApa samAcAra kI gati kA varNana (1-26) / pApAdi ko dUra karane ke liye sahasra kalazasthApana kA vidhAna (30-55) / Page #45 -------------------------------------------------------------------------- ________________ adhyAya [ 38 ] pradhAna viSaya pRSThAGka 6 sahasrakalazAbhiSekaH . 2784 ___ sahana kalazoM se abhiSeka kA varNana (1-7) / 7 kalau nauyAtrAdyaSTakarmaNAM niSedhaH 2785 kaliyuga meM vidhavA kA punaH udvAha, nAva se yAtrA, madhuparka meM pazu kA vadha, zUdrAnnabhojitA, saba vargoM meM bhikSA mAMganA, brAhmaNoM ke gharoM meM zUdra kI pAcanakriyA, bhRgvamipatana varjita hai (1-5) / vena ke pAsa RSiyoM kA anurodhapUrNa Avedana ( 6-33) / 8 aSTaniSiddhakarmaNAM prAyazcittavarNanam 2786 dhanADhya vyaktiyoM ko ATha niSiddha karmoM ke karane se sahastra kalazasnAna, paJcavAruNa homa, gAyatrI purazcaraNa, mahAdAna aura sahasra brAhmaNa bhojana ityAdi prAya zcita batalAye haiM (1-14) / 1 dhanahInAya prAyazcittavarNanam 2761 dhanahIna ke liye prAyazcitta kA vidhAna-vaha zikhA sahita muNDita ho puNyatIrtha meM, yA tAlAva meM, AkaNTha jala meM magna ho aghamarSaNa jApa kare (1-13) / // zrI nArAyaNasmRti kI saMkSipta viSaya-sUcI samApta // Page #46 -------------------------------------------------------------------------- ________________ zANDilyasmRti ke pradhAna viSaya adhyAya pradhAna viSaya pRSThAGka 1 AcAravarNanam 2763 AcAra ke viSaya meM muniyoM kA zANDilya se praznottara (1-12) / dvividhAdehazuddhivarNanam 2765 do prakAra kI deha zuddhi kA zarNana / dUsare kI nindA pAruSya, vivAda, jhUTha, nijapUjA kA varNana, atibandha pralaya, asahya evaM mama vacana, AkSepa vacana, asat zAstra evaM duSToM ke sAtha saMbhASaNa ityAdi durguNoM ko tyAga kara svAdhyAya, japa meM rata, mokSa evaM dharma ke kArya meM nirantara laganA priya bolanA, satya evaM parahitakArI vacanoM kA uccAraNa karanA aisI bahuta-sI zuddhiyoM kA varNana / zira, kaNTha A~kha aura nAsikA ke mala ko dUra karanA yahI sarvAGgINA zuddhi batalAI hai (18-36) / jJAnakarmabhyAM harirevopAsya itivarNanam 2767 dharma kI hAni nahIM karanI cAhiye, saMgraha hI kre| dharma evaM adharma sukha va duHkha ke kAraNa haiN| yahI sanAtana dharma zAstra hai anya saba bhrAmaka haiM tathA tAmasa va rAjasa haiM, yahI sAttvika hai / veda, purANa evaM upaniSadoM Page #47 -------------------------------------------------------------------------- ________________ pRSThAGka [ 40 ] adhyAya pradhAna viSaya meM "idaM heyamidaM heyamupAdeyamidaM param" yahI batalAyA hai| sAkSAtparabrahma devakI putra zrI kRSNa kI ArAdhanA sarvottama hai| deva, manuSya aura pazu Adi kA vistAra unhI se hai| sAkSAdbrahma paraM dhAma sarvakAraNamavyayam / devakIputra evAnye sarve tatkAryakAriNaH / / devA manuSyAH pazavo mRgpkssisriisRpaaH| sarvametajjagaddhAturvAsudevasya vistRtiH|| jJAna evaM karma se bhagavAn kI hI ArAdhanA sarvottama hai / vahI jJAna hai, vahI satkarma hai evaM vahI sacchAstra hai| jo bhagavAn ke caraNAravindoM kI sevA nahIM karate haiM ve zocanIya haiM (40-56) / sAtvikarAjasatAmasaguNAnAM varNanam 2766 prakRti triguNAtmikA hai evaM jagat kI kAraNabhUtA hai / sampUrNa saMsAra deva, asura aura manuSya isI ke vikAra haiN| isa prakAra sAttvika rAjasa aura tAmasa guNoM kA saMkSepa se varNana ( 60-70) / deza zuddhi kA varNana-jahA~ mleccha pASaNDI na hodhArmika tathA bhagavadbhaktiparAyaNa manuSya rahate hoM aura hiMsaka jantuoM se zUnya ho vaha sthAna zuddha hai (71-821) . Page #48 -------------------------------------------------------------------------- ________________ adhyAya [ 41 ] pradhAna viSaya pRSThA bhagavatpUjanavidhivarNanam 2801 sAta prakAra kI zuddhi kara bhagavatpUjAparAyaNa honA caahiye| prathama zarIra ko tapasyAdi se zuddha kare azakta ho to dAna kare aura donoM meM hI asamartha ho to nAmasaMkIrtana karanA cAhiye (83-65) / upavAsa, dAna, bhagavadbhaktoM ke sevana, saMkIrtana, japa, tapa aura zraddhA dvArA zuddhi hotI hai (66-101 ) / parAvidyAprAptyarthamadhikAriguruziSyavarNanam 2803 vidyA kI prApti ke liye AcArya kA varaNa aura adhikArI ziSya kA varNana ( 102-112) / mana, vANI aura karma se bhI ziSya apane guru kA ahita na vicAre kabhI unake sAmane pramAda na kare kisI bhI prakAra kI udvignatA utpanna karanevAle bhAva, vicAra, icchA va karmoM ko na kre| ziSya mUr3ha pAparata, krUra, vedazAstroM ke virodhI logoM kI saGgati na kare isase bhakti meM vinna hotA hai ( 113-122) / 2 prAtaHkRtyavarNanam 2805 RSiyoM kA prAtaH kRtya ke viSaya meM prazna aura maharSi zANDilya dvArA snAna sandhyA Adi ko lekara vistAra se prAtaH kAla ke kartavyoM kA varNana / zayyA ko chor3ane Page #49 -------------------------------------------------------------------------- ________________ adhyAya [ 42 ] pradhAna viSaya pRSThAGka ke bAda sarva prathama bhagavAn govinda ke divya nAmoM kA saGkIrtana karate hue vastra aura daNDAdi kamaNDalu lekara apane mastaka para kapar3A bAMdha kara mala-mUtra tyAga karane ke liye gAMva ke bAhara jaave| pezAba, maithuna, snAna, bhojana, dantadhAvana, yajJa aura sAmUhika havana meM mauna dhAraNa karane kI vidhi hai| yajJopavIta ko dAhine kAna para TAMga kara mala-mUtra kA tyAga karanA cAhiye (1-6) / malamUla karane meM jo sthAna varjita haiM unakA parigaNana (10-12) / mala-mUtra tyAga ke samaya, devatA, zatru, ziSya, agni, guru, vRddha puruSa aura strI ko na dekhe| adhika samaya taka mala-mUtra na kare kevala AkAza, dizA, tArA, gRha aura amedhya vastuoM ko dekhe (13-14) / miTTI se gudA aura liGga ko jala se dhove| phira hAtha dhokara dantadhAvana kre| snAna ke liye tIrtha, samudrAdi, tAlAba, kUpa aura jharane kA jala vizeSa prayojanIya hai ( 15-20) / jala ko aGgoM se adhika na pITe na jala meM kullA kiyA jAya aura deha kA mala bhI jala meM na chor3A jAya. phira bAhara Akara sandhyA karma ke liye sthAna ko dhove aura kapar3e badale (21-28) / snAna prakaraNa ke sAtha nitya kRtyoM kA varNana (28-61) / Page #50 -------------------------------------------------------------------------- ________________ [ 43 ] . adhyAya pradhAna viSaya pRSThAGka 3 upAdAnavidhivarNanam 2813 dvitIyakAla meM karane yogya bhagavatpUjana Adi kA vrnnn| bhakti kA lAbha jo zraddhAlu evaM apavarga ke sukha ko jAnanevAle haiM unheM hI milatA hai ( 1-46 ) / bAhya aura Abhyantara zuddhiyoM kA vrnnn| bhojana ko anideva ke samarpaNa karane kA varNana (50-60) / pAka meM niSaddha vRkSoM kA indhana jalAne ke liye parigaNana (11-108) / niSiddha aura grahaNa yogya vastuoM kA varNana ( 106-120) / grAhya aura niSiddha paya kA varNana (121-135) / bhojana banAne meM kuzala satI strI evaM niSiddha triyoM ke lakSaNa (136-150) / __ strI ke sAtha sadvyavahAra kA varNana ( 151-158 ) / isa prakAra bhagavatprItyartha upAdAnoM kA upayoga kara gRhastha sukhI hotA hai (158-163) / 4 ijyAcAravarNanam 28raha eka deva kI pUjA hI iSTa hai, bhagavadbhakti viSayaka niyamoM kA vistAra se varNana / bhAgavatoM kI sadA pUjA . karanI cAhiye / viSNubhakta gRhasthoM ke karmoM kA varNana bhagavatpUjA prakAra, sacchAtroM ke zravaNa paThana kA mahattva Page #51 -------------------------------------------------------------------------- ________________ [ 44 ] adhyAya pradhAna viSaya pRSThAGka varNana, yogavidhi kA varNana, upavAsa kI prazaMsA (1-242) / 5 rAtrAvantyayAme yogakRtyavarNanam 2851 bhagavatpUjA karane kA vidhAna / yogadharma kA varNana / bhagavadbhakta ke zIlAcAra kA nirUpaNa sabhI karmoM ko bhagavadarpaNa buddhi se karanevAle manuSya kA janma saphala hotA hai / zAstra kI prazaMsA (1-81 ) / .. // zANDilyasmRti kI viSaya-sUcI samApta / / kaNvasmRti ke pradhAna viSaya dharmasAravarNanam 2860 dharmakarttavyavarNanam 2861 nityanaimittikakarmaNAM phalanirNayaH 2863 nityakRtyavarNanam 2865 prAtaHsmaraNe kIrtyAnAM varNanam 2867 pAne bhakSaNeca zabdekRte prAyazcittavarNanam 2866 yugabheda se brahmavettA Adi RSiyoM ne kaNva RSi se sanAtana dharmoM ke viSaya meM pUchA (1-5) / Page #52 -------------------------------------------------------------------------- ________________ [ 45 ] adhyAya pradhAna viSaya pRSThAka kaNva dvArA dharmasAra kA nirUpaNa dharmakarttavyavarNana-jisa vyakti kI buddhi aisI hai ki kriyA, kartA, kArayitA, kAraNa aura usakA phala saba kucha hari hai vahI sthira buddhi kA hai, usakA jIvana saphala hai (6-10) / paramezvaraprItyartha kiyA huA karma hI saphala hai| satsaGkalpa evaM usakA phala (11-61) / nityanaimittika karmoM kA phala nirNaya (4-50) / nityakRtya kA varNana (51-74 ) / prAtaHkAla meM smaraNa karane yogya kIrtya mahAnubhAvoM kA varNana (75-80) / prAtaH zaucanAnAdi kriyAoM kA varNana ( 81-64 ) / gaNDUSa ke samaya zabda kA niSedha aura usakA prAyazcitta kA varNana (65-67) / bhakSaNa evaM khAne ke samaya bhI zabda karane kA niSedha (68-104) / mUtra purISotsarga meM gaNDUSa ke bAda Acamana kA vidhAna (105-116) / gRhasthoM kA mRttikA zauca kA vidhAna (117-126 ) / zubhakarmoM meM sarvatra Acamana kA vidhAna ( 127-140) / nityakarmoM meM ulaTa-phera karane se phala nahIM hotA hai (141-150) / snAna ke samaya Avazyaka kRtya jaise sandhyA, arghya, gAyatrI mantra kA japa devarSipitRtarpaNa, snAnAGgatarpaNa avazya karane cAhiye (151-158) / kaNThasnAna, Page #53 -------------------------------------------------------------------------- ________________ [ 46 ] pradhAna viSaya pRSThAGka kaTisnAna, pAdasnAna, kApila snAna, prokSaNasnAna snAtasnAna evaM zuddha vastra dhAraNa karane kA vidhAna, jaisA zarIra mAne vaisA kare ( 156 - 160 ) / adhyAya vAyavya snAna kA anya snAnoM se zreSThatva varNana ( 161 - 167 ) / sandhyAoM kA vidhAna (168-170) / sAtha hI gAyatrI japa kA mAhAtmya ( 171-168 ) / sandhyA hI saba kA mUla hai ( 166 - 206 ) / gAyatrI mantra kA vaiziSTya varNana ( 207-223 ) / veda paThana kA adhikAra gAyatrI se hI zakya hai ( 223-228 ) / samyakprakAra gAyatrI japa kA phala varNana ( 226241 ) / sandhyA, gAyatrI aura vedAdhyayana kA phala kaba nahIM milatA (242-256 ) / kali meM gAyatrI mantra kA prAdhAnya (260-266 ) / mUka brAhmaNa kA vedAdi va vaidika karmoM ke karane meM yogyatA kA varNana ( 270280 ) / vaidika kRtya kI saba meM pradhAnatA (281-300) / brahmArpaNa buddhi se hI saba karmoM kA anuSThAna iSTa hai ( 301-325 ) / eka kArya ke anuSThAna meM kAryAntara (dUsarA kAma ) varjita hai ( 326-327 ) / upAsanA kA mahattva ( 328-334 ) / gArhapatya abhi kI sthApanA aura usake upayoga kA Page #54 -------------------------------------------------------------------------- ________________ [ 47 ] adhyAya pradhAna viSaya pRSThAGka varNana (340-346 ) / nitya homa evaM agni ke upasthAna kA vidhAna ( 350-350) / paJcapAka na karane kI avasthA meM vikalpa kA vidhAna (361-371) / paJcamahAyajJoM kA nirUpaNa (372383) / brahmavedAdhyayana meM adhikArI hone kA varNana (384-364) / brahmajJAna kI eka sAdhanA kA upAsanAkrama prayoga (365-414 ) / agnihotra, darzAdi evaM AgrayaNa, sautrAmaNi aura pitRyajJoM kA nirUpaNa (415-426) / vedoM ke anabhyAsa se mAnava-caritra kA sAMskRtika vikAsa sadA ke liye ruka jAne se rASTra kI avanati hotI hai (427-433 ) / cittazuddhi ke liye vedokta mArga hI zreyaskara hai (434-437) / cAra pitR karmoM kA varNana, unheM yathAzakti karane kA Adeza (438443) / vividha RNoM se chuTakArA pAne kA prakAra (444-468) / vaidika karmoM kI tulanA meM anya kAryoM kA gauNatva varNana evaM divya bhASA kI yogyatA (466-477) / nityanaimittika karmoM meM viSNu kA ArAdhana varNana (478 481) / daurbAhmaNya se manuSya sadA dUra rahe (483-488) / amiSToma aura atirAtroM kA anuSThAna Page #55 -------------------------------------------------------------------------- ________________ [ 48 ] adhyAya pradhAna viSaya pRSThAGka zreyaskara hai, saptasoma saMsthA ke pAkayajJoM kA vidhAna (486-464) / ina anuSThAnoM ko na karane se pratyavAyika doSoM kA nirUpaNa (465-467) / brahmacArI ke nityakRtyoM kA varNana (468-502 / jAtakarma, caula, prAjApatya, upAkarma Adi kA vidhAna (503-513) / bhinna-bhinna anuvAkoM kA varNana (514-526) / nAnA kANDoM kA varNana ( 526-537 ) / brahmacArI vedavratoM kA sampAdana kara vidhipUrvaka snAtakadharma meM dIkSita ho (538-546) / gRhastha meM praveza ke liye lakSaNavatI strI se vivAha aura usake sAtha vaidika vidhi se gRhapraveza va agnihotra kA vidhAna (540-545) / gupti homa kA vidhAna ( 546-548) / aupAsana kRtyoM kA varNana (546-544) / gRhastha ke liye nitya kartavya vidhi kA varNana ( 545-553 ) / phira iSTa kartavya evaM aniSTa kartavyoM kA parigaNana (554-562 ) / prAtaHkAla se sAyaMkAla taka ke kartavyoM kA nirdeza (563-573) / gRhastha bhagavAn lakSmInArAyaNa kA dhyAna sadaiva kre| gRhastha ko AnevAle sabhI sammAnya gurujana atithi evaM viziSTa janoM kI pUjA kA vidhAna (574-560) / upayukta pAkoM kA vidhAna aura unake karanevAle strI puruSoM kA varNana ( 561-601) / paMkti Page #56 -------------------------------------------------------------------------- ________________ [ 46 ] adhyAya pradhAna viSaya pRSThAGka varNya bhojana meM doSa varNana (602-605) / gRhastha ke liye paThanIya evaM karaNIya vidhAna (606-613) / kandamUla phala jo bhakSya haiM unakA vidhAna (614-616) / yajJoM kA brahmajJAna ke samAna phala varNana (620636 ) / zeSahoma ke vidhAna kA varNana (637-656) / brAhmaNAdi kA pUjana (657-677) / putravivAha se putrI vivAha kI vishesstaa| supAtra meM kanyAdAna putra se sau guNA adhika batAyA hai (678-700) / gotraparivartana ke sambandha meM nAnA mata (701-722) / vaMza ke uddhAra ke liye dattaka putra kA vidhAna (723-743) / dattaka meM dauhitra kI yogyatA (744-755) / zrAddhakRtya meM nirdiSTa kA anya kRtya niyojana meM niSedha (756-786) / eka kAla meM bahuta se zrAddha Ane para kRtyoM kA sampAdana prakAra (786-788) / brahmavedI brAhmaNa kA mAhAtmya (786-762) / kaNvasmRti kA phala varNana / // kaNvasmRti kI viSaya-sUcI samApta // Page #57 -------------------------------------------------------------------------- ________________ dAlbhyasmRti ke pradhAna viSaya adhyAya pradhAna viSaya pRSThAGka dAlbhyamprati RSINAM dharmaviSayakaH praznaH 2633 SoDazazrAddhavarNanam 2635 dAlbhya se RSiyoM kA dharmAdharma viveka, mRtazuddhi, mAsazuddhi, zrAddhakAlAdi ke sambandha meM prazna, iSTApUrta ko lekara dAlabhya dvArA vizeSa prazaMsA, pitaroM ke tarpaNa kA vidhAna ( 1-16 / 16 zrAddhoM kA varNana (20-41) / zrAddha meM niSiddha karmoM kA parigaNana (42-54) / zrAddha meM bhojana karanevAle ke liye ATha vastuoM kA tyAga (55-56) / zrAddhakaraNa meM putra kA adhikAra (60-67) / zakhahatakAnAM zrAddhadinavarNanam 2641 nAnA sambandhiyoM ke bhinna-bhinna dinoM meM zrAddha kA vidhAna / zatra hataka ke zrAddha dina kA varNana (68-70) / mRtaka kA zrAddha dina avidita ho to ekAdazI ko zrAddha kiyA jAya (71-80) / Ama zrAddha ke karane kA vidhAna (81) / pahale mAtA kA zrAddha phira pitaroM kA phira mAtAmahoM kA (82-85) / brahmaghAtaka kA lakSaNa, inake sparza karane Page #58 -------------------------------------------------------------------------- ________________ [28] adhyAya pradhAna viSaya pRSThAGka se snAna aura bhojana karane se kRcchrasAntapana kA vidhAna / jo cANDAlI meM akAma se gamana kare usake liye sAntapana evaM do prAjApatya kA vidhAna / sakAma cANDAlI gamana karanevAle ko cAndrAyaNa aura do taptakRccha kA prAyazcitta karane kA vidhAna ( 8666) / gohatyAvAle ke liye prAyazcitta kA vidhAna ( 17-102 ) / rodha, bandhana, ativAha aura atidoha kA prAyazcittavidhAna ( 103 - 1908 ) / vRSabha kI hatyA kA prAyazcitta ( 106 - 110 ) / godohana kA niyama -- do mahine bachar3e ko pilAve va do mAsa do stanoM kA dohana kare tathA do mAsa eka vakta zeSa sarAya meM apanI icchA ho vaise kare | dvaumAsau pAyayedvatsaM dvau mAsau dvaustanau duhet ! dvaumAsau caikavelAyAM zeSaM kAlaM yathecchayA / / 111 / / kina-kina sthAnoM meM prAyazcitta nahIM lagatA isakA varNana (112-113) / kina-kina ko prAyazcitta na karane kA pApa lagatA hai (114) / Azauca kA nirNaya varNana ( 115-121) / kisI hIna se samparka karane meM doSa kahA hai ( 122-123 ) / sUtaka aura mRtaka ke Azauca kA vidhAna ( 124-126 ) / Page #59 -------------------------------------------------------------------------- ________________ adhyAya [ 52] pradhAna viSaya pRSThAGka AzaucanirNayavarNanam 2643 bAla, zizu evaM kumAra kI paribhASA ( 130 ) / vivAha, caula aura upanayana meM yadi mAtA rajasvalA ho jAya to zuddhi ke bAda maGgala kArya kareM (131-132) / koI kArya prArambha ho aura sUtaka kA Azauca ho jAve to usa kArya ke sampAdana kA vidhAna ( 134 ) / zrAddhakarma upasthita hone para nimantrita brAhmaNa AveM to sUtaka kA Azauca nahIM lagatA va usa kArya ke sampAdana kA vidhAna ( 135 ) / dezAntaraparibhASAvarNanam 2645 brAhmaNoM ke bhojana karate hue yadi sUtaka ho jAya to dUsare ke ghara se jala lAkara Acamana karA dene se zuddhi ho jAtI hai ( 137 ) / dezAntara meM yadi koI sapiNDa mara jAya to sadyaH snAna se zuddhi kahI gaI hai (138) / dezAntara kI paribhASA 60 yojana dUra yA 24 yojana athavA 30 yojana dUra ko dezAntara batAyA hai yA bolI kA antara yA parvata kA vyavadhAna tathA mahAnadI bIca meM par3a jAtI ho to dezAntara kahA jAtA hai ( 136 - 140 ) / Page #60 -------------------------------------------------------------------------- ________________ adhyAya [ 53 ] pradhAna viSaya pRSThAGka zuddhAzuddhivarNanam 2647 Azauca kA vizeSa rUpa se varNana-sUtaka evaM mRtaka Azauca kA prArambha kaba se mAnA jAya isakA nirnny| rajasvalA ke marane para tIna rAta ke bAda zavadharma kA kArya sampAdana kiyA jAya / zuddhAzuddhi kA varNana (141163) / spRSTAspRSTi kahA~ nahIM hotI isakA varNana (163) / dina meM kaitha kI chAyA meM, rAtri meM dahI evaM zamI ke vRkSoM meM saptamI meM AMvale ke per3a meM alakSmI sadA rahatI hai ataH unakA sevana na kare (164 ) / zUrpa (sUpa) kI havA, nakha se jalabindu kA grahaNa keza evaM vastra gire hue ghar3ekA jala aura kUr3e ke sAtha buhArI inase pUrvakRta puNya kA nAza hotA hai (165) / jahA~ kahIM bhI zuddhi kI AvazyakatA ho vahAM-vahA~ tiloM se homa evaM gAyatrI mantra ke japa se zuddhi kahI gaI hai (166) / dAlbhyasmRti ke sunAne kA phala (167) / // dAlbhyasmRti kI viSaya-sUcI samApta // Page #61 -------------------------------------------------------------------------- ________________ AGgirasasmRti ke pradhAna viSaya adhyAya pradhAna viSaya pRSThAGka pUrvAGgirasam AGgirasamprati RSINAmpraznaH- 2646 AGgirasa se RSiyoM kA prazna ( 1) / dharma kA svarUpa varNana (2-4) / vaidika karmoM ko purANokta mantroM se na kare (5-6) / mantra ke abhAva meM vyAhRtiyoM ko kAma meM liyA jaay| vyAhRtiyoM kA mahatva varNana (7-14) / jAta karmAdi saMskAroM kA atikrama hone para prAyazcitta (15-21) / zrAddhApAkAnantaramAzIce niNayaH 2651 zrAddhapAka ke bAda yadi Azauca ho jAya to vidhAna / usa kriyA ke karane meM RtvikagaNa ko vaha vAdhaka nahIM ho sakatA (22-24) / pAkArambha ke bAda yadi Asa-pAsa meM koI mRtyu ho to zrAddha dUSita nahIM hotA (25) / pAkArambha se pUrva bhI yadi koI mRtyu ho to vaha na kare (26-28 ) / 'darza pUrNamAsa iSTi pazubandha ke anantara zrAddhaM ( 26-33) / mahAdIkSA meM zrAddha (34-36) / kharvadIkSA meM zrAddha (36-37 ) / dIkSAvRddhi meM zrAddha (30-40) / dIkSA ke bIca meM mRtyu Page #62 -------------------------------------------------------------------------- ________________ [ 55 ] adhyAya . pradhAna viSaya pRSThAGka hone se nahIM hotA (41-43) / vaidika karma kA prAbalya (44) / sUtikAzauca evaM mRtakAzauca meM vaidika karma na kare, aspRzyatA Avazyaka hai (45-48) / satata Azauca hone para zrAddha karane ke liye usa grAma ko chor3a dUsare grAma meM jAkara zrAddha kare (49-55) / zikhAnirNayavarNanam zatru ke dvArA chinna zikhA ho jAne para gau ke puccha ke samAna bAla rakhakara prAjApatya vrata kara saMskAra se zuddhi kahI gaI hai (56-57) / madhyaccheda meM bhI vahI bAta hai (58 ) / rogAdise naSTa hone para bhI pUrvavat vidhAna hai (58-60) / 70 varSa kI avasthA meM zikhA na rahane para Asa-pAsa ke bAloM ko zikhA ke samAna mAna le (61-63) / pAMca bAra zatru se zikhA cheda hone para brAhmaNya naSTa ho jAtA hai (64-66) / sUtakAdi se zrAddha meM vighna hone se strI saMbhoga hone para garbha rahe to brahmahatyA vrata kA vidhAna (66-66) / vidhAyaka zrAddha kA varNana (71-76) / lAjahoma se pUrva yadi vadhU rajasvalA ho to "haviSmatI" isa mantra se sau kumbhoM ke vidhAna se snAna kara vastra badalane se zuddhi (77-81 ) / lAjahoma ke bAda hone para snAna karA Page #63 -------------------------------------------------------------------------- ________________ [ 56 ] adhyAya pradhAna viSaya pRSThAka kara avaziSTa nirmantraka vidhi kare aura zuddha hone para samantraka vidhi yathAvat kare ( 82-84 ) / aupAsana abhI Arambha na ho aura dUsare dina rajasvalA ho to usI prakAra amantraka vidhi evaM zuddha hone para mantroccAraNa ke sAtha kriyA kare ( 85-63) / Azauca meM nityanaimittika karmoM kA varjana (64-65) / inase pretakRtya kA nAza hotA hai ataH varjita haiM (65. 67) / atyanyAya, atidroha aura atikrUratA kali meM bhI varjita hai| ati akrama aura atizAstra bhI varjita hai (68-103) / jIvatmika piNDa pitR yajJa zrAddha kA varNana (104-107) / pitA yadi sanyAsa le le to pAtityAdi dUSita hone para unake pitAdi ke zrAddha kA vidhAna ( 108-117 ) / isI prakAra cAcA Adi kI striyoM kA (118-120) / gauNamAtA ke zrAddha kA vidhAna (121-125) / zrAddhAdhikAra aura zrAddhakartA gauNapitA ke liye bhAI kA putra sapatnIka kRtakriya bhI putra sajJA pAtA hai (126-126) / gotra nAma kA anubandha vyatyAsa hone para phira karma kareM (130-132) / anAthapretasaMskAre'zvamedhaphalavarNanam 2663 kartA ke dUra hone para preSyatva kare ( 133-134 ) / Page #64 -------------------------------------------------------------------------- ________________ [ 57 ] adhyAya pradhAna viSaya - pRSThAGka anya se karane para, vAGmAtradAna karane para zrAddhamAtra hotA hai (135-138) / bhraSTa evaM patitoM kA ghaTa sphoTana kA adhikAra (136-140) / anAthapreta ke saMskAra karane se azvamedha yajJa ke samAna phala prApta hotA hai va preta ke saMskAra na karane meM doSa (142-143) / vipra kI AjJA se yatikRtya ( 144-147) / kartA ke nikaTa hone para aka kRta ko phira kare (148) / asagotroM ke saMskAra meM Azauca (146) / mAtA-pitA ke mRtAha kA parityAga hone para prAyazcitta ( 150-151 ) / nadI snAna se niSkRti yA saMhitA pATha se ( 152-156 ) / vedamahimA ( 157-156) / brAhmaNa kA vedAdhikAra ( 160-163 ) / snAna kA saba vidhiyoM meM prAdhAnya (164) / sampUrNa kAryoM meM snAna hI mUla kAraNa batAyA hai (165-167) / aspRzya sparzanAdi karmAGgasnAna ( 168-171 ) / vamana meM snAna (172 ) / vamana meM snAna na kara sake to vastra badala le (173-174) / zAkamUlAdi ke vamana meM snAna ( 175-176 ) / rAtri meM vamana meM snAna (177) / apane gotra ke chor3ane para anya gotra ke svIkAra karane kA doSa (178-176 ) / ardhodaya, mahodaya evaM yoga kA vidhAna ( 180-183) / strI ke patyanya ke sAtha citArohaNa honepara putra kA kRtya ( 185-161) / Page #65 -------------------------------------------------------------------------- ________________ [ 58 ] adhyAya pradhAna viSaya pRSThAGka strINAM punarvivAhe prAyazcittavarNanam 2666 jAtibheda se niSkRti ( 192) / strI ke punarvivAha meM doSa jaisepunarvivAhitA mUDhaH pitRbhrAtRmukhaiH khalaiH / yadi sA te'khilAH sarve syurvaM nirayagAminaH // 163 / / punarvivAhitA sA tu mahArauravabhAginI / tatpatiH pitRbhiH sArdhaM kAlasUtragago bhavet / dAtA cAGgArazayananAmakaM pratipadyate // 164 / / yadi mUrkha evaM duSTa pitA va bhAI Adi ke dvArA phira strI vivAhita kI jAya to ve saba narakagAmI hote haiM aura vaha strI mahAraurava naraka meM jAtI hai, va usakA vivAhita pati apane pitaroM ke sAtha kAlasUtra nAmaka naraka meM giratA hai evaM denevAlA aGgArazayana nAmavAle naraka meM jAtA hai| punarvivAha ke doSa nivAraNArtha prAyazcitta kA kathana ( 163-204) / bhrAnti se putrikAdi vivAha hone para candrAyaNAdi karane se svamAtra kI zuddhi ( 205-207 ) / putra honepara brata kA vidhAna (208-211) / eka, do, tIna aura cAra-pAMca bAra vivAhitA honepara prAyazcitta ( 212217) / usase to vezyA kI vizeSatA (218-224 ) / praviSTa parapati ke kAya dvArA saMyoga honepara prAyazcitta Page #66 -------------------------------------------------------------------------- ________________ [ 56 ] adhyAya pradhAna viSaya pRSThADU (225-227) / agrAhya aura grAhyamUrti kA varNana (228-226 ) / agrAhyamUrti kA nivedya (230-23) / bhagavatprasAda grahaNa meM bhakSaNavidhi (236) / nivedanavidhi ( 240) / atyuSNa nivedana karane para narakagAmI hotA hai (241-242) / nivedana prakAra ( 242-245) / gRhasthasya rAtrAvRSNodakasnAnavarNanam 2675 nivedita kA svIkAra prakAra ( 246-247 ) / nivedita vastu baccoM ko de (248) / gRhastha dvArA rAtri meM garma jala se snAna (446-250) / abhyaGga kA vidhAna (251-253 ) / mAdhyAhnika evaM kSura snAna kA varNana ( 254-257 ) / prAtaH sAyaM parvAdi meM abhyajana snAna ( 258-262) / sodakumbha nAndI zrAddha meM abhyaJjana snAna ( 263-266 ) / krozasthita nadI snAna se zrAddha vidhAna (267) / saGkalpa (268-271) / pitR zrAddha ke vyatyAsa meM phira karane kA vidhAna (272 ) / zUnyatithi meM karane se phira kare (273-274 ) / pitR zrAddha ke bAda kAruNya zrAddha (275-276 ) / mAtApitA kA zrAddha eka dina ho to anna se kare (277276 ) / cAkrika zrAddha ( 280-281 ) / grahaNa meM bhojana niSedha vRddha bAla aura AturoM ko chor3akara (282-261) / Page #67 -------------------------------------------------------------------------- ________________ [ 60 ] adhyAya pradhAna viSaya pRSzaGka atyanta AturoM ko bhI chUTa (212-267) / prastAsta zuddha hone para sakAmI va niSkAmIjana ke liye bhojana kA vidhAna (268-300) / mAtApitRbhyAM pituHdAnaM grahaNazca 2681 amihotra varNana (301) / dattaputra varNana (302) / mAtA-pitA dvArA dene aura lene kA vidhAna (303313) / putra saMgraha avazya karanA cAhiye (314-315) / aputra kI kahIM gati nahIM ( 316 ) / putravAn kI mahattA kA varNana ( 317-323) / putra utpanna honepara usakA mukha dekhanA dharma hai (324-326) / vRttidattAdi putroM kA varNana (327-335) / sagotroM meM na mile to anya sajAtiyoM meM se putra ko le athavA savarNa meM le (336-337 ) / asagotra svIkRti meM niSedha ( 338342 ) / vivAha meM do gotroM ko chor3ane kA vidhAna (343-344) / abhivandanAdi meM do gotra kA varNana (345-346) / gotra aura RSiyoM kA vicAra (347351) / dattajAdi kA pUrva gotra (352-358 ) / bhrAtRputrAdiparigrahavarNanam 2687 bhrAtA ke putra ko lene meM vivAha aura homAdi kI kriyA nahIM kevala vANImAtra se hI putra saMjJA kahI hai Page #68 -------------------------------------------------------------------------- ________________ [ 61 ] adhyAya pradhAna viSaya pRSThAGka (356) / bhrAtA ke putra kA parigraha (360-363) kisI putra ko lene ke liye svIkRti honepara yadi aurasa putra ho to donoM ko rakkhe nahIM pApa lagatA hai (364-367) / putradAna ke samaya meM jo kahA gayA use pUrA karanA cAhiye (368-375) / bhAI ke putra ko lene para diye hue kA samAMza aurasa gotra kA cauthA hissA ( 376-380) / dattaka se aurasa upanIta na honepara prAyazcitta (381382) / bhAryA puruSa kA putra prahaNa (383-388) / usa samaya kI pratijJA pUrI na karane se doSa (386366) / sapaniyoM meM putra ke grahaNa ke samaya jo rahe to vaha mAtA dUsarI sapanI mAtA (360-361) / anya mAtAmahAdi kA sthAna (361-365) / sapatnI kA pitA mAtAmaha nahIM ( 366) / sapanI mAtA kA tarpaNa (366-368) / aupAsanAnau zrAddhe'pramAdavarNanam 2661 sapanI mAtA kA aupAsana ani meM zrAddha (366) / pannI kI agni (400-401) / bhAI ke putra ke grahaNa kI vidhi (402-411) / vibhAga meM bhAI barAbara hai (412413) / kAmaja putroM kA varNana (414-433 ) / hatAdi Page #69 -------------------------------------------------------------------------- ________________ [ 2 ] adhyAya pradhAna viSaya pRSThAGka meM vizeSa (434-445) / patnI kI vaiziSTyatA (446-446) putroM kA jyeSTha kAniSThya (450) / bhoginI (451) / bharmaNA, vA vAtAdi patniyoM kA varNana (456-464) / dharmapatnI se utpanna zizu kA hI sparza mAtra kartRtva (465-471 ) / sannidhi bhI sparzamAtra katva (472-474 ) / zrAddhAdi meM atyanta tRptikara padArtha (475-481) / gaurI dAna vRSotsarga va pitaroM ko atyanta tRpti kara kahe haiM (482483) / jakArapaJcaka kA varNana (484-485) / grahaNa zrAddha kA lakSaNa (486-465) / panasa sthApita mahAn vizeSa hai ( 466-503 ) / alarka zrAddha (504-508) / zrAddhArhadivyazAkavarNanam 3003 zrAddha ke yoga divya zAka (506-530 ) / panasa kI mahimA ( 531-571 ) / rodana kA phala (572-585) / urvAru mahimA (586-603) / urvAru ko chor3ane meM doSa (604-605) / chiyAnave zrAddhoM kA varNana ( 606-616 ) / 108 zrAddha prakRti zrAddha, darza zrAddha, darza aura Abdika samAna haiM manvAdi zrAddha, saMkrAnti zrAddha, saMkrAnti puNyavAsa (.620-648) / anna zrAddha meM kutapa ( 646-654) / darza saMkrAnti Adi zrAddha (655-657 ) / mahAlaya Page #70 -------------------------------------------------------------------------- ________________ adhyAya pradhAna viSaya pRSThAGka (657-656) / zrAddha devatA (660-664) / pitrya karmoM meM pradakSiNA na kare / zUnya lalATa rahe gRhAlaGkAra bhI na kare (665-667) / mAtRvarga meM pradakSiNAdi va alaGkAra (668-670) / zrAddhabheda se vizvedeva, sApiNDa varNana (671-675 ) / Azauca daza, tIna aura eka dina rahatA hai ( 676-683 ) / amAdi zrAddha meM kartavya (684-687) / ekoddiSTa ke adhikArI (688-663) / apiNDaka aura sapiNDaka zrAddha (660-663 / chiyAnave zrAddhoM kI saMkhyA kA vicAra ( 664-700 ) / mahAlaya, sakRnmahAlaya meM bharaNyAdi kI vizeSatA mahAlaya kA kAla, yatiyoM kA mahAlaya, durmUtoM kA mahAlaya ( 101-706 ) / sumaGgalI kA zrAddha (710-716) / mahAlaya se dUsare dina tarpaNa ( 717-718) / ravi ke udaya se pUrva tarpaNa ( 716 ) / nimantraNAhaviprANAM varNanam . 3025 jIvapitRka zrAddha ( 720-722) / zrAddha meM vaidika agni ke adhikArI (723-726) / aSTakAmAsika zrAddha (727-732) / zrAddha prayoga meM nimantraNa ke yogya vyaktiyoM kA varNana (733-736) / vedahIna ko nimantraNa dene para niSedha evaM prAyazcitta (737-740) / apane Page #71 -------------------------------------------------------------------------- ________________ [ 64 ] adhyAya pradhAna viSaya pRSThAGka zAkhA ke brAhmaNa kI hI zlAdhyatA (741-742) / zrAddha meM abhojya (743-768) / varaNa (766-774) / prasAda ke liye darbhadAna (775-776 ) / maNDala pUjA (777-776 ) / gulphoM ke nIce dhonA (780-781) / Acamana kartA ke pahale bhoktA kA Acamana devAdi ke bhojana kI dizA varaNatrayakAla, viSTara, arghya, AvAhana gandhAkSatAdi dAna (782-801) / agnaukaraNa phira saGkalpa pariveSaNa (802-817 ) / pariveSaNe paurvAparyavarNanam 3033 paurvAparya meM pahale sUpa denA (808-814) / rakSonna mantra yadi asamartha ho to dUsare dvArA bolA jAya (855-818) / garama hI parosanA cAhiye ( 816825) / mantra bole jAya mantroM kI vikalatA nAza ke liye veda kA ghoSa ( 826-848) / zAstra virodhityAjya haiM (846-860) / tilodaka piNDadAna namaskAra arcana, putrakalatrAdi ke sAtha pitR Adi kI pradakSiNA va namaskAra (861-868) / madhyama piNDa kA parimArjana kara dharmapatnI ko de de (866-872) / zrAddha dina meM zUdra bhojana niSiddha (873) / pitA ke bhojana ke pAtra gAr3a diye jAyaM ( 874) / Page #72 -------------------------------------------------------------------------- ________________ [ 65 ] adhyAya pradhAna viSaya pRSThAGka zrAddhe nimantritabrAhmaNapUjanavarNanam 3041 uda kumbha (875-877) / prathama varSa tila tarpaNa na kare sapiNDIkaraNa ke bAda zrAddhAGgatarpaNa (878-882) / zrAddha meM nimantrita brAhmaNoM kI pUjA kA varNana (883-842) / pitaroM ke nimitta rajata aura devatA ke nimitta svarNa mudrA de| upasthAna aura anubrajanAdi kA kathana (863-867) / karma ke madhya meM jJAnAjJAnakRta doSa kA prAyazcitta (868604) / ucchiSTAdi zrAddha meM sAta pavitra (605-606) / ucchiSTha, nirmAlya, gaGgAmahimA, mahAnadI, nadiyoM kA rajasvalAtva, puNyakSetra (610-642) / vamana (643645) / phira zrAddha prakaraNa (646-650) / anumAsika meM ucchiSTa vamanameM va ucchiSTa ke ucchiSTa sparza meM vicAra (651-656 ) / eka dUsare ke sparza meM (660-664) / darzAdi meM chIMka Ane para vicAra (665-673) / aputra kI asApiNDyatA (674-75) / pati ke sAtha anugamana meM patnI kA eka sAtha hI piNDadAna (676-678) / mRta ke gyArahaveM dina yA dUsare dina sahagamana meM zrAddha (683-688) / yadi patnI RtukAla meM ho pati ke maraNa para to pati ko taila kI kar3AhI meM chor3a de aura zuddha hone para hI aurdhvadehika Page #73 -------------------------------------------------------------------------- ________________ [ 66 ] adhyAya pradhAna viSaya pRSThAGka saMskAra kare (688-885 ) / usakA piNDa saMyojana (666) / anyagotradattakaputrakRtyavarNanam mAtA ke sApiNDya na hone kA sthala (667-668) / dattaputra kA pAlaka pitA kA sApiNDya hotA hai (SEE) / dattaputra kA aurasapitA ke prati kRtya ( 1000-1005) / anya gotra datta kA sapiNDIkaraNa meM vidhAna ( 10061008 ) / kathAtRpti ( 1016-1021) / zrAddha dina meM vayaM ( 1022 ) / zrAddha ke dina dAna japa na kare ( 1023-1027 ) / darza meM mRtAha ke zrAddha ko pahale kare ( 1028 ) / mRtAha ke dina mAtAmahAdi kA zrAddha ho to manvAdika zrAddha kare ( 1026-1031 ) / matAha meM nityanaimittika A jAya to naimittika pahale kare ( 1032-1034 ) / darza meM bahuzrAddha hoM to darzAdi ko kara phira kAruNya zrAddha kare usameM matamatAntara ( 1035-1044) / kinhIM kA kalpa prakAra ( 1045-1056 ) / bhraSTakriyA kA vidhAna, patita kI paccIsa varSa ke bAda kriyAyeM hoM ( 1060-1072 ) / zrAddhAGga tarpaNa dUsare dina (1073-1075 ) / uddezya tyAga ke samaya savyavikira na kare ( 1076-1078 ) / vamana meM kartA ke bhojana na karane para ardha tRpti, tila Page #74 -------------------------------------------------------------------------- ________________ [ 67 ] adhyAya pradhAna viSaya pRSThAGka droNa kA vidhAna, darzazrAddha tarpaNa rUpa se tila hI mukhya haiM / sabhI karmoM meM jala kI pradhAnatA (1076-1113) / // AGgirasasmRti ke pUrvAGgirasam kI viSaya-sUcI samApta / / 3066 AGgirasa (2) uttarAGgirasam 1 dharmaparSatprAyazcittAnAM varNanam vidhiH ( 1-10) / 2 pariSada upasthAnalakSaNam 2067 . pariSad ke upasthAna kA lakSaNa aura usake sAmane nirNaya pUchane kI vidhi ( 1-10) / 3 prAyazcittavidhAnam 3068 satya kI mahimA va kiye gaye kukRtyoM ke liye satya bolakara prAyazcitta pUchane kA vidhAna (1-11) / 4 pariSallakSaNavarNanam prAyazcitta kA lakSaNa (1-2) / pariSat kA lakSaNa aura usake meda (1 10) / Page #75 -------------------------------------------------------------------------- ________________ pRSThAGka [ 68 ] adhyAya pradhAna viSaya 5 prAyazcittaniyantRkathanam 3071 dazAvarApariSad (1) / caturvedya (2) / vikalpI (3) / aGgavit (4) / dharmapAThaka (5) / AzramI (6) / brAhmaNoM kI pariSad Age prAyazcitta niyantAoM kA varNana batAyA hai (1-14) / 6 prAyazcittAcArakathanam 3072 prAyazcitta ke AcAra kA varNana (1-15) / 7 pApaparigaNanam 3073 . jAnate hue bhI prAyazcitta kA vidhAna pUchane para hI kare ( 1-2) / pApaparigaNana ( 3-7 ) / paJcamahApAta kiyoM kA varNana (8) / patitoM kA varNana (8-8) / 8 zUdrAbasya garhitatvavarNanam 3075 pratigraha meM prAyazcitta (1) / zUdrAnna ke bhojana meM prAyazcitta (2) / zUdra kI prazaMsA kara svastivAcana meM prAyazcitta (3-5) / pratigraha lekara dUsaroM ko de de (6) / zUdrAnarasa se puSTa vedAdhyAyI kA prAyazcitta (7) / zUdrAnna chai mAsa taka khAne se zUdra ke samAna ho jAtA hai evaM marane para kuttA hotA hai (8) / sArI umra khAnevAle ko bhI zUdra hI honA par3atA hai (8) / prati Page #76 -------------------------------------------------------------------------- ________________ [ 66 ] adhyAya pradhAna viSaya pRSThAka grahakeyogyadhAnya (10-11) / pAtra se lenA cAhiye pratigrAhya vastuyeM ( 12-20) / 6 abhakSyabhakSaNaprAyazcittam 3077 abhakSyabhakSaNa kA prAyazcitta (1-8) / bhikSukoM kI gaNanA (8-10) / kutte se kATe hue kA prAyazcitta (11-16) / 10 hiMsAprAyazcittakathanam 3076 hiMsA kA prAyazcitta varNana (1) / daNDa kA lakSaNa (2) / gauoM ke prahAra karane se prAyazcitta (3) / gAyoM ke rodhanAdi se marane para prAyazcitta (4-5) / gAyoM kI haDDI Adi mArane se TUTane para prAyazcitta (6-10) / kina-kina avasthAoM meM prAyazcitta nahIM lagatA usakA parigaNana (11-14) / gajAdi prANiyoM kI hiMsA meM prAyazcitta ( 15-16 ) / kAma aura kAmAdikRta pApoM ke prAyazcitta ke liye vizeSa varNana (16-16) / bAlaka vRddha aura triyoM ke liye prAya zcittavidhi (20-21) / 11 govadhaprAyazcittakathanam 3081 govadha karanevAle kA prAyazcitta varNana (1-11) / Page #77 -------------------------------------------------------------------------- ________________ [ 70 / adhyAya pradhAna viSaya pRSThAGka 12 kRcchrAdisvarUpakathanam 3083 prAyazcittavidhi (1-4) / kRcchAdi kA svarUpa kathana (5-8) / brAhmaNa mahimAsamastasampatsamavAptihetavaH samutthitApatkuladhUmaketavaH / apArasaMsArasamudrasetavaH punantu mAM brAhmaNapAdapAMsavaH / / (6-16) / AGgirasa (2) ke uttarAGgirasa prakaraNa kI viSaya-sUcI smaapt| bhAradvAjasmRti ke pradhAna viSaya 1 bhAradvAjamprati sandhyAdipramukhakarmaviSaye bhRgvAdimunInAM praznaH 3085 bhAradvAja muni se bhRgu, atri, vaziSTha, zANDilya, rohita Adi maharSiyoM ne nityanaimittika kriyAoM ko lekara prazna kiyA (1-7) / unhoMne batalAyA ki nityAnuSThAnoM ke na karanevAloM kI sabhI kriyAyeM niSphala hotI . hai| dizAoM ke nirNaya se lekara prAyazcitta taka ... 25 adhyAyoM kA saMkSepa se nirUpaNa (8-20) / Page #78 -------------------------------------------------------------------------- ________________ 3067 [ 71 ] adhyAya pradhAna viSaya pRSThAGka 2 digbhedajJAnavarNanam 3087 pUrva,pazcima, uttara evaM dakSiNa dizAoM ke jJAna kI saralavidhi (1-4) / anya dizAoM kA parijJAna prakAra (5-77) / 3 viSmatrotsarjanavidhivarNanam 3064 malamUtra visarjana kI vidhi (1-8) / 4 AcamanavidhivarNanam Acamana ke pUrva javA se jAnu taka yA donoM caraNoM ko aura hAthoM ko acchI prakAra dhokara Acamana kA vidhAna (1-5) / jala meM khar3A huA jala meM hI Acamana kare, jala ke bAhara ho to bAhara (6-7) / aMga-nyAsa, devatAoM kA smaraNa, Acamana kitanA lenA cAhiye, binA Acamana ke koI karma phala nahIM detA ataH isakA barAbara dhyAna rakkhA jAya ( 8-41 ) / 5-dantadhAvanavidhivarNanam 4001 mukha zuddhi ke liye dantadhAvana kA vistAra se nirUpaNa, dantadhAvana ke liye varNya tithiyAM evaM samaya tathA kaunakauna kASTha grAhya hai tathA kauna-2 agrAhya haiM isakA nirUpaNa, mauna hokara dantadhAvana kare ( 1-25 ) / snAna vidhi Page #79 -------------------------------------------------------------------------- ________________ . [ 72 ] adhyAya pradhAna viSaya pRSThAGka kA varNana ( 26-38) / lalATa meM tilaka kA vidhAna (40-45) / 6 trikAlasaMdhyAvidhAnakathanam - eka hI sandhyA ke kAlabheda se tIna svarUpa-prathama kAla kI brAhmI dUsare kI (manyAhna kI ) vaiSNavI tIsare kI raudrI sandhyA kahI gaI hai| yahI Rk, yaju aura sAmavedoM ke tIna rUpa hai / inake nitya hI dvijamAtra ko kartavya iSTa haiN| sandhyA kI mukhya kriyAoM kA vistAra se parigaNana (1-68) / gAyatrI ke japavidhAna kA kathana (88-140) / gAyatrI kA nirvacana (141 163) / japa yajJa kI mahimA (164-181 ) / 7 japamAlAyA vidhAnakathanam 4024 japamAlA kA vidhAna aura japamAlA kI pratiSThA vidhi / japa vidhAna meM artha kA prAdhAnya aura sAtha meM manoyoga pUrvaka karane se hI iSTasiddhi milatI hai (1-123) / 8 jape niSiddhakarmavarNanam japa meM niSiddha karmoM kA varNana ( 1-12 ) / 6 gAyatryAHsAdhanakramavarNanam 4038 gAyatrI ke sAdhanakrama ko jAnane se hI sadyaH siddhi milatI hai ataH usako jAnakara japa kiyA jAya (1-50) / Page #80 -------------------------------------------------------------------------- ________________ [ 73 1 adhyAya pradhAna viSaya pRSThAGka 10 gAyatryA mantrArthakathanam / 4043 gAyatrI ke mantra kA artha kA vistAra se nirUpaNa (1-6) / 11 gAyatryAH pUjAvidhAnakathanam 4044 gAyatrI kA pUjA vidhAna (1-118) / gAyatrI puSpAJjali kA prakAra (111-121) / 12 gAyatrIdhyAnavarNanam 4056 gAyatrI kA dhyAna varNana (1-61) / 13 gAyatrImUladhyAnavarNanam 4063 ___ gAyatrI kA mUladhyAna aura mahAdhyAna kA varNana (1-44) / 14 pUjAphalasiddhaye dravyagandhalakSaNavarNanam 4066 pUjAphala kI siddhi ke liye nAnA dravya, gandhalakSaNa kA vistAra se nirUpaNa (1-64) / 15 yajJopavItavidhivarNanam / 4072 yajJopavIta kI vidhi kA varNana-nivIta aura prAcInAvIta kA lkssnn| zuddha deza meM kapAsa kA bIja boyA jAve, usake taiyAra honepara hI brahmasUtra ko vidhivat banAyA jAya / nAbhi ke barAbara 66 chiyAnave cAra hastAGgula pramANa se banAkara zuddha mana se devagaNa RSiyoM kA dhyAna karate hue isa brahmasUtra ko pahane ( 1-154 ) / Page #81 -------------------------------------------------------------------------- ________________ [ 74 ] adhyAya pradhAna viSaya pRSThAGka 16 yajJopavItadhAraNavidhivarNanam 4187 zuddha hokara Acamana kara Asana para baiThe phira AcArya, gaNanAtha, vANIdevatA, devatA, RSigaNa aura pitaroM kA smaraNa kre| bhagavAn, brahmA, acyuta aura rudra ko bhakti se namaskAra kare, navoM tantuoM meM AvA hana kara yajJopavIta kA dhAraNa kare (1-63) / 17 yajJopavItamantrasya RSicchanda AdInAM varNanam 4163 yajJopavIta mantra ke RSi chanda devatA Adi kA vistAra se varNana ( 1-31) / 18 saprayojanakuzalakSaNavarNanam 4166 kuzoM ke vinA koI bhI nityanaimittika kriyA kA sampAdana zakya nahIM ataH kauna sI grAhya hai aura kauna sI agrAhya hai isakA nirUpaNa ( 1-131 ) / 16 vyAhRtikalpavarNanam 4206 vyAhRtiyoM kA vistAra se nirUpaNa (1-48) / vyAhRtiyoM se sampUrNa kAryasiddhi zakya hai (46) / // bhAradvAjasmRti kI viSaya-sUcI samApta / / Page #82 -------------------------------------------------------------------------- ________________ // zrIgaNezAya nmH|| * kapilasmRtiH * kapila-zaunaka-saMvAdavarNanam vedanindakAnAM dUSaNam :purA tu zaunakaH zrImAnbhAvinaM patimIkSya vai / mInotyaMtaM kalau bhUmyAM tiSThedvipratvamityasau // 1 // atyantaM cintayAviSTaH kapilaM viSNurUpiNam / avazAdAgataM vIkSya prahRSTaH sattvaraM tadA // 2 // samutthAyA'bhivAdyainaM gAmaya'mudakaM zivam / kalpayitvA naSTazramaM pazcAtprAJjalirabravIt / / 3 / / kalau pApaikabahule dharmAnuSThAnavarjite / . . kathaM tiSThati vipratvaM bhUtale vada me mahan // 4 // saMzayo'tIva sumahAn varttate chindhi nu(me)vibho| nitena(zaunakena)hana(kRtaH)praznaH kapilaH sa sanAtanaH // 5 // smayaM kRtvA jagadbharttA sasmitaM vAkyamabravIt / tvaM mahAsi sarvajJaH srvvedvidaamvrH||6|| agragaNyazca bhaktAnAM variSTho brahmavAdinAm / aSTAdazAnAM vidyAnAM kozabhUto mhaadyutiH||7|| aikAyogatva(?) nAnAtvaM smvaayvishaardH| kriyAkalpavizeSajJaH sarvazAstrArthatattvavit // 8 // 156 Page #83 -------------------------------------------------------------------------- ________________ 2530 kapilasmRtiH athA'pi mukhyasArtha(jha)nizcayaiH shrutisiddhgaiH| brAhmaNyasAdhakaH karmavizeSaireva tatparam // 6 // brAhmaNyaM tatsamIcInamatitIkSNataraM zivam / susthitaM prabhavo no cenna tiSThati re(?)zriteti // 10 // niSkarSassumukho'yaM (ca) tasminnarthe na sNshyH| athA'pi sUkSmaM vakSyAmi tanmamaikamanAH zRNu // 11 // abrAhmaNeSu sarveSu sarvasminbrAhmaNabrave( ve)| nAmadhArakamAtreSu zrotriyeSu mahatsvapi // 12 // sarveSvapi ca vedekapArageSu mahAtmasu / brahmatvamekasAmAnyAttiSThatyeva hyanazvaram // 13 // tanmahattAratamyena nyUnaM cA'dhikameva ca / mahazca suva mohacA'pi doSayuktaM guNottaram // 14 // nirdoSama(mi)ti bhedena bahudhAbhi(hi)mRteti(smRta)tat / sarvakamaikazUnye'sminkalau pApaikasaGkule // 15 // karmAnurUpaM brahmatvaM pratiSThati hi bhUtale / tanna dUSyaM durAdharSa yugadharmAnurUpakam // 16 // parAnnena mukhaM dagdhaM hastau dagdhau pratigrahAt / parastrIcintayA cittaM kutaH (tra) zApaH kalau yuge / / 17 / / tirI (ro) hitastatra vedaH svabhAvAtpunari (re) Syati / kutarvAdhito'tyantabhASApaddha(ntha)na rAjate / / 18 // bhASApradha(ntha kutarkANAmAgamAnAM pracAraNAt / vaiSNavAnAMzobha(nA)nAM purAnnevAnA(puruSANAM)durAtmabhiH16 Page #84 -------------------------------------------------------------------------- ________________ vaidikakarmaNAmabhAvakathanam 2531 prakalpitAnAM zAstrANAmasatAM sadvirodhinAm / prabAhulyAddharmamUlaM vedaH zAktataraM bhavet // 20 // evaM vede dharmamUle paraM zAMtamavasthite / tathAgatamataM kecidanusRtya tatastataH // 21 // krmopyuktmaatraikputraadhyynmaatrtH| sampUrNa tacca vipratvaM prAptameveti vAdinaH // 22 // devo dhyetavyaityukte taduparyapi yuktibhiH / yatkiJcitsa tu yAvadvA yatkiJcincettadA kila // 23 // yA(?)trImAtrataHsyAddhi yAvacced brahmaNe nmH| satataM pralagA(?)saivaM punasteSAM durAtmanAm // 24 // adivyatyattattadvAkyoccAraNe hi bhayaM ca na (?) / vaidikAnyapi karmANi dUSayanti sabhAsu ca // 25 // tadvAkyataH punarloke'pyalpajJAnAM hi nishcyH| bahujJAnAM saMzayo'pi kadAcijAyate kila // 26 // tadvaidikeSu zAstreSu sdkrmsu(stkrmnirtessvpi)| vizvAsastAdRzAnAM ca jAyate'pi ca kutracit // 27 // brahmayoniSu jAtAnAmapi keSAM durAtmanAm / tAni prayutakarmANi dUSayantyapi santi ca // 28 // zrutiproktAni divyAni mUDhAH paNDitamAninaH / mUr3hAnAM tAdRzAnAnte(Jca gurutvaM samupAzritAH / / 2 / / svayaM ca vaidikAzceti vadantaH punarapyati / kubuddhirbodhayantazca tAdRzAH duSTacetanaH(nAH) // 30 // Page #85 -------------------------------------------------------------------------- ________________ 2532 kapilasmRtiH varddhate bhUtale'tIva kalidharmastu taadRshH| athA'pi bhUtale bhUyastatra tatra kacitkacit / / 31 // vaidikAnyapi karmANi vaidikaashshtshoRcH| sAmAni ca yajUMSyevaM samyagvAsa(?)bhAsapi // 32 // zAkhAmAtrAkSarAvApti mAtreNa(?) mahaddhitat / zrotriyatvaM (ca) prathitaM durlabhaM sarvadehinAm // 33 // zatajanmasu vipratvaM prAptasya kRtinastataH / zrotriyatvaM sidhyati hi nA rudrH(1)krmpaatthkH|| 34 // varNakramavibhAgajJaH svaramAtrAdilakSaNaiH / sadAcAra (rA) varodhIro brahmabhUyAya kalpate // 35 // tanmantraviniyogajJaH takriyAkaraNakSamaH / caturmukhassubhUto (samudbhUto) loke'rthajJo jagadguruH // 36 / / sAkSAnnArAyaNaH so'yaM bhedaka (hna)(?) hAyamAbhavet / vedo nArAyaNaH sAkSAttadarthajJaH sa eva hi // 37 // so'yamarthaH - kalpasUtraH brAhmaNena caturdazaH / varNAnyapyojasAlpena tadvarNa (?) vAsipUrvakam // 38 // viNAna (?) vA niMdya nAzAra vAmA trasyAtra jaDAsakaH / vyatyasta muJcaranjyAkra(?) tadardha (da) vatti kevalam / / 3 / / zatajanmasu taM vidyAtsAkSAdaivatamAgatam / vedanArAyaNadrohI nirbhayena zruti satAm(1) // 40 // vAcA saMskRtayA vtti(kti)dvaassaaN(?)surtsstu| varNavyatyAsataH proktyA vede'sminbrahmahA bhavet // 41 // Page #86 -------------------------------------------------------------------------- ________________ vedamantrANAMvyatyAsenoccAraNedoSakathanam 2533 visargavindudIrghANAM vyatyAsoktyA vazAdapi / bhrUNahatyAmavApnoti svarAdInAM tu kevalam // 42 // vIrahatyAM durnivAryAmuccarantaM tu tAdRzAm / anadhItyaiva tUSNIkaM vedavAkyaM zivAtmakam // 43 // du(dA?)rvAdhInaM kArapAThaM api tUSNIkapAThakam / sadyo vai dhArmiko rAjA svasmAdrASTrAtpravAsayet // 44 // vedaM samuccarantaM tacchUdraM tatkSaNa eva vai / jihvAcchedaM tasya kuryAt (dhArmiko nRpsttmH)| anadhItya purA vedaM yA vaa(any)shaastrNshrm(mo)vRthaa||4|| karoti brAhmaNo mUDho naro gardabha ucyate / naragAdabhasaMsarga snAnaM paJcAGga ( saM ) yutam // 46 // kRtvA saGkalpya tatpazcAtprANAyAmazataM caret / pUrvasmiJjanmani sa tu nrgaardbhsjnyikH||47|| satyaM mRgavadhAjIvaH nirdhaniko nitykrkshH| satvayaM veda catva (?) nirUpaNakahetavo // 48 // bhUtale kalinA sRSToH na kuryAttena bhASaNam / azrotriyairbrahmavidyAviSaye kalahaM vRthA // 46 / / na kuryAdeva so'yaM vai mahAvyAmohakAraNam / kulAdinaH kutakkArye(tarkAzca)kutsitAH kalirUpiNaH / / 50 / / kubuddhayaH kuboddhAraH kutsitAcArakArakAH / nAvalokyA na sambhASyA vipranAmakathArakAH / / 5 / / Page #87 -------------------------------------------------------------------------- ________________ 2534 kapilasmRtiH / vizeSeNaM zrAddhadine yadi dRSTA haThAttathA / idaM viSNu vyAhRtIzca japitvA praNavamparam / / 52 // samuccAryA'tha ca zrotraM dakSiNaM saMspRzedapi / sarveSAmeva dharmANAM mukhyadharmo'yameva vai|| 53 // kalau pApaikabahule zrAddhAkhyaH zruticoditaH / sandhyA vai tadvapanAnyat brAhmaNasya mahAkSayaH(?) // 54 // jIvAtuzca tataHzrAddhaM bhakyA kuryAdatandritaH / taca nAnAvidhaM jJeyaM nityaM naimittikantathA // 55 // kAmyaM caiteSu sarveSu pratyabdAntara mdmdaa(mevc)| pitroda (4) vatatastasyAkaraNe sadya eva hi // 56 // caNDAlatvamavApnoti tasmAttattu divaiva vai (1) / mRtayodivase kuryAcchuddhaH san bhktisNyutH||57|| evametadvatsarasya sthale'smin bhaktyA (?)bhavet / zrAddhamagrimavarSasya kutreti (?) vA vadet // 58 // sarveSAM zRNvatAM madhye tAvanmAtreNa te tadA / atituSTA hi pitaraH tAvartR yA zratAdilA(?) // 56 / / kimapya(?)madakAkSattaM tadAyena santhyake / sadAziSaH prayuJjanta etatpAlanasammukhAH / / 60 // maladvAryasya satataM tiSThanti kila saanugaaH| mASebhyaH paJca SaDbhirvAganvahaM mitra mAyaSe(?) / / 61 / / Page #88 -------------------------------------------------------------------------- ________________ zrAddhaprakaraNavarNanam 2535 prasakte sati tairetacchAddhakArya kathaJcana / kutra kena kathaM kasmAtprabhaviSyati vai tadA / kiM kurmazceti taJcintApara eva sthito bhavet // 62 // tAvanmAtreNa teSAntu nityameva vidhaantH| kRtameva bhavecchAddhaM kIrtanAdeva kevalam / / 63 // smiiciinvriihimaassmudrprmukhdrshne| etattulitavastUni svapitRNAM mRte'hani // 64 // yatnAtsaMtyAdIpyA(?)na myaattevdenmudaa| na vayasyAH samuddizya bhAvayedvA svacetasA / / 65 // zaktyA kAlena ca tataH tadathaM vastusaMgraham / kuryAdeva svayaM bhaktyA pitRNAM prItihetave // 66 // pazcAcchrAddhe'pya pUrvemya(?)rAtrau kavyasya tadbhavet / zvaHkattavyasya tannA'dhAt svIkuryAtkAmataHsvayam // 6 // rAtrau kRtAzanAnviprAcchAddhe caiva nimantrayet / tataH prAtarvidhAnena snAtvA sandhyAmupAsya c|| 68 // kRtvA'gnihotraM smArtaM ca brAhmaNAnvai nivedayet / zrAddhe'trA''havanIyasya sthAne vai mannimittataH // 66 / / prasAdo bhavatA kArya iti vAkyena kevalam / kevalaM loke naiva vRNuyAddarbha datvA bhavApunaH(?) // 70 // tUSNIM vA prati viprANAmevameva vidhiHsmRtH| sarveSAM punarapyeSAM prati pUSa (4) trayo matAH // 71 // Page #89 -------------------------------------------------------------------------- ________________ 2536 kapilasmRtiH sapta paJca dhavA proktA zaktA satyA ca cetpunaH / ekamekaM ca sarvatra tatrAzaktA ca kevalam / / 72 / / pitrAdInAM trayANAM ca vipra eko'pi vA bhavet / vipradvayaM tathA daive nAdya(1)mi(mevaM sadA bhavet / / 73 / / zazvannAndistadA kAryo yadA putraH prajAyate / jAtakarma tathA kuryAtkuryAdabhyudayaM tathA / / 74 / / satai(ca)lasya pituHsnAnaM jAtamAtre vidhIyate / atra deve ca pitrye ca yugmasaMkhyA dvijAHsmRtAH / / 7 / / kanyAputravivAheSu praveze vezmanAmapi / nAnAkarmaNi(su) caulAnAM cUDAkarmAdike tathA 76 / / sImantonnayane nai(ca)va putrAdi mukhadarzane / nAndImukhaM prakarttavyaM tatra vRddhAn pitRchubhAn / / 77|| kulajaM saptamaM pUrva SaSThaM cA'pi tataH param / paJcamaJcA'pi yatnena krameNaiva prapUjayet // 78 // gotrAntava(tara)pratiSThasya nAdyAste'pi naro khalAH / mAtAmahAzca nitarAM durlabhAH rAva sattaram (1) / / 7 / / mAtApitRbhyAM tadgotrasyAge'GgIkArapUrvakam / sva(svI)kRto'yaM pAlakena tadvagaM tena cA''sanam / / 8 / / tanmAtRpitRbhiH sAkaM na tattyAgaH purA kRtH| tena tanmAtAmahAnAM tyAgastvanyAya eva hi // 81 // tathaiva kriyate sarvaiH tena datto'tha pApakRt / tyaktamAtAmahaH krUraH datto vaidikavarmanA / / 82 // Page #90 -------------------------------------------------------------------------- ________________ zrAddhaprakaraNavarNanam 2537 nAndImukhe mAtRvargaH prapUryaH (ya) vedazAstragaH / pitRvarga tataH pazcAdvagaM mAtAmahasya ca // 83 // sarvakarmasu cApyevaM zubhAkhyeSu vidhIyate / mAtRpUjA prathamataH pitRpUjA tataH param / / 84 // vastrabhUSaNayordAne samanuccAraNe tthaa| dampatI pUjane cA'pi strIpUrveNaiva copttaa(ttmaa)||8|| kRtissA zrImatI puNyA tAdRze punnykrmnni| tyaktA dattena tUSNIkaM mohAnmAtAmahAHpare // 86 // sapatnIkA hi pitarastrayaste devatAH praaH| tyaktaH svippeSTadevo(sva-iSTa)yaH so'yamatyantapApakRt // 87 // kRtaM dattaM vastutastu sUtakAnte vilakSaNam / ekoddiSTAptaratastyakta ( ? ) svIkRtagotriNaH / / 88 // narasiMhAkRterasya saMyogaM vastubhizcaret / rudrairapi tathA''dityaiH priittvsy(?)diyuktyoH|| 86 // tadgotrazarmabhistAtapitAmahamukhaiH saha / vasvAdirUpaiH kramataH ityevaM na kathaJcana // 10 // kuta evamiti prokte datto'yaM mizragotryapi / pAlakasyatatAdAnAM tAdRzasyAsya(?) kevalam // 11 // sAMkaryazUnyazuddhaikagotratrA(NA)matra gotriNaH / piNDaiH saMyojanamatra vidhirodhena na zakyate // 12 // rasatvamapi zuddhatvaM bhIvatvaM ( ? ) ca tattvakam / tathA pitAmahatvaJca prapitAmahya(hatva) meva ca // 13 // Page #91 -------------------------------------------------------------------------- ________________ 2538 kapilasmRtiH tadagotrivIrye (rya?, jeSveva syurnAnyatra kathaJcana / kayotpatti nidAna (ca) ja (ya) dvIjaM rasa itismRtaH // 64 // tasyA'pi yannidAnaM tacchuSme zabdena zabadyate / tasyA'pi yatkAraNaM hi jIrazabdena zabdhate ( bhaNyate) // 65 // tatheti pu (na) ranye'pi tataH zabdAdikAH zivaH / tattadgotrajapiNDeSu bhaveyurmukhyadharmataH // 66 // madhyapraviSTagotrasya tattvaM tatsAmyameva ca / sarvathA durlabhaM prAhustadasAdhAraNA guNAH // 67 // tasmAdena tAdRzeSu yojayenna tu dharmataH / tAtAdayastu guNinaH vasutvAdikamucyate // 68 // guNA ityeva teSAM tadvidhAnaM mantravartmanA / sukhAyAzrayabhUtAnAM tadvidhAnAM prazasyate / guNyaraNya (?) bhAve tasya vidhAnaM zAstravartmanA / guNasya tatkama ( kathaM ) maMtratastvasamaJjasam // 66 // sapiNDIkaraNAbhAve pretatvaM na nivarttate / tasmAttadApo japitvA vasvAdityena maMtravai (treNa vai ) || 100 // tata ekaM samuddizya caikoddiSTe vidhAnataH / pratisamvatsaraM zrAddhaM kuryAditi manormatam // 101 // anyagotrapraviSTasya sUnuzcehya (pra) kRtiMgataH / mRtaM svapitaraM tasya gotreNaiva kriyA parA // 102 // kuryAdeva trirAce ()Na mAtuzcApi turIyake / dine sapiMDIkaraNaM sUca (ta) kaM ca tathaiva vai // 103 // Page #92 -------------------------------------------------------------------------- ________________ zrAddhaprakaraNavarNanam 2536 samanuSTayemeveti srvshaastrvinishcyH| mAtulAdisamastAtaH bhinnagotraH()tathA prasUH / / 104 // Adike'pi tayorekaM piMDaM dadyAditi shrutiH| kecittatra punaH prAhuHpitaraM tAdRzaM mRtam // 10 // tAdRzastanayaH pUrvaistattAtAdibhireva vai| tadgotrairyojayenmaMauranyathA'sya gatirbhavet / / 106 / / iti(zAstra)samAcAjyAlocya)pratyabdammayi kevalam / yA varNena vidhAnena kuryAdityeva cA'bravIt // 107 // namatyAzca(?) tathA kuryAt sUtakaJcet trirAtrakam / yato bhinnaM tasya gotraM gotriNAmeva kevalam // 108 // dazarAnaM sapiNDAnAM jAtakaM mRtakaM smRtam / tadbhinnAnAM tu bandhUnAM pratyAsati prabhedataH // 10 // trirAnaM dakSiNi(?)cAhaddinaMzca(1) vidhinoditam / bhinnagotrasya putrasya tamalpAstatsutasya ca // 110 / / jAtake maraNe cApi sUtakaM pUrvavatsR(smR?)tam / tatpitrorapi tasyaivaM maryAdA vai vilakSaNA // 11 // AtripUrvaM tatastvevaM tatkule hainyatA praa| nikhilA samatA bhAgAnyUnyatAjJAbhistathA(?) // 112 // bhavantyeveti sarvatra nirvivAdo mahAnayam / janapravAdaH paramaH sarvazAstravinizritaH // 113 // tAtatattAtatAtAnAM yAvadekaM bhavettu tat / gotraM purANaM zrutyuktaM tatastaM nihitaM jar3am / / 114 // Page #93 -------------------------------------------------------------------------- ________________ 2540 kapilasmRtiH nikRSTaM naicyanyaM gAmyA(?)tanmahattva bahiSkRtam / jJAtimAtrapragrahaNaM gopyaM vaidikakarmaNAm // 11 // vaidikAnAmayogaHsyAdasvIkArya vipazcitAm / tAtatattAtatAtAnAM krmoktiHsyaadyd| tadA // 116 // tatkulaM satkulaissAmyaM labhate nAtra saMzayaH / padavyatyA punarapi dattasUnoH mRtaupitu(?) // 117 / / bhinnagotrasya kathitA tAtAstu kulajaitribhiH / yojayedeva vidhinA bAdhakaM tatra naiva vai||118|| ekoddiSTaM tasya sUnoH(ratyaktvA vA(tA)taM tataHparaM / pitAmahAdInAM samyagyojayedeva nAnyathA // 11 // yato pitAmahatyAgaH patiptizratataH(?)punaH / te tattadvaMzamAtrasya nidAnaicyepta (tu?) kIrtite // 120|| yAvatprakRtisaMprAptiparyantaM dharmataHsmRtam / ekasminneva goge tu pravezo yadi jAyate // 12 // tatsaMtatau tato ghoraM sakaTaM sumahatkhalu / jAyate tattAdRzaMtu(?) tucchakarma na cA''caret // 122 // etaddhi tattucchakarma praviSTasyA'sya saMtatau / sAMkarye prathamasyA'bhUtattatsutasya tataH param / / 123 / / gatasya prakRtiM cApi sapiMDIkaraNAtparam / yA gotravati pitrAdeH tatsutaprabhRtitrigoH // 124 // vyatyAsAdvAtaJjalo(?)yo jAyate svayameva vai / tadvaMzAnAM tena naicyanyaM grahenani sUribhiH(?) // 12 // Page #94 -------------------------------------------------------------------------- ________________ zrAddhaprakaraNavarNanam 2541 upanyastAni tAvattu yAvatsyAtprakRte:punaH / saMbhavaratena gotreNa kuryAtputrasya saMgrahaH // 126 / / zasyeNa nihatasyaivaM caturdazyAM pituH zrutam / dakSe mahAlayAkhye'smin ekoddiSTAkhyavarmanA // 127 / / sarveSAmavizeSeNa ekoddissttvidhaantH| zrAddhAni nikhilAnyAhuH sapiNDIkaraNaM vidhi(:) // 128 // paraM sapiNDIkaraNAtsodakumbhAni kRtlshH| pArvaNena vidhAnena mAsikAni caretparam / / 12 / / saMvatsaravimokAkhyaM saMtateccheti(?) tatkramaH / aputrasya pitRvyasya bhrAtuzcaivA'grajanmanaH // 130 / / mAtAmahasya tatpalyA:zrAddhaM pitRvadAcaret / pitRvatkaraNaM hyatatprati saMvatsaraM tataH // 13 / / atyaMtAvazyakatvena kAraNaM hya taducyate / naupAsanAnau tatkuryAdagnaukaraNamaJjasA // 132 / / tapitroreva patnyAzcatanmAtAmahayorapi / agnaukaraNamityAhurddharmajJAstattvadarzinaH // 133 / / niyAmakaM kimatreti praznAkAMkSA bhavedyadi / samAdhAnaM vakSyate'syAstadrahasyaM zrutIritam // 134 // nityanaimittikeSveSu kAmyeSu sakaleSvapi / .. e(?)SAM vA devatAtvaM syAtteSAmopAsanonatvaH(nena c)||135 agnaukaraNakAryAttu bha(bhavatIti)tItana:(ta) punaH(1) / tahi palyAH kathaMceti praznAkAMkSA punarbhavet / / 136 // Page #95 -------------------------------------------------------------------------- ________________ 2542 kapilasmRtiH idaM tasyottaraM jJeyaM yatomUlo (1) nilasyatu / tasmAttasyAssadA zrAddhe vAnhaizAyA(?)sanekhilaiH // 137 / / prAhyateti dharmajJaH nizrito brahmasannidhau / AtmAdArAH vahnimUlaM tasyAstu maraNe punaH / / 138 // tahi palyAH kathaJceti(1) praznAkAMkSA bhavet punH?)| idaMvasyAttarAratnAdahorAtrA nasanaMvahnidAnaMca zAzvate(1)136 bhAryAyaipUrvamAlirAyai dattvAgnisthadharmavama'nA(?) / AvadhIte punarvahIn dArAM au(zca?) vAvilambayan(1) / punarvivAhazaktau tu nirmadhye naivato dahet / / 140 / / teSuvahniSu(?tatpazcAtkurvannityaM kriyAparam / darzAdikAH yazrakA zridatyantAvazyakAH praa:(1)||14|| sarvakhalyAdikA zvAdi tathA grahaNa pUrvakA:(1) / prakuryAdeva vidhinA zucirdharma(?)yatonvahaM // 142 // yadvA tasyai pradadyAttu vahnimatha tathA tataH / bhrAtre bhaginyai putrAya svAmine mAtulAya ca // mitrAya gurave zrAddhamekoddiSTaM na pArvaNam / pratisaMvatsarazrAddhe prAhurdivyA maharSayaH // 143 // zrAddhAnAM (?) vakutidazISaddevatyatra tattathA / pitaro'sya sapatnIkAH tathA mAtAmahA api // 144 // devatAH kathitAssadbhiH pratisaMkalparA(nA khyakam / trivedatAttaM(tridevatAttvaM)satataM vizeSo'tra punaH smRtH||14|| Page #96 -------------------------------------------------------------------------- ________________ zrAddhaprakaraNavarNanama 2543 bhrAtre bhaginyai putrAya svAmine mAtulAya c| mitrAya gurave zrAddhamekoddiSTaM na pArvaNam // 146 // pratisaMvatsaraM zrAddhe'pyeSAM nityaM zrutIritam / tAni tridevatAkAni sapiNDIkaraNAtparam / / 147 / sAdakumAdikAvyevaM pratyabdA(?)ntAni kAnicit / zabdevatyAni vityANi dazAna(?)dIdismRtAnyapi // 14 // navadaivatakAnyevaM vyaSTakAdIni kevalam / tathaiva nAndI paramA navadaivatakAH smRtaaH||14|| etebhyo'pyadhikaM proktaM jIvacchAddhamatIva vai| vicitramevaM kathitaM bahudaivatyamucyate / / 10 / / tatturIyyAkhyamAdezakAle kArye(le?) vipshcitaa| nAnyakALe prakarttavyamityuvAca bRhaspatiH // 15 // Agatya nyAsakalpe tu naitadAvazyakaM matam / / zrAddhAni darzAdIni syuH ssahiddhAniti sUribhiH(1) // 152 / / kathitAni mahAbhAgeH kAnicittu tadaiva vai| apiNDakAmi zrAddhAni saMkramAdIni kevalam // 153 / / aSTottarazatAni syuH zrAddhAnyaitAni saMtatam / kartavyatvena khyAtAni sarvazAstreSu vartmanaH // 154 // tatra dvAdazasaMkhyAni mAsi zrAddhAnnasaMtatam / mAsi mAsi yathAkAmaM tattatkAleSu tAni vai // 15 // kRSNapakSe vizeSeNa vihitAni samAsataH / amAmaju (nu?) yugakrAntavyatIpAtamahAlayAH // 156 / / Page #97 -------------------------------------------------------------------------- ________________ 2544 kapilasmRtiH tisrossttkaagjcchaayaaspraavtyH(1)prkiirtitaaH| eteSu nityAdarzAste manavazca yugaadyH||157|| mahAlayA aSTakAzca tathA naimittikAH smRtaaH| saMkrAMtivaidhRtayaH nikhilAH pAtasaMjJi(jJa?)kAH // 158 gami(ja?)cchAyA ca kathitAH tatkathaM cettaducyate / kliptakAlA gamAbhAvA nimittatra(ntadu?)mudAhRtam / / 156 // jhAMtvAMdInAMttu(? vijJayA darzAdInAM tu nitydaa| kliptakAlA(?)gamenaiva saraNyAnAnyayA matA // 160 / / nishshessdeshlokaadivrnnaashrmnmaatrtH| / Amato yasya satataM kliptyA nityatvamucyate // 16 // nAstitAha zanityatva(?)manyasya hi na kasyacit / pratyabdAdistu vijJA(jJa?)yA ato naimittikaM hi tt||162|| athA'pi tasyA'karaNesadyaH(?) caMDAlatAM vrajet / pitrokhena (1) cApyasya tatsamastena vai punaH / / 163 / / proktaM mAtAmahazrAddhe pitRvyasya tathaiva vai| bhrAtujyeSThasya tatpanyAH gurorapi vizeSataH / / 164 / / yena kenA'pyupAyena palyA api mRtAhakam / anenaiva vidhAnena kuryAdeva na cA'nyathA // 165 / / na henmAmenavA maMtrai agnau (?) krnnmaatrtH| piNDapradAnato vA'pi kakSadAhena vA tathA // 166 / / yA vasena kakSA kaMTaka (?) phalena tilodakaiH / na pratyabdaM caretkRSTA vayapyehaM n(?)sNshyH||167|| Page #98 -------------------------------------------------------------------------- ________________ zrAddhaprakaraNavarNanam 2545 darzAdikaM tu yacchAddhavRddhi tatprativatsaraM / yena kena vidhAnena kuryAdityeva vai. manuH // 16 // zaktausatyAM vidhAnena kuryAdeva na saMzayam / darzAdi sarvazrAddhAni mukhyAnnena tu(?)santataM // 16 // AmAdinAnukaraNamamukhyamiti vai manuH / yadanuSThAnaM tatsarvAnuSThAnaM jAyatetarAm // 170 / / tAdRzaM paramaM divyaM dazaM kuryAdataMdritaH / yenakenApyupAyena pratimAsaM vidhAnataH // 171 / / pitRNAM tRptaye'tIva dvijo dharmaparo'nizam / darzAnuSThAnamAtreNa sarvazrAddhAni kevalam // 172 // kRtAni sambhavaM yena nAtra kAryA vicAraNA / darzAnuSThAnarahitaH yenakenApyupAyataH // 173 / / sarvazcANDAlatAM yAti pitRzrAddhanamastutaHddhAnnavarjitaH / Apadyapi pitRzrAddhamanenaiva samAcaret // 174|| na svarNena na cAmena(?)maMtrazraddhAdibhirvinA(bhi)stu vA / vibhave sati darzAkhyaM zrAddha maMtrena(?)tazcaret // 17 // na caivAmena hemnA vA mAntrairyavatilAdibhiH (1) / rakSodAhAbhirvAna kRtyaiH piNDAgnaukaraNAdibhiH / / 6 / / udakenApi vA kuryAdanyathApatitobhavet / mahAlayakarovipraHH pratisaMvatsaraM tathA // 177 / / pitroHpratyAdbhi(hri)kazrAddha pitRNAM tatprasAdataH / gayAzrAddhaphalaM nityamavazAllabhate'khilam // 178 / / 160 Page #99 -------------------------------------------------------------------------- ________________ 2546 kapilasmRtiH aSTakArahito mUDhaH pitRdrohIti kthyte| . mAsazrAddhaparityAgI sarvakarmabahiSkRtaH // 176 / / tadakRtvA pitRzrAddhaM tadvidhAnena kevalam / na kuryAtsarvathA zrAddhaM pratyabdAkhyaM kathaMcana // 180 // pitRyajJavidhAnena zrAddhaM pitroH samAcaret / etaddhi na vidhAnena tasmin zrAddha tu(?)kevalam // 18 // katicicchAddhadivasA(nA) nAMtaddhavirnatu(?)gacchati / mAsazrAddhavidhAnena kRtaM zrAddhantu kevalam // 182 // puruSANAM devatAnAM kRtaM karmatrayaM bhavet / strI devatAnAM na bhavet tasmAcchAddhaM tu tAdRzam / / 183 // na ma (ku) ttidvidhAnena bAdhakaM bahu tatra hi / zrAddhapAkaM bhinnagotraiH kArayennatu sarvathA // 184|| sutA dhva(sva)sya pitRSvasya (svas) mukhAdibhiH / gRhiNyA vA gatAyAntu kArayediti kecana / / 18 / / gurushrotriysdviprbndhushvshruujnaadyH| syustAsvasyApyasAmarthya palyA iti maharSayaH // 186 / / snuSAyAkaikamadhurA:(1) pitarassaMtataM param / sutAdiparicAraikamAvasAjJAdi (1) pAkataH // 187 / / prApnuvaMtyanizaM harSa yajamAnaparizramAt / sukhitAduHkhitAzrAddha (1)bhaviSyaMtyapi kevalam // 188 / / RtvivAbhAMduzrotriye jyAvAjakAdika sNjnaa(?)| sapatnI tu pitA sarve svayaM cApi sa priye(1) // 18 // Page #100 -------------------------------------------------------------------------- ________________ zrAddhaprakaraNavarNanam pitRpriye karmaNi tu yjmaan(?)staadhikaa| . karmayatyeva(1)kathitA svasnuSA tatsamA matA // 16 // pitRsnuSA sA svasnuSA vA zrAddhapAke mahAtmabhiH / abhiSiktAdhyAyadharmamaMtrataMtrakriyAdibhiH // 16 // sAmarthyena tu yA nArI pitRzrAddha aa pAsi(gate / pAkakriyAM na kurute jA(yA)mAtA mohamAsthitA // 12 // sA janmajanmani tarA(thA)durbhagA pitRghAtinI / vandhyA daridrA vidhavA bhavedeva na saMzayaH // 16 // mRtAnAM snuSayA pAkaM yavA(di)loke nraadhmaaH| mohAnnAkArayiSyanti pitRghnAH kila vai sataH // 14 // satI zvazurayoHzrAddha kRtataptAkajAmikA(?) / sadyo daurbhAgyamApannA jAyate sUkari(rI)zru(pu)naH // 16 // yadAvahasanepatnIsthAlIpAkAdikarmasu / kIti zrutisiddhA vai pitrye pAke tadaiva hi // 166 / / bhAryAyAM vidyamAnAyAM tadrajodarzanAtparaM // 19 // tayA na kuryAtpAkaMcetpI(prI)tyathaM prativatsaram // 168 / / nirAzAH pitarastasya (ava)mAnyAnirAzrayAH / kSuttuSNAsahitA nityAH pratatulyA divAnizam // 16 // vASpAvilAH prAptaduHkhA asaMprAptamanorathAH / svaputramapi tatpatnI zapantazca divAnizam // 200 / aTantyatraiva satataM nityaM bhojanakAMkSiNaH / rajodarzanataH pUrva tAdRzaM yadi tAH striyaH // 201 // Page #101 -------------------------------------------------------------------------- ________________ 2548 kapilasmRtiH apAkayogyA api tAH tatratyajanavAkyataH / pitRNAM tRptaye'tIva tadojanarasAtale (laye) // 202 / / tabUcyuyAraNaM pAkakASTAyAjAdirApanam(?) / payodadhyAjyamadhurazarkarAphalabhojanam // 20 // apakkacUrNalavaNabhAjanAsanasaMcayaH / samA sa canikaraNapravartana kRtAvapi(1) / / 204 / / atyaMtAsaktamAtIva (1) kAryAbhavati kevalam / na cettaM janmavaiyyartha prAptotyevaM na saMzayaH / / 20 / / snuSAnAmapi putrANAM pitRkAryasamanvayAt / tasvaM tatkathitaM sadbhiH na cettattvaM na sidhyati // 206 // putrANAM pitRkRtyeSu pRthivIte tu iti maMtrataH / tatkRsnadravyatAdviprahastasparzana(?) karmaNaH // 207 / / kAramupitRtvatotIva (1) putratvaM sidhyati saa| zrutiHprAha zivA puNyA divyA zAtapathAhvayA / / 208 / / tasmAtputrAH zrAddhadine pitRRNAmatitRptaye / tuSTaye ca svayaM patnA(tasmAt)tsarvavastu(sad ni bhAjane // 206 nikSiptAni svamaryAdAjanena tu tataH param / samyagvilokya saMprokSya gAyatryA kUrcavAriNA // 210 // viprahastena maMtreNa sparzanaM bhAvazuddhitaH / kArayitvA'tiyatnena palyarpitajalena ca // 21 // dAnaM kuryAttadanasya no cetsarva tu niSphalam / na devaikhaDAGgopAtreNa(?) prelaparyaTakena ca / / 212 / / Page #102 -------------------------------------------------------------------------- ________________ zrAddhaprakaraNavarNanam 2546 nepAlakaM balenAdi gavyadravyeNa vA punaH / te vai yavaiH pupyakAlaiH puNyadezairazeSitaiH // 213 // tIrthaiH pavitraiH paramai vA(dhI)Nasumukhairapi / ucchiSTana ca divyena zivanirmAlyatopi vA / / 214 / / vmnenaatisaulbhytRptikaarkvstutH|| rAjatena ca pAtreNa mahAbhizrAvaNena ca // 21 // tRptina jAyate teSAM kiMtu tamutraM(tatputra) hastataH / kRtena tadviprahastasaMspRSTya kSaNapUrvataH // 216 / / tatpalyapi takIpAlA (tatkAlA) dAnatotyaMtatuSTidA / tRptissAkathitA'tIva tasmAcchrAddhatu tatkaraH // 217|| ADhyo vApi daridrovA vastu saMpAditaM tu yat / da(ta)dbhAryAmukhatassavaM sayI(mI)cInaM vidhaantH||218|| kArayitvA svayaJcApi kRtvA zuddhamanAzzuciH / pratnatra sahastavastrAdi(?)mukhataH prokSya vastu yat / / 21 / / prakSAlya prokSayitvA ca maMtrAmaMtrakriyAdinA / dadyAt pitRvyAnitarAnsumukhasya prahRSTadhIH // 220 / / atipakkamaparvatAkSemaMdagdhaM sakIlakam / ahRSTamasparzayitaM aprokSitamanAditam // 22 // pitRRNAM na bhavedvastu tasmAttanna tathAcaret / yadvastu yajamAnena na dRSTa prIsthitaM(?)na tu / / 222 / / tadasparzapitu ydvaattpraasyaayttumohtH(1)| bhoktA coro bhavetsadyaH tatprAzanamahAMha (haina) sH||22|| Page #103 -------------------------------------------------------------------------- ________________ 2550 kapilasmRtiH tasmintAtAhitA ye vA pitaraH khalu tatkSaNAt / yamena chinnajihvAHsyuH taddoSasya nivRttaye // 24 // zrAddhAnte vAmadevAya mahAmaMtrajapaH prN| jJAnajJAnekatAdRktAdutpannAdyasya zAntaye // 225 / / upAyaHkalpita.kApi vAmadevAdibhiH purA / tasmAtsamyakpravakSyAmi zrAddha kartR matAM parAm // 226 / / aupAsanAnaupacanaM pravaraMcottamottamam / na cetpAkAdadho yattattadannaM homakarmaNA // 227 / / samaye vApyadhizritya protkSAdvAsyAbhidhArya c| hutvAbhimRzya tatsarvamannazAkaphalAdikam // 228 / / prokSya maMtreNa gAyatryA vyAhRtIbhissatArakam / svapatnIkaranirmukta tatpAtre svakarAmmRte // 226 / / kArayitvAthasparzayitvAtha(sarva) (1) maMtra vidhAnataH / tatpAtradhAraNaM kuryAtprAcInAvItinAkhilam // 230 / / tadAjyapAtrasparzazca kArayitvApi saindhavaM / vastvantareNa saMspRSTaM tadvidhAya ca (1) // 231 / / jalapUrva pradadyAttu pitRtIrthena tatparam / pRthakapradAnAbhAvena hyanaukaraNalopataH // 232 / / piMDapradAna ehIti punaH zrAddha pare'hani / vamanesthAviprasyataSTAteladarbhayoH (1) // 233 // upanyAde(dodaka(ka)na (1) punaH zrAddhaM pare'hani / annAdisparzarAhityAtkabhoktroH parasparam // 234 // Page #104 -------------------------------------------------------------------------- ________________ zrAddhaprakaraNavarNanam . . 2551 pRthivIteti maMtreNa punaH zrAddha pare'hani / yajamAnAprokSaNena haviSAmanavekSaNAt // 23 // pAkAtparaM taddine'sminpunaH zrAddha pare'hani / patnIvacanasAmarthyo sati tasya tu paitRke // 236 / / tUSTi(SNI)karaNavA(rA)hityAtpunaHzrAddha pare'hani / dadhnaH phalAnAM tadbhuktA(?) patnyA apariveSaNAt / / 237 / / zramAyanayanAkAryAdvitprANAMtaM pade pade / yajamAnasya bhuktyaMte pUrva dadya(dhya)nnabhakSaNAt / / 238 / / tatkAkSitayazcazUnyAt (1) tathAtasyAsamarpaNAt / AdimadhyAvasAneSu svakIyajalapAtrataH // 240 // svapalyAnItasachIta (1) pAnIya praznakUnyataH / nirantaraika taddRSTvA punaH zrAddha pare'hani // 241 / / AdimadhyAvasAneSu sNprviikssnnprshnyoH| ehItyAdyajamAnasya punaH zrAddha pare'hani // 242 // tadbhoktA dIyanAzena (1) prApAnAvisarjanAt / tataHpiNDadadaccApi(1) punaH zrAddha pare'hani // 243 // yasmai kasmai tadivase pRSTAnAM tatpradAnataH / tacchrAddha sadya eva syAnnaSTamevaM na saMzayaH // 244 // tadinetiprayatnena domayenAnukevalam (1) / kRtvAnehasyanaptazrAta (?) na kuryAttadalaMkRti // 24 // dampatyostahinevA tatrapAkakRtAmapi / mukhAlaMkaraNaM naiva prazastamatitadvidaH // 246 / / Page #105 -------------------------------------------------------------------------- ________________ 2552 kapilasmRtiH viprodvAsanataH pazcAdahAlaMkAraNaMtaraM (1) / kartavyatvena vihitaM na cecchrAddha nirarthakam / / 247 // . tantraM zrAddhadine yatnAvatAntarapUjanam / na kuryAdeva nitarAM yadi kuryAtpramAdataH // 248 / / kupyaMti vira(pitara)stvenaM tasmAttaM parivarjayet / dAnAdhyayanadevAzca japahomavratAdikAn // 24 // na kuryAcchrAddhadivase prAgviprANAM visarjanAt / saMnidhAne devaviprayoH zrAddha vidhinAzuciH / / 250 / / akrodhazcAtvarotIva punaH snAtvA samAcaret / vizvedevAvidhAzrAddha nAnyAndevAnsamaca yet // 251 // sapiNDIkaraNe tasmin viSNumantreti kena ca / zivaM zaivAH samabhyarcya kezavaM vaiSNavA api // 252 / / zrAddha karttavyameveti kurvanti pradadanti ca / na tathA vaidikA kuyuH kintu zrAddhAyariM(?)punaH // 253 / / bhinnapAkAvapUjAvaizvadevAdikaM caret / / devapUjAdikaM yattu pradakSiNavidhAnataH // 254 / / yajJopavItinA kArya puNDdhAraNapUrvakam / tatpaitRkaM karma yattadapradakSiNapUrvakam // 255 / / prAcInAvItinAkArya nApuNDarahitena vai / tadetatkarmayugalaM parasparavilakSaNam // 256 / / tejastimiraretmaitatacheSeNaiva (1) kevalam / etatkamakakaraNaM pitRzeSaNatatparam // 257|| Page #106 -------------------------------------------------------------------------- ________________ zrAddhaprakaraNavarNanam 2553 vaizvadevaikakaraNaM devapUjAkRtizca saa| dvayametadanuSThAnaM na tu prANAdikaM smRtam // 28 // ayameva . mahAmArgaH zrAddhIye'hani saMsthite / . pitRpUjAnantaraMtanikhilaM devatArcanam // 25 // brahmayajJAdikaM kuryAdanyathA tadvinazyati / devatArca nanirmAlyaM tacchrAddhakaraNe kila // 26 // bAdhakAni bahUnyeva sambhavaMtyapi kevalam / grahadevArcane viSNo naivedyAyAnnamuttamam // 26 // sukhoSNaM kArayitvaiva paakpaatraattdnyke| kuryAnnivedanamititadvidhAnaM zrutIritam // 262 / / paitRke karmaNi punaH yAvaduSNasamanvitaM / culyusmasthitapAtrasyAdannamudhRtya (1) yatnataH // 263 // dadhyAdinA tato bhUyaH tatpidhAyoSNasaMsthite / taduddhRtaM viprapAtre nikSipyazanakaistataH // 264 // atyuSNaM paramAnnaM tadbhakSANyapitathaiva (1) ca / atyuSNAnyapi zAkAni sUpAdIni ca kRtsnazaH // 26 // tena maMtreNa tatprItyai pRthivItyAdinA tadA / dadyAditi vidhAnaM tatpaitRkaM tasya cAsya ca // 266 // dharmabhedAdviruddhaM hi taccheSeNa punaH kathaM / zrAddhasya kAraNaM yuktaM bhavediti ca pazyataH // 26 // nivedatAptaraMchAdha (?). tatsaMkalpAdikasya tu / zrAddhasya dAnaparyantakAlasya ghaTikAdvayam // 26 // Page #107 -------------------------------------------------------------------------- ________________ 2254 kapilasmRtiH avazAdeva bhavati tanniveditamodanam / USmAdirahitaM pUrva sukhoSNaM tatkathaM punaH // 26 // atyantosthAsamAyukta (?) zrAddhayogyaM bhaviSyati / karma yaddevapUjAtharavyaM evaM taddhi(1)mahAtmani // 270 / / dainandinaM prakathitaM zrAddhaM tatprAtivatsaram / naimittikamiti proktaM tenatadvAdhyate param // 271 // vodhonamAsyattaccAya(?) samyagevava Amyaham / etasya karaNAtpazcAttatkAryamata eva vai // 272 / / etacchrAddhaH prakathitaH nAnya ityeva sUribhiH / tasmAcchAddhaM tadinaiva akRtvaiva kadAcana // 273 // karmAnyammohataH kuryAttaddhi sadyaH praNazyati / yadvadikokta tatkarma hyagnihotraM tatheSTikam // 274 / / darzazca paurNamAsazca tathaivAgrayaNaM punaH / aupAsanaM ca kRtvaiva tasminnagnau tataH param / / 27 / / kuryAttratyAdvikarmAddhaM (?) ityeva manuzAsanam / vaidikA durbalaM karma darzAdeHzrAddhakarma tat // 276 / / api smAttaM yathA bhUyaH tena bAdhyatarAM bhavet / vaidikAnantaraM kAryasmAtakarmasusantataM // 277|| sarvebhyaHsmAtakarmabhyaH zrAddhamekaMmahatsmRtaM / na sAdyA(sadyaH)smAtakarma kiMtu vaidika karma hi // 278 / / pratyakSazrutimUlatvAdagnihotrasamaM ca tat / aupAsanaM ca kathitaM tavayaMtena kRtvaiva(?) // 27 // Page #108 -------------------------------------------------------------------------- ________________ zrAddhaprakaraNaSarNanam 2555 vidhinAyazcAttazrAddhaM (1) tatparaMcaret / nAnyatkimapi tatkuryAtkarmakA-(mya)ntu tadine / karmAntarAvaziSTena dravyeNa na kadAcana // 280 // naiva kuryAt tathA zrAddhaM ApalyApaitadhetarata (1) / (na)yetAni zrAddhAni jAtakAdIni kAlataH // 28 // saMprAptAnyaikadA vApi ziSTadravyeNa tatparam / na kuryAdeva sahasA yadi kuryAdvinazyata(ti) // 282 / / kartavyatvena saMprAptAnyapi karmANi yAni vai| tAni sarvANi bhinnAni prAdhAnyena pRthak pRthak // 283 // kurvItaiva prayatnena pUrvazeSeNa vastunA / kuryAttaduttaraM karma naivaM ceti hi nirNayaH / / 284 // purAcolA AjyazeSeNa namakAlena(?) karmaNoH / saMprApta saMttikaMtyoyaM maujyI kRtvAthatatparam(1) // 28 // paratantostuvayasA karmabhraSTamabhUtparam / iti bhUyazcakArAdhabhaktyopanayanaMkila // 28 // tasmAtkarmAvaziSTa na yena kena ca vstunaa| kAntaraM na kuryAddhi kuryAdyadinatatkRtam / / 287 // bhavatyeva na saMdeha zrAddha tri prAya ketuva(?) / eka daivatyastAhakarmaNi (1) // 28 // dvitIyavAranikSiptatArtIyokena vai sh| na napyakramapadAyaiva prAznIyyAdvA(1)samuttamam // 28 // Page #109 -------------------------------------------------------------------------- ________________ 2556 kapilasmRtiH yatra yatraika devatyAvRttistatra tathA bhavet / prAyANiyyetathAcodayadinipyetathaiva (2) vai // 260 / / ekadaiva sato. nUnamabhavannAnyathA hi tt| karmaNaH kasyacittasmAcchiSTadravyeNa karmaNaH // 26 // anyeSAM karaNaMnyAyaM na bhavediti vai mnuH| karmabhyonikhilebhyovai sUryagrahagrahAdhikaH // 22 // paitRkaM karma paramamadhikaMcottamottamam / . tAdRzaM tat paraM (karma) karmazeSaikavastunA // 26 // nyAyena zakyate kattuM kathaMkAkeninetarat(?) / karmAste triSu lokeSu mahad brAhmaNyamUlakam // 264 / / tasyaivaivaM mahAghore saMkaTe samupasthite / kathaMtatkusthiloke (1) kalautivRti kevalam // 26 // vipratvaM zrAddhasaMdhyAbhyAM kalau naanyennirvRtiH| tasmAttu tavayaM samyak bhakttyAnuSThe yameva vai||266|| aMdha paMgujabhrAptAH (DazcAtoM) klIbomUko cikitsakaH / unmatto badhiraH kANaH vaizyaH kSatriya eva ca // 267|| bhinnabhinnopanayanAH vaizya kSatriya eva c| ta ete nikhilA jJeyAH vidharmAbhiH(1)nayejjayaH // 26 // darzanAdiSvayogatvamaMdhAdInAM sphuTantaram / tena tatkarma vaikalyaM jAyate kila tena vai // 26 // sarvasAmyaM bhavennaiva teSAMtasmAtsahAtmabhiH // 300 / Page #110 -------------------------------------------------------------------------- ________________ upanayanasaMskAravarNanam 2557 aMdhAdayovizeSeNa bharttavyAste niraMzakAH / teSAmupanaye prApta vailakSaNyaM mahadbhavet // 301 / / tadAbhyudayakaM sadyaH karttavyatve na kIrtitam / na pUrvedya dvizeSeNa RtavastUttarAyaNam // 302 // katsastu (kutupastu) kAlovijJeyaH nakSatraM puNyadaivatam / snAtaM tvalaMkRtaMkRtvAcopaneSyati kevalam // 303 / / saMkalpaJca vidhAnena vAcamayya vidhAnataH // 304 // yajJopavItasUtreNa kRtvAtamupavItinam / tathAyogaMprakuryAJca sarvataMtraM vizeSavit // 30 // bhrAtustathApimUkasya svayaM maMtrakriyAzvaret / yAjJikaM samidhaM tUSNImAdhAyayatitatkarAM(?) // 306 // tUSNImanA samAsthApya samaMtrAmaMtrato vaa| sarva kuryAdvidhAne (nau) na tadazakyaM yadeva hi // 307 / / taMtramantre prakurvIta kRtsne tadvAcakAdike / sarvasminnapi tatkArye svayameva ka(ya)dAtadA // 308 / / prabhavediti tatkartA mauMjIkRSNAyA(ta)zcaret / yAjJikaM sAmadhaMtUSNaM AdhApayati tatkarA) // 306 / / jvIkRSNAjinaM tathA devatAbhyaH(1)pradAnaMJcahastaMgrahaNa meva ca / zakyaM sarva prakurvIta yadyatsAdhyaM yathAvidhi / svasAdhyaM nikhilaM kuryAt svatatkAryamazaMkitaH // 310 / / yadazakyaM tyajedeva nAtrakAryA vicAraNA / suprajAiti maMtraM ca karNe kuryAjapaM tathA // 311 // Page #111 -------------------------------------------------------------------------- ________________ 25558 kapilasmRtiH brahmacaryamityAdInAntulopa eva parastataH / pratipraznapravacananivRttistadanaMtaram // 312 // mNtrepysaavitisthaannaamnirdeshvrjnN| pradhAnahomaM vidhinA kuryAdevAkhilaM kramAt // 313 / / uredezatyAgamakhilaM (1) svayameva vadedapi / atha yazvajapAdInAmante brahmaNi saMsthite // 314 // tUSNI kUrca tato gRhya svayaM tasmin sukhena ye / upavizya vidhAnena gAyatrI vedamAtaram // 31 / / abhyarcati krameNaiva vyAhRtIbhirvidhAnataH / samyaguccArayeduktvA prayatnenAdhikena vai // 316 / / tadadhInaM kArayIta cirakAlena vAyatanU (1) / uccaprama(va)danenAlaM badhirasya vizeSataH // 317|| paMgvaMdhayorjaDabhrAMttaklIvApAdya karogiNAM / / yathA yogyaM yathAzakti vAcayitvaivatAMmanUna // 318 / / apisarvAnmanUzastramasmRsadvijAvadUn (1) / upasthAnaJcAgnikAryamagnyupasthAnameva ca // 31 // vratapravacanaMcApi satyAM zaktau yathAmati / yathAyogyaMtathaivasyAnmAtRbhikSAdikaM tathA // 320 / / yasya te sanayarthAtha (?) jalagrahaNamAcaret / yazvAdinatrayAnte(?) tu pAlAzAdika mAcaret / / 321 / / mUkamAtrAsyakopyeko(?)vizeSovakSyate'dhunA / pradhAnahomAdadha(tha)casthAlIpAkavidhAnataH // 322 // Page #112 -------------------------------------------------------------------------- ________________ brAhmaNAdivarNAnAmekapaMktIbhojananirNayavarNanam 2556 calaM kRtvA'rdhasAvitryA huvedekAhutiM tthaa| svayaMkRtvAkhilaM kRtyaM yadyadyogyaM yathA tathA // 323 // pazcAttaddattakosminnupaviSTo (1) jno'thvaa| dadhivRte vApisAvitritAMzalAkayA(?) // 324 / / lekhayitvA ca saMpUjya dhyAnAvAhanakarma ca / dhUpadIpau vidhAyaivaM naivedyacapradakSiNam // 32 // namaskArAnUnIrAjanopacArAnakhilapi(?) / svayaMkRtvA tena cApi kArayitvA ca tatparam // 326 // tatprAzayedvidhAnena tenAsau kRtakRtyatAm / prayAtIti vidhiprAha tatau nityasamau punaH // 327 / / saMdhyAtrayaMJcAbhinayakriyayA sarvamAcaret / brahmavIjasamutpannA mAhAtmyAdaSpasaM (1) param // 328 // aMtarbhAvadvijeSveva prApnoti kila nAnyathA / na maMtraikasya saMskAro vidyate sarvathA hyayaM // 326 // sarvasAmyannaiva bhaje na yogyo havyakavyayoH / yadyayaM tanayaH pitrorekarAvabhavedyadi(?) // 330 // paitRke karmaNi tathA praptA (1) saMnnastuvAMdhavaH / tatkartRtve yataHkazcitanmaMtroccArakobhavet / tanmaMtrakRtpraNatvevaM dazAhaM sUtakI bhavet / tenaiva tatkriyAjAlaM nikhilaM kArayetathA // 33 // putrAntarasye sadbhAve mUkapaMgvAdayastadA / niraMzAlavakathitAH (1) tatprajAzcApitAdRzam // 333 / / Page #113 -------------------------------------------------------------------------- ________________ 2560 kapilasmRtiH vaidike kA(laukike kRtye na sAmyaM syAttu baMdhubhiH / nikhilabrAhmaNairanyaiH kRpayA te vimatsaraiH // 364 // pAlanIyA gopanIyA rakSaNIyAzcasantatam / sa paMkti yogya aspRzyAH dvijAne nRpaissamAH / / 33 / / kSatriyazcetsamA vaizyAdra(ta)zne(zce)jjaghanyajaiH / na vipra paMDmA(ktau)rAjanyaH sustheyobhojanAdiSu // 336 / / evaM rAjanya paMktayAJcedUrujojJayaucyate / uravyapaMktau zUdropi nopavizyatamo bhavet / / 337 // rAjanyagrahamuktau tu brAhmaNasya pRthaksmRtA / paMktausadA tathA vaizya(1)grahabhuktaunRpasya ca // 338 // viprasya vA pRthak paMktirna samAnyatrakutracit(1) / pArzvayorabhimukhye vA pazcAdvA paMktirucyate // 33 // satataM bhinnajAtInAM pazcAcchUdrasya naikadA / samakAlabhujaH proktA dvijAnAM paMktibhedataH / trayANAmapyekadevabhojanaMvidhicoditaM // 340 // samAnamu(bhu)ktirmaryAdAttattajjAtiSu saMtataM / aMdhapaMgujar3onmattamUkAdInAM tathaiva vai // 34 // samA paMktiH kadAcinna karmanyUnA yatastu te / bhinnapaMktau bhojanIyAH samakAlepi santataM // 342 // samAnapaMktauyadi te bhojitAH pratyavAyinaH / bhavaMtyevAtra maMdehA naiveti brahmavAdinaH // 343 // Page #114 -------------------------------------------------------------------------- ________________ vipramahattvavarNanam 2561 atha paMgujar3onmattamUkAdisamabhojane / prAjApatyaM prakathitaM prAyazcittaM dvijottamaiH // 344|| aMdhasya maMtrasAmarthya yadyapyasti tathApyati / samIkSaNAdi kRtyeSu yato vaikalyameva tat / / 345 / / spaSTaM pratyakSametattu na sarvaissadvijaissamaH / paGgorgamanakRtyeSu vaidikeSu niraMtaram // 346 // vaikalyaM spaSTamevaitat taddvArA tasya kevalam / brAhmaNyaparipUrtina jaDonmattau tathaiva hi // 347 // mUkasya maMtrasAmAnyAbhAvAdeva nirantaram / brAhmaNyalezo'pi kathaM tasya syAditi pazyata / brahmavIryakSetramAtrasamutpattimahattvataH / punastanmaMtrakAyaizca na bhavedbhinnajAtikaH // 348 / / divyasampUrNavipratvamapi nAsti tataHkila / tatturyapaMkta yogena kSatravaizyasamo hyataH // 346 / / kSatrAdInAM viprasAmyaM kuto nAstIti cedatha / procyate kAraNaM tacca taccopanayanaM mahat // 350 / / RtuvyatyastataH pUrva vyatyAsAdvayasaH param / daNDabhedAt kriyAbhedAdvivAhAdivibhedataH // 35 // vedAdhyayanabhedAzca tathA bhikssaaprbhedtH| tasyAsya ca mahatprokta tAratamyaM niraMtaram // 352 / / tena sarve'pi viprasya prApnuvanti kathaM mahat / sAmyaM tatsarvavaMdya hi devAnAmapidurlabham // 33 // Page #115 -------------------------------------------------------------------------- ________________ kapilasmRtiH brahmAdya: prArthanIyazca bahujanmatapazzataiH / saMprApta' zrutibhirgItaM sarvavedakRtAzrayAH || 354 || yadvadakRtyayogyantat brAhmaNyaM divyamucyate / asAvasAviti sthAne pravaroktA maharSayaH || 355 || saMbudhya kila vaktavyAH sarveSvevAvizeSataH / kRtyeSu vaidikeSveSu darzAdiSvakhileSvapi // 356 // te zuddhagotriNaH syurvai tadA vaktuM samaJjasam / adhvaryuNA tena hotrA zakyaM te'nyasya naiva hi // 357 // anyagotrapraviSTasya suto yaH pUrvagotryabhUt / / / 358 / / / / 356 / / parapradAnapUrva vai jJAtInAmabhyanujJayA tatputrapautraparyantaM tasya tatsaMta terapi / pitrA cAraNe tasminpaitRke samupasthite kramAnna zakyate yasmAt tyaktaputrAdikaM nyasuH / dattatatputratatputratatputrANAmato'khilAH // 360|| vedaproktAH kriyAssarvA sthAnaMkattu samaJjasam | pravaroktayogyatAyAH abhAvAnnyaMganaicyake || 361|| tatsaMtatau catasRNAM (trayANa) syAtpUrSANAM henyamuttamam / taca samyak pravakSyAmi suspaSTa zRNutAdhunA // 362|| triSveSvAdyAH tyaktapitA pazcAtyaktapitAmahaH / prapitAmahAnasaMtyAgI kramAtte varNitAH kila || 363|| tatra yadyapi dattastu zuddhavatpratibhAti hi / pitrAdityAgazUnyena sarvapitryeSu saMtatam // 364|| 2562 Page #116 -------------------------------------------------------------------------- ________________ nAndIzrAddhaprakaraNavarNanam 2563 athApi nAndyAM tasyApi vaikalyaM jAyate kil| prapitAmahIpUrva vai vRddhazabdenasaMyutam // 365 / / samuccAryAstatradevAH sptmstvsstt(sssstth)pNcmau| trayasta ete tadvargayugalaM SaT kilAbhavan // 366 // mAtAmahAH sapatnIkAH nAndIyaM nvdevtaa| pitRvarga mAtRvarga tyajate'nenazAstrataH // 367 / / svamAtAmahavargasya bhinnagotrasya sAMpratam / janmamAtraikasaMprAptimataratyAgaH kathaM bhavet // 368 / / taJca taccadvayaMgrAhya mAtAmahakulaM varam / mohAttathA na kurvanti tenaite tvaghabhAginaH // 366 / / bhavatyevAvazAttUSNIM tyaktamAtAmaho yataH / pitarau sutadAnasya kAlezaktau svasaMtateH // 370 / / katuM cyuteH svabhinnasya tadgotrasya ca kevalam / cyutIkaraNakAryAya kathaM zaktau bhaviSyataH // 371 / / matsutAgarbhasaMbhUtaM zizumenaM tathAvidhama / asmadgotraikakartavyaM nivRttIkaraNAya vai // 372 / / ko yuvAmiti pRcchanti dAnakAle samAgatAH / tanmAtAmahasaMdohAH pitRbhyAM kila yadyapi // 373 / / datto'pi tairnadatto hi tanmAtAmahavRndakaiH / tadA mAtAmahAbhyAJca tyakto'yamitimaMtrataH // 374 / / samutsRSTa itiprokta bAdhakaM na tadA bhavet / '37 / Page #117 -------------------------------------------------------------------------- ________________ 2564 kapilasmRtiH tasmAdattasutto loke bhinnagotreSu karmasu / vivAhAdiSu tave drohiNaHsyurna saMzayaH // 376 / / ye devahelanaparAH sNtyktsviiydevtaaH| svadevatAsakAzAnte cyavante nAtra saMzayaH // 377 / / tasmAtparAM gatiM divyAM prApnuvaMti na caiva hi / pApIyaso bhaviSyaMti bhaveyurnarakAlayAH // 378 / / tadAne tu yathApitroH sammatiH paramA bhavet / tanmAtAmahayostadvat sammatizcatadAyadi // 376 / / bhavedoSo naiva bhaveditivedAnuzAsanam / yathA saMtyaktapitrAdiH loke bhavati ninditaH // 38 // tyatimAtAmahazcApi tathaiveti na saMzayaH / (tathaivasyAnna saMzaya itipAThAntaram / / dadyAtAM dampatI putraM gRhNIyAtAJca dampatI // 38 // tayorevAdhikAro'yaM tadAne tatpratigrahe / saMpradAne tu putrasya tanmAtAmahayorapi // 382 / / abhyanujJAM vizeSeNa kakSiNIyA tathA punH| pazcApitAmahAdInAM bandhUnAmavizeSataH // 383 / / satAM gurUNAM mahatAM jJAtInAJca sagotriNAm / tagrAmavAsinAM cApi vaNijAmadhipasya ca // 384|| vRSalAnAmapi tathA tatratyAnAMkRtAtmanAm / sarveSAmapi varNAnAM sammatyA tatsamAcaret // 385 / / Page #118 -------------------------------------------------------------------------- ________________ dattakaputraprakaraNavarNanam 2565 parigrahaM saMpradAnamanyathAnartha eva vai| bhavedeva zanaiHkAlAttaM gRhNanjanasannidhau // 386 / / homaHsadyaH prakarttavyaH vyAhRtIbhitena vai| prabhraMzAya piturgotrAt svatvasaMpAdanAya ca // 387 // gotrapravezasiddhayartha pratigRhya ca taM punaH / kRtvA homaM vyAhRtInAmAjyenASTottaraM zatam // 388 / / dharmAyatveti mantreNa saMtatyai karmaNeti ca / haridrAjalapAnaJca kuryAdayava tantrataH // 386 / / evaM kRte tvanyasutaH karmaNe svasthakAlataH / yogyo'yaM prabhavetpazcAttajjJAtastu svakaM sutam // 360 // tajjJAtiprArthanApUrva vyUhayitvAkhilAnapi / namo mahadbhya mantreNa namaskRtvAkhilAnvakAn / / 3611 // datvA zataM sahasra vA paraM praanyjliraasthitH| vadevaM prapazyanto paraM saMgRhya mAmakam // 362 / / tanayaM mama te yUyaM kRpayA svIyagotrake / mauJjIbandhanakRtyAya svIkRtyAnatacetasA // 363 / / iti saMprArthya teSAM vai saMnidhAveva kevalam / pratiSThApya vidhAnena kRtvA karmANi zAstrataH // 364 // abhyaJjanamukhAdIni maMgalArthAni yAni vaa| tAni sarvANi tatpazcAttasminnagnau yathAvidhi // 36 // huvettadAhutissarvAstadgotrAvezakArakAH / kulamanyadAvizAdasmajjamimaMkumArasahase pitA Page #119 -------------------------------------------------------------------------- ________________ kapilasmRtiH mahasyAmuSyAyaNasyagotraM prAkRtaM prApayAgnesvAhA / kulamanyadAvizAdasmajamimakumAramojase pitAmahasyAmuSyAyaNasya gotraM prAkRtaM prApayAgnesvAhA / / kulamanyadAvizAdatmajamimaM kumAraM balAyapitAmahasyAmuSyAyaNasyagotraM prAkRtaMprApayAgnesvAhA / kulamanyadAvizAdasmajamimaM kumAraM tejase pitAmahasyAmuSyAyaNasya gotraM prAkRtaM prApayAne svAhA / kulamanyadAvizAdasmajjamimaM kumAraM varcase pitAmahasyAmuSyANasya gotraM prAkRtaM prApayAgnesvAhA / kulamanyadAvizAdasmajamimaM kumAraM harase pitAmahasyAmuSyAyaNasya gotraM prAkRtaM prApayAgne svAhA / kulamanyadAvizAdasmajjamimaM kumAraM bhrAjasepitAmahasyAmuSyAyaNasya gotraM prAkRtaM prApayAmne svAhA / kulamanyadAvizAdasmanjamimaM kumAramiMdriyAya pitAmahasyAmuSyAyaNasya gotraM prAkRtaM prApayAgnesvAhA / kulamanyeti mantreNa hutvaikAdazasaMkhyayA / kRtvA japAdi homaJca haridrAsalilaM tataH // 366 / / pazcAttu mAtRbhikSArtha prAyazcittAdvidhAnataH / evaM kRte tasya sUnoH maujI karmaNi tatparam // 36 // pitAmahasya gotreNa saMyukto jAtaityapi / siddhabhavati zAstreNa tatprapautrasya tatparam // 368 / / Page #120 -------------------------------------------------------------------------- ________________ dattakaputraprakaraNavarNanam 2567 yadi jAtassutaH so'yaM samyakzuddho na saMzayaH / sa yogakarmaNAM yogyastadAdyatve hi tatkule // 36 // tadyogyatA jAyate ca tAvat dattasya saMtatiH / ayogyatA kabalitA nyaMganaicyaprapIDitaH // 40 // taddAyAdyazasAmyAdi kuNThitA zrIbahiSkRtaH / svajanaikaprasAdazrIkAmukAstanjanAzritAH // 401 // kurvatI cAtakI vRtti pratiSThati hi bhUtale / karmaThatvasajAtitvatatsamatvAdisiddhaye // 402 // pitrAdInAM trayANAJca krmoktHsiddhiruttmaa| yadA saJjAyate samyak pravarasya ca tatkule / / 403 / / tathaiva sAmyasiddhiHsyAt aMzabhAktvaJca jAyate / brAhmaNyaJca samIcInaM tathA yAgAdhikAritA // 404 / / yathA putrasya tAtasya cobhayobhinnagotratA / tadeva tridinAzaucaM saMspaSTaM mAtureva ca // 40 // gAMdharvAdivivAdastaiyadi mAtA vivAhitA / tadA pituH syAtridinaM tanmRtau sUtakaM matam // 406 / / mAtAmahasya gotreNa mAtuH pinnddodkkriyaaH| kurvIta putrikAputra evamAha prajApatiH // 407 // pituzcetsUtakaM pUrNa tathA mAtAmahasya ca / mAtulasya ca tatpanyA yatastadgovyayaM smRtaH / / 408 / / yatra mAturvivAhe tu dAnaM jAtantu(tatsmRtaH)zAstrataH / tatra saptapadAkhyaM ca karma saMjAyate svataH // 406 / / Page #121 -------------------------------------------------------------------------- ________________ 2568 kapilasmRtiH svagotrAd bhrazyate nArI vivAhe saptame pade / lAjAhomapradhAnAbhyAM pravezo bhagotrake // 410|| strIjAte sarvakAryekakartRtvAbhAra iiritH| nityaM parAdhInatA ca na strIsvAtantryamarhati // 41 // bAlye pitroradhInA sA patyureva tu yauvane / vArdhake tanayAnAJca svAtatryaM na kadAcana // 412 / / kanyAdAtA brahmalokaM putrado nirayaM vrajet / dAkSiNyamapi kAruNyaM kRpA yatra prajAyate // 413 / / pitRbandhugurUktizca tatrApadi kulasya ca / yadi syAt bahuputratvaM tadaikasyaiva kevalam // 414 // svagotriNe svAnyabhrAtre svakulInAya vai sate / naicyanyaGga karahito lobhAzA parivarjitaH // 41 // dIyamAnasya tasyApi nyaMganaicye yathAtarAm(1) / na bhavetAM tathAlocya tasya vRtti tathAdRDhAm // 416 / / evametAdRzIM samyak dRDhayitveti lokataH / rAjato'pi vinizcitya dAnaM kuryAditi zrutiH // 417 // evaM dattasya putrasya kAle bahugate tataH / keSucicchubhakRtyeSu mAtAmahavivAdataH // 418 / / zAstrANi bhinnabhinnAni bahUni kila santatam / vyaktAni matabhedena tasya mAtAmahadvayam // 416 / / jananyA janakazceti janako grAhakasya ca / tredhA vikalpito...babhUva kila kevalam // 420 / / Page #122 -------------------------------------------------------------------------- ________________ 2566 dAnaprakaraNavarNanam vivAdo'yaM paraM tvatra tanmAtrasyaiva jAyate / na tasya saMtatiH proktA bhinnagotrapradasya cet // 42 // AtripUSaM tatsutasya tena sAkaM tu paitRke| paraM sapiNDimArabhya kumArgaH saMbhavetkhalu // 422 // tena tAvattasya kule jAtAnAmAtripUrSataH / vipratvadanyatAjJAti bhAgasAmyaika zUnyatA // 423 / / nyaGgatA naicyatAtIva tajjanAzrayatA tathA / tabandhumitraputrAdi janacittAnuvartitA // 424 // etA bhavanti satataM tasmAtputraM pitAhatA / svalpAgatiM samIkSyAdau na dadyAdbhinnagotriNe // 425 / / pazcAttu tAvatA gADhaM bAdhakaM prabhaviSyati / yena kenApi durvAramAcatuSTayapUruSam // 426 / / sarvadAnAni sarvaizca kartavyAni manISibhiH / zaktau satyAM vizeSeNa puNyakAleSu teSu vai // 427 // vedazAstrapurANAdi coditeSu yugAdiSu / aodaye mahodaye candra sUryoparAgake // 428 // dharAdAnaM prazaMsanti sarvadAnottamottamam / dhenudAnaM vAhadAnaM gajadAnaM tadA na saH // 426 / / rathadAnaM vastradAnaM vArSabhaM dAnameva ca / / zayyAdAnantulAdAnaM kalpavRkSAkhyakaM param // 430 // godAnaM ratnadAnaJca puSpatAmbUlayorapi / sugaMdhaM candanamaho pavanozIrasajhanAm // 431 // Page #123 -------------------------------------------------------------------------- ________________ 2570 kapilasmRtiH cUNakuDamatakola mahauSadhajalaukasAm / padmotpalaramAjAjikaGgAraharibhUbhujAm // 432 // gur3AjyalavaNakSIradadhikardamacUlinAm / hiraNyarajatazvetakarNikAcaTamAlinAm // 433 / / dhanAnAmapi dhAnyAnAM saptAnAM paMcakAtmanAm / mahAcandanakASThAnAM karpUrelAmarIcinAm // 434 // divyAnAM devapuSpANAM kramukANAM vishesstH| phalAnAmapi zAkAnAM bhUSaNAnAM vizeSataH // 43 / / kambalAnAM ca divyAnAM dvipaTAnAM supakSaNAm / uSNISottaradhAryANAM mAdhyAnAM mukhavAsanAm // 436 / / tiraskaraNikAnAM ca rajjUnAM dIrghasUtriNAm / zobhanobhayato mukhyAH savatsAyAH pRthakpunaH / / 437 / / gosahasrasya citrasya tilapadmasya zUlinaH / zUlasya dakSiNAmUrterayasacchAgameSayoH // 438 / / hiraNyagarbhasaMjJasya lAMgalasya kapAlinaH / sAzibhrANa(saliMgasya)mahAmUrte bhasmarudrAkSayoH pRthk||436 mahAliGgasya liGgasya bANaliGgasya karmaNaH / tAmrasIsAdipAtrANAM dAsIdAsAdi dehinAma // 440 / / punaranyAni dAnAni pAtradattAni zAstrataH / kAmanArahitAni syuH brahmajJAnAya kevalam // 441 / / pAramezvaratulyaikadvArA no cettu vai punH| kRtAni kAmataHsadbhiH tattatkAryakarANyati // 442 // Page #124 -------------------------------------------------------------------------- ________________ dAnaprakaraNavarNanam 2571 yadyatkAmanayA karma kriyate tattu tatpunaH / sadgamAcchidrasaguNamalobhAzAThyasaMyutam // 443 / / mantrataMtrAdivaikalyarahitaM cetphalatyadaH / yatkiMcidaGgalope'pi kAmyaM karma na sidhyati // 444 / / apyanekAGgavikalaM kriyate pAramezvaram / tatkarma saphalaM sadyaH bhaviSyati na saMzayaH // 44 / / tasmAtsadbhiH sadAkArya karmamAtraM na saMzayaH(nirantaram) / paramezvaratuSTayartha cittazuddhayarthamAdRtaH(mAtmanaH) // 446 / / svIyasya dAnaM kuryAttu nAnyadIyasya vastunaH / nyAyArjitasya dravyasya pradAne yogyatA bhavet // 447 // anyAyenArjitaMdravyaM cauryavyAmohanAdibhiH / saMprAptamAgatazcApi dAnayogyAni cAcaret // 448 / / kRtena dAnena yathA parapIDA na jAyate / vRthA tathA prakurvIta dAnaM dharmAya tatparaH / / 446 / / parapIDAkaraM dAnaM dAtustagrAhakasya ca / ubhayornarakAyaiva phaliSyati na cAnyathA // 450 / / dAnena yasya kasyApi yathA pIDA vyathA tathA / duHkhamAdizca saMmohastathA kuryAnaced vRthA // 451 / / na sAmAnyaM dhanaM deyaM alpaM vA mahadeva vaa| sAmAnyavastudAnena kaliM viMdati tatkSaNAt // 452 / / yatsaMdigdhaM parAsvAdya saMzayaM vastu kevalam / adeyameva satataM yattaddhamaikabhIruNA // 453 / / Page #125 -------------------------------------------------------------------------- ________________ 2572 kapilasmRtiH zuddha satvena suspaSTamanAkAkSyaM parairapi / yadvastu dIyate tattu paralokAya yujyate // 454|| yadvastu syAtparaprApyaM kAlena zanakaistu tat / adeyaM sarvathA proktaM corastadgrAhakazca yaH // 455 / / krayazcatAdRzasyaiva vastunaH vidhicoditaH / karttavyatvena tadbhinnaM vastuno na kadAcana // 456 / / rAjatattulyatarbhUtyatatpreSyapitRbandhubhiH / tatsamairbalavadbhiryahattaM siddhayati saMtatam // 457 / / tadbhinnairdurbalairanyaiH dattaM yacchAstravarmanA / vizuddhAgamanaM prAptaM cetsiddhayati na cetarat // 458 / / yasya pradAnakartRtvaM zAstrAgamasunizcitam / tenaiva dattaM sarvatra siddhyatyeva na cetarat // 45 // pratigraheNa labdhAya bhUmigrAmo'tha varNakaH / mAdyAkhyassImanAmA vA vidyAsaMbhAvanAditaH / / 460 / / teSAM pratigrAhayitA yajamAnassa eva hi / kartA kArayitA cApi svAmI goptA pravartataH / / 461 / / sa eva sarva kathitaH nigrahAnugrahAdikRt / yadi tena kRtAsteSu, vRttayo varNakAdiSu // 462 / / kAlena dattAsadyo vA tAH punaHsvecchayA'thavA / parapreraNayA vApi sa tAsAM patireva hi // 463 / / rAjJA tathA kRtAzcettu vRttayo dvijahetave / sAmAnyatastadA kartA tatra rAjA prabhussadA / / 464|| Page #126 -------------------------------------------------------------------------- ________________ dAnaprakaraNavarNanam 2573 vizeSeNa pradattAzcettattannAmnA pRthak pRthak / aMzabhedena tatrApi tadA sarve tathA mtaaH||46|| tAvanmAtrasya kartAraH militvA nikhilA api / tasmin grAme tu kartAro nigrahAnugrahAdiSu // 466 / / tattatsvavRttiSu paraM kartRtvaM pRthagucyate / svavRttibhinnavRttInAM na kartArastu te smRtAH // 467 / / bhUmeAmAdirUpAyA dattayA svena vAnyataH / prabhunarAjA kathitaH karttArogrAhakAH smRtAH // 468 / / tehyAvazyakasyakAryasyakarttavyatve hyavasthite / tadA rAjaiva tatkArya kartA samyagbhaveddhRvam // 46 // yato hi jagato rAjA kartA daNDayitA pitA / pAlakazca guruIkRt nigrahAnugrahaikabhUH // 470 / / ekadvitricaturvRttimatprabhedajanAzrayaH / grAmo yadi tadA tatra tattanmAtrAdhikAriNaH // 471 / / nAdhikasya tu kartAraH bhaveyuriti zAstrahRt / sAmAnyabalavatkArye karttavyatvena cAgate // 472 / / sarve militvAkurvanti(vIran) ekabuddhyaiva nAnyathA / sa svAmikagrAmamadhye bRhatkArye nipAtite // 473 / / svAmyuktavartmanA sarve tatkAyaM sAdhyamityayam / pakSastu sarvazAstrANAM tatra cApi sa eva hi // 474 / / nirvAhakaH syAdityeva jAbAlAdimataM param / asvAmikagrAmamadhye klaptadvijanirantare // 47 // Page #127 -------------------------------------------------------------------------- ________________ 2574 kapilasmRtiH na bhinnagrAmiNA kAryaH krItavRtti parigrahaH / svIkArAtkrItavRttestu vRttimdbhivishesstH| tasminprAme na cAnyaistu kRtA yadi na siddhayati / / 476 / / ye pratigrahiNaH pUrva sAkSAtkartR mukhAtparam / atyuttamAH kartRtulyAH tatsakAzapratigrahI // 477|| tattatsamo durbalo'yaM yadi tena samaM kalau / vivadetkAryakAleSu satkArye'sau mahAtmabhiH // 478 / / samAnamapi vAdaM yaH zrutaM zrutvA tu zaktimAn / tannigrahamakurvANo durgati pratipadyate // 476 / / yadi sa svAmiko grAmastadA tanmatapUrvakam / dAnamAdhi krayaJcApi kurvItaiva na cAnyathA // 480 // grAmaHsasvAmiko yo vA tasminvai tadanujJayA / krayAdidAnakarmANi kAryANIti pracakSate // 48 // putrpautrjnyaatibndhusaamntaadybhynujnyyaa| zuddhacittena yaddattaM tatsidhyati hi saMtatam // 482 / / anvaye sati bhUdAnaM sahasA vanamAcaret / sarvairAlocya sarveSAM paryAptA bhUsthitA yadi // 483 / / svagotriNAM sapiNDAnAM samAlocyaiva kevalam / vedazAstrasmRtinyAyAvirodhena tataH param // 484 // janamatyA jJAtimatyA baMdhumatyA sahAdiSu / sarveSAM pazyatAmArAt nyAyAptadharaNI tyajet // 44 / / samIpajJAtiduSTizced bhUdAnAdbhinnagotriNAm / zakyate hi tadA kattuM tahAnaM tu na ceJcaret / / 486 / / Page #128 -------------------------------------------------------------------------- ________________ dauhitraprAdhAnyavarNanam 2575 dauhitrasAmyamAtrA yevibhaktA hyanu tasya kum / neccheyureva dharmeNa tAmicchantaH ptntydhH||487|| vibhAgA jJAtayassarve bhinnabhinnAH smRtAHparam / tattaddhanAnA te te syuHkarizvapRthagagrahAH // 488 / / aputrasya dhanaM jJAtervibhaktasyAkhilaM bhavet / dauhitrasyaiva dharmeNa na jJAtestu kathaMcana // 486 / / jJAtI khalu sagotrasya dhanArthaM pretakarma yat / tAvanmAnaM karotyeva pratyabdazca na cetarata // 460 // dauhitrazceddhanAbhAve'pyasya sarveSu karmasu / putreNa samato nityaM svavivAhAnile'dbhute // 46 / / asAdhAraNake mukhye'pyanaukaraNapUrvakam / ... sarvazrAddhAni nityAni karotyevAjugupsitaH // 462 // amAtyo na tathA kApi kiM karoti svagotriNe / tasmAdabhAve dauhitrajanasya kila tatparam // 463 / / asutasya dhanaM tattu pratyAsannaH sapiNDakaH / yo vA satu gRhNIyAditi vedAnuzAsanam / / 464|| dauhitrANAmanekeSAM samavAye tadA kila / (zrAddhAni nityAni karotye vA jgupsitH)| yo vA'tyantaM nirdhanaH syAt sadharmeNa hareddhanam // 46 // samavAye nirdhanAnAM sarva eva yathAMzataH / punazca nirdhaneSveSu dhaninastasyatanmanaH // 466 / / Page #129 -------------------------------------------------------------------------- ________________ 2576 kapilasmRtiH yathA bhavati (vadanti) tadrItimanusRtya na cAnyathA / careyamiti sazrImAna kapilo vyAjahAra ha // 467 // dauhitra eva sarveSAM putrANAmuttamaH smRtaH / tatsamastvaurasastajaH sutazcApi tathAvidhaH / / 468 / / aputro bahuvRttizrIH vibhakto jJAtigotribhiH / vRttidAnaM prakurvANo yathecchaM kartumarhati // 46 // svagrAmajJAtisAmantAdAyAdAnumatena vai / meghapuSpasuvarNAbhyAM kArya bhUdAnamekakam // 500 / / sarvANyanyAni dAnAni zAstra svIyAni chaMdataH / tuSTaye paramezasya kAryANyevAnvahaM yathA // 501 // yathA vA kanyakAdAne gotrabhinnamanantakam / tathAcyutapadaprAptisAdhanaM kathitaM tathA // 502 / / svagotrammukhyato jJeyaM bhUmidAnaM purAtanaiH / kRtaM kArayitazcApi zAstrajJairapi naikadhA // 503 / / ukta proktaM pragItaM ca sAmAdi tritayena ca / abhAve putrayovaMze bhUmidAnaM tatazcaret // 504 / / sati vaMze vRttidAnaM krayo vA tasya nAcaret // jAtA janiSyamANAzca garbhasthAzcApi dehinaH // 505 / / vRttimevAbhikAMkSante tasmAdvRtti prapAlayet / anvaye sati putrasya putrikAyA vizeSataH // 506 / / vRttirUhaM bhuvaM mohAddatvA nirayabhAgbhavet / vicakSaNo bhUmidAne zaktastanayavarjitaH // 507|| Page #130 -------------------------------------------------------------------------- ________________ bhUmidAnaprakaraNavarNanam sagotrebhyo vizeSeNa dadyAt bhUmi sadakSiNAm / bhUmidAne bhrAtRputrAH bhrAtaraHpitarastathA // 508 / / pitAmahAH pitRvyAzca pradvaSTAro'pi pAtratAm / prayAnti ca kRpAdAjaM prApakAH prabhavantyapi // 506 / / tasmAtsaMtativicchittau bhUmidAnaM sagotriSu / kurvIta dharmato gatvA saMprAzya'nAM durAtmanaH // 510 / / vizeSaNa tu vidvAMsa tyaktavairo hari smaran / kuryAdeva tato yAti tadviSNoHparama padam // 51 / / nivArito dAnakAle na taddAnaM samAcaret / jJAtipIr3AkaraM dAnaM mahArauravadAyakam // 512 // yajjJAtihattuSTikaradAnaM zivapadapradam / viduSo jJAtibandhUnvA svayamajJo balApi vA // 513 / / nigRhya bhUvRttibandhudAnaM sadgativArakam / vibhakta dhvapi vidvatsu bhrAtRtatputrakeSvati // 514 / / mahatsu satsu tiSThatsu naro naariismo'pivaa| zrotriyAzrotriyoM mUDho vidvAnvA vedapAragaH // 51 / / yaH ko'pi bhUmidAnaM tattebhya eva samAcaret / sarvo jJAtijano nityamasaMtatidhanArthyati // 516 / / tasmAdrikthaM bhUmirUpaM jJAtaye deyameva hi / vibhaktarUpA vibhavA madhyaprAptasuvRttikA // 517 / / bahujJAtimatI sAdhvI mRyamANApi sutrtaa| baladabhami vinAjJAtInanyebhyo na niveddol||18 Page #131 -------------------------------------------------------------------------- ________________ 2578 kapilasmRtiH paraM tadviSaye tUSNIM kalahaM naiva kArayet / vibhaktA vidhavA sAdhyA daivAtsaMprAptasatkulAH // 516 / / avazAdAgatamahAvRttimatyazcatanmukhAt / saMprAptyaikamahAgaH kumatyo dharmabuddhitaH // 120 / / adharmameva kurvantyaH svajanadvaSatatparAH / dAnavikrayakAryakayogyatA rahitA api / / 2 / / tatkAryako durbodhamahimnAyAH khalAzrayAH / tA vilokya prayatnena dhArmiko nRpatiH svayam / / 522 // dezAtpravAsayetsadyaH tatpratigrAhakAnapi / vidhayAnAmanAthAnAmajJAtAnAM ca kevalam // 523 / / pAkaMkRtaM tathA nAdyAt satInAmapi saMtatam / raMDApAkaM sadAtyAjyaM pravadaMtimanISiNaH // 524 / / raMDAvahuvidhAjJeyAH pAkAyogyAH sadA satAm / ajJAtAnAmakA kAcit kAcitprajJAtanAmakA / / 2 / / spRSTAspRSTA naSTasutA satputrA ceti sUribhiH / tA etA nikhilA khyAtAH bhUtAnAmadhikArakAH // 526 / / pAkakriyA dUragAzca bharttavyAssAdhuvRttayaH / yA bhartAraM na jAnAti sAjJAtA kathyate budhaiH // 27 // atyaMtabAlyasaMprAptavaidhavyAtyaMtapApabhUH / yA vijAnAti bhartAraM nAnyatkimapi kevalam // 528 / / sA vijJAteti vikhyAtA vidhavA saccaritrakA / ratimAtreNa yA mataH vaidhavyaM pratipadyate // 526 / / Page #132 -------------------------------------------------------------------------- ________________ varjitastrINAMzrAddhapAkakaraNedoSavarNanam 2576 sukhadoSanimittena spRssttaayaavidhmucyte| pazcAttu rajaso bhartuH saMgamprApya yA vazAt // 530 / / vaidhavyaM samavApnoti sA spRSTA vidhavA praa| naSTaprajA kAcidevaM vidhavAnyA manISibhiH // 31 // naSTaputreti samproktA cAyogyA pAkakarmaNi / evaM saputriNI cApi svabhaJjamaraNAtparam // 32 // vaidhavyaM samanuprAptA satputravidhavA smRtA / saputrA vidhavA yA tu tayA pAkaH kRtastu yaH // 533 / / sa svIkAryoM hi nikhilaiH raNDApAko na ca smRtaH / sarvA raNDAHpAkakRtye dUHpitA syurmanISibhiH // 534 // tAbhiryadi kRtAHpAkAH karmiNAM brahmavAdinAm / vaNikAnAM gRhiNAM yatInAM brahmacAriNAm // 53 / / na bhakSaNaikayogyAH syunaivedyAya ca nAkinAm / balInAmapi homAnAM nAlameveti vedahRt // 536 / / raNDApAkena yo mohAddevatAnAM nivedanam / homaM baliM tathA bhikSA kavyaM havyaM na bhojanam / / 537 / / brAhmaNAnAM svasya cApi kuryAdvAkArayedapi / tatsavaM vyarthameva syApratyutapratyavAyyapi // 538 / / bhavatyeva vizeSeNa tasmAttAsAM prmaadtH| tyajedeva vizeSeNa pAkaM kRtsnaM vizeSataH // 536 / / tatkRtena tu pAkena yo mohAjjJAnavarjitaH / zrAddhaM karoti pitaraH tatkSaNAttasya kevalam // 540 // Page #133 -------------------------------------------------------------------------- ________________ 2580 kapilasmRtiH prapatantyatidhoreSu narakeSu na sNshyH| raMDA vaidikakA(?)NAM satAM sumahatAmapi // 54 // sarvathaiva na yogyAstAsteSu karmasu tanmukham / karmAdau karmamadhye vA sarvathA nAvalokayet // 42 // asvAtantryaM svataHstrINAM sarvazAstraiHpracoditam / vidhavAnAM vizeSeNa raMDAnAmapi tatra ca // 543 / / na kutracitsaddharmeSu yadi tAH pitRmAtRtaH / bhrAtRto bhata to vApi bhUmahadbhAgyavattarAH // 544|| tadA tAbhivizeSeNa dhanai svIyaiH krmaagtH| satIpathaiva saMprApta yasya kasya ca dehinaH // 545 / / apIDAjanakaireva dharmaH kattuM hi zakyate / bhUmi vAnyAkhilAnyeva dAnAni dhanavAsasAm / / 546 / / bhUSaNAnAM ca pAtrANAM zayyAkhaTvAnnasAdhanAm / kuryAdevAnvahaM bhaktyA divyanAmasmRti parAma // 547|| snAnopavAsaniyamaguruzuzrUSaNAdikam / sadgurUktivacaH zrAvyaM purANazravaNaM tthaa| zaktau satyAM taTAkAdipratiSThA surasadmanAm / / 548 / ' vRkSaughasthApanaM mAgeM tIrthacayoM tadA tadA / kuryAdeva svavandhUktavacanAnmahatAmapi // 546 / / bhUbhinnamakhilaM dAtuM tayaiva kila zakyate / pitRto yadi bhUH prAptA mAtRto bhrAtRtastathA // 550 Page #134 -------------------------------------------------------------------------- ________________ vidhavAstrINAMkRtyavarNanam 2581 bhartu to vA tadA tAM kuM svapazcAtsA yathA punaH / tattadvargagatA samyak tathA yatnena bhItitaH // 55 // kuryAdeva na cetseyaM bhUmiharcyapi jAyate / tIrthakoTisahasrastu vratakoTizatairapi // 552 / / yajJakRcchrasahasraudhaiH bhUmihantrI na zuddhayati / na bhUmiharaNAtpApamanyatkimapi na vidyate // 553 / / bhUmihIM svayaM rAjA yatnena pravicArya vai| sarvasvaharaNaM kRtvA coradaNDena daNDayet // 554 / / aparAdhasahasrANi kRtAni vanitAjanaiH / kSantavyAnyakhilAnyeva dharitrIharaNaM vinA // 55 / / kadAcidvidhavAsAdhvI saputrA bhattuM bhAgyakA / somapIthinyagnicicca saMjAtA naSTabhartRkA // 556 / / bahuziSyadhanAgrAmavatI patimahatvataH / tAdRzI kulavicchittau kRstrajJAtyaughabaMdhubhiH // 557 / / saMprArthitA sarvaziSyaiH punaranyairmahAtmabhiH / vaMzoddharaNakAryAya mahattatsukRtAya ca // 558 / / sarvajJAtimahAbandhujanamatyA sagotriNam / pratyAsannaM sutaM kRtvA svakulaM sthApayediti // 556 / / atiguhyamidaM zAstraM prasiddha vedshaastryoH| kaNvakAzyapakANAdakapilaiH samudAhRtam // 560 / / tAdRzyeva tathA kuryAt nAnyAvArA tu laukikaa| yA kAcitprAkRtAtyalpA tAdRktatkaraNe bahu // 561 / / Page #135 -------------------------------------------------------------------------- ________________ 2582 kapilasmRtiH sAdhanaM pravadAmyadya tadAdya tu mahatkulam / sumahAdhanasaMpattiH sahasrAdhikagA parA // 562 / / pazcAttu grAmarUpasya bhUmibhAgasya saMsthitiH / sumahAziSyasaMpattiH bandhusampattireva ca // 563 / / sarvakratUnAM sampattiH dharmasampattirIdRzI / sarveSAmapyekadaiva sarvamatyaikasaMpadA / saMyuktAzcattathA katuM tAhagagnicitassataH // 564 / / dharmapalyAH saMghaTate na cedevAnyadehinaH / ayaM hi tanayoddhAraH mathanAnmithilo yathA // 56 // purAbhavattathA coktaM ArSaH sarvapurANagaH / upamArahitaH ko'pi tAdRzyeva hi zakyate // 566 / / kattuM tathA tAdRzena copAyena ca zakyate / mahadbhistAhazairdivyaiH pUrvoktarakhilairguNaH // 567 / / na cedekena lopena satInAmatidurghaTaH / putroddhAra iti jJeyaH daridrANAM sudUrataH // 568 / / dhnpraammhaashissybndhushriikrtushuunytH| na zakyate hi raMDAyAH putrAdyakhilasaMpadaH / / 6 / / raMDAnAM satataM dharmaH udayAtparameva vai| nityasnAnaM vaidyabaMdhusaMnidhAveva saMtatam // 7 // nivAso guhmasaMbhASA saczrUSA sadAzrayaH / caturthakAlabhuktizca dadhikSIrAjyavarjanam // 571 / / Page #136 -------------------------------------------------------------------------- ________________ vidhavAstrINAMkRtyavarNanam / 2583 sugandhavastrAlaMkAragItAdInAM visarjanam / tAmbUlAJjanapuSpANAM santataM dUravarjanam // 572 // khaTvatalpAdizayanaM zarIrodvartanaM srajam / athAjanaM coSNavArisnAnamabhyaMjanaM tathA // 573 / / punaranyAni sarvANi vastUni na ca kAmayet / durAlApaM.. duSTaciMtAM nigrahAnugrahArthatAm // 574 / / puNyAdhikArakalyANayajJakAryAdi krtRtaa| kurvatI tADanIyA sA tatsvIyagurusajanaiH // 57 / / kSAraM ca lavaNaM divyaM madhuraM suupkNdre| varjayitvA vizeSeNa tikta kaTukameva ca // 576 / / prAzayedbhojayennityaM prAsArdhenaiva jIvanam / ASaSTivarSapayaMtamevaM kAlaM prayatnataH // 577|| (vizeSAnayanaMkAryA pshcaatkaaryaanugunnytH)| prANavRtti prakurvIta vayasazcarame tataH // 578 / / yathArucyazanaM kuryAd guruvRttau ratA bhavet / sA jJAtigurubandhvAdisaJcintA nipuNA bhavet // 576 / / yadi gurvAdisaJcintA rahitAtIva kevalam / yAjamAnyaM samAzritya svIyAnbhRtyavarAbjaDAn // 580 / / pitRbhrAtrAdiduSTaughAn parivArAnvidhAya ca / vyAhAdikAriNIbhUtvA madIyasyAkhilasya vai // 581 / / dravyasya bhuumimukhyaaderhmevaadhikaarinnii| ityevaM pravadantI ke bAlaraMDAdhikA khalA // 582 / / Page #137 -------------------------------------------------------------------------- ________________ 2584 kapilamutiH dAnAdivyapadezena svavazasthitamedinIm / khajanaihiyaMtyeSA kulaznI parikIrtitA // 583 / / svabharI kulasaMjAtavidvajjanavirodhinI / tadIyavRttibhUbhAgya shriisNpdvinivaarinnii| khabhartRtvaikasaMbandhamAtreNaiva puraskRtA / / 584 // kulapratiSThAnAzAya pApaiSAtra smaagtaa| tAmenAMdhArmikorAjA dharmAnnyakkRtya satvaraH // 585 / / pravAsayecchikSayedvA tadvAkyAnyanyathA caret / tadIyaparivArANAM yathA zikSA samAcaret // 586 / / tAmuddizya ca ye mUrkhA jIvaMti varasaMjJikAH / puruSaHpazavAstucchAH zvAvido vApi gardabhAH / / 587 / ajJAtAkhyajJAtiraMDAkRtAbhistA(ssA) manISiNaH / ekoddiSTa prazaMsaMti navazrAddhaSu SaTsvapi / / 58811 prajJAtA raNDayAconnaM (1) kRtaM yattu vizeSataH / nama(va)zrAddha prazaMsanti jIvazrAddha ca santatam / / 586 / / zmazAnabalaye cApi vedikAbalaye'pi ca / spRSTAspRSTArUyakAbhyAntu yadbhaktaM parikalpitam / / 560 / / tadyogyaM SoDazAkhyAnAM zrAddhAnAM tadguNasya ca / vasurudragaNadvaMdvayorapyevaMsunizcitam // 561 / / avaziSTavRSotsargazAstrayorapi tatpunaH / ekottarAkhyazrAddhasya naSTaputrA kRtaM varam // 62)) Page #138 -------------------------------------------------------------------------- ________________ sadhavAvidhavAstrIyAMmImAMsA 2585 jIvaputrA tu yA nArI vidhaveti na cocyate / patiputravihInA yA vidhavetyucyate budhaiH // 56 / / pateH sUnovinAze'pi yA nArI somapIthinI / bhAgnicitsyAtpUrva vai tapasvinyapi kevalam // 564 / / mahAkulapraviSTA cet tAdRzasya tu putrikA / ayAcakAnnadAtIva vidvajanamatA satI ||56shaa sA daMpatI samA nityaM sarvavaMdyA ramaiva sA / tasyAssyAtsarvavedoktaM nityakarmasu kevalam // 566 / / adhikArastathA tasmAtputrasyApi parigraham / pratyAsannaM sapiNDeSu vicchittau saMtatestathA // 567 / / vidvabahujJAtiziSyabandhUpakaraNAya vai / prakatuM zakyate'tIva teSAM prArthanayA param // 568 / / yAbhistAbhistadbhinnAbhiH nArIbhiH brahmacAribhiH / varNibhi hibhirvApi dUrapatnIjanairapi // 566 / / patibhinaSTapatnIkaiH vidhavAbhedabRndakaiH / parigrahaM taM putrANAM na kArya sarvathaiva tat // 600 / kRto yadi tathA sUnU raMDAgarbhasamudbhavaH / bhavedeva na saMdehaH sa itthaM brahmavAdibhiH // 60 / / tatprasUtiprajananayogyatApAtrayorapi / putragrAhastadAnIM ca bhaviSyati na cAnyathA // 602 / / tatprasUtiprajananayogyatA brahmacAriNaH / yatervA vatinovApi vidhavAdeH kathaM bhavet // 603 / / Page #139 -------------------------------------------------------------------------- ________________ 2586 kapilasmRtiH raMDAbhistAhazIbhistu kRtaM pAkaM vigarhitam / gRhItyajedvizeSeNa deve pitrye ca karmaNi // 604 snuSA vA sodarovApi mAtulAnI pitRssvsaa| mAtRSvasA jyeSThapatnI sodarA vAthavA punaH // 60 / / pitRvyapatnIbhaginI tAdRzyo yadi saMkaTe / daivapaitRkakAryAya tAsAM pAkaM na duSyati // 606 / / nizAkRto raMDapAkaH na prAzyassarvadAbhavet / sarveSAmapi varNAnAmAzramANAM vigarhitaH // 607 // patnIsahodarAzvabhUsvasRmAtRpRthagbhavAH / prajAvatI gurupanI purohitasatI yadi // 608 / / zyAlakasyasatI dauhitrasyabhAryA tathaiva ca / mAtulAnI pitRvyasya panI tasyAssahodarI // 606 / / mAtulasyasnuSA kanyA sapiNDAyAH smiipkaaH| tAdRzyo yadi tAsAM ca pAkaM rAtrikRtaM tu yat // 610 / / bhuktvA tu saMkaTe vidyAt mRtyuJjayamamuM zivam / aSTottarazataM japtvA punaH zrImAnbhavedayam // 611 / / raMDA yadi snuSA tAM vai zvazuro'nvahameva vai| dAnamAnAdisatkAryaistanmanaH paritoSayan // 612|| prapAlayettA yatnena svayaM patnIprajAyutaH / tatpAlanAttatpradAnAttanmanastoSaNAdapi // 613 // janmajanmasudIrghAyuH prajAvAn dhanadhAnyavAn / nityArogyo nityabhavyaH nityazrImAnirAkulaH // 614 // Page #140 -------------------------------------------------------------------------- ________________ 2587 sadhavAvirdhavAstrINAMmImAMsA bhavatyeva na saMdehasta tastattu tathAcaret / yaH zrIprajAdhanapazurdIrghAyurbhagavatparaH // 61 // sa raNDAnAM svakIyAnAM prapAlyAnAM vishesstH| tanmanastoSaNaM kuryAttadyAcitavasupradaH // 616 // bhavedevAnvahaM bhitvA mukto'yaM tAvatA shriyaa| saMvRddhaH prabhavedeva nAtrakAryAvicAraNA // 617 // yAH pAlyAzAlato raMDAH vihitatvena coditaaH| jAmayastAH prakathitAH taduHkhAgrahiNo'nizam / vyAdhiduHkhaMdaridra ca daurbhAgyamativardhate // 618 // tAdRGmAtRsvasRbhrAtRpatnIpAkaM kRtNksspaa| prAzyaMgatyaMtarAbhAvAttasminsatyAM na cAcaret // 616 / / vizvastayA samAsIno vItihetormahAtmabhiH / zmazAnAnisamojJeyo gRhiNo vaidike jaguH // 620 / / vizvastayA samAsIta jlNbhvnlepne| pAtrapAdakSAlanAya taNDulakSAlanAya vA // 62 / / zAkavastrakSAlanAya bhvedvaagomyaambhse| tadAnItaM jalaM jAtabAlAnAM hAyanAntare // 622 / / yadyu SNayitvA snAnAya' kalpayeyustadAnyatu / buddhiralpA mahAmaMdA tathAyuzca dine dine // 623 / / bhavetkSINaMtatastasmAtsatkarma vinivrtyet| . tadAnIM tena payasA zubhakarmasu mohataH // 624 // Page #141 -------------------------------------------------------------------------- ________________ 2588 kapilasmRtiH nIrAjanaM prakurvanti ye vA te duHkhabhAginaH / kartA kArayitA tau te sarve syurnAtra sNshyH||62|| teSAM tu satataM karma nityasnAnAtparaM sadA / nAmasmRtinityakarmavRddhabrAhmaNasevanam // 626 // devagRheraMgavallI karaNaM vratakarmaNAm / anuSThAnaM satIvAkyazravaNaM tatsamAgamaH // 627 / / satyAMzaktaubIhi yavamASamudgAdigopanam // 628 / / (samIkaraNameteSAM payodazcidyAdirakSaNam ) samIkaraNameteSAM vastrakaMcukayAninAm / cUtasAraMgacAruNDazalATUnAM ca khaMDanam // 626 / / khaMDitAnAM punasteSAM lvnnaadimukhaiHpraiH| vastubhiryojanadvArA tatrakSaNamukhAdikam // 630 / / nikhilAnAmapakkAnAM paiSThA vahananAdikam / cUrNAnAmapi kalkAnAM karaNaM karmakArakam // 631 // punasteSu sadA proktaM coSyakhAdyAdivastuSu / bhakSyabhojyAdiSu tathA sarvavastuSu saMtatam // 632 / / prAvINyaM prApaNaM nityaM prAkaTya dharma ucyate / atiraMDA mahAraMDA kSudraraMDAstridhApunaH // 633 / / coditA yAstu tAsAJca svarUpaM varNyate'dhunA / anyagotrapradattasya kalatraM vidhavA yadi // 634 // bhavettu zaizave'tyaMte sAtiraMDA prkiirtitaa| dIrghakAlaM tAdRzena bhAsthitvA sutaM tataH // 63 / / Page #142 -------------------------------------------------------------------------- ________________ vidhavAstrINAMprakaraNam 2586 vizvastA prApya bhavati mahAraMDeti saakhilaiH| mahadbhiH kathitA pApA nirIkSyA bhadradUSiNI // 636 / / sagotradattatanayakalatraM naSTabhartR km| asutaM patisaMyogarahitaM syAttadAkhyakam // 637 / / timRNAmapi caitAsAmanvahaM manurabravIt / bhakSaNe kavalAnAM vA svAtatryaM neti sarvadA // 638 / / nityAsvataMtraM nArINAM vizvastAnAM vizeSataH / tatrApibAlaraMDAnAmevaM satyatra kiM punaH // 636 / / sthAvare krayadAnAdikRtyeSvAsAM tu dUrataH / adhikArasyAssa)vijJeyaH codito nikhilAgamaiH // 640 // tasmAttu tatkRtaM rAjA dAnamAdi krayaM tu vaa| sarva mithyApayitvaiva svasthAne vinivezayet // 64|| raMDAkRtaM bhUmidAnaM yattadyajJopavItakama / nIrAjanaM vedamantrAziSassidhyanti bhUtale // 642|| rAjA prabhubhUmidAne tatsamassacivAdikaH / rAjasvIkRtabhUbhAgo viprAdizca bhavedapi // 643 / / vizuddhAgamasaMprApta dharaNI sarvajAtayaH / dAnaMkattuM zaknuvanti vivAde rahite yadi // 644 / / vivAdazUnyadattA yA * dharaNIgrAhakasya sA / siddhayatyatra punarnocet svIkRtApi na jIryate // 64 / / dAnAdiyogyatAlabdhabhUmiH puMso na ca striyaH / sarvakRtyasya taMtrasya tasyaiva satataM bhavet // 646 / / Page #143 -------------------------------------------------------------------------- ________________ 2560 - kapilasmRtiH bhUstrI tasyAH pradAne'syAdhikAraH puMsa ucyate / na strI striyaM svayaM dAtuM kathaM zaknoti dharmataH // 647 / / puMsazcedvanitAdAne'dhikAro nitya ucyate / sarveSAM sammatizcAtra mukhyatvena nirUpitaH // 648 / / bhartuH putrasyapautratya naptuH pitrormatena cet / bhUpradAne'dhikAraHsyAt vanitAyAzca saMtatam // 646 // ityevaM dharmataHprocuH nirvivAdena cenna tu| puruSasyApi taddAne nirvivAde'dhikAritA // 650 / / vivAdetvadhikAritvaM na siddhathati kadAcana // 65 / (pitrAputreNayanmukhairAptaH brahmacaryAtparaM param ) / ( brahmacaryaNadhiyAnityaM kRtAnyapivivAdetvadhikA ) / pitrAputreNabhA vA naptApautreNa vA sadA // 652 / / striyassanAthAH kathitAH rNddaa:syushcetturoditaaH| anAthA hi kathaM tAsAM bhuvodAne'dhikAritA // 653 / / yAjanenAdhyApanena pratigrahamukhena ca / vizuddhAgamasaMprAptabhUvRttau ca sadA dvijaH // 654 / / nivasannityakarmANi kurvandharmeNa devtaaH| saMprINayanmukhairAptaH brahmacaryAtparaM param // 65 / / brahmArpaNadhiyA nityaM kRtAnyapi vibhAvayan / pitRNAM tanayadvArA tahaNaM cartusaMgataH // 656 / / apAkurvan zAstramArgAt kRtArthaH prabhavedapi / azrotriyo na mriyeta nAhitAgnirasomapAH // 657) Page #144 -------------------------------------------------------------------------- ________________ putramahattvavarNanam 2561 amaMtradagdho na bhavedamaMtro na kSaNaM bhavet / anAzramI kSaNaM tiSThetputravAzcedanAzramI // 658 / / na bhavatyeva yadi saH zrotriyo'yaM vicakSaNaH / tathA"tasya satataM brahmavAditvameva vai // 65 // bhavennityAhitAgnitvaM vidhuratvaM ca naiva hi / zrotriyatvAtputragatAtkRtakRtyaH pitA bhavet // 66 // dazabhAryo'pyapatnIkastvasau tanayavarjitaH / tathAvidho dazasutaHsvayamazrotriyo yadi // 66 // bhavedajasraHpatnIkaH zrotriyazcedasau tataH / naSThabhAryo'pi na bhavedapatnIkaH kadAcana // 662 / / tatra cet brahmamedhAdyA yApyayaM tu vizeSataH / sapatnIko brahmaniSThaH somayAjyapi coditaH // 663 / / putriNaHzrotriyasyAtra naaptniiktvmucyte| patnIvatvaM tu yajJasya nenendrasyAnuvAkataH // 664 // coditaM zrutivAkyena tAhakpatnItvamasya ca / zrotriyasya sadAstaiva(?)vizeSeNa punaH kila // 66 / / tad brahmamedhAdhyAyI cedupamArahitaH paraH / (saMzayovarttate vRtaM zrotriyo to manISibhiH) // 666 // (sapatnIka itiproktaH putravAn cedvishesstH)| na putreNa samodharmaH na putreNa sama.kratuH / darzAdirnAmihotraM ca jyotiSTomAdayaH samAH // 667 / / Page #145 -------------------------------------------------------------------------- ________________ 2562 kapilasmRtiH sarve saputratulitAH jitA: putravatAkhilAH / bhUrbhuvaHsvAdayolokAH tapaHkRcchA vrtaadyH||668|| yogI vratI putravAn syAdatonityamataMdritaH / tatputrotpattaye yatna manovAkAyakarmabhiH // 66 // (svakIyadevatAdhyAnaM pUjAtatprArthanAdibhiH) / adRSTayatnazatakairanvahaM kArya eva vai // 670 // tadutpatyA kSaNAnmayo mucyate paitRkAhaNAt / yadyajAte tu tanaye sarvayatnasahasrataH // 671 / / svabhrAtRjAdiputreSu putramekaM parigrahena / jyeSThamantyaM varjayitvA madhyameSvekakaM sutam // 672 / / parigRhyavidhAnena homapUrvAdinA tataH / jAtakarmAdi kurvIta tenaivAsya suto bhavet // 673 / / na cettugauNaputraH syAt gauNaHsyAttanayo yadi / tasyaitatkarmakaraNekartR tvaM zAstrato matama // 674 / / pratyabdakaraNe cApi na tu darzAdikarmasu / ye bhrAtRsUnavo loke kRtamaujyAdikA api // 67 / / kRtadArAH saMgRhItAH putratvena vipatsute / tatpretakRtyamAtrasya tatpratyabdasya zAstrataH // 676 / / kartAraH prabhaveyurvaM na cAnyeSAM tu karmaNAm / darzapAtamukhAdInAmato bhrAtRsutAnapi // 677 / / tadanyAdbhinnagotrAdvA yaM kaMcana gRNannaraH / tanmataH pUraNaM kRtvA tatputrasya ca saMvidam // 678 / / Page #146 -------------------------------------------------------------------------- ________________ jyeSThaputrasyapaitryeyogyatA 2563 evamevaM vRttigehakSetraSvanyasunizcitaM / yeSu teSu ca sarveSu maryAdeyaM mayA kRtA // 66 // adyaveti dRDhaM nUnaM dRr3hayitvA tataH param / svIkuryAdvidhinokta na tyaktvAntyaM jyeSThameva ca // 680 // madhyamekena homena devabrAhmaNasaMnidhau / rAjJi bandhuSu cAvedya pitarau tasya kevalam // 681 // bhUSayitvAprINayitvAratnavastragRhAdibhiH / taddAridraya vArayitvA svIkuryAttanayantataH // 682 / / yadyanyagotrastanayaH saMgrAhyohyavazAdbhavet / kadAcidaivayogena pazcAjjAtastadaurasaH // 683 // vayasA yaM kaniSTho'pi pitRkarmasu kevalam / jyeSThatvaM samavApnoti na kAniSThaya kadAcana // 684 // sarvathA dattatanayaH vayojyeSThaH kRtakriyaH / somapAstvagniciccApi jAtaputro'pi kevalam // 685 / / sarvavedanidhiHzAstranipuNo'dhyAtmavittamaH / tadaurasena putreNAnupanItena kevalam // 686 / / anabhyastAkSareNApi na samAsyAditi zrutiH / sa eva pitRkAryaSu jyeSThayamApnotyayaMtarAm (sNshym)||687|| mantroccAraNasAmarthyAdyabhAve'pyasya vai tadA / tatkartR kaMpuraskRtya svayaM dattaH kaniSThavat // 688 / / kurvIta sarvakRtyAni dharmo'yaM tAdRzaHsmRtaH / yAni pradhAni(pradhAnAni)karmANi tatrasyustAni dattakaH // 686 163 Page #147 -------------------------------------------------------------------------- ________________ 2564 kapilasmRtiH taddhastenaiva vidhinA svamaMtroktyA pracAlayet / maryAdeyaM samAkhyAtA tatkrame zAstrajAlakaiH // 660 // paraMtvatravizeSo'sti yadi dtto'nygotrjH| svIkRtastu tadApazcAdvibhAge turyabhAgbhavet // 66 // sagotrazcedayaMtvatratanayaH shriimtHstH| tatpadAnAsahiSNubhyAmatiprArthanayAvazAt // 6 // dattastatsvIkRtazcettu punshcshpthaadibhiH| pitrAdikRtamaryAdaH yathA vA syAttathA bhavet // 633 // tenAyaM samabhAgeva na turIyAMzabhAgbhavet / punaH ko'pi vizeSo'tra spaSTameva nirUpyate // 664 / / vibhakta bhrAtaraM dInaM daridra bandhumeva vaa| atyaMtakRpaNaM nisvaM putrI(?) dRSTvA kRpAparaH // 66 // tadrakSaNAya tanayaM svIyaM datvA zriyaM punH| datte samuddharetzrImAn tatastasya ca daivtH||666|| saMjAtastanayasso'yamauraso durbalo bhavet / dattaputrAdivijJeyaH jyeSThapatnIsuto'pyayam // 667 / / jyeSThapatnIsutasyaiva caurasatvaM prakIrtitam / vibhAgo'pi tathA jJeyaH samatvenaiva sarvataH // 668 // aurasasya ca dattasya nyUnatvAdhikyayostadA / yathAgAmastathaiva syAt nirNayo dharmato mataH // 666 / / putragrAhakusaubhAgyasaMpacchrIH prAptaye ydi| putratvaM prApitastAbhyAM durbalaH prabhavetsutaH // 700 / / Page #148 -------------------------------------------------------------------------- ________________ aurasaputreSujyeSThatA 2565 aputraH prArthanApUrva datto'yaM yadi ttsutH| zrImAneva tadA so'yaM samabhAgI bhaveddhvam / / 701 // bhrAtRputraM jJAtiputraH bandhuputro'tha vA dhnii| nirapekSo'sya saubhAgye grAhakaprArthanAdibhiH // 702 // putratvaM samanuprAptaH nirdhanasya vizeSataH / dattazca kRpayA tUSNImaurasAdadhiko'pyati // 703 // punassatkulajo nyUnakulAya yadi kevalam / dattaH syAttu tadAso'yaM vibhAge samupasthite // 704 // tulyo bhavedaurasena na pitryeSu tu srvdaa| auraso jyaiSThayamApnoti pitRkarmaNi dattataH // 705 // vayasA caryayA vidyAjJAnAbhyAmadhiko'pi vaa| dattaH paitRkakRtyeSu nyUnaeva bhaveddhR vam // 706 // jAtendriyANAM daurbalye tu(du)hitA tanaye sati / avazAdasu (1) sandeho putragrahaNamucyate // 707 // putrayostanayAbhAve naSTayorapi vai tayoH / putrasya kuryAdgrahaNamiti vedAnuzAsanam // 708 // pautre naptari dauhitre sati vA putrasaMgrahaH / sarvazAstranindiHsyAt na tasmAttatsamAcaret / / 706 / / aapnnivaarksso'ymaaptsaaputrshuunytaa| eka eva bhavennUnaM duhitA(tRtanayo mataH // 710 // dohitre satiputrasya grahaNaM zAstradUSitam / kathaM taditi vA prokta spaSTatazca taducyate // 71 / / Page #149 -------------------------------------------------------------------------- ________________ 2566 kapilasmRtiH dauhitrotpattimAtreNa tatkuladvayasaMbhavAH / uttAritAH sadya eva bhaveyu trasaMzayaH / / 712 / / tAmabhyanujJAM bhAryAyAH putrasaMgrahahetave / taddadyAt sati dauhitre mriyamANaH svayaM patiH / / 713 / / dauhitrotpattimAtreNa mAtAmahyAdikA stutaaH| duhitaHsyAtsamudvIkSya harSagadgadayA girA // 714 / / pravadiSyanti tAM vAcaM pitRloke'tisundre| asmAkasutabhinnAste bAndhavA nikhilAH zivAH // 71 / / tarpaNe brahmayajJAdinityakarmasu santatam / ekamevAJjaliMnovai bhrAtRtajAtayo daduH / / 716 / / adyAsmajjalado jAtaH (to) vayametena bhUSitAH / kRtArthA nitarAM jAtAH yuSmattulyA abhUmahi // 717 / / tasmAttahattamudakamasmAkaM paramAmRtam / dadhisomaghRtakSIramedomAdhukasindhavaH // 718 / / nArAyaNapadaprAptikArakAzvAtipAvanAH / kumbhIpAkamahAghorarauravAdinivArakAH // 71 / / trayastvaJjalayaH zrIkAH zaGkhakundavarAGginaH / asmatsarvottamatvasya prApakAH(s)tulya zUnyakAH / / 720 / / yaddIyate'smAnuddizya cAnena bhuvi no'mRtam / atyalpamapi tanmerumahAmandarasaMnibham // 721 // akSayyaM tu tato'nena putrAdiH ko'pinaiva hi / dauhitra eva no loke putrANAmuttamottamaH / / 722 / / Page #150 -------------------------------------------------------------------------- ________________ paitryekarmaNidauhitrasyorasatvam 2567 tatsamastva(tvaurasastajaH(s ) tajazcApi tathAvidhaH / ityuktvA nartanaM cakruH mAtAmahyAdikAnagAH // 723 / / dauhitrajanane pUrva tasmAddauhitrasaMnibhaH / pitRNAM tRptidaM(do) ko'pi nAstyeva dharaNItale // 724 // mAtrAditrayasAmyena tarpaNe samupasthite / teSAMcyaJjalidasso'yameko dauhitra ucyate // 72 / / taddattamudakaM tAsAM paraM trynyjlisNkhyyaa| navakaM tatpRthaktvena mahApadmAdisaMbhavam // 726 // tasmAjagati yo mohAt prasattau tarpaNasya cet / duhitAtanayo mUDhaH(s) tAsAmekAdikAJjalim / / 727 // sAmAnyanArI buddhathA vai kuryaadauhitrpaatrtH| tAsAM zevadhihartA syAt tacchApasyApi pAtratAm / / 728 // prayAtyayaM sadya eva tasmAttanna tathAcaret / atra bhUyaH pravakSyAmi niSkRSTArthamidaM rahaH // 72 / / sApatnI jananI patnyoranvahaM dvayaJjalI smRte / mAtAmahI mAtRvargadvayaM vyaJjalibhAjanam // 730 / / tarpaNeSvakhileSvenaM (va) sarvazAstrasunizcitam / dauhitryaputravAnnaiva bhavelloke dvijAtiSu // 731 // vizeSeNa samAkhyAtaH (to) bhartR putrAdayo'varaH / sapiNDo'pi tathaivasyAttatkathaM ceticettadA // 732 / / nirUpyate ca suspaSTaM sapiNDe khalu kevalam / pitAmahasyAvayavAH pitrAdidvArato'ti vai // 733 / / Page #151 -------------------------------------------------------------------------- ________________ 2568 kapilasmRtiH susaMvRddhAH nAsya tatra sa pituH svasya vA khalu / na santyeva vizeSeNa tanmukhAttu sapiNDatA / / 734 / / sapiNDAnAM prakathitA nAnyena kila vartmanA / bhrAtputreSu teSvevaM bhrAtuzcApi pitustathA // 73 // santihyavayavAstena bhrAtA tatputra eva ca / mArgeNa svIya ityuktAH natusvAvayavairaho // 736 / / dauhitre duhitadvArA svakIyAvayavodbhave / saMbandhastvadhikaH svasya tathA teSu na saMbhavet / / 737|| saMbandhaH ko'pi suspaSTaH(s )tasmAdeva tathAditaH / dauhitro bhrAtRputrAdibhyo'yaM svAvayavAdibhiH / / 738 / / (NAmadhiko'vayavAdibhiH) adhikazceti sarveSu svakarmasu dhanAdiSu / naitasya saMgrahaH kAryaH janmanaivAyamucyate // 736 / / putratvena samazceti parazceti kacitsthale / ataH putratvakaraNaM viruddha nyAyazAstrayoH // 740 // dauhitra jananAdatra paravi(?)vittaikamAnasAH / vibhaktA jJAtayo duSTAH bhavantyevAtiduHkhinaH // 741 // vibhaktAH putratajjJAtidhanakSetrAdivastuSu / tadunmukhAH santataM te kadApIti durAzayAH / / 742 // dauhitrajananAdeva kecidatra vivekinaH / netaH paramidaM naiva syAdityeva svacetasi // 743 // nizcitya tUSNIM tiSThanti kecittvtraajugupsitaaH| zAstrAnabhijJAM nitarAM pAmarA dharmadUSakAH // 744 // Page #152 -------------------------------------------------------------------------- ________________ dharmasevanalAbhaH 2566 yena kenApyupAyena paraM tadgrahaNonmukhAH / durAlApAnprakurvantaH sajjanairapi ninditAH // 74 / / dUSayantazca tAnbhUyaH chI( dhik ) tkRtAzcApi sAdhubhiH / nyakkRtAH paNDitaiH sarvaiH sarvatrApi vRthaiva hi // 746 / / taduryanAdizatakaM kurvantazca tadA tadA / duSTakriyAzcakurvanto layaM yAntyeva kevalam // 747 // sarvatra dharmomadhyasthaH kadAcitkalidoSataH / na siddhayati kalau bhUyaH siddhayatyapi punaH kacit // 748 // prAyeNa dharmato vRddhiH tato bhadrANi vindati / vyavahAre ca jayati santo vyAkulayatyapi // 746 / / parasvAnyapi (di) gRhNAti samUlaM ca vinazyati / sadaiva dharmaH paramaH sevyo nAdharma ucyate // 750 / / dharmamArgeNa sarvairataiH gantavyo naanymaargtH| dauhitrabhinnaM yaM kaMcit vinA jyeSTha tathaikakam / / 751 / / saMgRhNIyAca tanayaM madhyasthaM jJAtimeva vaa| bhatrabhyanujJAbhinnAyAbhyanujJA putrasaMgrahe // 752 / / saMgacchate jJAtyabhAvetatpurastAnna yujyte| jJAtimatyAkRtaM yattu putrasaMgrahaNAdikam // 753 / / vizvastayA dharAdAna mukhakRtsnaM tu siddhayati / sarvajJAtimataM kArya putrasaMgrahaNAdikam // 754 / / dhArAdikaM ca no cettat na kAyaM yadi tatkRtam / tAdRzaM dhArmiko rAjA nyAyazAstrapradUSitam // 75 / / Page #153 -------------------------------------------------------------------------- ________________ 2600 kapilasmRtiH sadyastvanyathayitvaiva zAstrIyenaivavarmanA / tatkArayejjJAtimukhasAmIcInyaM tataH punH| tadyathA yogyadaNDazca tatramadhyama ucyate // 756 / / AdyantyAveva saMtyAjyau bahubhrAtRSu tatsutau / madhye jyeSThAt dvitIyAdi niyamo neti cocire / / 757 / / mohAdatto jyeSThasUnuH svayaMdatto'thavA jaDaH / patitaH sadya evasyAdubhayabhraSTa IritaH // 758 / / upanIteH paraM tasya vipratvaM tu na siddhayati / yadi jyeSThasuto dattaH piturvA pAlakasya vA / / 756 / / tatkarmayogyo naivasyAdyatkRtaM tena tatparam / salilaM puNyalokaikamahApASANasaMnibham // 760 // mahArauvavAgrathanayanaM sakriyaughaham / na tatsamAcarettasmAtputradAnagrahau dvayam // 761 // vidhavAva NividhuradUrabhAryAya(pa)tivratAH / / na dadyu H pratigRhNIran api sUtakino'pivA // 762 / / rajasvalA tatpatizca kanyako'nupanInakaH / kautukI dIkSitovA'pi zrAddhakartA pradUSitaH / / 763 // bahiSkRto dUrapaGktibhuktAnno grAmarUpagam / prAyazcittAdhu nmukhazca punaranye tathA vidhAH / / 764 // na dadhuH pratigRhNIran tanayaM saMzayabhrame / ahamekasutaH pitroH datto'smIti vadan punaH / / 76 / / sabhAyAM nirbhayaM coraH prasiddhaH kathito budhaiH / putreNa jAtamAtreNa tAtatattAtatatparAH // 766 / / Page #154 -------------------------------------------------------------------------- ________________ sutasyakulatArakatvam 2601 nandanti ca pragAyanti naTanti pranaTanti c| uttArako'yamasmAkaM saMjAtastanayo'dhunA // 767 / / vadanta eva paramamAnandaM daivamAnuSam / Arabhya kRtsnaM brAhma tadvidhinA zrutinirUpitam // 768 // saMdyaH prAptA bhavantyeva brahmAnandastu saH prH| zrutyuktavarmanA sAdhyaH na kenAnyena sarvathA // 766 / / yasya kasyApi saMproktaH tadbhinnAnakhilAnvarAn / AnandAstasya saMbhUtyA dauhitrasyekSaNAditaH // 770 // prAptA bhaveyuH pitaraH tatkuladvayatArakaH / tanayo durlabho nRNAM jAtamAtreNa tena vai // 771 // ekottarakulaM cApi sadyastuSTaM bhaviSyati / tAdRzaM tanayaM tvenamekaM jAtaM sutaM jar3aH // 772 // dhanAzayAnyaM kurute yaH pitRghnaH smRtaH sa tu / kutastatheti cevyaktaM samyagevedamucyate // 773 / / sutapradAnottarakSaNamAtreNaiva te'khilaaH| naSTAnandA bhanakAmAH tADitA yamakiMkaraiH // 774 / / nIyante narakeSveva te ya uttAritAH purA / grAhakasyApi pitaraH tAdRzAMstAmpitRRna varAn // 77 // dRSTvAti duHkhitAH sarve sahamAnAzca kazmalam / asahyamiti ghoraM tadIyaM vai duHsahaM kharam // 776 / / punaH punarudIkSyaiva kimAsIditi kevalam / azaknuvantastaduHkhaM svayaM cApi tathAvidhAH // 777 / / Page #155 -------------------------------------------------------------------------- ________________ 2602 kapilasmRtiH bhaveyureva nitarAM mAstu vaMzasya no'pyayam / ityuktvainaM dUSayanti nAGgIkurvanti tatkRtam / / 778 / / pradUSayanti taM dRSTvA plaaynkRttvraaH| tahattaM yacca tat sarva vajrapAtopamaM kharam(1) // 776 / / aGgIkurvanti tasmAttaM pitaro grAhakasya ca / tasmAdekasuto datto grAhakeNa pradApitaH // 780 // ubhayovaMzayozcApi pitRRNAM narakapradaH / tasmAdekaM sutaM dattaputratvena kadAcana // 78 // na svIkuryAdatastena na kiMcitasyAtprayojanam / tathA kaniSThaM tanayaM strIdattaM vaidhavaM zizum / / 782 / / puruSeNa pradattaM vA kanyAvarNiyati (1) pradam / brAtyadattaM sUtakinA pradattaM kanyayA tathA // 783 // anuvItapradattaM ca sApatnImAtRdattakam / pitRvyadattaM tatpalyA pradattaM bhaginIpradam // 784 // pitAmahAdibhirdattaM jJAtidattaM sagotribhiH / pradattaM yena kenApi putratvena kathaJcana / / 785 / / na svIkuryAcchAstraduSTAsta ete tanayA jaDAH / pradAtuhikasyApi mahAdurgatidAyakAH // 786 / / mAmakastanayo jAtastAvakastvadhunA mama / saMmatyaivAyamabhavaditi vAkyena tatkSaNAt // 787 / / putranaH prabhavetsadyaH vIraheti nigadyate / tatsvIkartA bhrUNahA syAt tahatto brahmahA paraH // 788 / / Page #156 -------------------------------------------------------------------------- ________________ niduSTaputrayogyatA 2603 evaM trayANAmekasya tanayasya prigrhe| pratyavAyo mahAnuktaH tasmAttatkarma nAcaret // 786 / / jaDamUDhAndhamattA ye muukkliivaabhishstraaH| patitAH pAmarAzcApi na svIkAryA vishesstH||760|| jyeSThaputrAH pitRNAM syuHvallabhaH jgtiitle| yathA tathA kaniSThAzca mAtRNAmativallabhAH // 761 // ataH kaniSThAstanayAH ninditArasyustathaiva hi / putragrahaNakAryeSu yadi datto mRtAH sutaH // 762 // punaH putraM na gRhNIyAdekasyaiva sutasya vai| grahaNaM zAstravihitaM na dvitIyasya sarvathA // 763 / / apaviddhastatogrAhyo yadi bhUyaH sute manaH / nirduSTaputrA jagati traya eva prakIrtitAH // 764 // aurasaH putrikAputraH apaviddhazca sUribhiH / anye tu tanayA bhUyaH bhUtale syurjugutsitAH // 76 / / asatkulaprasUtAnAM kSetrajAtisutAH smRtAH / mahAkulaprasUtAnAM traya eva puroditAH // 766 / / jagupsA sA prakathitA svasminpazyati jIvati / pitrAdiSu svakIyeSu satsujIvatsutatparaH // 767 // parasmai putrakAryAya dharmapalyarpaNaM kimu / nyAyyaM yukta saccaritraM sarvaistatpravicAryatAm // 768 / / pAMsulAnAM viTAnAM vA sA vRttirajugupsitA / / yAti ghorA vAgavA svabhAryAnyanivedanam // 766 Page #157 -------------------------------------------------------------------------- ________________ 2604 kapilasmRtiH vinA jugupsAM hrIM ghora hriyaM bhIti durAsadAm / parasaMgAptasadgarbhanArI (1) grahaNatAM bhuvi // 800 / sampAdya cApigArhasthyaM lokAnAM pazyatAM purH| paravIryaikasaMjAtagarbhiNI svakalatrataH // 801 // te jAyante tAdRzAnAM pAkAH pdmnibhekssnnaaH| kAnInapaunarbhavAditanayA na jugupsitAH // 802 / / kiMvA na jAne tadya yaM vivAhAnanta kSaNAt / muhUrtAdyAmamAtrAdvA yAmadvayamata eva vA // 803 / / (anho) ahardinAttadvitIyAdvitIyAttasya tatparam / pakSAntamAsAhato(ra)mAsAt tRtIyAdvA catuSTayam / / 804 // paJcaSebhyo'pi mAsebhyo DimbAnAM jnnaadho| dvipAtpazUnAM sAlajjAlakSyate na ca kiM punaH // 80 // te cApi manujaiH sAmyaM saMprApya ca tataH param / yUyaM vayaM ca manujAH samA eveti vAdinaH // 806 / / vAgakSIkarNanAsAdi srvaavyvsNyutaaH|| nirlajjAH sarvakAryekanipuNAsta ime punaH // 807 / / mahAtmana:tmiAnaM satkulInAna helayanti hasanti ca / punarnirAkariSyanti vyavahAreSu santatam // 808 / / parAjayanti kupyanti tAdRzerakhilaM jagat / vyAptamAnaMti bahunA tAdRzAnnikhilAnjanAn // 806 // vyavahAreSu samataH saMprAptAH sajjanassaha / tucchAn durAtmano duSTAn dhArmiko nRpatiH svayam / / 810 / / Page #158 -------------------------------------------------------------------------- ________________ daNDyAnAmadaNDyAnAyathAyathaMdharmavyavaharaNam 2605 parAjayettAndharmeNa nyAyenApi samAgatAn / abrAhmaNaM brAhmaNena vyavahArAya cAgatam / / 811 // api nyAyagataM rAjA vyavahAre parAjayet / / evamazrotriyaM rAjA zrotriyeNa sabhAsu cet / / 812 // tucchAnatucchaH samataH sadbhissatkulasaMbhavaiH / bADhaM vivadato nityaM bhoSayitvA parAjayet / / 813 / / durbalena svAminaivaM vivadantaM sabhAsu cet / durbalaM balinaM poSyaM madAndho durjanAzrayAt / / 814 // sadbhiH so'yaM vigarhaHsyAt rAjJa proktA yathAsya tu / zAntirgarvasya mahataH prabhavedva samaSTitaH // 81 / / azrotriyazrotriyayoH vivAde smupsthite| tadAtvazrotriyanyAyasatpathasthe'pi kevalam // 816 / / yathA vA zrotriyajayaH bhavetsadyaH(s ) tathA vadet / nityaM sarvatra pUjyo'sau zrotriyastena taM tarAm / / 817|| nAvamanyetpUjayitvA preSayedeva santatam / svasAraM bhaginI patnI mAtaraM tanayAM tu vA / / 818 / / tAvakImabhigantAsmItyahaM vAdinamuddhatam / vivAde zrotriyaM dRSTvA zrotriyaM sadya eva vai // 816 // kapolayostADayitvAcItkRtya (dhikkRtya) ca dinatrayAt / paraM nirodhAduddhRtyayathAzakti paNAnapi / / 820 / / caturviMzatisaMkhyAkAn dviguNaM vA caturguNam / tasyApi dviguNaMbhUyaH zataM vA tavayaM tu vA / / 821 / / Page #159 -------------------------------------------------------------------------- ________________ 2606 kapilasmRtiH tasyazaktarAnuguNyAt samaM saMprekSya dharmataH / daNDarUpeNa kRtvAsya pazcAttaM mocayennRpaH / / 822 / / yo manyetAjito'smIti nyAyenaiva parAjitaH / tamAyAntaM punarjitvA dApayedviguNaM damam / / 823 / / sadasyadUSakaM tUSNIM grAmadUSaNatatparam / anapekSyasvAparAdhaM svakAryavRjine tathA // 824|| nRpatirdhArmikaH sadyaH paNAnaSTazataM haret / sakAzAttasya vidhinA na cehoSamavApnuyAt / / 82 / / samuddizyasvakArya yaH tUSNIkaM veda srvtH| azrotriyaH svayaM (tadvat ) satkarmatvena vizeSataH / / 826 / / vidyamAno manyamAnaH svayamasyaiva kevalam / sacchrotriyAH samudvIkSya vivAde sati kevalam / / 827|| pUjAbhojanakAleSu svasyAnAhvAnakAraNAt / taduddhavaniroddhAraM kRtazApaM tathAvidham // 828 / / yatnenaivAhayitvainaM sabhAmadhye parIkSayA / nyakkRtya vidhinA samyakchI(dhik )kRtyaiva tataH punH||826 naitAdRzamitaH karma paraM syAttu tvayA bhavet / iti bhItyA samAyukta kRtvainaM nizcayena vai / / 830 // viMzottaraM zatapaNAn harettasmAnna saMzayaH / yo muktikAle viprANAM svakAmaikapuraskRtaH // 83 // nirodhaM kurute mUDhaH tasyadaNDazcapeTikA / pha(pa)NAHsyuAdaza punaH utsaveSu punaH kila // 832 / / Page #160 -------------------------------------------------------------------------- ________________ daNDavidhAnam 2607 vizeSataH kratuSu ca nirodhe mauDhyatastarAm / svapuraskArato'tIva samaSTayA tasya nigrahaH // 833 / / rAjJo nivedya pazcAttu tADayitvA kapolayoH / sarvasvaharaNaM kRtvA tamenaM rASTrato nayet // 834 // grAmamadhye svshuddhyrthmpkiitykshuddhye| kriyAvizeSAn kurvantaH mUDhAn paNDitamAninaH ||83shaa zanaiH kAlena mahatA dharAdhIzo mhaamnaaH| zAstravidbhyo vinizcitya tatkAryANi tataH param / / 836 // etadarthaM tvayA caivametattatsamanuSThitam / kiletivacanaM proktvAstrI( dhik )kRtya ca vizeSataH / / 837 // tasya zaktanuguNo daNDo grAhyo vizeSataH / tataH punaridaM vAkyamevametAdRzaM laghu // 838 / / tvayA na kArya karmeti bodhayitvA vizeSataH / visarjayacchikSayitvA tathA tadbodhakAnapi // 836 // samaSTayA bahavo bhUyaH ekaM niraparAdhinam / haThAtkAreNa tUSNIkaM kAryakAle samAgate // 840 // bAdhayeyurvivadamAnAstajjJAtvA dharmato nRpaH / zikSayedeva vidhinA jJAtvA tatkArya(?)vama ca // 841 / / pRthak pRthak samyageva zanairvA tatparaM tu tat / eka cecchrotriyagrAme tadIyAM pUjyatAM parAm // 842 / / mahatvaM vyapadezyaM ca gurutvamadhikaM tathA / AcAryatvaM paTutvaM vaizA(ra)dya(ma)anazvaram // 843 / / Page #161 -------------------------------------------------------------------------- ________________ 2608 kapilasmRtiH vidyAdhikyaM ca saMprekSya tasminniraparAdhini / atyantAsahamAnAste tUSNIkaM taduparyatha // 844 // AropayitvA'nyo'nyaM vaidurguNA na tadIyagAn / samaSTayava grAmiNo vai bahavo mauDhyamAsthitAH / / 84 // vidyAkarmAdibhihIMnAH dUSayeyuryadA tdaa| dhArmiko nRpatiH zrImAn bahUnAM tAni pRSTataH(1) / / 846 / / kRtvA vacAMsi tatpazcAttameva zrotriyaM param / kRtvaiva samyak tatpUrva tamevainaM prapUjayet / / 847 / / zatAnAmapi mUDhAnAM vacanaM naiva kArayet / tathA punassahasrANAmayutAnAM vizeSataH / / 848 // kimasti vacane tasmin tUSNIke taduropame / vacanaM tacchrotriyasya vedazAstravinizcitam // 846 / / saMzrAvya sarvadA sarvaiH sarvalokopakArakam / ye vA virodhinastasya te sarve dnnddbhaaginH||850|| bhaveyureva satataM mUDhA vedavirodhinaH / yatkaroti zrotriyo'sau vacane naiva tatparam // 851 / / na tatkatuM mUDhazataM kiM zakta prbhvedho| yo bhuktisamaye mauAt brAhmaNAnAM samarpitam / / 852 / / dattaM tathA prokSitaM ca mantreNa pariSecitam / vighAtayedSayedvA pAMsubhirbhasmabhirmadA // 853 / / ucchiSTena purISeNa tathA taM sadya eva vai| grAhayitvA vizeSeNa nigalena ca saMvRtam // 854 // Page #162 -------------------------------------------------------------------------- ________________ daNDavidhAnam 2606 mAsavayanarUpeNa viprasaMkhyAnurUpataH / kArayitvA tataH pazcAt ekaviprasya SaTzatam / 8 / / paNAn daNDaM gRhItvA ca sarveSAM tatra vai tathA / bhoktuM samupaviSTAnAM pRthagevaM nirIkSya vai / / 856 / / sarvAn paNAn tAnsvIkRtya tAM vRttimupahRtya ca / tagrAmibhyo'tha vA tasya tatpratyarthina eva vA / / 857 / / dezAduccATayitvAtha dadyAdevAvizaGkataH / vipravRttistu viprebhyaH eva deyA na tu svayam // 858 / / haredrAjA dharmaparaH haransadyaH patedhaH / evaM zUdrazcaretko'pi tasya daNDo vadhastataH / / 856 / / chitvA hastau prathamataH nigale vasatissadA / rAjJAniSThapravaktAraM tasyaivAkrozakAriNam // 860 / / tanmantrasya ca bhettAraM tatpanIkRtasaGgakam / chitvA jihvAM ca ziznaM ca sadyo dUrAdvisarjayet // 86 // svajanairdUSitaH sadbhiH bhojanAdiSu karmasu / mohayitvA tadA yatnAdavazAcApyacintitam / / 862 / / samAgatazca samaye vivAdenaiva kevalam / durAzayA bhoktu kAmaH dUrIkurvanparAndvijAn / / 863 / / dApanIyastvasau samyak caturviMzatikAn paNAn / sa Agato yadi vayaM bhoktuM yatra ca yatra ca / / 864 // Page #163 -------------------------------------------------------------------------- ________________ 2610 kapilasmRtiH tatra tatra ca gacchAmaH(mo) na bhujiSyAmahe tataH / ityasmin saGkaTe'rthe tu vivAdAyAgato yadi // 86 / / bhuktikAle daNDanIyaH nAnyakAle taduktitaH / bhojaneSu brAhmaNAnAM vivAde tu parasparam / / 866 // saMjAte sadya evAsya zAntiHkAryA na cedvathA / hAnissumahatI ghorA jAyate cobhayatra tu // 867| vivAde tAdRze zaktaH zrotriyazcedvizeSavit / bahubhistu vizeSeNAvidyaurazrotriyairyutaH / / 868 / / yadi syuH zrotriyAssantaH bahavastatra taissamam / azrotriyastvaM yaM caikaH vivadena tu dharmataH / / 866 // pareSAM tu sahAyena tdvaakyshrvnnaadinaa| na karma kuryAtkimapi sAhasaM vacanaM tathA / / 870 / / na vadezcApi tUSNIkaM kiM tu tAnakhilAndvijAn / saMzrityaiva praNatyA ca priyoktyA svavazAnnayet / / 871 // tAnetAnakhilAno ceddhAnirasyaiva jAyate / bahubrAhmaNavidvaSaH tadduHkhakaraNaM vRthA // 872 / / zreyaso na bhavedeva tasmAnnatu tathA caret / adhikAn zrotriyAn kuryAt nyUnAnazrotriyAnsadA // 873 // karmaNA manasA vAcA prayatnena samAcaret / brAhmaNAnarcayennityaM brAhmaNAneva toSayet / / 874 / / bhojayedbrAhmaNAneva dadyAttebhyo'nizaM dhanam / sarvadevabhayo vipnaH sarvavedamayo dvijaH / / 875 / / Page #164 -------------------------------------------------------------------------- ________________ vipramahattvavarNanam 2611 sarvakratusvarUpazca srvtiirthsdaashryH| sarvavratAni kRcchrANi tapAMsi brAhmaNaH smRtaH // 876 / / sarve dharmAssa evasyAcchrAddhAni niyamA api / brAhmaNena vinA kiMcidabhipretaM na siddhayati // 877 / / tasmAnna brAhmaNasaMmaM kiM bhUtamiha vidyate / yasyAsyena sadAznanti vyAni tridivaukasaH / / 878 // kavyAni caiva pitaraH kiM bhUtamadhikaM tataH / brAhmaNo jaGgamaM tIthaM pravaktA brAhmaNassuraH / / 876 / / adAhakaH pAvako'yaM cAkSaSo vAyurucyate / padmabandhurayaM proktaH saMtyaktAstamayodayaH // 880 // supAtraM sarvadA nAnA zubhAnAmAspadaH padaH / abhAgyAjJAnarogAzrIHmRtyudAridrayamArakaH // 8 // akartumanyathAkatuM kartuM sarva vicakSaNaH / durvarNAnapi sadvarNAnavazAt kurute kSaNAt / / 882 // naitasmAdadhikaM tulyaM vastvasti jagatItale / hiraNyagarbhatritayadAnamAtreNa tatkSaNAt / / 883 // vipratvaM paramApnoti vRSalo nAtra saMzayaH / tat SoDazamahAdAnapraviSTa kasya vADave / / 884 // karaNAdeva zeSANAM dAnAnAM karaNe punaH / zUdrAdervedamantraiste samyakkArayituryathA 1885 // vidhAnatastuprabhavet tattu vipramukhena cet / kSatrAdi mukhatazcettu na yukta prabhaveddhi tat / / 886 // Page #165 -------------------------------------------------------------------------- ________________ 2612 kapilasmRtiH tulAmAdau gosahasra kalpavRkSAdikaM tu vaa| zUdraNa prathamaM dAnamamantrakamadhArmikam / / 887 / / kRtaM cet tatparaM sarva mukhAdviprasya cetsmRtam / vedokta naiva mArgeNa kSatriyAdimukhena cet // 888 // vipraizcatuH SaSTisaMkhyaiH RtvigbhiH vRSalo'pi san / dvitIyAdIni dAnAni tatra brAhmaNasaMnidhau / / 886 / / vedoktanaiva mArgeNa kuryAdevAvicArayan / mahAdAnasya tasmA(syA)sya kAraNAdeva kevalam / / 860 / / ekasyApi tataH sadyaH tacchiSTe dAnakarmaNi / vedamArgeNa zaknoti katuM tatkarma tAdRzam / / 861 / / na sAkSAdvadamantroktIH tasya saMgacchatetarAm / brAhmaNasya mukhenaiva taduktistasya tatra vai||862|| saMgacchate vizeSeNa na tu svasya vidhIyate / trivAraM teSu sarveSu kRteSu tu tataH param / / 863 / / taduktAvadhikAro'pi samyak saMgacchate'sya tu / yo vA dAnAni sarvANi mahAnti carame vayaH / / 864 // karoti bhaktyA zUdro'pi tatkSaNAttena kaaytH| viSNulokaM prayAtyeva mahinA tasya kevalam / / 865 / / hiraNyagarbhadAnasya caturvArakRtasya tu / mahinA vRSalasyApi maujyAmadhikRtirbhavet / / 866 / / Page #166 -------------------------------------------------------------------------- ________________ 2613 nAnAvidhidAnaprakaraNam tato'pi kRtayA maujyA zUdro brAhmaNyamRcchati / tulASTAdazadhAjJeyA tatrAdau rAjatA smRtA // 86 // cAmIkaramayI pazcAttrapusIsakayorapi / audumbaramayI pazcAt kArpAsapaTayorapi // 868 // guDAjyalavaNaMkSIradadhizAkamayAH praaH| mAdhvIkatilatailAnAM pailvAkI dhAnyarAzibhiH // 86 // caramA sA prakathitA saptadhAnyaiH pRthak pRthak / grAmyairapi tathAraNyaiH vikalpena manISibhiH // 10 // caramA sA tulA jJeyA cturdshvidhaikkaa| grAhakasya brAhmaNasya sadyorakSastvadAyinI // 10 // prAyazcittApanodyA sA na bhavedeva srvthaa| sarvANyapi ca dAnAni tulAdIni tu SoDaza // 602 // tAdRzAnyeva sarvANi nAtra kAryA vicaarnnaa| kartussadyassarvapApanAzadvAraiva kevalam // 603 // muktidAnyeva sarveSAM varNAnAmavizeSataH / etAni carame kAle yo vA mo mahAmanAH // 604 // madhye teSAM tulAdInAmapyekaM dAnamuttamam / karoti sadyo muktiM tAM brahmasAyujyalakSaNam // 10 // avazAdeva manujo labhate nAtra saMzayaH / carame janmani narastAni dAnAni mAnavaH // 606 // karotyeva na cAnyasmin rahasyaM tanmayoditam / dAnaM mahattathaikeSAmapyekaM bhaktimAnnaraH // 607 // Page #167 -------------------------------------------------------------------------- ________________ 2614 kapilasmRtiH dazAyAM ca ramAyAM tu kuryAdvApi tadeva hi / phalaM tu labhate divyaM brahmasAyujyalakSaNam // 608|| hairaNyagarbha taddAna (na) gomUtraM prathamaM smRtam / gomayodakasaMjJaM tat (d) dvitIya parikIrtitam / / 10 / / dadhipUritamanyattu tRtIyamiti tadviduH / kSIrapUritamanyattu caturthaM pApabhaJjakam // 610 / / ghRtena pUritaM prAhuH paJcapAtakanAzanam / tailaM hiraNyagarbhAkhyaM tato bhinnaM pracakSate // 611 / / madhunA pUritaM puNyamatyantAjJAnavArakam / tathekSurasasaMpUrNa mahArauravabhItiham // 612 / / nArikelodakaiH pUrNa tathAmbhaHpUrNamekakam / hairaNyagarbha caramaM prAhurdivyA maharSayaH // 13 // evaM dazavidhaM prokta dAnaM pApApanodakam / hairaNyagarbhasaMjJaM tat grAhakasyAtibhItiham // 14 // tadbrahmANDakaTAhAkhyaM dAnaM sarvArthadAyakam / caturdazavidhaM prokta bhUrbhuvasvAdibhiH padaiH // 11 // atulAdipadaizvApi saMyukta sarvasiddhidam / mahAdAnaM mahAbhUtidAyakaM pApavRndaham // 616 / / eSAM yadekakaM vApi kRtaM cenikhilaM kRtam / tattatkAmanayA cettu caredeva tathA tathA // 17 // tUSNIkaM paramezasya tuSTaye cetkRtaM tu tat / kartussAyujyadaM sadyaH tathApi tu punaH param / / 18 / / Page #168 -------------------------------------------------------------------------- ________________ 2615 nAnAvidhadAnaprakaraNam rahasyamekaM vakSyAmi grAhakastvasya kevalam / rakSastvaM samavApnoti dAtA sAyujyamRcchati / / 11 / / gosahasramatizlAghyaM gosatrazatasannibham / nIlAdibhedatastattu saptarUpaM pracakSate // 20 // svarNalAGgalasaMjJaM tadaparaM dAnamekakam / manvAdibhiviracitaM dAtussarvaphalapradam // 12 // naitena tulyamanyattu dAnaM dAnottamottamam / kAmadhenvAkhyakaM pazcAdekaM sarvaguNAnvitam / / 22 / / harizcandrAdibhirghoraiH rAjabhiH samanuSThitam / sarvayajvaughavinutamaparaM dAnamekakam // 23 // kalpavRkSAkhyakaM devadevasya paramAtmanaH / atisaMprItijanakaM sadyaH kaivalyadAyakam // 24 // evaM mahAdharAdAnaM gomedhazatasaMnibham / sarvANyetAni dAnAni kartureva tripUrvakam / / 12 / / pUrvoktaphaladaM jJeyaM nAnyasyeti sunizcitam / evaM sarvANi dAnAni dazapaJca ca kevalam // 626 / / navamaM kanyakAdAnadAtustadgrAhakasya ca / candramaNDalaparyantaM yavarAziH kRtA yadi // 627|| sUryamaNDalaparyantaM tilarAzi(:)kRtA yadi / (a) tadrI zivalokaparyantassarSapA rAziruttamA |28|| saptarSilokaparyantaM vAlukA rAziruttamA / kRtastvAsAM tu yA saMkhyA tAvadvarSasahasrakAn / / 12 / / Page #169 -------------------------------------------------------------------------- ________________ 2616 kapilasmRtiH dazAnAmapi pUrveSAM dazAnAmapi pUrvavat / pituH svasya tathA pazcAttatpitustatpitustathA // 630 // ekottarazatAnAM ca kulAnAM mahatAmapi / pitRNAmapi sarveSAM narakottArapUrvakam // 31 // tacchAzvatabrahmalokAvAptikArakamucyate / dAtustu sadyo vijJAnadvAraiva punareva vai // 32 // tadbrahmasAyujyanAmA muktikArakameva vai| tasmAnnaitat samaM dAnaM dharmo vai tatparaH punaH / / 633 / / sadaivaitatsamaM dAnaM lakSmInArAyaNapriyam / mahAsantatisaMvRddhikArakaM kathitaM mahat // 634 // yathaitadetat paramaM nizzeSapitRtArakam / kuryAdAnaM prazaMsanti tathA tattanayasya ca // 13 // dAnaM pitRNAmatyantakalidurgAtikArakam (1) / pUrvavat kAlasaMkhyA ca veditavyA vizeSataH / / 636 / / asminnarthe na sandehaH evamAha maharSayaH / yataye kanyakAdAnaM rasadAnaM ca varNinaH // 637 // bhikSAdAnaM gRhasthAya trayametadvigahitam / tathAthinaM maskariNaM varNinaM cAnnakAmukam / / 638 // bhikSArthinaM gRhasthaM ca sadyo rASTrAtpravAsayet / tUSNI bhikSA gRNan prAme vasantAnbhakSayanvRthA // 13 // Page #170 -------------------------------------------------------------------------- ________________ nAnAvidhadAnaprakaraNam 2617 vinaiva vedAdhyayanaM brahmacArI vishesstH| daNDanIyaH prayatnena tADanIyastadA tadA // 640 // rASTrAdu (dvAsayettaJcA) vedAdhyayanatatparam / nityaMbhikSArthinoyatnAt zAkasUparasAdibhiH // 14 // bhikSApradAnAtparataH tatsamApti samAcaret / tAvanmAtreNa te vedAH sarve zAstrANi cAGgakaiH // 42 // tathA smRti purANAni (setihAsAni srvshH)| varNibhuktau pasUparasAdyadadhigorasAH // 643 / / hATakakSitigoratnagajavAhA bhavanti vai| gRhasthasya pratidinaM guhyo dharmaH svayaM mahAn // 644|| yatervA varNinodattAH lavaNavyaJjanAdayaH / bhuktikAle'nvahaM nRNAM grahiNaH kAmadhenavaH // 64 / / kalpavRkSA bhaveyurhi kiM caite ratnasAnavaH / kanyAbhUsvarNaratnAzvagajavAhanasaMcayAH // 646 / / yativaNi pradattAste gRhiNo narakapradAH / bhaveyurnAtra sandehaH tabhyAM(syA) dadyAdato na tAn / / 647 // gRhiNaM tvannabhikSAyai samAgatamudIkSya naa| dvitIye'hani huMkRtya dUramudvAsayeddhR vam // 648 // prathame'hani cedajJaH kiM kAyaM kriyate tvayA / netaH paraM na kAyaM syAdityuktvA tAM pradApayet / / 14 / / gacchetyu(du)cATayettUSNIM dvitIye'hani ccchvai| . yAcantaM taNDulAn brahmacAriNaM yatimeva vA // 650 // Page #171 -------------------------------------------------------------------------- ________________ 2618 kapilasmRtiH dRSTvA vilokya mArtaNDaM puNDarIkAkSamuccaret / tAmbUlaM dharaNiM dhAnyaM yativarNyaH kadAcana // 651 / / jAtarUpaM na dadyAJca sugandhakusumasrajam / taNDulAn bAlaraNDAyai na dadyAttu kadAcana / / 652 // AgatAyai bhikSukAyai karamAtrAdhikAnnanu / tAsAM nityaM dhAnyameva pradeyaM karapUritam // 653 / / yadi paJcAzadadhikasaMvatsaraparA punaH / tadA taNDulayogyApi bhavediti bhRgormatam / / 654 // vratazrAddhanimittena yAcito yadi vA tvayA / tatpUrtimAtradAnena gayAzrAddhaphalaM bhavet // 655 / / vidhavAbhiranAthAbhiH vastrAya yadi yAcitaH / tanmanaH pUraNaM kurvannazvamedhaphalaM bhavet / / 156 / / SaSTivarSAtparaM tAsAmanAthAnAM tu yAcane / bhikSAyAmadhikAro'sti tatpUrva neti cAGgirAH // 657 / / varNine yataye kanyAdAnaM zAstravigahitam / vizeSeNa dharAtAmbUladvayaM narakapradam / / 658 / / api yatnAt zrAddhadine varNine daivarUpiNe / deyA syAdakSiNA tasmai na tAmbUlamiti zrutiH / / 15 / / tine kanyakAdAnaM rasadAnaM (tu) putriNe / yAgArthine'nnadAnaM ca koTiyajJaphalapradam // 66 // vaizvadevAvasAne tu brAhmaNo yazca knycn(kshcn)| kSudhArtA pAtrabhUtasya striyo'ntarvanya eva ca // 66 // Page #172 -------------------------------------------------------------------------- ________________ nAnAvidhadAnaprakaraNam . 2616 kanyakA vidhurA bAlAH tiirthaadivrtcaarkaaH| raNDAzca vidhavAssarve varNAste'pi caturvidhAH // 662 // annadAnaikapAtrANi caNDAlAntAni sUribhiH / kathitAni mahAbhAgaiH kSutkSAmApannapAtratA // 963 // mahAdAnAni cAmUni tulAdInyayunA punaH / Ardra kRSNAjinA hIni prAyazcittAdikairapi // 664 // anivAni ghorANi grAhakasyaiva srvgaa| tasmAt svodarapUrtya/gurudrohAdikaM kharam // 66 // pitRdevasakhidrohaM kuryAdvApadi nirbhayam / na tulAdimahAdAnadravyaM sarvAtmanA spRzet // 666 / / devabrAhmaNagomAMsaM mAtRmAMsaM surAdikam / bhakSayedApadi punaH tatra dravyaM na(saM)spRzet // 667 / / gurupatnI ca bhaginIM bhrAtRpatnI sutAmapi / kadAcit kAmatogacchet tulAdravyaM tu na spRzet / / 668 / / prakuryAnmadyapAna vA gomAMsaM vApi bhakSayet / kuryAdvA brahmahatyAM ca bhrUNahatyAM tathA vidhAm / / 666 // vIrahatyAM tu vA kuryAt tulAdravyaM tu na spRzet / atha vA mAtaraM gacchet tulAdravyaM tu na spRzet // 670 / / prAyazcittazataizcApi ' tIrthakoTizatairapi / kRcchAtikRcchracAndrAyaH tadrakSastvaM na nazyati // 971 / / tarhi teSAM punaH prAyazcittazAstraM vRthA bhavet / ityukta sati tasyApi pratyuttaramihocyate // 672 / / Page #173 -------------------------------------------------------------------------- ________________ 2620 kapilasmRtiH Adau prativasantasya vasante somayAjinaH / saMkalpakAla ADhyasya daivAnnaSTazriyA punaH // 673 / / tadvicchittirdazAyAM cayana kenApyupAyataH / kartavyatvena coktasya sAmarthyAtkaraNe tathA // 674|| tasya prativasantasya tAdRzaM dAnamekakam / pratigRhya vidhAnena tadrvyasya turIyakam // 675|| tyAgaM kRtvA cittamapi tena dravyeNa tatparam / anuSThitassaptatantuH yadi tadvatsu cAkhilam / / 676 / / viniyukta tatra samamAtra evAnya taadRshH| tadrvyaM tatpradaM na syAdeva yAgAya yatkRtam / / 177|| tatsarvaM tasya doSAya na bhavedeva sarvathA / vratasaMvatsaraM yAvajjIvaM caiva vidhAnataH // 678|| saMkalpitasya yajJasya viSaye brAhmaNasya cet / sarvapratigraheNApi na doSa iti sA zrutiH // 676 / / bhraSTAdvA patitAdvApi pASaNDAnnAstikAdapi / caNDAlAdyavanAnmlecchAtpratigRhyApi taM Rtum / / 6.80 / yajeta vidhivadvipraevameva vstthaa| daurbrAhmaNyavinAzAya vicchittau vedivedayoH / / 18 / / atipaapaadtikhlaadtiniicaadtndritH| sakAzAdvasu saMgRhya yena kena prakArataH / / 682 / / agniSTomastvanuSTha yaH prathamo'yaM krturbhvet| / tasyAnuSThAnamAtreNa daurbrAhmaNyaM vinazyati // 683 / / Page #174 -------------------------------------------------------------------------- ________________ duSkarmaNAMprAyazcittavarNanam 2621 atyamiSTomamukhyAntAn kramAta SaTchaditaH param / sadravyeNaiva vidhinA nyAyalabdhena dharmavit // 684 // yajetavyaM puroktana na mArgeNa kadAcana / daurbrAhmaNye parihRte yena kena prakArataH // 18 // taduttarakramANAM cedanuSThAnasya zUnyataH / abhAvAtpratyavAyasya karaNaM mAstu pUrvavat / / 686 // karmaNo yasya vA loke samanuSThAnazUnyataH / prabhavetpratyavAyo'yaM karmaNastasya kevalam // 687|| atyantAvazyakatvena katavyatvaM prakIrtitam / tadbhinnAnAM karmaNazcet karaNe'bhyudayaM param / / 688 / / punastvakaraNe teSAM pratyavAyo na vidyate / paJcapAtakabhinnAnAM pAtakAnAM dvijanmanAm // 18 // gAyatrI japa evasyAnniSkRtiH zAstrasaMmatA / zataM sahasramayutaM niyutaM nyarbudaM tathA // 660|| tattatkAryAnuguNyena vyAhRtInAM japo'thavA / somAtirekAdiSu ca mahAdAnAdiSu kvacit / / 66 upanItiH punarapi . krUrakarmasu kevalam / paragarbhAdikaM cApi kAryameveti niSkRtau // 12 // pravadanti mahAtmAnaH nadInAnAdikAni c| kRcchrapratinidhitvena kecidAhuzca pApinAm // 13 // Page #175 -------------------------------------------------------------------------- ________________ 2622 kapilasmRtiH anugrahAya saulabhyakAraNAya ca tAdRze / puruSasUktaM ca nI(na)makaM zivasaMkalpakaM tathA // 4| raudravaiSNavagAyacyA zAkhA copaniSattu vaa| triyambakamidaM viSNupAdakAstArakAH smRtAH || sarveSvapi ca kRtyeSu kapilenedamIritam / dharmazAstra mahAsAraM sarvalokopakArakam / paThan bhaktyAdvijo nityamazvamedhaphalaM labhet // 6 // // iti kapilasmRtissamAptA / / OM ttsdbrhmaarpnnmstu|| Page #176 -------------------------------------------------------------------------- ________________ // zrI gnneshaaynmH|| *vAdhalasmRtiH* nityakarmavidhivarNanam vAdhUlaM munimAsInamabhigamya maharSayaH pratipUjya yathAnyAyamidaM vacanamabruvan // 1 // bhagavan brAhmaNAdInAmAcAraM vada tatvataH / tacchra tvA muni zArdUlastAnRSIn prAha dharmavit / / 2 / / brAhmAnmuhUrtAdArabhya trikAle vihitaM tthaa| .. nityanaimittikaM caiva pravakSyAmi yathAmati // 3 // brAhma muhUrta saMprApta tyaktanidraH prasannadhIH / prakSAlya pAdAvAcamya harisaMkIrtanaM caret // 4 // brAhma muhUrte nidrAM ca kurute sarvadA tu yH| azuciM taM vijAnIyAdanahaH sarvakarmasu // 5 // nakSatrajyotirArabhya sUryasyodayanaM prati / prAtaH sandhyeti tAM prAhuH zrutayo munisttmaaH|| 6 // prAtaH sandhyAM sanakSatrAmupAsIta yathAvidhi / sAdityA pazcimA sandhyAmardhAstamita bhAskarAm / / 7 / / divA sandhyAsu karNastho brahmasUtra udaGmukhaH / kuryAnmUtrapurISe tu rAtrau cedakSiNAmukhaH // 8 // Page #177 -------------------------------------------------------------------------- ________________ 2624 vAdhUlasmRtiH avaguNThitasarvAGgaH tRNairAcchAdya medinIm / ghrANAsye vAsasAcchAdya malamUtraM tyajedbudhaH // 6 // aprAvRtya ziro yastu viNmUtraM sRjati dvijaH / tacchiraH zatadhA bhUyAditi vedAH zapanti tam // 10 // utthAya vAmahastena gRhItvA cordhvamehanam / zaucadezamathAbhyetya kuryAcchaucaM mRdambubhiH // 11 // aranimAtramutsRjya kuryAcchaucamanuddhRte / pazcAttacchodhayettIrthamanyathA na zucirbhavet // 12 // vidachaucaM prathamaM kuryAnmUtrazaucaM tataH param / pAdazaucaM tataH kuryAt karazaucaM tataH param / / 13 / / paJcadhA liGgazaucaM syAdgudazaucaM triveSTitam / pAdayoliGgavacchaucaM hastayostu caturguNam // 14 // etacchaucaM gRhasthAnAM dviguNaM brahmacAriNAm / triguNaM tu vanasthAnAM yatInAM tu caturguNam // 15 // yaddivA vihitaM zaucaM tadadhaM nizi kIrtitam / tadardhamAture proktamAturasyArdhamadhvani / / 16 / / viNmUtrakaraNAtpUrvamAdadyAnmRttikAM tadA / adadAnastu tAM pazcAtsavAsA jalamAvizet // 17 // ArdrAmalakamAtrAstu grAsA induvrate smRtaaH| tathaivAhutayaH sarvAH zaucArthe yAzca mRttikAH // 18 // zaucaM tu dvividhaM prokta bAhyamAbhyantaraM tathA / mRjalAbhyAM smRtaM bAhya bhAvazuddhistathAntaram // 16 // Page #178 -------------------------------------------------------------------------- ________________ 2625 nityakarmavidhivarNanam zauce yatnaH sadA kAryaH tanmUlo hi dvijaH smRtH| zaucAcAravihInasya samastA niSphalAkriyAH // 20 // antarjAnuH zucau deza upaviSTa udaGmukhaH / prAgvA brAhmaNa tIrthena dvijo nityamupaspRzet / / 2 / / gokarNAkRtihastena mASamagnajalaM pibet / tannyUnamadhikaM pItvA surApAnasamaM bhavet // 22 // saMhatAGgulinA toyaM gRhItvA pANinA dvijH| muktAMguSThakaniSThe tu ziSTenAcamanaM bhavet // 23 // upavizya zucau deze prAGmukho brahmasUtradhRt (k)| baddhacUDaH kuzakaro dvijaH zucirupaspRzet // 24 // apsu prAptAsu hRdayaM brAhmaNaH zuddhatAmiyAt / rAjanyaH kaNThatAlusmRka vaizyaH zUdraH tathA striyaH ||2shaa sapavitreNa hastena kuryAdAcamanakriyAm / nocchiSTa tatpavitraM tubhuktvocchiSTa tu varjayet // 26 // kuzahastaH pibettoyaM kuzahastaH sadA''camet / sagranthikuzahastastu na kadAcidupaspRzet // 27 // prabhAsAdIni tIrthAni gaGgAdyAH sritstthaa| viprasya dakSiNe karNe santIti manurabravIt // 28 // prAGamukhodaGmukho vApi samAcamya vizudhyati / pazcime punarAcamya yAmyA snAnena zudhyati // 26 // AvAsA jale kuryAt tarpaNAcamanaM japam / zuSkavAsAH sthale kuryAttapaNAcamanaM japam // 30 // Page #179 -------------------------------------------------------------------------- ________________ vAdhUlasmRtiH AmrakSu (kha)NDatAmbUlacarvaNe somapAnake / viSNvaGghritoyapAne ca nAdyantAcamanaM bhavet ||31|| viSNupAdodbhavaM tIrthaM pItvA nakSAlayetkaram / kSAlayedyadi mohena paJcapAtakamApnuyAt ||32|| upavAsadine yastu dantadhAvanakRnnaraH / sa ghoraM narakaM yAti vyAghrabhakSA (kSa) zvaturyu gam ||33|| prakSAlya pAdau hastau ca mukhaM cAdbhiH samAhitaH / Acamya prAGmukhaH pazcAdantadhAvanamAcaret ||34|| AyurbalaM yazovarcaH prajAH pazuvasUni ca / brahma prajJAM ca medhAM ca tvaM no dehi vanaspate ||35|| yastu gaNDUSasamaye tarjanyA vaktrazodhanam / kurvIta yadi mUDhAtmA narake patati dvijaH ||36|| alAbhe dantakASThAnAM pratiSiddhadineSvapi / apAM SoDazagaNDUSaiH mukhazuddhirbhaviSyati ||37|| pratipatparvaSaSThISu navamI dvAdazI tathA / dantAnAM kASThasaMyogo dahatyAsaptamaM kulam ||38|| surayA liptadeho'pi prAyazcittIyate dvijaH / prAtarabhyaktadehasya niSkRtirna vidhIyate // 36 // tailAbhyaGgaM mahArAja brAhmaNAnAM karoti yaH / sa snAto'bdazataM sAGgaM gaGgAyAM nAtra saMzayaH ||40|| dravyAntarayutaM tailaM na kadAcana duSyati / tailamAjyena saMsikta grahaNe'pi na duSyati ||41 || 2626 Page #180 -------------------------------------------------------------------------- ________________ 2627 snAnavidhivarNanam chAyAmantyazvapAkAnAM spRSTvA sAnaM samAcaret / / catvAriMzatpadAdUvaM chAyAdoSo na vidyate // 42 // aspRzyasparzane caiva trayodazanimajjanam / Acamya prayataH pazcAttAnaM vidhivadAcaret // 43 / / jvarAbhibhUtA yA nArI rajasA ca priplutaa| kathaM tasyA bhavecchaucaM zudhyate kena karmaNA // 44 // caturthe'hani saMprApta spRzedanyA tu tAM triyam / sA sacailAvagAhyApaH snAtvA snAtvA punaH spRzet / / 4 / / daza dvAdazakRtvo vA hyAcAmeca punaH punaH / ante ca vAsasA tyAgaH tataH zuddhA bhavettu sA // 46 // dadyAcchakyA tato dAnaM puNyAhena vizudhyati / ArtavAbhiplute nAroM saMbhASatA mitho yadi // 47 // upavAsaM tayorAhurazuddhau zuddhikAraNam / zAve ca sUtake caiva santarA ceturbhavet / / 4 / / asnAtvA bhojanaM kuryAd bhuktvA copavasedahaH / utsave vAsudevasya yaH snAti sparzazalyA // 6 // svargasthAH pitarastasya patanti narake kssnnaat| aspRzyasparzane vAnto abhupAte jhate bhage // 20 // snAnaM naimittikaM jheyaM devarSipitRvarjitam / svadhunyambhaH samAnisyuH sarvANyambhAsi bhUtale / / 5 / / kUpasthAnyapi somArkagrahaNe nAtra sNshyH| azrotriyaH zrotriyo vA apAtraM pAtrameva vA // 2 // Page #181 -------------------------------------------------------------------------- ________________ 2628 vAdhUlasmRtiH vipra vo vA vipro vA grahaNe dAnamarhati / sarva bhUmisamaM dAnaM sarvo brahmasamo dvijaH // 53 / / sarva gaGgAsamaM toyaM grahaNe candrasUryayoH / prAtarAcamanaM kRtvA zaucaM kRtvA yathAvidhi // 54 / / dantazaucaM tataH kRtvA prAtaH snAnaM samAcaret / dvau hastau yugmataH kRtvA pUrayedudakAJjalim / / 5 / / gozRGgamAtramuddhRtya jalamadhye jalaM kSipet / yena tIrthena gRhNIyAt tena dadyAnjalAJjalim // 56 / / anyatIrthena gRhNIyAttattoyaM rudhiraM bhavet / pUrvAzAbhimukho devAnuttarAbhimukhastvRSIn // 7|| pitRstu dakSiNAsyastu jalamadhye tu tarpayet / snAnAthamabhigacchantaM devAH pitRgaNaiH saha // 58| vAyubhUtAstu gacchanti tRSArtAH salilArthinaH / tasmAnna pIDayedvastramakRtvA pitRtarpaNam // 56 / / nirAzAste nivartante vastraniSpIDane kRte / tasmAnna pIDayedvastraM ye ke ca iti mantrataH // 60 / / vastraM caturguNIkRtya niSpIDya ca jalAdvahiH / vAmaprakoSThe nikSipya dvirAcamya zucirbhavet // 61 / / manuSyatarpaNa caiva snAnavastranipIDane / nivItI tu bhavedviprastathA mUtrapurISayoH // 62 / / nadIpu devakhAtepu giriprasravaNeSu ca / mnAnaM pratidinaM kuryAta sarvakarmaprasiddhaye // 63 / / Page #182 -------------------------------------------------------------------------- ________________ snAnaprakaraNam 2726 parakIganipAneSu na snAyAdvai kadAcana / nipAnakartuH snAtvA tu duSkRtAMzena lipyate // 54 // anyAyopAttavittasya patitasya ca vaadhuH| tatra snAtvA ca pItvA ca prAjApatyaM samAcaret // 6 // antyajaiH khAtitAH kUpAH taTAkA vApya eva ca / tatra snAtvA ca pItvA ca prAyazcittaM na vidyate // 66 // parakIyanipAneSu yadi snAyAtkathaMcana / saptapiNDAn samuddhRtya tatra snAnaM samAcaret // 67 / / lAlAsvedasamAkIrNaH zayanAdutthitaH pumAn / azuciM taM vijAnIyAdanahaH sarvakarmasu // 68|| snAnamUlAH kriyAH sarvAH sandhyopAsanameva ca / snAnAcAravihInasya sarvAH syuH niSphalAH kriyAH // 66 / / upavyu(Sasyu)Sasi yatsnAnaM sandhyAyAmudite'pi vA / prAjApatyena tattulyaM mahApAtakanAzanam // 70 / / snAnavastreNa yaH kuryAdda hasya parimArjanam / zunAlIDhaM bhavedgAtraM punaH snAnena zudhyati / / 7 / / uSa: kAle bhAnuvAre yo naraH snAnamAcaret / mAghasnAnasahasrANi gaGgAyamunasaGgame // 72 // janma: vaidhRtau puNye vyatIpAte ca saMkrame / amAyAM ca nadIsnAnaM kulakoTiM samuddharet / / 73 / / akRtyamapi kurvANo bhuJjAno'pi yatastataH / kadAcinnArakaM duHkhaM prAtaHsnAyI na pazyati // 74 // Page #183 -------------------------------------------------------------------------- ________________ 2630 vAdhUlasmRtiH vinA snAnena yo mukta sa malAzI na saMzayaH / asnAtAzI malaM bhuGkta yajayaH pUyazoNitam / / 7 / / ahutAzI kRmi mukta hyadAtA viSamaznute / saMkalpasUktapaThanaM mArjanaM cAghamarSaNam // 6 // devarSitarpaNaM caiva snAnaM paJcAGgamiSyate / hiraNyazRGgamityuktvA jalaM samavagAhayet // 77|| sumitrA ityudAhRtya svAtmAnamabhiSecayet / dumitrA ityudAhRtya mRsthAne jalamutsRjet / / 78 // yo'smAn dRSTItyudAhRtya tathA tatra jalaM kSipet / yaM ca vayaM dviSma iti punastatra jalaM kSipet // 6 // evaM trimattikAsnAne jalamaJjalinotsRjet / namo'prayeti mantreNa namaskuryAt jalaM tataH / / 8 / yadapAmityamedhyAMzaM nirasyeddakSiNe jalam / atyAzanAditidvAbhyAM trirAloDya tu pANinA // 8 // caturanaM tIrthapIThaM pANinollikhya vAriSu / nandinItyAdinAmAni baddhAJjalipuTo bhavet // 82 // AvAhayAmi tvAM devi snAnArthamiha sundari / ehi gale namastubhyaM sarvatIrthasamanvite // 3 // imaM megaGga ityuktvA puNyatIrthAni ca smaret / Apo asmAnItiRcAmuktvA majanamAcaret // 4 // ApohiSThAdibhirmantrairabhiprokSya ca vAribhiH / tato nArAyaNaM smRtvA prajapedaghamarSaNam // 8 // Page #184 -------------------------------------------------------------------------- ________________ snAnaprakaraNam 2631 aghamarSaNasUktasya RSirevAghamarSaNaH / chando'nuSTup tathA devo bhAvavRtto'dhidevatA // 86 / / trivAramaSTavAraM vA nimaLyAttajjale japet / evaMbhUtasya mantreNa punaH prokSaNamAcaret / / 87 / / AdraM jvalati mantreNa prAzayenmatritaM jalam / akAryakAryamantraM tu punaH majjan jale japet / / 88 / / tadviSNoriti mantreNa majedapsu punaH punaH / gAyatrI vaiSNavI hyaSA viSNoH saMsmaraNAya vai // 86 / / pratigRhyApratigrAhya bhuktvA cAbhakSyabhakSaNam / tadviSNorityapAM madhye sakRjjaptvA vizudhyati // 6 // uttIrya ca dvirAcamya devAdIstarpayettataH / ujaM vahantIriti ca tRpyatetisthale kSipet / / 6 / / snAnavastreNahastena yo dvijo'GgaM pramArjati / tathA bhavati tatsnAnaM punaH snAnena zudhyati / / 2 / / mArjayedvastrazeSeNa nottarIyeNa vA shirH| na ca nidhunuyAtkezAna na tiSThan parimArjayet // 64|| snAnaM kRtvA vastraM tu UrdhvamudA(ttA)rayedvijaH / snAnavastramadhastAcce punaH snAnena zudhyati // 6 // prAtaH sandhyAmupAsIta vastrasaMzodhapUrvikAm / upAsya madhyamAM sandhyAM vastraniSpIDanaM param // 66 / / nAnamUlAH kriyAH sarvAH sandhyopAsanameva ca / tanmAtsarvaprayatnena snAnaM kuryAdatandritaH // 67|| Page #185 -------------------------------------------------------------------------- ________________ vAdhUlasmRtiH prAtarutthAya yo vipraH prAtaH snAyI sadA bhavet / sarvapApavinimuktaH paraM brahmAdhigacchati // al antarAcchAdya kaupInaM vAsasI. paridhAya ca / uttarIyaM samAdadyAt tadvinA nAcaretriyAH // yajJopavItavaddhAryamuttarIyaM sadA dvijaiH|| vandane tarpaNe caiva kaTyAmeva ca dhArayet / / 6 / / mukhajAnAmUrdhvapuNDaM tilakaM bAhujanmanAm / padAkAramUrujAnAM tripuNDU pAdajanmanAm / / 10 / / dhRtordhvapuNDaH paramIzitAraM viSNuM paraM dhyAyati mhaatmaa| svareNa mantreNa sadA hRdi sthitaM parAtparaM yanmahato mahAntam // 101 / / mahopaniSadi proktamUrdhvapuNDraM paraM zubham / dhRtordhvapuNDaH kRtacakradhArI nArAyaNaM sAMkhyayogAdhigamyam / jJAtvA vimucyeta naraH samastaiH saMsArapAzairiha caiti viSNum // 102 / / atharvazirasi proktamUrdhvapuNDavidhi dvijA / pravakSyAmi hitArthaM vo bhavapApapraNAzanam // 103 / / hareH pAdAkRtiM ramyamAtmanazcahitAya vai / madhyechindannUrdhvapuNDU yo dhArayati sarvadA // 104 / / Page #186 -------------------------------------------------------------------------- ________________ UrdhvapuNDramahattvavarNanam 2633 sa parasya priyonityaM puNyabhAka muktibhAgbhavet / caturaGgulamUrdhvAya dvayaGgulaM vistRtaM mRdA // 10 // dvijaH puNDramRju saumyaM sAntarAlaM tu dhArayet / UrdhvagatyAM tu yasyecchA tasyodhvaM puNDramucyate // 106 / / UrdhvagatyAM tu devatvaM sa prApnoti na saMzayaH / parvatAya nadItIre viSNukSetre vizeSataH // 107 / / sindhutIre'tha valmIke tulsiimuulmaashrite| mRda etAstu saMgrAhyA vAzcAnyAzca mRttikAH // 108 / / zyAmaM zAntikaraM proktaM rakta vazyakaraM bhavet / zrIkaraM pItamityAhurmokSadaM zvetamucyate // 10 // aGguSThaH puSTidaH prokto madhyamA puSkarI bhavet / anAmikAnnadA nityaM tarjanI muktibhuktidA // 11 // abhiSiktaM tu yaccUrNa viSNubimbe tu yo naraH / hAridra dhArayennityaM so'zvamedhaphalaM labhet // 11 / / anAgatAM tu ye pUrvI anatItAM tu pazcimAm / sandhyAM nopAsate viprAH kathaM te brAhmaNAH smRtAH / / 112 // yAvanto'syAM pRthivyAM tu vikarmasthA dvijAtayaH / teSAM hi pAvanArthAya sandhyA sRSTA svayaMbhuvA // 113 / / gAyatrI nAma pUrvAhna sAvitrI madhyame dine / sarasvatI ca sAyA saiva sandhyA tridhA smRtA // 114 / / pratigrahAdannadoSAtpAtakAdupapAtakAt / gAyatrI procyate yasmAt gAyantaM trAyate ytH||11|| Page #187 -------------------------------------------------------------------------- ________________ 2634 vAdhUlasmRtiH savitRyotanAccaiva sAvitrI parikIrtitA / jagataH prasavitrI ca sA vAna patvAtsarasvatI // 116 / / ApohiSThetyUcA kuryAnmArjanaM tu kuzodakaiH / pratipraNavasaMyukta kSipedvAri pade pade // 117 / / vigruSoSTau kSipedUrdhvamadho yasya kSayAya ca / saMvatsarakRtaM pAraM mArjanAnte vinazyati // 118 / / rajastamo mohajAtAn jAgratsvapnasuSuptijAn / vAGmanaHkAyajAn doSAnnavaitAn navabhirdahet / / 11 / / navapraNavayukta na hyApo hiSThetyUcena c| saMvatsarakRtaM pApaM mArjanAnte vinazyati // 120 / / Rgante mArjanaM kuryAt pAdAnte vA samAhitaH / tRcasyAnte'thavA kuryAcchiSTAnAM matamIdRzam / / 12 / / pazcAdubhAbhyAM hastAbhyAM pariSicya yathAkramam / sUryazceti jalaM pItvA dadhikrAveti mArjayet // 122 / / pazcAdubhAbhyAM hastAbhyAM hyAdAyApaH samAhitaH / raverabhimukhastiSThan tAravyAhRti pUrvayA // 123 / / gAyatryA cAbhimanvyAtha nikssipedvijsttmH| tiSThan pAdau samaukRtvA jalenAJjalipUraNam // 124 / / gozRGgamAtramutsRjya jalamadhye jalaM kSipet / sAyaM kAle tu yo vipro jaletvayaM vinikSipet // 12 // sa mUDho narakaM yAti yAvadAbhUtasaMplavam / catra sandhyAM prakurvIta tatraiva japamAcaret / / 126 / / Page #188 -------------------------------------------------------------------------- ________________ ' sandhyAvidhivarNanam 2635 anyatra tu japaM kurvan punaH sandhyAM samAcaret / vedoditAnAM nityAnAM karmaNAM samatikrame // 127 / / snAtakavratalope ca dinamekamabhojanam / ardhyapradAnataH pUrvamudayAstamaye sati // 128 / / gAyatryaSTazataM japyaM prAyazcitta dvijAtibhiH / tatra prAtarA tekAmedupavAso'harucyate // 12 // tathA sAyamatikrAmedrAtriM copavasedvijaH / yadadyakaccaM vRtrahan prAtarayamanusmRtaH // 130 / / ucchedabhItimadhyAhna prAyazcittArghya ucyate / na tasyeti ca sAyAhna tato'stramupasaMharet // 131 / / sUtake mRtake vApi sandhyAkarma na saMtyajet / manasoccArayenmantrAn prANAyAmamRte dvijaH // 132 / / praNavena tu saMyuktA vyAhRtIH sapta nityshH| sAvitrI zirasA sAdhaM manasA triHpaThedvijaH // 133 / / devArcane jape home svAdhyAye zrAddhakarmaNi / snAne dAne tathA dhyAne prANAyAmAtrayastrayaH // 134 / / AdAvante ca gAyatryA praannaayaamaatrystryH| sandhyAyAmarghyadAne ca prANAyAmAH sakRtsakRt / / 13 / / aGguSThAnAmikAbhyAM tu tathaiva ca kaniSThayA / prANAyAmastu kartavyaH madhyamAM tarjanIM vinA // 136 / / tarjanIM madhyamAMspRSTvA japan zUdrasamo bhavet / kRtvottAnau karau prAtaH sAyaMcAdhomukhau karau // 137 / / Page #189 -------------------------------------------------------------------------- ________________ 2336 vAdhUlasmRtiH madhyeskandhabhujAbhyAM tu japa evamudAhRtaH / adhohastaM tu paizAcaM madhyahastaM tu rAkSasam / / 138 / / baddhahastaM tu gAndharvamUrdhvahastaM tu daivatam / pradakSiNe praNAme ca pUjAyAM havane jape // 136 / / na kaNThAvRtavastraH syAdarzane gurudevyoH| darbhahInA ca yA sandhyA yacca dAnaM vinodakam // 140 / / asaMkhyAtaM ca yajjapta tatsarvaM niSphalaM bhavet / japasya gaNanAM prAhuH padmAkSaH bhatti vardhanam // 141 / / japettu tulasIkASThaiH phalamakSayamaznute / acchinnapAdA gAyatrI brahmahatyAM prayacchati // 142 / / chinnapAdA tu gAyatrI brahmahatyAM vyapohati / gRhastho brahmacArI ca zatamaSTottaraM japet // 143 / / vAnaprastho yatizcaiva japedaSTasahasrakam / prasthadhAnyaM catuHSaSTerAhuteH parikIrtitam // 144 / / tilAnAM tu tadadhaM syAttadadhaM syAvRtasya (?) ca / AtmArUDhApsu majjedvA vadedvA patitAdibhiH / / 14 / / athavA yoSitaM gacchedanRtau kAmamohitaH / vadantyeSu nimitteSu kecidagnivinAzanam // 146 / / Apastambasya tanneSTamAtmArUDhaH sadA shuciH| yasya bhAryA vidUrasthA patitA vA rajasvalA // 147 / / . aniSTA pratikUlA vA tasyAH pratinidhau kriyaa| anye kuzamayIM patnI kRtvA tu pratirUpikAm // 148|| Page #190 -------------------------------------------------------------------------- ________________ gRhasthadharmavarNanam keciccharamayIM patnIM nityakarmaNi kArayet / mAhiSam // 146 // homArthaM goghRtaM grAhyaM tadalAbhe tu AjaM vA tadalAbhe tu sAkSAttailaM grahiSyate / yaH zUdrAdadhigamyArthamagnihotraM karoti cet // 150 // dAtA tatphalamApnoti kartA tu narakaM vrajet / Rtvijaste hi zUdrAH syuH brahmavAdiSu garhitAH || 151 / / merumandaratulyAni vAjapeyazatAni ca / kanyAkoTipradAnaM ca samaM sAmayikAhuteH // 152 || kRtadAro na vai tiSThet kSaNamapyagninA vinA / tiSTheta cedvijo brAhmaM tyaktvA tu patito bhavet // 153 // samidAtmasamArUDho dvikAlamahutastathA / dhAraNAgnizcaturvAraM sa vahilaukiko bhavet // 154 // AropitAgneH samidhastu nAze sImAdilaMghe ca parAgniveza / 2637 ayAzca mantreNa catugRhItvA tenaiva mantreNa sakRjjuhoti // 155 // brahmayajJe japetsUkta pauruSaM cintayan harim / sa sarvAn japate vedAn sAMgopAMgavidhAnataH // 156 // vedAkSarANi yAvanti niyuJjyAdarthakAraNAt / tAvatIM brahmahatyAM vai vedavikrayyavApnuyAt // 157 // prakhyApanaM prAdhyayanaM praznapUvaM pratigrahaH / yAjanAdhyApane vAdaH SaDvidho vedavikrayaH || 158|| Page #191 -------------------------------------------------------------------------- ________________ vAdhUlasmRtiH AravAre ca zauka ca manvAdiSu yugAdiSu / nAharettulasIpatraM madhyAhnAtparatastataH // 156 / / saMkAntyAM pakSayorante dvAdazyAM nizisandhyayoH / tulasI ye vicinvanti te kRntanti hareH shirH||16|| tIrthe pApaM na kurvIta na kuryAJca pratigraham / durjaraM pAtakaM tIrthe durjarazca pratigrahaH // 16 // bhRtAmRtAbhyAM jIveta mRtena pramRtena vA / satyAnRtAbhyAmapi vA na zvavRttyA kathaMcana // 162 / / yo rAjJaH pratigRhya va zocitavye prahRSyati / na jAnAti kilAtmAnaM viSThAkUpe nipAtitam // 163 / / tRNaM vA yadi vA kASThaM mUlaM vA yadi vA phalam / anApRSTvaiva gRhIyAhastachedanamarhati // 16 // vAnaspatyaM mUlaphalaM dAvamnyathaM tRNAni ca / tRNaM ca gobhyo prAsArthamasteyaM manurabravIt / / 16 / / bhrUNahatyA prasiddhi (vAghuSi) ca tulAyAM samatolayan / pratiSThabhrUNahA koTyAM vAdhuSiH samakampata // 166 / / ayAcitAhRtaM grAhyamapi duSkRtakarmaNaH / anyatra kuladA (pA)(Ta) SaNDapatitebhyaH(s)tathA dviSaH / mhaapaatkinshcoraadmbsstthaadbhissjstthaa| mRgayoH (TA)pizunAccaiva nAdadyAdAhRtaM dvijaH ||16ssaa kuladA(pA) SaNDapatitavairibhyaH kAkiNImapi / udyatAmapi gRhNIyAdApadyapi kadAcana // 168 / / Page #192 -------------------------------------------------------------------------- ________________ gRhasthadharmavarNanam 2636 parArthe tilahotAraM parArthe mantrajApinam / mAtApitrorapoSTAraM dRSTvA cakSunimIlayet // 16 // kukkuTazvAnamArjArAn poSayanti dinatrayam / iha janmani zUdratvaM mRtaH zvA cAbhijAyate // 170 / / parahiMsAratAH RrAH prdaarpraaynnaaH| paradravyApahArI ca caNDAlA yastu nirdayaH / / 17 / / nagare paTTaNe vApi dvAdazAbdaM tu yo vaset / sa jIvanneva zUdratvamAzu gacchati sAnvayaH // 172 / / rAjAzrayeNa yo mayoM dvAdazAbdaM vsedydi| jIvamAno bhavecchUdraH nAtra kAryA vicAraNA // 173 / / anRtAtsvasamutkarSo rAjagAmi ca paizunam / gurozvAlIkanirbandhaH samAni brahmahatyayA // 174|| yasmin deze yadA kAle yanmuhUrte ca yadine / hAnirvRddhiryazo lAbhaH tattathA na tadanyathA / / 10 / / ajJAtvA dharmazAstrANi prAyazcittaM vadanti ye / tatpApaM zatavA bhUtvA tadvaktramadhigacchati // 176 / / catvAro vA trayo vApi yajJa yurvedpaargaaH| sa dharma iti vijhayo netarastu sahasrazaH / / 177 / / ye paThanti dvijA vedaM paJcayajJaratAzca ye| trailokyaM tArayantyete paJcendriyaratA api / / 17 / / yathA kASThamayo hastI yathA carmamayo mRgaH : brAhmaNazcAnadhIyAnatrayaste nAmadhArakAH // 16 // Page #193 -------------------------------------------------------------------------- ________________ 2640 vAdhUlasmRtiH saMvatsareNa patati patitena sahAcaran / yAjanAdhyApanAdInAM na tu zayyAsanAzanAt // 180 / / sarve brahma vadiSyanti saMprApta tu kalau yuge| nAnutiSTa nti vedokta pASaNDopahatA janAH / / 18 / / SaSThayaSTamIharidinaM dvAdazI ca cturdshii| parvadvayaM ca saMkrAntiH zrAddhAho janmatArakA // 182 / / zravaNavratakAlazca vizeSadivasAstathA / ete kAlA niSiddhAHsyuH bhadra maithuna karmaNi // 183 / / kRte saMbhASya patati tretAyAM darzanena tu| dvApare tvannamAdAya kalau patati karmaNA // 184 / / caturdazyaSTamI caiva hyamAvAsyA tu pUrNimA / sarvANyetAni viprendrAH ravisaMkrAntireva ca // 18 // arthArthI yAni karmANi karoti kRpaNo janaH / tAnyeva yadi dharmArtha kurvan ko duHkhabhAgbhavet / / 186 / / caityavRkSaMcitAyUpa(dhUma) ca(cANDAlaM vedavikrayam / ajJAnAtspRzate yastu sacailo jalamAvizet // 187 / / ikSanapaH phalaM mUlaM tAmbUlaM payaauSadham / vikrayitvApi kartavyA snAnadAnAdikA kriyA / / 188 / / zrutismRtI mamaivAjJA yastAmulladhya vartate / AjJAcchedI mamadrohI madbhakto'pi na vaiSNavaH / / 186 / / viSNunA tu purA gItamevaM tattu mayeritam / zrutismRtI tu viprANAM cakSuSI dve vinirmite // 16 // Page #194 -------------------------------------------------------------------------- ________________ brAhmaNazarIropayogaH 2641 kANastatraikavA hIno dvAbhyAmandhaH prkiirtitH| carmakhaNDanamakSANAM zunAghrAtamarocakam // 16 // pApapUritadehAnAM dharmazAstramarocakam / / aheriva bhRNAgItaH sa(mmA)nmAnAnmaraNAdiva / / 12 / / kuNapAdiva ca strIbhyaH taM devA brAhmaNa viduH| zAntaM dAntaM jitakrodhaM jitAtmAnaM jitendriyam // 16 // tamagrathaM brAhmaNa manye zeSAH zUdrAH prakIrtitAH / brAhmaNasya ca deho'yaM nopabhogAya kalpate // 14 // iha klezAya mahate pretyAnantasukhAya ca / darza tilodakaM dadyAcchuSkavAsA jalAdahiH // 16 // Adravasro yadi tadA nirAzAH pitaro gtaaH| zilAtale paTe patre romasthAneSu kutracit // 166 / / te tilA: kRmitulyA:syustattoyaM rudhiraM bhavet / aGguSThodaramUle tu tilAnikSipya tarpayet / te tilA merutulyAssyustattoyaM sAgaropamam // 167 // pAnIyamapyatra tilaivi mizra dadyAripatRbhyaH prayato manuSyaH / zrAddhaM kRtaM tena samA sahastraM rahasyametatpitaro vadanti // 16 // mAsike ca sapiNDe ca pratisaMvatsare tathA / vyartha bhavati tacchAddhaM vAsudevaM vinA kRtam / / 16 / / Page #195 -------------------------------------------------------------------------- ________________ 2642 vAdhUlasmRtiH japastapaH zrAddhakarma svAdhyAyAdikameva ca / vyathaM bhavati tatsarvamUrdhvapuNDraM vinA kRtam // 20 // zrAddhaM kRtvA paradine na dvijAn bhojayedyadi / tacchAmAsuraM loke pravadanti vipazcitaH // 201 / / zrAddhaM kRtvA paradine brAhmaNAn bhojayedyadi / devAzca pitarastuSTAH kartuH kurvanti saMpadaH / / 202 / / zrAddha pAkamupakramya nAndIzrAddhaM vivaahke| vrataM carati saMkalpe sUtakaM tu na doSakRt / / 203 / / zrAddha tu vikiraM datvA nAcAmenmativibhramAt / pitarastasya SaNmAsaM caNDAlocchiSTabhojanAH // 20 // sahodarANAM putrANAM piturekadine tthaa|| zrAddha nimantraNaM vajyaM kSarakarma tathaiva ca / / 20 / / vidhuraM ca yatiM caiva sagotraM brahmacAriNam / devArthe varayedvidvAn na pitrarthe kadAcana // 206 / / vAsAMsi vAsasI vAso yo dadAti piturdine / tantu saMkhyAtavarSeNa devaloke mahIyate // 207 // abhizravaNahInaM tu yaH zrAddhaM kurute nrH| tadannaM mAMsasadRzaM tadrasaM surayA samam // 208 / / udaphyAyAH patiM tAvatsUtikAyAH pati tathA / bhANDasparzanaparyantaM paitRke varjayetu dhIH // 206 / / vibhaktA bhrAtaraH sarve svasvArjitadhanAH shnaiH| darzAbdikaM tathA pitroH zrAddhaM kuryAtpRthaka pRthak / / 210 / / Page #196 -------------------------------------------------------------------------- ________________ zrAddhadAnecavAH 2643 saMnyAsIbahubhakSazca vaidyo vaikhaansstthaa| / * garbhavAnvedahInazca dAnaM zrAddhaM ca varjayet // 21 / / snAne dAne jape home svAdhyAye pitRkrmnni| .. devatArAdhane caiva tyAjyadoSo na vidyate // 212 / / pratyAbdike zataM japyaM mAsike syAt dviSaTzatam / sapiNDe trisahasrasyAcchAddhaM triMzasahasrakam / / 213 / / mAsike pakSamekaM syAdAbdike ca tadardhakam / ekoddiSTe vatsaraM syAt pANmAsaM tu sapiNDane // 214|| mahAlaye trirAtraM syAt zrAddha tvAkAlikaM bhavet / zrAddhAnnaM tilahomaM ca dUrayAtrAM pratigraham // 21 // sindhusnAnaM gayAzrAddhaM vapanaM zavadhAraNam / parvatArohaNaM caiva garbhakartA tu varjayet // 216 / / garbhakartA tu yo vipro SaNmAsAbhyantare yadi / zrAddhAnnAdIni kurvANo kSiprameva vinazyati // 217 // madhyaMdine dRDhAGgo yaH snAnaM tyaktvArcayeddharim / vaizvadevaM ca yaH kuryAt sa gulmavyAdhipIDitaH // 218 / / pitarastatra modante gIyante(1) ca pitAmahAH / prapitAmahAzca nRtyante zrotriye gRhamAgate // 21 // dezAntare durannAnAM prAyazcittadvayaM smRtam / samudragAnadIsnAnaM ziSTAgAreSu bhojanam // 22 // anAcArasya viprasya patitAnnaM yatestathA / zUdrAnnaM vidhavAnnaM ca zvamAMsasadRzaM bhavet / / Page #197 -------------------------------------------------------------------------- ________________ 2644 vAdhUlasmRtiH yo mohAdathavA''lasyAtkRtvA zrI)kezavArcanam / mukta sa yAti narakaM zvAnayoniSu jAyate / / 222 // anRtaM madyagandhaM ca divAkhApaM ca maithunam / punAti vRSalasyAnnaM sAyaM sandhyA bhirjle(bhisskRtaa)|223 snAnaM sandhyAM japaM homaM svAdhyAyaM pitRtarpaNam / devatArAdhanaM caiva vaizvadevaM yathAvidhi / na kuryAdyadi mohena sa caNDAlo na saMzayaH / / 224 / / // iti vAdhUlasmRtiH samAptA || Page #198 -------------------------------------------------------------------------- ________________ // zrIgaNezAya nmH|| * vizvAmitrasmRtiH * atha prathamo'dhyAya nityanaimittikakarmaNAMvarNanam sahasradalapaGkaje sklshiitrshmiprbhe| varAbhayakarAmbujaM vimalagandhapuSpAmbaram / / prasannavadanekSaNaM sakaladevatArUpiNaM / smarecchirasipAvanaM tadavidhAnapUrva gurum / / 1 / / Ahnikam catuHpaJcaghaTImAnaM muhUtaM brahmasaMjJitam / paJcapaJcaghaTI jJeyA uSaHkAla itISyate // 2 // RtubANaghaTImAnamaruNodayasaMjJitam / . uSaH paJcaghaTImAnaM prAtaHkAla iti smRtaH // 3 // evaM jJAtvAM prabhAte tu nityakarma samAcaret / nityanaimittike kAmye kRte kAle tu satphalam / / 4 / / brAhma muhUrta utthAya kRtvA zaucaM samAhitaH / snAnaM kuryAduSaHkAle AtmArthamaruNodaye // 5 // prAtaHkAla japaM kuryAnnityanaimittikaM viduH| . razmimantaM samAlokya upasthAnaM samAcaret // 6 // Page #199 -------------------------------------------------------------------------- ________________ 2646 vizvAmitrasmRtiH // sandhyAyAM mukhyakAlAtikrame doSaH // kAlAtItaM na kartavyaM kartavyaM kAlasaMyutam / tasmAtsarvaprayatnena kAle karma samAcaret // 7 // uktakAle tu yatkarma pramAdAdakRtaM yadi // 8 // trisahasrajapaM kuryAtprAyazcittaM vidhIyate / tathA proktaM prANAyAmadvayatrikam // 6 // athavA japamAtreNa kAlAtItena doSabhAk / trisahasraM sahasraM vA trizataM zatameva vA // 10 // anulomavilomAbhyAM japtvAdapApa kSayo bhavet / uktakAle vyatIte tu upAdhizva pramANakam ||11|| anulomavilomAbhyAM sahasrajapamAcaret / dehasvasthavatA (styavatA) yena svasthacittavatA'pi ca // 12 kAlo'tikramyate nityaM tasya pApo na gaNyate / sa sarvamArgavibhraSTastiryavatvaM samavApnuyAt // 13 // tasya darzanamAtreNa sacaila snAnamAcaret / asambaddhapralApena duHsaGgenApi nidrayA // 14 // atikrAmanti ye kAlaM te narA brahmaghAtinaH / nityakarmAkhilaM yastu uktakAle samAcaret // 15 // jitvA sa sakalAMllokAn ante viSNupuraM vrajet / pratyahaM prAtarutthAya snAnaM sandhyAM samApya ( vidhAya ) ca // 16 // yathAzakti japedvidvAn sa mukto nAtra saMzayaH / yAme cAntye ca sarvaryA nADInAM paJcakaM dvijaH // 17 // Page #200 -------------------------------------------------------------------------- ________________ akAlasampAditakarmaNoniSphalatvam prAtaH kAla iti jJAtvA nityakarma samAcaret / karmakAlo dinAnte tu pAdaMnyUnaMghaTItrayam ||18|| bimbaM dRSTvA tyajedarghyaM japedAtArakodaye / SaNmateSu samApteSu tattanmantrAnusArataH // 16 // nityakarmANi yaH kuryAtkarmasiddhiM labhennaraH (ta saH) / anuktakAle kRtakarma niSphalaM akAlavRSTiH patitA yathA bhuvi / / uni bIjAni viniSphalAni vA karotyakAlaH kRtakarmaniSphalaH ||20|| niyuktakarmANi niyuktakAle kRtAni sadyassukhasiddhidAni / yathoptabIjAni yathA phalAni 2647 kAle hi vRSTirbhuvi jIvanAni ||21|| sandhyAtritayalakSaNam uttamA tArakopetA madhyamA luptatArakA aghamA sUryasahitA prAtassandhyA tridhA matA ||22|| uttamA pUrvasUryA ca madhyamA madhyasUryakA / aghamA pazcimAdityA madhyasandhyA tridhA matA ||23|| uttamA sUryasahitA madhyamA luprabhAskarA / aghasA tArakopetA sAyaMsandhyA tridhA matA ||24|| zucirvApyazucirvApi nityaM karma na santyajet / tatrApi kAlaniyamAdarghyadAnaM viziSyate // 25 // Page #201 -------------------------------------------------------------------------- ________________ 2148 vizvAmitrasmRtiH sandhyAtraye pUrvamukho dvijanmA tridhaivazuddhAcamanaM prakuryAt / udakmukhovApi samAcarenna tahakSiNApazcimayoHkadApi // 26 // sandhyAsnAnaM parityajya vidyAbhyAsaM karoti yH| tasya vidyAvinAzaHsyAdadharmobhavati dhruvam // 27 // gurUpadezavidhinA snAnaM sandhyAM samAcaret / vedAdisarvavidyArthajJAnasaMpattisAdhanam // 28 // ityeSAdvijavarNAnAM vidyAbhyAsavidhiHkramAt / anyathA yo'bhyasedvidyAM tasya vidyA na sidhyati / / 2 / / yassandhyAM kAlataH prAptAM atikramati durmatiH / bhrUNahatyAmavApnoti kAkayonau prajAyate // 30 // yathAzaktyAcaretsandhyAM kAle'hA(dvaya phalamApnuyAt / kAle tasmAtprayatnena nityakarma samAcaret // 3 / / AcAro dvividhaH proktaH sopAdhiranupAdhikaH / sopAdhirguNamAtraH syAnmukhyAsyAdanupAdhikaH // 32 // upAdhau samanuprApte gauNAcAraM samAcaret / anupAdhau ca durbuddhayA gauNAcAraM karoti yaH // 33 // sa dAridramavAnoti mahArogaH prajAyate / apavAdo mahAn doSo sambhavajanmajanmani // 34 // mukhyAcAra parityajya gauNAcAraM karoti yH| tastha karmaNi dharmAzca nirjitAH syuna saMzayaH // 3 // Page #202 -------------------------------------------------------------------------- ________________ 2646 dantadhAknavidhAnavarNanam mukhyAcAro mahAnazreSTho mumukSorupapAdakaH (kaarkH)| yathAkAlaM dvijaH kuryAnmukhyAcAra vidhIyate // 36 // svaguru pUjayatyevamupacAraizca pnycbhiH| sadbhakyA saMhitAmetAM vizvAmitrassa(pra)kalpayet // 37 / / prAtarutthAya yo vipraH svAtmamUlasthakuNDalIm / prabodhyo suprabhAtAyA gAyatrI tatra cintayet // 38 // kuNDalinyAM samudbhUtAM gAyatrI prANadhAriNIm / prANavidyA mahAvidyA yastA vetti sa yogavit / / 3 / / aSTadhA kuNDalIjJeyA dvAtriMzad varNasaMkhyayA / evaM jJAtvA prabhAtAyAM SaDAdhAre tathA nyaset // 40 // SaDAdhAreSu SaTkukSi vinyaseJcaturakSaram / AdipraNavasaMyukta SaTkukSiM vinyasetkramAt // 4 // sahasradalamadhyasthA saphalA sa cturykaa| so'haM haMseti vijJeyA saMkalpajJAnapUrvakam // 42 // asya saMkalpamAtreNa sarva pApaiH pramucyate / anayA sadRzI vidyA anayA saTazojapaH // 43 / / anayA sadRzaM jJAnaM na bhUto na bhaviSyati / samudravasane devi parvatastanamaNDale // 44 // viSNupatnI namastubhyaM pAdasparza kSamasva me| atitIkSNamahAkAya kalpAntadahanopamaH // 4 // bhairavAya namastubhyamanujJAM dAtumarhasi / ayotthAya bahirgatvA viNmUtrAdi tyajedvijaH / / 46 // Page #203 -------------------------------------------------------------------------- ________________ 2650 vizvAmitrasmRtiH prAmAikSiNadigbhAge zatadhanvantarAvadhi / devAzca RSayazcaiva gaNanAthAzca yoginaH // 4aa gacchantu devatAH sarvA atra zaucaM karomyaham / prathamaM ca ziroveSTaM nivItaM ca dvitIyakam // 48 // digdarzanaM tRtIyaM syAt antardhAnaM caturthakam / maunantu paJcakaM jJeyaM purISaM SaSThameva ca / saptamaM mRttikAdhAnaM udakaM cASTamaM smRtam // 46 // muSTimAtratRNaM dattvA rAtrau ceddkssinnaamukhH| divAcodaGmukhaH kuryAcchaucaM karma samAhitaH // 50 // vAmadakSiNakarNastha upavItaM ca dhArayet / kramAnmUtra purISe ca kuryAcchaucaM dvijottamaH / / 5 / / yathAvidhyuktamArgeNa kuryAduddhRtavAriNA / kUpakulyA taTAkAdijalaiH zaucaM karoti yaH // 52 / / kalpakoTizatairvApi narakAnna nivartate / ekAliGge kare tisraH paJcApAne tathaiva ca // 53 / / pAdadvaye catuH saMkhyA etacchaucaM vidhIyate / etaddharmo gRhasthasya itareSAM pRthakpRthak // 54 // smArtAnAM dviguNaM kuryAt vanasthastriguNaM tthaa| caturgaNaM yatInAM ca zreyANAM bheda IratiH // 55 / / durgandhatyAgaparyantaM kRtvA zaucaM samAhitaH / / 56 / / // dantadhAvanam / / kSIrakASThena kurvIta dantadhAvanamagrajaH / tRNaparNaissadA kuryAdamA (me) ekAdazI vinA 157 Page #204 -------------------------------------------------------------------------- ________________ kAnAcaraNasyaphalam 2651 tayorapi ca kurvIta jambUlakSAmlapaNakaiH / AyubalaM yazo vacaH prajAHpazuvasUni ca // 8 // brahma prajJAM ca medhAM ca tvaM no dehi vnspte| niSThIvanaM ca gaNDUSaM vAyavyAbhimukho naraH // 56 // IzAnAbhimukho bhUtvA vAyavyAnte samutsRjet / aGgAravAlukAbhizca bhasmAMgulinakhairapi // 60 // iSTakAloSTapASANairna kuryAintadhAvanam / khadirazca karaJjazca kadambazca vaTastathA // 6 // veNuzcatintiDIplakSA vAmranimbe tathaiva ca / apAmArgazca bilvazca arkazcaudumbarastathA // 6 // ete prazastAH kathitA dantadhAvanakarmaNi / yathAzaktyanusAreNa dantadhAvanamAcaret // 63 / / tato nadI samAgamya gaGgAdhyAnapurassaram / // Acamanam // svasUtroktavidhAnena kuryAdAcamanatrayam / vAmahaste jalaM nItvA triAhRtyAbhimantritam // 64 // AkRSya dakSiNe bhAge recayedvAmamArgataH / khavAmabhAgamAlokya vajrapASANatastyajet // 6 // punaH zuddhAmbunAcamya tataH snAnaM samAcaret / nAbhimAne jalesthitvA trivAraM snAnamAcaret // 6 // // snaanbhedaaH|| prANAyAmatrayaM kuryAt dazapraNavasaMyutam / ullikhenmArjanaM yantraM snAnayantraM samullikhet // 67) Page #205 -------------------------------------------------------------------------- ________________ 2652 vizvAmitrasmRtiH gaGgAmaMtreNa cAvAhya salilopari (dbhava) mudryaa| vahrimaNDalamAlikhya jalamadhyesabindukam // 6 // mAyAbIjaM samullikhya daNDeSu vyAhRtitrayam / tatazzuddhAmbunAcamya prANAyAmatrayaM tathA // 6 // dezakAlau ca saGkIrtya gAyatrIdhyAnapUrvakam / sUktana mArjanaM kuryAdyathAzAstroktamArgataH // 70 / / aghamarSaNamantraNa snAyAtpaJcAGgapUrvakam / saGkalpaM sUktapAThaM ca mArjanaM cAghamarSaNam // 7 // devAditarpaNaM caiva snAnaM paJcAGgalakSaNam / ziraHsnAnaM galasnAnaM kaTisnAnaM tathaiva ca // 72 / / AjAnupAdaparyantaM mantrasnAnaM caturvidham / takArAdyaSTabhirvarNaiH zirasi prokSyamAna saiH (ziraHlAnaM samAret ) // 73 // bhakArAdyaSTabhirvarNaiH kaNThasnAnaM samAcaret / sakArAdyaSTabhirvarNaiH kaTisnAnaM samAcaret // 4 // pakArAdyaSTabhivarNaiH jAnupAde samAcaret / evaM vijJAnamAtreNa gaGgAsnAnazataM phalam / / 7 / / mantrasnAnaM vinA vipro jalasnAnaM karoti yaH / manonirmalatA tasya nAsti hi zruticoditam / / 76 / / zrotre nAsAkSiNI baddhvA sahasAntarjale plutaH / magnaM kRtvA paThenmantraM yAvadvAyunirodhanam // 7 // Page #206 -------------------------------------------------------------------------- ________________ prANAyAmavidhivarNanam tataH snAnatrayaM kuryAtri rovyAhatipUrvakam / trikAlaM trividhaM snAyAdvAruNaM mRttikAyutam // 78 // paJcArdrakamiti proktaM kramAtsthAnatrayaM budhaiH / zirastanurdvAdazadhA proyecchaGkhamudrayA // 76 // vyAhRtyAdiziro'ntyena manunA dvijasattamaH / SaTsaMkhyaM brahmarandhre tu tritrisaMkhyaM bhujahaye // 80 // mUlamantraM ca manasA paja yetpazcapajanaiH brahma (deva) pitRturthaM trizcaturvaiva tarpayet // 81 // vyAhRtyaikakayA yuktaH praNavAdinamo'ntakaiH / tattadaistarpayetta turyaistrailokyasaMyutaiH ||82|| yastarpaNaM vinA snAyAtsalile matsyavadbhavet / tasmAtsarvaprayatnena yathoktaM snAnamAcaret // 83 // yanmayA dUSitaM toyaM zArIramalanAzanAt / tasya pApavizuddhayarthaM yakSmANaM tarpayAmyaham ||84|| iti triraJjaliM datvA yakSmapriyakaraM bahiH / tatastIraM samAgamya gAyatrIkavacaM paThet // 85 // guNA dazamnAnakRto hi puMso rUpaM ca tejazca balaM ca zaucam / AyuSyamArogyamalolupatvaM 2653 dusvapnanAzaM ca tapazca meghA // 86 // snAnArthaM prasthitaM vipraM devA pitRgaNaimsaha / tRSNArtAzca (pArtA) samAyAnti na snAyAnarakaM vrajeta // 87 // Page #207 -------------------------------------------------------------------------- ________________ 2654 vizvAmitrasmRtiH madhyAhna mRttikAsnAnaM kuryAnnityamatandritaH / prAtassAyAhnasamaye na kuryAnmRttikAkriyAm ||8|| // vastradhAraNam // sUtreNa prathitaM sUcyA khaNDaM citraM tathaiva ca / vicitraputtalIvastramanyavastraM na dhArayet / / 8 / / etatsamastamityukta paTTavastraM na doSabhAk / aurNavastrANi sarvANi na doSo dhArayedbudhaH / / 6 / / prAtamadhyAhrayoH snAnaM vAnaprasthagRhasthayoH / yateniSavaNaM snAnamasakRttu brahmacAriNAm // 6 // prokSya vAsopasaMyojya praNavAdiSaDakSaraiH / zuddhadhotaM parigrAhya SaTkacchavidhidharmakam // 62 / / kacchadvayaM vastramadhye tacchRGgaSu (ca) catuSTayam / evaM krameNa badhnIyAllakSaNaM zruticoditam / / 6 / / bhojanottaranirmAlyaM prakSAlyadvijasattamaH / sAyaMsandhyAM prakurvIta anyathA brahmaghAtakaH // 64|| prAtamadhyAhvayoH snAtvA pRthaksandhyAM samAcaret / eSa dharmA gRhasthasya yoginAM prAtareva hi // 6 // ||praannaayaamH // uSaHkAle prazastaM syAdyoginAM vAyudhAraNam / gaGgAdvAre tataHsnAtvA sthitvA brhmdintrym| tatphalaM samavApnoti dvijo vAyunirAdhamaH(taH) // 66 / / Page #208 -------------------------------------------------------------------------- ________________ praNavopAsanAkesandhyAvidhi 2655 tatrApi kumbhakaM kRtvA prANAyAma smaacret|| sUryodayaM samArabhya ghaTikAdvAdazopari // 17 // brahmayajJAGgakasnAnaM aparAhna tu tarpayet / saGkalpya brahmayajJaM ca yathAzakti samAcaret // 68 / / mAdhyAhikaM prakurvIta japAnte trpyettthaa| yantrahInaM jalasnAnaM bIjahInaM tu yantrakam // 66|| binduhInaM tu yadvIjaM vRthA snAnaM na saMzayaH / mantrahIno jale snAtvA sandhyAvandanamAcaret // 100 / / azucestasyamanaso malinaM naiva gacchati / mantrayantravihIno yaH snAnaM sandhyAM karoti cet // 10 // viphalaM mantratejassyAtsatyaM satyaM na saMzayaH / paJcasnAnaM vinA yena sAyaM sandhyA kRtA yadi // 102 / / tasya pApaM na gaccheta yathA surye'stage tamaH / paridhAya zubhaM vastraM tilakaM dhArayettataH // 103 / / ||punndddhaarnnm|| gurUpadezamArgeNa anyathA dhrmghaatkH| mRdvAricandanaM bhasma vAmahaste nidhApayet // 104 / / trikoNayantrasaMlekhya madhye mAyAM sa bindukAm / koNAgre praNavaM lekhyaM daNDeSu vyAhRtitrayam // 10 // abhimantrya tu gAyatraM mantrarAjaM dazAvadhi / lalATe tilakaM kuryAdgururAjApuramsaram // 107 // Page #209 -------------------------------------------------------------------------- ________________ 2656 vizvAmitrasmRtiH mantrayantravihInaM yattilakaM yadi dhArayet / . tanmukhaM zavavadbhAti brahmatejo na vidyate // 108 // tilakaM yatra saMyukta mantrasaMyuktameva ca / lalATe yatra dRzyeta tattejo brahmanAmakam // 10 // praNavaM cordhvapuNDaM ca tripadA ca tripuNDakam / lalATe yasya dRzyante(vartante tejasvi (khobrahmado bhavet 118 omApojyotimantreNa zikhAbandhanamAcaret / svasUtroktavidhAnena sandhyAvandanamAcaret / anyathA yastu kurute AsurI tanumApnuyAt // 111 / / mayAkRte mUtrapurISazauca prakSAlyagaNDUSaNamehane c| vastrasyasaMkSAlanake ca duSkRtaM kSamasva gaGge mama suprasannA // 112 / / trikoNamadhye hrIMkAraM koNA praNavaM likhet / daNDeSu vyAhRtizcaiva uhikhedudake tathA // 113 / / praNavenabahirveSTya jalaM pItvA'tha mArjayet / tathaivavinyasetsaMndhyAM anyathA zUdravadbhavet // 114 // iti zrIvizvAmitrasaMhitAyAM AnhikavidhiyogonAma prthmo'dhyaayH| Page #210 -------------------------------------------------------------------------- ________________ atha dvitIyo'dhyAya __ AcamanavidhivarNanama jalamadhye vAmakare dakSiNe karNavatkRtI / Adau guru namaskRtya pazcAdAcamanaM caret // 1 // prAgAcAmedamRtasyAt somyAyAM somapAbhavet / pazcAnmukhoraktapAsyAt surApo(pI)dakSiNAmukhaH // 2 // caturviMzatinAmAni tattadaMgAni saMspRzet / vinyasetkezavAdIni paurANAcamanaM bhavet // 3 // takArAdiyakArAntaiH caturviMzati varNakaiH / saMspRzettattadaMgAni smArtamAcamanaM caret // 4 // devyApAdekhirAcamya adilagainavabhiH spRzeta / saptavyAhRtigAyatrI zirasturyastadAgamama (?) // 5 // tridhAcAcamanaM proktaM paurANaM smAtamAgamaM / zrotaM ca mAnasaM ceti paMcadhA procyate punaH // 6 // saMdhyAprArambhakAleSu kuryAdAcamanatrayaM / saMhRtAGgulihastena brahmatIrthe pivejalaM // 7 // muktAGguSThakaniSThAbhyAM zeSaNAcamanaM bhavet / gokarNAkRtihastena mApamAtraM jalaM pivet // 8 // nyUnAtiriktamAtraNa . tajjalaM surayAsamaM / AdaucAnte ca maMtraizca kramAdAcamanaM caret // 4 // zrutismRtipurANAni pryaayennvilomtH| agulitrayasaMyukta muktAGguSThakaniSThakaM // 10 // Page #211 -------------------------------------------------------------------------- ________________ 2658 vizvAmitrasmRtiH gokarNAkRtirityAhuH brAhmakarma prakIrtitaM / hastamadhyastha salilaM pItazeSaM na saMtyajet // 11 // kacittyAgaM kvacittAnaM kuryAdurbrAhmaNaM viduH / kezavAditrayeNApo mASadanaM pibetkramAt // 12 // govindamagratonyasya sauSumne viSNumeva ca / madhusUdanamAditye sudhAMzau ca trivikramaM // 13 / / agrato vAmanaM caiva zrIdharaM hastayostathA / hRSIkezaM padmanAbhaM ubhayoH pAdayonyaset // 14 // dAmodaraM brahmarandhra nAmasaMkarSaNasya ca / nyasedvA nAsikAmadhye cAsyAnte vA vinirdizet // 15 // vinyasedakSanAsAyAM vAsudevaM tathaiva ca / pradyumnaM vinnyasevAme aniruddhaM tu dakSiNe // 16 / / puruSottamaM vAmanetre dakSakarNe hya) adhokSajam / . nArasihaM vAmakarNe nAbhAvacyutameva vA // 15|| janArdanaM hRdi nyasya brahmaraMndhratyupendrakaM / vinnyaseca hariM kRSNaM bhuje dakSe ca vAmake // 18 // paurANaM smArtamityetat kSatriyANAM vidhIyate // 16 / / paritvAgirvaNogira imA bhavantu vishvto| vRddhAyumanuvRddhayo tuSTAbhavantu juSTayaH // 20 // puNyastrINAM tathA jJeyaM zUdrANAM nAmamAtrakaM / zuddhAcamAnAM trividhaM prakAraM kuryAtrisaMdhyApi(mu) samastakarmasu / 11 Page #212 -------------------------------------------------------------------------- ________________ vidhivadAcamanasyaivaphalavarNanam 2656 ArambhaNaM kezavanAma yukta zruti smRtibhyAM dvividhaM tathocyate // 21 // devatIrthena saMgRhya brahmatIrthe jalaM pibet / muktAGguSThakaniSThAbhyAM gokarNAkRti rucyate // 22 // vartamAdau vidhipUrvakarmanitya trikAlaM prayataizca nityaM / zrutismRtiprokta purANamArga tasmAdvizuddhAcamanaM viziSTa 23 nAmnAmAdau ca varNAnAM pAdAdau OM samuccaret / namo'taM vinyasenmaMtra kuryAcchuddho bhavetridhA // 24 // caturviMzati pAdAni cturviNshtivrnnkN| caturviMzati nAmAni praNavAdinamontakaM // 2 // vaizyAnAM tu namontasya anyeSAM varNamAtrakaM / puNyastrINAM namo'ntasyAta vizeSAtkezavAdiSu // 26 // zUdrANAM vidhavAnAM ca nAmamAtraM jlkriyaa| suvAsinyAM namontaM ca dvirAcamya vizuddhayati // 27 // namotaM trividhaM jJeyaM praNavaM trividhaM tathA / evameva trirAcamya karmAdau tatsamAcaret // 28 // anyathA hi kRtaM yattu AcamanaM tu niSphalaM / karAgrapaMcAMguli pUrNa mudrA sakezavAdya ranuvartanIyA / niSThIvane (tathA) prasupte ca paridhAne'zrupAtane / paJcazrotreSucAcAmecchotraM vA dakSiNaM spRzet // 26 / / bhojanAdau ca bhukttyante gokrnnaakRtipaanninaa| Apo'zanaM pibennityamanyathA(1) cennadarbhakam // 30 // Page #213 -------------------------------------------------------------------------- ________________ 2660 vizvAmitrasmRtiH nAsApuTe (hya) akSakarNa prajapavyAhRtitrayam / vispRzecchotramAnaM ca ityevaM zruticoditam // 31 // hasvadIrghaplutairyuktA praNavaM manasA smaret / mAnasAcamanaM kuryAnmanoddezavidhikramAt // 32 // tribhiH pAdairapaH pItvA ApohiSThAgratonyaset / . ||maarjnm // tA na Urje ca sauSumne radanmaheraNAya ca / yo vaH zivatamassome tasya bhAjayato'prataH // 33 / / uzatIhastayozcaiva vakSe tasmAaraMnyaset / yasyakSayAya vAme vA hyApo janayathA ziraH // 34 // nAsAnte bhUpadaM nyasya bhuvaH pAdaM tu dakSiNe / suvaH pAdaM vAmabhAge mahaH pAdaM tu dakSiNe // 3 // janaH pAdaM vAmanetre tapaH pAdaM tu dakSiNe / satyaM pAdaM vAmakare nAbhau devyAdipAdakam // 36 // nyasedvitIyaM hRdaye brahmarandhra tRtIyakam / vinyasedakSiNabhuje khamApo jyotireva ca // 37 // turyapAdaM nyasedvAme bhuje zrutyuktataH kramAt / zrutyAcamanamebhiryo hareH kuryAdvijottamaH // 38 // sa sarvapApamuktaHsyAspRSTAspRSTirna vidyte| pAdatrayaM navapadaM saptalokAstathaiva ca // 3 // punaH pAdatrayaM zIrSa turya zrautamitIritam / turyapAdaM ziraH pAdaM gAyatrI tripadA saha // 4 // Page #214 -------------------------------------------------------------------------- ________________ paJcAcamanavidhivarNanam 2661 saptavyAhRtayazcaiva navapAdaM tripAdakam / caturviMzatipAdAni na tatsthAneSu vinyaset // 4 / / trINyAdau nava saptadhA trINidve ca zrutIritam / gAyatrI(muccaran )baddhvApohiSThA navabhiH spRzet // 42 / / saptavyAhRtibhizcaiva gAyatrItripadaiH spRzet / ziraH padA tu vyapadA caturviMzatibhiH spRzet // 43 // zrutyAcamanametaddhi vizvAmitrAdibhiH smRtam / nAma vaNaM ca pAdaM ca bhUrbhuvaH (sva) romiti // 44 // paJcAcamanaM caitAni prokta svacchandasAM gaNaiH / tisRbhizca vyAhRtibhiH zirazcakSU Si nAsike / / 4 / / zrotradvayaM ca hRdaye saMspRzeJcAtha vAriNA / // Acamanam / / trirAcAmediti tredhA parimRdvati ca tridhA / ekaH sakRdupaspRzedityevaM zruticoditam // 46 // brahmayajJe tridhAcAmeccha tismRtipurANakaiH / dviyA parimRjyAtra tAlvohastena mArjayet / / 47 / / sakRjalaM tu praNavenAMguSTha nopaspRzet / / anyAH kulyopasaMspRSTAH niSphalaM karma tadbhavet / / 48 / / caturviMzati pAdAni caturvizati varNakam / caturviMzatinAmAni tridhAcAmedyathAvidhi // 4 // tathA dviH parimRjyeti candrasUryo svarau spRzet / upaspRzetsuSumnA ca brahmayajJe sakRjanaiH // 10 // Page #215 -------------------------------------------------------------------------- ________________ 2662 vizvAmitrasmRtiH brahmayajJe trirAcAmecchautaM smAtaM purANakam / parimRjya vidhAtAlvohastena parimArjane // 51 // upaspRzetpradhAnAGgaM praNavena sakRjapet / bhojane bhavane dAne snAne dAne pratigrahe // 52 / / sandhyAtraye ca nidrAyAM tathA vastrasya dhAraNe / pUrvaH (m ) paJcabhirAcAmet tathA rathyopasarpaNe // 53 / / Adau zrautaM tathAcAme tataH smArtAcamAnakam / tataH paurANamAcAme nityaM zrAddha vidhIyate // 4 // purANaM zrAddhakAle ca zrAddhAnte smArtamucyate / pArvaNi zrautamAcAme nyAsaH zrAddha vilomataH / / 5 / / purazcaryA ca dIkSAyAM mUlamantreNa kevalam / durdAnaM duSpratigrAhaM durannaM duSTabhASaNam // 56 // durAlApAdikathanaM duSTastrIbhizca saGgamam / cANDAlajAtisaMsparza malinIkaraNAdikam // 7 // sadyo harati sarvaM ca vidhAnAcAntamAtrataH / iti vizvAmitra smRtau zuddhAcamanayogonAma dvitiiyo'dhyaayH| Page #216 -------------------------------------------------------------------------- ________________ atha tRtIyo'dhyAyaH prANAyAmavidhivarNanam // praannaayaamH|| dehinAM caiva sarveSAM dehe dhyAnaM samaMnyaset / tatrApi dvijavarNAnAM prANAyAma samaM nyaset / / 1 // prANAyAmatrayaM prAtaH sandhyAkAle samAcaret / prANApAnasamAyukta prANAyAma iti smRtam // 2 // uttamaM navadhA caiva SoDhA madhyamamucyate / abhimantrIyamityAhuH prANAyAmasya lakSaNam // 3 // saptavyAhRtibhizcApi praNavAdiranukramAt / gAyatryA zirasA caiva prANAyAmo vidhIyate // 4 // binduprANavisagaikyaM gAyatraM bindusaMhitam / zirovyAhRtisaMyukta prANAyAme spRzettathA(trizastridhA) // 5 // Adau kumbhakamAzritya recapUrakavarjitam / vyAhRtyAdiziro'ntaM ca prANAyAma samAcaret // 6 // nitye naimittike kAmye sarvadA sarvakarmasu / Adau kumbhakamAzritya recapUre visarjayet // 7 // sandhyAkAle homakAle brahmayajJe tathaiva ca / Adau kumbhakavijJeyamAzritya)prANAyAma samAcaret / / 8 / / prANApAnasamAnabindusahitaM bandhatraye saMyutaM / saptavyAhRtibindu saMpuTaparaM devAdipAdatrayam // 6 // Page #217 -------------------------------------------------------------------------- ________________ 2664 vizvAmitrasmRtiH gAyatrIM zirasA binADisahitAmUDhAdvayarddha paraM / zuddha kevala(ne cala) kumbhakaM pratidinaM dhyAyAmi tattvaM param ( padam ) // 10 // daza praNavagAyatryA iDA piGgalavarjitam / kumbhaM suSumnayA kuryAnmantrasmaraNapUrvakam // 12 // adhame dvAdazI mAtrA madhyame dviguNA mtaa| uttame triguNA proktA prANAyAmavidhiH smRtaH / / 12 / / AyAso recakaH pUro hyanAyAsastu kumbhakaH / anabhyAse viSaM zAstraM abhyAse tvamRtaM bhavet / / 13 / / uttamaM triguNaM proktaM madhyamaM dviguNaM tathA / adharma na vadetyAyaiH (1) prANAyAma itIritaH // 14 // praNavAdi namo'ntaM ca mAtrA cetyabhidhIyate / paJcadvAdazasaMyuktAM mAtrAM mAtrAvido viduH // 1 / / aMguSThAnAmikAbhyAM tu prANAyAmaM yatizcaret / nAsikaM vananaM caiva vAnasthasya tathaiva hi // 16 / / vakAra iti paJcaite varNAH paJca ca noditA / laM pRthivyAtmane gandhAna hamAkAzAtmane sumam / / 17 / / yaM vAyvAtmane dhUpaM dIpa magnyAtmane nmH| nivedayecca naivedya vakAramamRtAtmane // 18 // paJcabhUtAtmikAmetAM pUjAM mAnasikI yajet / siddhAsanasamaM nAsti na kumbhakevalAtparam / / 16 / / Page #218 -------------------------------------------------------------------------- ________________ paJcapUjAvidhivarNanan 26 65 nanda dRSTi samAnAsti prANavAyunirodhane / antazcakSurbahistejo adhasthApya sukhAsanaM / / kRtvA(zA sAmyaM zarIrasya prANAyAmaM samAcaret / / 20 / / sarveSAmeva jantUnAM kartavyaM sukhamAsanam / tatrApi mAnasaH zreSTha statrApi dvija ucyate // 21 // sandhyA prAcaiva dhyeyA ca vanasthasya tathaiva hi / samyakpaJcAMgulIbhizca baddhvA nAsApuTaM gRhii| zanaizzanaizca nizzabdaM prANAyAma samAcaret // 22 // paJcAMgulIbhirnAsAM ca baddhvA vAyu nirudhya ca / AkRSyadhArayedagni prANAyAma samabhyaset // 23 // prANAyAma tathA jJAtvA snApayeJcinmayaM zivam / tadAdau mAnasaM kuryAtsamyakkevalakumbhakam // 24 // paJcabhUtAtmikAM caiva pUjAMmAnasikI smaret / pUjAmAnasasaMyuktaH prANAyAmaphalaM labhet // 2 / / paJcapUjAM vinA yastu prANAyAmaM karoti cet / tasya niSphalitaM karma vizvAmitreNa bhASitam / / 26 / / lakArazvabhakArazca(hakArazca)yakAro repha eva ca / vakAra(cakAra) iti paJcaite varNAH pazcArcanoditAH // 27 // laM pRthivyAtmane gandhAna hamAkAzAtmane sumam / ya vAyvAtmane dhUpaM dIpamagnyAtmane caram // 28 // nivedayecca naivedya vakAramamRtAtmane / paJcabhUtAtmikAmetAM pUjAM mAnasikI yajet // 26|| Page #219 -------------------------------------------------------------------------- ________________ aur 6 aur vizvAmitrasmRtiH siddhAsanasamaM nAsti na kumbhaatkevlaatprm(kevlN)| nandadRSTisamA nAsti prANavAyunirodhane // 30 // antastejo bahizcakSaradhaH sthApya sukhAsanam / kRtvA sAmyaM zarIrasya prANAyAma samabhyaset (samAcaret ) // 31 // sarveSAmeva jantUnAM kartavyaM sukhamAsanam / tatrApi mAnasaH zreSThastatrApi dvija ucyate // 32 // sandhyAprArambhasamaye kukkuTAsanamucyate / jAnumadhyasthabAhussan prANAyAma samAcaret // 33 // candrAsane samAsInaH cndrbimbsmprme| pUrNadRSTistu kurvIta prANAyAmaM hRdamdhuje // 34 // trikoNamadhye binduzca praNavatripadAnvitaH / strIpumAnmArjayennityaM paJcapUjAvidhAnataH // 3 / / paJcapUjAnusAreNa prANAyAmaphalaM labhet / pakSapUjAM na kurvIta niSphalaM zrutighAtakam // 36 // prANAyAme ca saMprApte pUjAM mAnasikI yajet / vizeSAM siddhimApnoti na kuryAnniSphalaM bhavet // 37 // astraprayogakANDe (kAle) tu prANAyAmabalaM balam / prANAyAmaM balaM kuryAdupasaMhArakarmaNi // 38 // prayoge copasaMhAre prANAyAmaM tu kumbhakam / tasmAtsarvaprayatnena prANAyAma samAcaret // 36 / / Page #220 -------------------------------------------------------------------------- ________________ vilomagAyantrImantravarNanam 2667 prANAyAmaM vinA yastu sandhyAvandanamAcaret / sarvadharmaparityAgI sa mahApAtako bhavet // 4 // nigamAgamamantrANAM prANAyAmastu sAdhakam / nigamAgamamantreSu mUlamantraizca kevalam // 4 // manasA gaNanApUrva prANAyAmaSido viduH| sthUlasthUlAdivaNaM ca yuktAyuktAdivarNakam // 42 // prANApAnAdisaMyukta prANAyAmaM samabhyaset / brahmavidyA mahAvidyA saptakoTyamRtA bhuvi // 43 // tajjapenmUlamanubhiH prANAyAmo vidhIyate / bhUrAdivyAhRtissapta(prajalpaM sarva)prajalpassArvavartmanA // 44 // . tathA vilomamArgeNa prANAyAmaM samAcaret / vyAhRtiHssaptagAyatrIM zirasA zikhayAyutAm // 4 // anulomavilomAbhyAM prANAyAma jpedvijH| oM suva (va bhAvataM mR so ra tI jyo po mAM oM tyAdacopra naH yo yo dhi| hi ma dhI sya va de ! bha yaM NI re tu vi sat ta (1) / tyaM sa oM paH ta oM naH ja oM haH ma oM haMma oM vaH su oM vaH bhUH oM bhUH oMm / mantrarAjaM mahAtattvamanulomavilomataH / prANAyAma prakurvIta mahApAtakanAzanam // 46 // mahApAtakanAzAya mahArogaharAya (kSayAya) ca / duHkhadAridrayanAzAya prANAyAmaphalaM viduH // 4 // Page #221 -------------------------------------------------------------------------- ________________ 2668 vizvAmitrasmRtiH dshprnnvgaaytriimnulomvilomtH| smaran zatadvayaM samyakprANAyAma samAcaret // 4 // avihitakRtadoSaM rAjasevAtidoSaM . karakRtamapidoSaM krUrakarmAdidoSam / hRdikRtaparadoSaM pApasaMsargadoSaM harati sakaladoSaM mntrraajN(jo)vilomm(mH)||46 brahmahatyAdipApAni agamyAgamanAdikam / abhojyabhojanAdIni agrAhyagrahaNAdikam / / 10 / / tatsarvaM nAzamApnoti pUrvoktarvAyurodhanaiH / kimatra bahunoktane mantrarAjo'mitapradaH // 5 / / dazapraNavagAyatryA viniyogarato(hato)dvijaH / prANAyAmamakurvANo avakIrNI bhavettu saH // 52 / / sarvANyasaMbhAvitAni vipriitaanynekshH| niyamena kRtaiH kAle prANAyAmaiLapohati // 53 / / mantrarAjaM catuSSaSTiM dvAtriMzaJcatadardhakam / tadardhamadhamaM jJeyaM prANAyAmaM samAcaret // 54|| mantrarAja parAdhaM ca prANAyAmaM karoti yH| tasya niSphalitaM mantraM punassaMskAramahati // 55 / / paSTivarNAtmakaM mantraM parAdhaM yo nirodhayet / iha janmani zUdratvaM janmanyagra viyonijaH // 56 / / anuktavidhinAmantraM prANAyAmaM karoti yH| tasyAyuSyavinAzAya janmanIha daridratA // 57 / / Page #222 -------------------------------------------------------------------------- ________________ nAnAmantrANAMjapetatanmantraivaprANAyAmaH 2666 tattanmUlaM vinAmantraM prANAyAmaM caredyadi / saGkalpA niSphalaM yAnti vighnaM kurvanti devtaaH||5|| upakramopasaMhArakAripAdo dvidhAkRtaH / nityaM naimittikaM kAmyaM trividhaM niSphalaM bhavet // 56 / / prANAyAmaM smaredanyaM japamanyavRthA kriyaa| yaH karoti samUDhAtmA dvividhe niSphalo manuH // 6 // pAdAdhaM pAdamAtraM ca dvipAdaM ca tripAdakam / catuH pAdaM(SpadaM)paJcapAda(pada)SaTpAda(padaM) saptapAdakam // 61 aSTapAda(aSTA padaM)navapadamazItiM ca zataM tthaa| tattanmUlaM samAzritya prANAyAmo vidhIyate // 6 // nigamAdiSu sarveSu AgamAdau tathaiva ca / tattanmUlaM pratigrAhya prANAyAma prakalpayet // 63 / / ekAkSaraM dvayakSaraM ca tryakSaraM cAdhikaM ca vaa| sarvathA mUlamantreNa prANAyAma samAcaret // 64 // cArvAkazaivagANeza (saura ) vaissnnvshaaktikaaH| teSAM jape tanmUlaizca prANAyAmAn samAcaret / / 6 / / zrautahome dazAvRttiH sAyaM prAtastathaiva ca / pakSahome paJcadaza pazubandhe ca viMzatiH // 66 / / prAyazcitte catuvizahatvijazcaikaviMzatiH / yatra kutra pramAdazca prANAyAmAstrayodazaH // 67|| aupAsanadvaye caiva prANAyAmAzcaturdaza / / sAyaM prAtazca madhyAhna prANAyAmAstu SoDaza // 68 // Page #223 -------------------------------------------------------------------------- ________________ 2670 vizvAmitrasmRtiH vaizvadevaM prakurvIta dazapUrvAn dazAparAn / yatra yatraiva saGkalpaH tatra tatra dvayAnvitam ||66|| . prANAyAmaM prakurvIta dazapUrvAn dazAparAn / garbhAdhAnaM samArabhya AdhAnAntaM vidhIyate // 70 // vikrINIte parArthaM yo japaM vai daivatArcanam / parArthaM pratighAtaM ca kuryAddurbrAhmaNaM viduH // 71 // pramAdenAprayatnena kadAcitakriyate yadi / anuloma vilomAbhyAM mantrarAjaM zatAvadhi // 72 // dazapraNava gAyatrI dviSaTkaM prANarodhanam / varNamAlA japenmatraM zAntipAThaM samAcaret // 73 // anRtavacanadoSaM duSTasaMsargadoSaM avihitakRtadoSaM dudu rAnnAdidoSam / ahamiti durahaM cAsadvijAnAmayUyaM (thaM ) harati sakaladoSaM mantrarAjo vilomaH ||74 || snAnaM sandhyA muktakAle dvijo yaH kuryAnnityaM sarvadoSaM nihanyAt / trayastriMzatkoTideva prabhAvaH tenAvazyaM prApyate sadvivekaH // 75 // ! zataM trilokaM trizataM trilokaM pAdaM trilokaM tripadaM trilokam / Page #224 -------------------------------------------------------------------------- ________________ 2671 mArjanavidhivarNanam tAraM trilokaM trizataM turIyaM savyApasavyAvadanasya rodham // 76 / / iti vizvAmitrasmRtau prANAyAmavidhAnaM (vidhiyoge) nAma tRtiiyo'dhyaayH| atha caturtho'dhyAyaH mArjanam pAdaM pAdaM kSipenmUrdhA prItipraNavasaMyutAm / nikSipedaSTapAdaM tu adho yasya kSayAya ca // 1 // aSTAkSaraM navapadaM pAdAdau brahmahA bhavet / pAdAntaM mArjanaM kuryAdazvamedhaphalaM labhet // 2 // yasya kSayAya pAdaM tu Apazzundhantu yatpadam / bhUmau pado vinikSipya itaraM mUrdhnicAcaret // 3 / / pAdAdau praNavaM coktvA pAdAnte mArjanaM bhavet / RgAdau praNavaM coktvA mRganta(nte) mArjanaM bhavet // 4 // ApohIti dvinavakaM . dadhimAtre dvimArjanam / aguSThenodakaM spRSTvA pAdamAtreNa mArjayet // 5 // ardhamantraM pUrNamantraM mArjanaM dvividhaM viduH / rajassattvatamojAtAn manovAkAyajAMstathA // 6 // Page #225 -------------------------------------------------------------------------- ________________ 2672 vizvAmitrasmRtiH jAgratsvapnasuSuptyAtha navaitAnnavabhirdahet / dadhi dvimArjanaM mantraM hiraNyAdicatuSTayam // 7 // kAmakrodhAdiSaDvarga yadyatsavaM vinAzanam / pAdamantraM cAya'mantraM pUrNamantraM vizeSataH // 8 // sarveSAmeva varNAnAM trividhaM mArjanaM yajet / caturviMzati gAyatrI varNasaMkhyAnusArataH // 6 // RkzAkhoktana mArgeNa mArjanAni samAcaret / RgyajussAmazAkhAnAmevaM mArjanalakSaNam // 10 // AzvalAyanazAkhAnAM mArjanakrama ucyate / Apo hiSThAdinavakaM zaMnodevI dvimArjanam // 11 // apsume trINi coktAni bhRtaM cetyevameva hi / tryacasya ca navarcasya abliGgaM dvividhaM bhavet // 12 // pAdAdau praNavaM coktvA pAdAnte mArjayedvijaH / RtaM ca mantrasyAdau ca mArjanAni samAcaret / / 13 / / zanno devI samArabhya gAyatrI zirasaH kramAt / mRgAdau praNavaJcoktvA mArjanamparikalpayet / / 14 / / apsume ca samArabhya bhuvaintaM mArjanatrayam / tatrApi praNavaM coktvA mAjenAni samAcaret / / 16 / / surAntaM mArjayedbhUmau caturviMzatimArjanam / pAdazo'STAdazoktAni tripadAbhyAM dvimArjane // 17 // SaDvidhe kramazastrINi RktrayeNaiva mArjanam / yasya kSayAya ca padoadho'dhvaM bhuvi nikSipet // 18 // Page #226 -------------------------------------------------------------------------- ________________ mArjanavidhAnavarNanam 2673 ekaviMzati mUrdhnityAt tri(pAdo)bhuvi mArjayet / aguSThAjalamAdAya mantrAnte mArjanaM yajet / / 18 / / pAdau bhUmau trivAraM syAnmUni syaadekviNshtiH| aSTAkSaraM navapadaM pAdAdau brahmahA bhavet // 16 // pAdAnte mArjanaM kuryAdazvamedhaphalaM labhet / rajassattvaM tamojAtaM manovAkAyajaM tathA // 20 // jApratsvanasuSuptyarthaM nvaitaannvbhirdhet| navapraNava yuktana ApohItityUcena ca // 2 // saMvatsarakRtaM pApaM punarmArjanato dahet / zannodevI samArabhya SaDbhizcAthosuvo'ntakaiH // 22 // ariSaDvargapApAni nAzayenmArjanAni ca / apsume ca samArabhya jyokcasUryAntamArjanam // 23 // idamApassamArabhya RSabhaM mehantamArjanam / payasvAnana Arabhya(bhuve) huve'ntaM mArjanaM tathA // 24 // RtaM ca satyamArabhya antarikSamatho suvH| paryantaM mArjayedbhUmau gRhyoktavidhinA dvijaH // 21 // ityevaM mArjanaM kRtvA. sandhyAvandanamAcaret / mantraliGgaM vinA prokta (pUrva)mArjanaM yaH karoti hi // 26 // tasya pApamagaNyaM syAnmArjanaM niSphalaM bhavet / mantraliGgaM yathAzAstraM mArjanaM parikalpayet // 27 // 168 Page #227 -------------------------------------------------------------------------- ________________ 2674 vizvAmitrasmRtiH sarvapApavinimuktaH spRSTvA (spRSTA) spRSTirna vidyate / iti vizvAmitrasmRtau mArjanayogonAma caturtho'dhyAyaH / atha paJcamo'dhyAyaH sArghyadAnagAyatrImAhAtmyavarNanam // arghyadAnam // sandhyAvandanavelAyAM dadyAdaya'trayaM dvijaH / sAyaMprAtaH samAnasyAnmadhyAhna tu pRthavikrayA // 1 // ekaM madhyAhnakAle ca sAyaMprAtastrayastrayaH / evaM jJAtvA tyajedadhya luptanakSatrapUrvakam // 2 // ekaM zastrAstranAzAya ciraM vAhananAzane / / asurANAM vadhAyakaM dadyAdayaMtrayaM kramAt // 3 // asurANAM vadhAdUdhvaM prAyazcittAr2yAkaM param / pRthvIpradakSiNaM kRtvA sarvapApaiH pramucyate // 4 // sandhyAvandanavelAyAM prAyazcittAya'mIritam / dadyAtkevalagAyatryA mUDho hyayaM tu yo dvijaH // 1 // sa vai durbhAhmaNo nAma sarvakarmabahiSkRtaH / brahmAstraM yo na jAnAti sa viprazUdra eva hi // 6 // Page #228 -------------------------------------------------------------------------- ________________ gAyatrImAhAtmyavarNanam 2675 tasya karmAdikaM jJAnaM tatsavaM niSphalaM bhavet / bIjamantraM tu gAyatryAH prANa ityabhidhIyate // 7 // dehastu piNDa ityukto saMjJAkavaca eva hi / sarvAGgAni pado mantraH sarvamantreSvayaM vidhiH // 8 // astraM vRSTiriti prokta gAyatrInyAptirucyate / etatSaNmantrakaM jJAtvA dadyAdayaM vidhAnataH // 6 // praNavo bIjamantraH syAd gAyatryAssarvadA mataH / piNDamantraM turIyaM syAdgAyatrIsaMjJitaM param // 10 // nArAyaNaM mUlamantraM saMjJAmantraM bhavetsadA / omApo jyotirityetatpadamantramitIritam // 1 // oM tatsaviturityeSA gAyatrIhanmahAmune / etadeva hi gAyatrI viprANAM muktidAyinI // 12 // brahmAstraM bIjamityAhuH zarma syAdbrahmadaNDakam / kIlakaM brahmazIrSa syAdRSyAdinyAsapUrvakam // 13 // bhAntaM vahnisamAyukta vyomAnalasamanvitam / meSadvayaM dantayukta hAlAhalamataH param // 14 // khanAdya vAyupUrva syAhattayugmamathAparam / sarasAmakSaparyAyahAntaM bhUrbhu (vasta mataH param // 1 // ambaraM vAyusaMyukta ariM mardaya mardaya / prajvaleti dviruccArya parametatparaM tataH // 16 // tatripAdaM prayoktavyaM gaaytriimdhymntrtH| padatrayaM prayoktavyametadbrahmasmRtIritam // 17|| Page #229 -------------------------------------------------------------------------- ________________ 2676 vizvAmitrasmRtiH asurANAM vadhArthAya ayaMkAle dvijanmanAm / proktaM brahmAstrametadva sandhyAvandanakarmasu // 18 // karmArtha kAmamokSAdi brahmAstreNaiva labhyate / brahmadaNDaM tathA vakSye sarvazastrAstranAzanam // 16 // gAyatrIM samyaguccArya parorajasi saMyutam / etadvaH brahmadaNDaM syAtsarvazastrAstrabhakSaNam // 20 // sarvavAhananAzArtha vacmyastraM brahmazIrSakam / gAyatrI pUrNamuccArya mUlamantraM tato vadet // 21 // brahmazIrSakametaddhi srvvaahnnaashnm| AdhArAdi samuddhRtya suSumnAmArganirgame // 22 // samyagAcamya tAM devaM brahmabrahmANDabhedinIm / brahmA viSNuzca rudrazca Izvarazca sadAzivaH // 23 // paramAtmeti gAyatrImanulomakramAnnyaset / aghorAstrAya zAoya nArAcAya sudarzana // 24 // pratilomakramAnyaset / ||praayshcittaay'm / / ekaM madhyAhnakAle ca prAyazcittArthyamucyate / arghyadvayaM tu madhyAhna tathyametanmahAmune // 2 // arghyatrayaprayogArtha prAyazcittaM catuSTayam / sAyaMprAtardvijAtInAmevameSa vidhiH kramAt // 26 / / brahmAstraM brahmadaNDaM ca brahmazIrSa tathaiva ca / ayaMtrayaprayogArthamevametadudAhRtam // 27 // Page #230 -------------------------------------------------------------------------- ________________ prAyazcittAya'vidhivarNanam 2677 zIrSaceti manutrayam / paryAyeNa samuccArya pibedaJjalinA jalam / vilomena ca gAyatrIM bIjayuktAM saturyakAm // 28 // zirasA zirasA yukta caturdhAdhyaM vinikSipet / astradaNDaziroyukta haMsamantraM samuccaret // 26 // zastravAhanarakSoghnaM ekAJjalijalaM kSipet / prAyazcittadvitIyAya'masurANAM vadhAya ca // 30 // pradakSiNaM caretpRthkhyAH sarvapApaiH pramucyate / haMsasyeti manuM vipro brahmadattaM samAcaret // 31 // zirodaNDAstra(saMyukta nikssipedrvisNmukhe| upamantraM vadan pUrvamastradaNDaMzirastathA // 32 // caturmantraM samyaguccArya arghyamekaM vinikSipet / upamantraM samuccArya ziro'ntaM zreyasaMyutam // 33 // ardhyamekaM tu madhyAhna satyamukta mahAmune / tarjanyapRSThasaMyogo rAkSasI mudrikA bhavet // 34 / / rAkSasImudrikAdattaM tattoyaM rudhiraM bhavet / nikSipedyadi mUDhAtmA rauravaM narakaM vrajet // 3 / / aguSThacchAyayA toyaM devatAmudrikA bhavet / (itthaM karaNena lokasya ) sarvapApakSayo bhavet / evaM vijJAya yo dadyAdayaM samyaksudhIritam // 36 / / antarikSamatho svAhA Apazzundhantu mainasaH / iti mantreNa yo bhAge mArjayitvAcamet // 37 // Page #231 -------------------------------------------------------------------------- ________________ 2678 vizvAmitrasmRtiH vAyavyAstreNa navavAraM prANAyAmaM kuryAt / uttamaM navavAraM syAnmadhyamaM RtusaMkhyakam // 38 / / adhamaM trayamityAhuH prANAyAmasya lakSaNam / prANAyAmabalopetamupasaMhAramAcaret // 36 // tatassarvaprayatnena prANAyAma samAcaret / asya zrIvAyavyAstramantrasya, brahmA RSiH, gAyatrI chandaH mhaabhuutvaayurdevtaa| yaM bIjaM, svAhA zaktiH jagatsRSTiriti kIlakam / brahmAstraprayogArtha vAyavyAstraprayoge viniyogH| yAmaGguSThAbhyAM namaH yI tarjanIbhyAM svaahaa| yUM madhyamAbhyAM vaSaT / maiM anAmikAbhyAM hum / yaH (yoM) oM kaniSThikAbhyAM vauSaT / yaH karatalakarapRSThAbhyAM phaT / evaM hRdyaadinyaasH| lokatrayeNa digbndhH|| dhyAnam caJcatkaraM kRSNamRgAdhirUDhaM bANeSudhI cApagade dadhAnam / bhujaizcaturbhirjagadAdikAraNaM caitanyarUpaM praNamAmi vAyum // 40 // AvAyavyayA vAyavyorvA vAyayA vA hana hana huM phaT svAhA iti trivAraM japet / punamantraMvAdi nava vA prANAnAyamya paJcopacArairabhyarcya zrIsUryanArAyaNaprItyartha arghyapradAnaM kariSye iti saGkalpya ardhya Page #232 -------------------------------------------------------------------------- ________________ nAnAmantraviniyogadhyAnavarNanam 2676 pradAnamantrasya savitR bhagavAnRSiH anuSTupachandaH, zrIsUryanArAyaNo devatA brahmAstraM bIjaM, brahmadaNDaM shktiH| brahmazIrSa kIlakaM, zrIsUryanArAyaNaprItyarthe arghyapradAne viniyogH| tatsavituH brahmAtmane'guSThAbhyAM nmH| vareNyaM viSNvAtmane tarjanIbhyAM svAhA bhargodevasyarudrAtmanemadhyamAbhyAM vaSaT / dhImahi IzvarAtmane anAmikAbhyAM hum / dhiyo yonassadAzivAtmane kaniSThikAbhyAM vauSaT / pracodayAt paramAtmane karatalakarapRSThAbhyAM phaT / lokatrayeNeti digbndhH| dhyAnamsarvatoraNamadhyasthaM maNDalAntarvyavasthitam / brahmAyutasahasrasya satsantAnakAraNam // 41 // cintayetparamAtmAnamiva(vo)UrdhvaM na ca nikSipet / uttiSTha devi gantavyaM punarAgamanAya ca // 42 // aJjalinA jalamAdAya gAyatrI mAlAdArabhya nAsApuTe vA uttIryAJjalau nikSipyArthyaprayogaM kuryAt / dhAmno dhAmno rAjanito-ca haro'si pApmAnaM me viddhi AzvalAyanaM yadadya kacca vRtrahannudagA abhisUrya sarvantadindra te vazeiti praatH| Apastambasya hiraNyagabhassa-ma iti praatH| garbho'si pApmAnaM me viddhi / AzvalAyanasya prAtaH devImaditi johavomi madhyaMdina 'uditA sUryasya rAye vitravAruNA Page #233 -------------------------------------------------------------------------- ________________ 2680 vizvAmitrasmRtiH sarvatAte zaM tokAya tanayAya shNyoH| Apastambasya yaH prANato-meti mdhyaahn| utke tadabhazrut / maghaM vRSabhaM na sUryApanaM astArameSi sUrya / Apastambasya ya AtmadAmeti / sAyAhna / punanavavAraM prANAnAyamya paJcopacArairabhyarcya asuravadhaprAyazcittArtha caturthAya'pradAnaM kariSye iti saGkalpya vAgbhavakAmarAjazaktibIjasahitaM vilomagAyatrIsahitaM ziraHzikhAsahitaM saturIyaM caturthAdhyaM dadyAt / punarnavavAraMprANAnAyamya paJcopacAramabhyarcya / asya zrI astropasaMhAramantrasya brahmA RSiH gAyatrIchandaH vilomagAyatrI devatA brahma bIjaM hrIM zaktiH hUM kIlakam astropasaMharaNArthe viniyogaH / aghorAstrAya zAyi nArAcAya sudarzanAya hAM dhiyo yo naH aGguSThAbhyAM nmH| aghorAdi catuSTaya pariyukta tarjanIbhyAM zirase svaahaa| aghorAdicatuSTayasahitaM hUM madhyamAbhyAM vaSaT / aghorAdicatuSTayasahitaM hU~ bhargo devasya oM anAmikAbhyAM ham / aghorAdicatuSTaya sahitaM heM vareNyaM hrIM kaniSThikAbhyAM vauSaT / aghorAdicatuSTayasahitaM tatsavituroM karatalakarapRSThAbhyAM hphttH| evaM hRdyaadinyaasH| oM bhUrbhuvaHsuvaromiti digbndhH| . dhyAnam Page #234 -------------------------------------------------------------------------- ________________ sAGganyAsajapavidhAnavarNanam 2681 so'hamarkamahaM jyotirakajyotirahaM zivaH / AtmajyotirahaM zukraH sarvajyotiraso mahim ('mRtam) 43 / / Agatya devi tiSTha tvaM pravizya hRyayaMmama / aGkuzaM mudrayA nAsA puTaM hRdayenAbhispRzet / vilomagAyatrI trivAraM japet / asAvAdityo brahma paJcopacArairabhyarcya punarvAyavyAstraM nyaset / iti trikAle samAnamantraM aghorAstrAya zAya nArAcAya sudrshnm| mAyASaDdIrghagAyatrI pratiloma nyaset kramAt / lakAraM ca hakAraM ca yakAraM rephasaMjJakaM // 44 // vakAramiti vikhyAtaM paJcabhUtAtmakaM yajet / iti pnycmo'dhyaayH| atha SaSTho'dhyAyaH dvividhajapalakSaNam omityekAkSaraM brahmanyAsadhyAnapurassaram / yathAzakti japaM kuryAtsandhyAGgo japaIritaH // 1 // nadItIre sarikoSThe parvatAne vishesstH| ziva viSNusamaM devA gAyatrIjapamAcaret // 2 // naimittikaM ca kAmyaM ca dvividhaM japalakSaNam / Page #235 -------------------------------------------------------------------------- ________________ 2682 vizvAmitrasmRtiH ||bhuushuddhiH|| bhUzuddhayAdhArazuddhiM ca vilikhedgurumArgataH / zuddho bhUmau likhedyantraM praNavAdiSaDakSaraiH / / 3 / / AdhArAkhyaM ca saMproktaM prArthayetpRthivImimAm / apasarpantu ye bhUtA ye bhUtA divi saMsthitAH // 4 // ye bhUtA vighnakartAraste nazyantu zivAjJayA / pRthivi(thvi)tvayA dhRtA lokA devi tvaM viSNunAdhRtA // 1 // tvaM ca dhAraya mAM devi pavitraM kuru cAsanam / praNavAdyazca SaDvarNairdazavArAbhimantritam // 6 // zuddhabhUmau jalaM prokSya vilikhedyantramuttamam / trikoNAgre vahnibIjaM madhye mAyAM savindukam // 7 // yutaM tantraM japasthAne likhetkramAt / caturanaM hastamAnaM sudRDhaM mRdu nirmalam / tasyopari samAsIno gAyatrIjapamAcaret // 8 // kRtvA mUlena bhUzuddhiM bhUtazuddhiM samAcaret / zoSadAhaplavaM kuryAt praNavAdiSaDakSaraiH // 6 // pArthivaM zatamekaM ca vakAraM dvizataM tathA / trizataM vahnibIjaM ca vAyubIjaM catuzzatam // 10 // AkAzaM paJcazatakaM bhUtazuddhiriti kramAt / praNavAdi namo'ntaM ca vRddhirekottaraM zatam // 11 // prANAyAmaM ca paJcANaiH kuryAdbhabhUtazodhanam / mUlAdhAraM samArabhya gAyatrI turyayA saha / / 12 / / Page #236 -------------------------------------------------------------------------- ________________ gAyatrInyAsavarNanam 2683 UrdhvanAsyA(sAM)samAyojya gAyatrI tatra vinyaset / astramantreNa kurvIta rakSAdibandhanaM dizAm // 13 // upapAtakaro(gA)NAM mahApAtakanAzanam / kAmakrodhAdiSaDvagaM pApaM kukSau vicintayet // 14 // khaGgacarmadharaM kRSNaM piGgalazmazralocanam / ukArAntaHsthitadvIpaM jvAlAkAra hutAzanam // 15 // pratiSThApya tataH kAmaM zaktinA vAyunA (sh)| zaktibIjAtmakaM jvAlA tritayena vinirdahet // 16 / / . karpUramiva sujvAlAzeSaM kuryAtsamAhitaH / oM yaM namaH zoSaNaM kuryAt / oM iM namaH ityagnibIjena dahanaM kRtvaa| oM vaM namaH ityamRtabIjena plAvanaM kRtvA laM namaH iti SaNNavatyaGgulapramANenAvayavAdikaM tyaktvA / oM haM namaH ityAkAzabIjena sarvasaMjJAbhAsapratiSThApanaM kuryAt / pAdAdijAnuparyantaM pRthvImaNDalasaMjJi(jJaka(ta)m / jAnvAdikaTiparyantaM jalamaNDalasaMjJi(bja)ka(ta)m // 17 / / kadyA(kSa)dikaTiparyantaM vahnimaNDala saMjJi(jJa) (ta) kam / hRdAdivarNaparyantaM vAyumaNDalasaMjJi(bjJa)(ta)kam // 18 // karNAdibrahmarandhrAntaM nabhomaNDalasaMjJi(jJa) (ta) kam / pAcabhautikamityetacchodhanaM samudAhRtam // 16 // gudAdidvathaGgulAdUvaM(me)vyA(dA)didvayaGgulAdataH / suSumnAmUlamantreNa vA (?) di caturakSaraiH // 20 // Page #237 -------------------------------------------------------------------------- ________________ 2684 vizvAmitrasmRtiH vilasitakanakaprabhaM padya dhyAtvA tatra vidyullatAyAM kulakuNDalinI suSumnAvartaSaTpatrabhedakrameNa brahmarandhra nItvA tatra kulasahasrakarNikAmadhyasthitasaMmpUrNagAyatrI oGkArasvarUpaparamAtmani zive lInAM kuryAt / paashmaayaangkushaibiijprnnvaadinmo'ntkaiH| prANAyAmaM prakurvIta evamaSTottaraM zatam // // 21 // paJcapUjAM prakurvIta svAtmano iMsarUpiNaH / so'haM bhAvena yuJjIyAdAkAzAdravimaMDale // 22 // AkRSya dhArayeddavI(prANasthApana)prANasnApanamAcaret / hRdisthajIvaM caitanyaM haMsa ityakSaradvayam / / 23 / / so'haM bhAvena saMpUjya paJcapUjAnusArataH / uktasaMkhyAprakAreNa prANAyAma samAcaret // 24 // prANapratiSThAmantrasya brahmaviSNumahezvarAH / mRSayaH kathitAstasya chandAMsi nigamatrayam // 2 / / devatA prANazaktiHsyAdvIjaM zaktizca kIlakam / pAzAditritayaM prANasthApane viniyujyate // 26 / / bIjarAjaM pAzabIjaM caitanyaM cAGkazaM tthaa| haMsadvayaM tataH pazcAtpaJcAzadvarNamantrataH // 27 // nAdaissaMpuTitaiH kramAt / vagaizca yAdikSAntArNaiH(sa)natyAbhyAM saMpuTIkRtaiH / paJcaviMzatitattvaizca karAGganyAsamAcaret // 28 // Page #238 -------------------------------------------------------------------------- ________________ karAGganyAsavarNanam 2685 praNavaM prANazaktiM ca pAzamAyAGkuzAni c| tRtIyasvarasaMyuktaM yAdihAntaM samuccaran // 26 // mama prANA irAtyAdi vahnijAyAntamuccaret / pAzAditritayaM prANazaktiM tAraM samuccaran // 30 // imaM mantraM sakRjaptvA prANasthApanamAcaret / // anggnyaasH|| kareNa hRdayaM spRSTvA gurorAjJAnusArataH / japenmantramidaM samyagdazavAraM yathAvidhi // 3 // khasya zAkhoditaM prANasUktaM vAratrayaM japet / prANasUkta trirAvRttyA AdyantaM praNavaM yutam // 32 // prANAyAma prakurvIta pinnddbrhmaannddsNyme|| mUlAdibrahmarandhrAntaM pravAlapadmarAgamayadaNDAnukAriNIm akhaNDamujjvalantI savismayAM akhiladuritatimiranirastapaTIyasI jyotirmayIM tripadA saturIyamantrarAjAnuvartitejaH puJjapaJjarIkRtajyotirmayasvarUpiNI yAvacchavAMsaspRzazarIrazAsanaM kuryAt / hakAraM praNavo jJeyaH sakAraM prakRtistathA // 33 // prANAyAma prakurvIta . mAtRkAvarNakaH kramAt / / karazuddhizca kartavyA SaDdIrghasvarasaMyutaiH // 34 // RSyAdiSaTkaM vinyasya karAGganyAsamAcaret / bhRSi mUni nyasetpUrva mukhe chanda udIritam // 3 // Page #239 -------------------------------------------------------------------------- ________________ 2686 * vizvAmitrasmRtiH devatA hRdi vinyasya nAbhau bIjamiti smRtam / AdhAre vinyasecchaktiM kIlakaM pAdayonyaset // 36 // RSibrahmA samAkhyAto gAyatrI chanda ucyate / devo bahirmAtRkA syAddhalo bIjAni ca svarA // 37 // zaktayazca samAkhyAtA namaH kIlakamucyate / dvAbhyAM dvAbhyAM hakArAdivarNAbhyAM saMpuTIkRtaiH // 3 // kAdivarNaistattvayuktaH karAGganyAsamAcaret / trilokaindhanaM dhyAnaM yonimudrAM pradarzayet // 3 // paJcAdazAkSaravinirmitadehayaSTiM phAlekSaNAM hatahimAMzukalAbhirAmAm / zudrAkSasUtramaNipustakayoni(ga)hastAM ___ varNezvarI namata kuNDahimAMzugaurIm // 40 // kezAnte mukhamaNDale nayanayoH zrotradvaye nAsayoH / dantoSThadvayadantapattiyugale mUrdhyAsane tu svarAn // 42 // doH patsandhitadaprapAdayugale pRSThe ca nAbhyantare / yAdyAnapi saptadhAtuSu tathA prANeSu jAtAni tu // 42 // tato'ntarmAtRkAnyAsaM kuryaadvidhyuktmaargtH| tAratrayeNa kurvIta prANAyAmaM samAhitaH // 33 // RSizchando devatA ca bIjaM zaktizca kIlakam / brahmA ca lipirgAyatrI tato'ntarmAtRkA matA // 44 / / vAgbhavaM zaktibIjaM ca zrIbIjaM ca trayaM tthaa| tAratrayamiti khyAtaM jJAtvA nyAsaM samAcaret ||4shaa Page #240 -------------------------------------------------------------------------- ________________ mudrAvidhivarNanam 2687 karanyAsaM hRdinyAsaM kuryAttAratrayeNa c|| anulomavilomAbhyAM trilokaibandhanaM dizAm / / 46 / / ||mudraaH|| kRtvA dhyAtvA mahAyonimudrAM sandarzayettataH / paJcAzannijadehajAkSara bhavairnAnAvidhaiH krmbhiH||47|| bahvathaiH padavAkya(dA)najanakairaGgaizca saMbhAvitaiH / sAbhiprAyacidarthakarmaphaladAnantairasajheridaM // 48 // vizvanyApyacidAtmanAhamahamityujjambhase mAtrake / evamuktavidhAnena vinyasenmAtRkAdvayam // 4 // AvAhanAdibhedaizca daza mudrAH pradarzayet / AvAhanAsane yo juhuyAddhaviSyaM ghRtasaMyutam // 50 // athavA taNDulenApi nityakarma samAcaret / anAjJAtatrayaM kRtvA gAyatrIdazakaM japet // 5 // praNavAdyantamadhyasthaM homAnte ca vidhiiyte| caturviMzativarNAni japet pArAyaNe manuH(m ) // 2 // jape pArAyaNe caiva yukta ca viralaM kramAt / caturakSarasaMyukta karAGganyAsamAcaret // 53 / / turyapAdaM vinAnyAsamAdyantaM praNavaissaha / vyAhRtitrayamuccAryagAyatrIcaturakSaram // 4 // punarvyAhRtimuccArya karAGganyAsamAcaret / / pAdaM pAdaM dvibhAgaM ca pratipraNavasaMpuTam ||5shaa Page #241 -------------------------------------------------------------------------- ________________ 2688 vizvAmitrasmRtiH karAGganyAsasaMyoge SaTpadA tripadA bhavet / aGguSThAdicaturvarNamanulomakrameNa ca // 56 // hRdayAdicaturvaNaM krameNaiva vilomtaa| caturvarNa vinA yastu viparyAsaM nyasedyadi // 57 / / sa vipatti samApnoti satyaM satyaM na sNshyH| astrAya phaDiti nyAsamApAdatalamastakam // 58 / / SaSNavatyAtmake dehe prakAzArtha pracodayAt / lokatrayeNa digbandhaM tato mantrAH(n)pradarzayet // 56 // haMsasiMhAsanaM vahnivizvayonistathaiva ca / khecarI kuNDalIkuNDaM saptavyAhRtimudrikA // 60|| sumukhaM saMpuTaM caiva vitataM vistRtaM tthaa| dvimukhaM trimukhaM caiva catuHpaJcamukhaM tathA // 6 // SaNmukhAdhomukhaM caiva vyApakAJjalikaM tthaa| zakaTaM yamapAzaM ca prathitaM(conmu)sammukhonmukham // 62 / / pralambaM muSTikaM caiva matsyakUrmavarAhakau / siMhAkrAntAM mahAkrAntaM mudgaraM pallavaM tathA // 63 // ete mudrAzcaturviMzA gAyatrI supratiSThitA / iti mudrAM na jAnAti gAyatrI niSphalA bhavet // 64 // dhyAnaM muktAvidruma hemanIladhavalacchAyairmukhaiH-bhaje / tAraM turyapAdaM coktvA bIjazaktiM ca kIlakam // 6 / / trINi trINi vidhAprokta kramAdRSyAdikaM nyaset / / pUrNagAyatriyA devyAH prasAde viniyujyate // 66 // Page #242 -------------------------------------------------------------------------- ________________ bhinnabhinnakAlAnAMjapaprakaraNavarNanam 2686 bIjazakyAdikIlAnAM anulomvilomtH| Adau praNavasaMyukta karAGganyAsamAcaret // 6 // praNavAntalilokaizca kuryAdigbandhanaM ttH| dhyAnaM-yahavAssurapUjitAruNanibhaM hemArkatArAgaNaiH punnAgAmbujanAgapuSpavakulaiH (vAsA) dibhiH pUjitam / nityaM dhAtRsamastadIptikaraNaM kAlAgnirudropamaM, tatsaMhArakaraM namAmi satataM pAtAlaSaSThaM mukham / zikhAyonimahAyogI surazcApyupamastani (ke)| liGgamudrAmahAmudrAMjalirityaSTamudrikA // 6 // prAtamadhyAhnakAle tu turyapAdaM dazAMzakam / sAyaMkAle catuSpAdasahitaM japamAcaret // 66 // surabhirjJAnavairAgye yoniH zaGkho'thapaGkajam / liGgaM nirvANamudrA'STau japAnte parikalpayet // 7 // cakra-atra granthapAtaH kramAt / / RkzAkhoktana vidhinA yoge tu vilomataH / vinA prayogajApye tu anuloma na vidyate // 71 / / iti vizvAmitrasmRtaunAnAprayogavidhAnaM nAmaSaSTho'dhyAyaH / 166 Page #243 -------------------------------------------------------------------------- ________________ atha saptamo'dhyAyaH upasthAnavidhivarNanam // upasthAnam // athAtassaMpravakSyAmi upasthAnavidhi kramAt / RkzAkhoktane vidhinA jAtavedasa ityucam // 1 // prAtaHkAle ca sAyAhe jpecvetyuktmaargtH| madhyAhna ca pRthaksancyA yodityaM jAtavedasam // 2 // sahasraparamAM devIM madhyAhna ca jale dvijH| sUryAvalokanaM kurvan durgopasthAnamAcaret // 3 // sAyAhna sUryamAlokya dadyAdaya'catuSTayam / mRkSaprakAzaparyantaM japedevaM catuSpadAm // 4 // jAtavedasa ityeSAM prAtassAyamacaM japet / jalAnte vidhivatkuryAt upasthAnaM smaahitH||5|| haMsamantraM samuccArya gAyatrI tripadAM vadan / arghyamekaM tu madhyAhR RgyajussAmavedinAm // 6 // prAyazcittaM dvitIyAdhyaM asurANAM vadhAya ca / arghyadvayaM tu madhyAhna sarveSAmevameva hi // 7 // arghyapradAnAtparato gAyatrI pUrvavajapet / AvartanaM gate sUrye upasthAnaM samAcaret // 8 // udityamiti mantreNa RkazAkhoktavidhikramAt / madhyaMdine ravidhyAne prAtassAyAhnavadbhavet // 6 // Page #244 -------------------------------------------------------------------------- ________________ sUryopAsanAvidhivarNanam 2691 kRtvA mAdhyAhikI sandhyA trayodazapaTIparam / .. AvartanAntaM prajapedupasthAnaM tataH param / / 10 / / nityaM jApyaM vinA yastu upasthAnaM karoti cet / / sauramantraizca sakalaiH gAyatrIjapapUrvakam // 1 // pratyagAsUryamAlokya upasthAnaM samAcaret / udaye'stamaye japtvA durgopasthAnamAcaret // 12 // madhyandine japAnte ca sUryopasthAnamAcaret / AzvalAyanagRhyoktamRgyajussAmazAkhinAm // 13 // japopasthAnayorante sauraM pazcArcanaM yajet / prabhAntamudyatpratibhAsyamAno bimbaM samAlokya kRtodito vadet / mantrasya cArSAdiRcaM ca yAjuSaiH zAkhAntaroktAstu(samu) upAsanIyAH // 14 // tripadAjapasAdguNyaM turyAjApyaM dazAMzakam / turyapAdaM vinA jApyaM kurute niSphalaM bhavet // 1 // mitrasya carSaNImantraM yAjuSopAsanakramAt / prAtarjapAnte gAyatryAH sUryopasthAnamAcaret // 16 // Asatyeneti mantreNa SaDacoktavidhAnataH / madhyandine raviM dhyAyejjapAnte vidhivakramAt // 17 // sAyaM bhAnorastamayAdvighaTI karmasaMyame / RkSaprakAzaparyantaM japan devI manoharAm // 18 // Page #245 -------------------------------------------------------------------------- ________________ 2662 vizvAmitrasmRtiH luna sUrya samAlokya digupasthAnamAcaret / sUktaM vAruNamaste ca ipramAdi paThenmanum // 16 // priyAsUktaM samuccArya devIM dhyAyeccatuSpadAm / paJcopacArairabhyarcya gAyatrI turyayA saha // 20 // iti vizvAmitrasmRtau upasthAnanAma sptmo'dhyaayH| atha aSTamo'dhyAyaH devayajJAdividhAnavarNanam // vaizvadevam / / devayajJAdikaM vakSye gRhyoktavidhinA tataH / kodravAnmAsurAnmASAn masUrAMzcakulutthajAn // 1 // lavaNaM ca kaTudravyaM vaizvadeve vivarjayet / nIvArAnvaMzajaM dhAnyaM godhUmAn taNDulAMstadA // 2 // kandamUlaphalAdIni dadhikSIraghRtAdikam / pratyahaM vaizvadevArtha kuryAnnityamatandritaH // 3 // gRhastho vaizvadevasya karma prArabhate ydaa| gRhe siddhAnnamAdAya dadhikSIraghRtAnvitam // 4 // japAsane svakAryAthaM sarvebhyaH pacane dvijH|| yo hi yattadhunedanau gAyatrImaMtrapUrvakam // 5 // Page #246 -------------------------------------------------------------------------- ________________ baliprakaravarNanam 2663 divA sUryAya rAtrau cedanaye ca huveddhviH| prajApataya ityekAmubhayorAhuti hunet(?) // 6 // praNavavyAhRtibhizca hutvAmantraiH svazAkhibhiH / bhUtebhyazcabaliMdadyAt AyuSkAmo divArAtrau zUpAkAraM baliM hare / . mRtyurogavinAzArtha narAkAraM baliM haret // 8 // kAmye karmaNi vAkye ca baliM valmIkavaddharet / AyurArogyamaizvaryaM putrAnpautrAnpazRMzca yaH // 6 // kAGkSate sa ca mokSArthI cakrAkAraM baliM haret / dharmArthakAmamokSArtha vyajane ca baliM haret // 10 // paJcavaiteSu viprANAM mukhyametacaturthakam / prathama copavItaM syAdvitIyaM ca nivItikam // 11 // tRtIyaM pitRmedhArtha vaizvadeve vidhIyate / taNDulodakasaMyukta pAkaM kuryAdvizeSataH // 12 // taptodakasya madhye tu taNDulaM naiva pAcayet / taptodakasya madhye tu taNDulaM pAcayedyadi // 13 // taNDulaM garalaM jJeyaM tulyaM gomAMsabhakSaNam / annaM paryuSitaM bhojyaM snehAktaM cirasaMsthitam // 14 // asnehA api godhUmA yavA gorasamizritAH / pAka madhye ghRtaM datvA pAkAduttIrya yatnataH // 1 // tasyopari ghRtaM kSiptvA bhAgAn kuryAdvizeSataH / yajJArthe devapUjArthe viprArthe balikarmaNi // 16 // Page #247 -------------------------------------------------------------------------- ________________ 2664 vizvAmitrasmRtiH pRthakpAkaM na kurvIta vaizvadeve vizeSataH / haviSyAnnaM kuzaiH kArya paJcabhAgAndvijottama // 17 // abhidhArya ca tAn bhAgAn pUrva pazcAdhutena ca / mAlAyAmAnprakurvIta paJcapUjApurassaram // 18 // dezakAlau ca saMkIrtya tataH karma samAcaret / SaDbhirAdhaH pratimantraM hastena juhuyAttataH // 16 // manaHsthA(khAni)sthirAM kRtvA svayaM jJAnAgninApacet / khadharmanirato yastu svayaMpAkI sa ucyate // 20 // amantraM vA samantraM vA vaizvadevaM na santyajet / vaizvadevasya karaNAdannadoSairna lipyate // 21 // prAtamadhyAhnakAle ca homaM kuryAdyathAvidhi / sAyaMkAle tathA kuryAddhaviSyaM taNDulaM dvidhA // 22 // vidhAya pratyahaM pAkaM hutvA devArpaNaM haviH / hutvA datvA ca yo bhuGkta svayaMpAkI sa ucyate // 23 // paJcasUnApanuttyarthaM prAyazcitte huneddhviH| pavitramanyaM (nna) tajjAtaM nAsti cedapavitratA // 24 // ekapArvedvidhA homau na kuryAdvazvadaivikam / kadAcitkurute yastu upoSya vratamAcaret // 2 // pare'hani samutthAya snAnaM kRtvA yathAvidhi / pAkaM kuryAdvidhAnena homaM kuryAtSaDakSaraiH // 26 / / bhUbhuvassuvarityetaH hunetpraNavapUrvakam / aSTottarazataM caiva svasUtroktavidhAnataH // 27 // Page #248 -------------------------------------------------------------------------- ________________ vaizvadevakAlanirNayavarNanam 2695 vaizvadevaM tataH . kuryAtkrameNaiva ythaavidhi| balidAnaM tataH kuryAtprAyazcittaM vidhIyate // 28 // sUtakadvayasaMprAptau nityahomaM parityajet / pArAyaNaM prakurvIta vAcakopAMzuvarjitam // 26 / / ekAdaze'hri saMprApte pRthakpAkaM prakalpayet / vaizvadevaM prakurvIta balikarma yathAvidhi // 30 // pretazrAddha pRthakpAkaM vaizvadevaM samAcaret / kSaye darze ca pakSe ca ekapAko vidhIyate // 31 // pretazrAddha vinA yena pRthakpAkaH kRto yadi / rAkSasAH pratigRhNanti pAkakartA patatyadhaH // 32 // vaizvadevapra(karaNasya) kAlasyAtra vinirnnym| . sUryodayaM samArabhya ghaTikAHsyuzcaturdaza // 33 / / ghaTikA paJcadaza ca SoDaza syuH tataH param / tatassaptadaza proktAH tatazcASTAdaza smRtAH // 34 // saGgamAnte brahmayajJaM kuryAsnAnapurassaram / madhyasandhyAM tarpaNaM ca vaizvadevamiti kramAt // 3 // madhyakAle tu madhyAhna dakSiNAyanage ravau / vazvadevaM prakurvIta madhyakAlAca pUrvataH // 36 / / madhyAhrAnte vaizvadevaM ghaTikAnavakAtparam / uttarAyaNage sUrye vaizvadevaM samAcaret // 37 // caturdazaghaTIbhyastu maartnnddsyodyaavdhi| paratastarpaNaM kRtvA vaizvadevaM samAcaret // 38 // liianlulu1111 Page #249 -------------------------------------------------------------------------- ________________ 2666 vizvAmitrasmRtiH mRtutrayAkhyavidhinA dakSiNottaramArgayoH / sUryodayaM samArabhya ghaTikAdvayaSTakAtparam // 36 // tarpaNAnte'sya vidhinA vaizvadevaM samAcaret / yoginAM vaizvadevasya kAlanirNaya ucyate // 40 // yAmamadhye na hotavyaM yAmayugmaM na laGghayet / yoginAM vaizvadevasya kAla eSa udAhRtaH // 41 // anyathA yastu kurute yogI bhraSTo'bhijAyate / yoginAM vaizvadevasya mukhyo vidhirudAhRtaH // 42 // balikriyAM samutsRjya kuryAnnityaM SaDAhutim / nAntalikriyAM kuryAdvAhya eko baliHsmRtaH // 43 // SaDbhirAdha hunedannaM iti kauSAtakismRtaH / tasmA nedvidhAnena vaizvadevaM zrutIritam // 44 // vaizvadevasyAkaraNAdoSaM bhikSuLapohati / bhikSornadAnaM doSaM tu vaizvadevaM vyapohati ||4shaa akRtvA vaizvadevaM tu bhikSau bhikssaarthmaagte| uddhRtya vaizvadevArtha bhikSAM datvA visarjayet // 46 // kASThabhAragatenApi ghRtakumbhazatena ca / atithiryasya bhanAzastasya homo nirarthakaH // 47 // dUrAdatithayo yasya gRhaM prApya sutossitaaH| sadgRhastha iti proktazzeSAH snu harakSakAH // 48 // vaizvadevaM vinA pAko yastu sprtynaamkH| . . taM pAkaM brAhmaNo bhuGkta sa sadyaH patito bhavet // 46 // Page #250 -------------------------------------------------------------------------- ________________ paJcasUnApanuttyarthavaizvadevavidhivarNanam 2667 vaizvadevAkRtAdoSAcchakto bhikSuLapohitum / pAdukAyogapaTTaM ca pavitraM citrakambalam // 50 // svAhAM svadhA vaizvadeve tarjanyAM rajataM tthaa| vajayejjIvapitRkaH kuryAnnityaM SaDAhutIH // 1 // yadi pitrA samAjJapto vaizvadevaM samAcaret / asaMskRtAnnanaivedya sthAvareSu gRheSu ca // 52 // svAhAkAraM vinA yastu kurute brahmarAkSasaH / carAcarAdidevAnAM haviSyAnnaM nivedayet // 53 / / paJcasUnApanuttyarthaM vaizvadevaM vidhAya ca / paJcasUnApanuttyarthaM prAyazcittaM huneddhaviH // 4 // tatparaM devatAbhyastu naivedyaM parikalpayet / vaizvadevArpaNaM yena dvijadevArpaNaM haviH // 5 / / kurvanti te mahApApAttaddhaviH krimisakulam / raNDAvandhyAkRtaH pAko badhirAmUkayostathA // 56 / / niSphalAyAzca gurviNyA na bhoktavyaM kadAcana / raNDApaJcavidhaM jJAtvA prayatnena parityajet // 5 // zmazAne citisaMyukta prajvAlyAbhISTakASThavat / kanyA vaidhavyamApannA vIretyAcakSate budhaiH // 18 // rohiNI vidhavA bhartA sA raNDetyabhidhIyate / durbhagaH dazavarSA yA sA kanyA samudIritA // 5 // rajasaH paratassA tu yAtukI. vidhavA bhavet / asantatizca yA nArI sA raNDetyabhidhIyate // 6 // Page #251 -------------------------------------------------------------------------- ________________ 2668 vizvAmitrasmRtiH nAnAbhAvaiH prayatnena raNDApAkaM parityajet / vIraraNDA kuNDaraNDA bAlaputrAhyaputriNI // 6 // tAsAM pAko na bhoktavyo bhuktvA cAndrAyaNaM caret / asmAtA vidhavA caNDI pakkAzI mAsasUtakI // 6 // paJcapakvAntyajedvipraH tatpreSyaM ca parityajet / pAkaM kRtvA prayatnena hyabhuktvA bhojane viSam // 63 / / raNDApAkaM mahApApaM vaizvadeve parityajet / nAhutaM pAkamanIyAdanaivedya sa manyate // 6 // raNDApAkaM viSaM krUraM ahutvAnnaM tathA viSam / dvividhaM yantrasaMyukta tadannaM kAlakUTakam nAnA bhAvaiH prayatnena raNDApAkaM parityajet / pramAdAtprApyate cAnnaM prANAyAmAMzcaturdaza // 66 / / kuryAtkumbhakamArgeNa nyAmadhyAnapurassaram / mantrarAjahavirbhAgaM prathamaM vaizvadevikam // 6 // kRtvA zrAddhaM prakurvIta nityanaimittikaM caret / zrAddhAgnau karaNAtpUrva vaizvadevaM vidhAya ca // 6 // tato'nau karaNaM kuryAdanyathA zrAddhaghAtakaH / vaizvadevaM vinA yastu zrAddhakarma samAcaret // 6 // vRthA zrAddhaM bhavettaJca rauvaM narakaM vrajet / nityanaimittike zrAddha paktvA cAnnaM prayatnataH // 70 / / tato homaM prakurvIta brAhmaNAn bhojayettataH ! yadannau karaNaM kuryAdvazvadevapurassaram // 1 // Page #252 -------------------------------------------------------------------------- ________________ vaizvadevamAhAtmyavarNanam 2666 brahmArpaNaM havistatsyApitRRNAM dattamakSayam / devebhyazca pitRbhyazca RSibhyazca tathA haviH // 7 // Adau vahnimukhe dattaM tRptyai bhavati nAnyathA / yastvanau na hutaM cAnnaM daive pitrye prayacchati // 73 // gotrapAnnaM bhavatyeva vRthA zrAddhaM na sNshyH| nityazrAddha gayAbhAddha tIrthazrAddha tathaiva ca // 4 // vaizvadevaM hunedAdau tataH zrAddhaM samAcaret / svAhAkAreNa hutvAdau svadhAkAreNa vai tataH // 7 / / evaM homatrayaM kRtvA tataH zrAddhaM samAcaret / vaizvadevaviSaye :haviSyamannaM ghRtasakulaM ca __ vahrau samAMzaM juhuyAtriyAmam / dvayottaraM trijati(1) yugmasaMjJa oDhAramAdau pratimantrayuktam // 76 // rasayukta haviSyaM syAddhRtayukta tatho(thau)danam / brAhmaNo vaizvadevArtha kuryAnnityamatandritaH // 7 // anyasya cedrasaM tyaktvA vaizvadevaM karoti yaH / devebhyazzApamAproti daridro bhavati dhruvam // 78 / / supakkaM rasasaMyukta rAjAnnaM ghRtasaMyutam / taddhaviSyamiti jJAtaM suprItAnidazAdazaH // 7 // parvadvaye samAyoge zrAddhAnte vaizvadevArtha pAkaM kRtvAprayatnataH // 8 // Page #253 -------------------------------------------------------------------------- ________________ 2700 vizvAmitrasmRtiH hutvA datvA ca, bhuktvA ca dvijazcAndrAyaNaM caret / devAnAM ca RSINAM ca pitRNAM ca vizeSataH / / 8 / / paryAyeNa pradAtavyaM zrAddhakAle hvirdvijaiH| devarSipittuSTyarthamekapAko vidhIyate // 2 // pRthaksAko na kartavyaH kRtazcetpatito bhavet / akRtvAnnaM tu naivedya yaH kuryAtkrimisaGkulam / / 83 // homaM kRtvA prayatnena vaizvadevaM prakalpayet / iti vizvAmitrasmRtau vaizvadeva prakaraNaMnAma saptamo'dhyAyaH smaapt| Page #254 -------------------------------------------------------------------------- ________________ // zrIgaNezAya namaH / / * lohitasmRtiH * . vivAhAnausmArtakarmavidhAnavarNanam lohitaM sarvavedAntatattvajJaM nyaayvittmaaH| sAmAnyajJAnasaMjAtasaMzayAssarva vastuSu // 1 // vizeSa paripapracchuH bhAryAputradhanAdiSu / smAtaM karma vivAhAnau kurvIta pratyahaMgRhI // 2 // ityatra vidyamAno'gni zabdo'yaM saMzayAspadam / pradhAnalAjahomAgniH vivAhAniritismRtaH // 3 // so'yaM nityatvadhAryatvavihito hi yato mataH / vivAhapacanAgnizcetprakRtena samaJjasaH // 4 // tasyottaratra kAryeSu viniyogaikazUnyataH : pradhAnahomAgnau tatra punassaMzaya aikakaH // 5 // AdyAgnau vA dvitIyAgnau tRtIyAdyanale'pi vaa| atha vA syAJcaturthAnau paJcamAyau na cettathA // 6 // sarvatraivAvizeSeNa kurvIta pratyahaM gRhiiH|| evaM punastathA pazcAtkSatriyAdyanaleSu vA // 7 // kena dravyeNa bhUyazca kathaM mantrAzca ke punaH / ityevaM saMzaye jAte nizcayaM vacmi vo'dya tu // 8 // Page #255 -------------------------------------------------------------------------- ________________ 2702 lohitasmRtiH // bahubhAryasyaupAsanAdau vishessH|| brahmacaryanivRttissA' yasyAssamudapadyata / dharmapatnI saiva loke kathitA tatsamA ca sA // 6 // bharturardhazarIrA ca srvdhrmsmaashryaa| tadvivAhasamudbhUto vahinikhilakarmaNAm // 10 // mantrapUto vedajanyaH sarvayAgaikasAdhakaH / sa eva hi pradhAnAniH brAhmaNasyamahAtmanaH // 11 // dvitIyAdyamayaH ziSTAH durbalAstatsamAna tu / na te vaidikakRtyasya tUSNIkA eva kevalam // 12 / / dharmapatnIvInihotre smAtaM karmAkhilaM caret / dvitIyAMpalyamiSu cettUSNIkaM kRtsnakarma tat / / 13 / / vedoktamantratantrANi na bhaveyuH kadAcana / pratyamAvapi yatnena sAyaM prAtassamAhitaH // 14 // vedoktamantrairakhilaiH kuryAdaupAsanaM budhaH / rAjanyAdyabalAmInAM nityamopAsanaM tu tat // 12 // brAhmaNena tu kartavyaM brIhibhirna tu taNDulaiH / zUdrakanyaupAsanaM tu brAhmaNena vipazcitA // 16 // yavairamantrakaM nityaM kartavyamiti kaashypH| paJcapalyo brAhmaNasya svajAto dharmato matAH // 17|| rAjanyavaizyayozcApi svajAtAveva vai tathA / traivarNikAnAM satataM dharmapatnIdhanaJjayam // 18 // Page #256 -------------------------------------------------------------------------- ________________ zrAddha vizeSakatyavaNanam 2703 prAthamyena puraskRtya vaidikAni pracAlayet / pitRzrAddhaSu sarveSu prathameSveva paJcasu // 19 // tadanau karaNaM kuryAt vizeSo'yamathocyate / dharmapalyanile kuryAt mantravattadvidhAnataH // 20 // caturvanyeSvamantreNa hunediti manormatam / . evaM pituzca maraNe prathamAgnau sutena vai // 21 // sarvA AhutayaH kAryAH tanmantrairakhilairapi / pazcAdvitIyAdhanale tUSNIkaM tAH na vAhutIH // 22 // kuryAdeva samantrAste tatrasyussarvathaiva hi| sarve mantrAzca dharmAzca kriyAstantrANi sUribhiH // 23 // dharmapalyanalAveva kartavyatvena coditaaH| kSatriyAdyabalAvahnivizeSAye'syate'bhavan // 24 // tAn sarvAndIpyamAne'smin kramAttUSNIM tu nirvapet / sarveSvagniSu tasmAdva yAvajIvaM vidhAnataH // 25 // smArtakarmANi kurvIta caupAsanamukhAnyapi / sajAtivahiSu sadA tadopAsanamAtrakam // 26 // AntaM samantrakaM nityaM sthAlIpAkaM tathaiva ca / sarva zrAddhAdikaM ziSTaM yadvA naimittikaM bhavet // 27 // tatra sarvatra satataM prathamAnau samantrakam / itarAniSvamantraM syAdvazvadevaM yathAruci // 28 // sarvottamA dharmapatnI tanizca tathAvidhaH / / taprAdhAnyena kurvIta karma caupAsanaM sadA // 26 // Page #257 -------------------------------------------------------------------------- ________________ 2704 lohitasmRtiH krameNetarakarmANi na vyatyAsena tavaret / pRthanityaM tathAkartumazaktazcedvicakSaNaH // 30 // ||anekaagnisNsrgH|| sarveSAmapi vahnInAM saMsarga vidhinAcaret / saMsarge tu kRte home caiko vahnistato bhavet // 31 // tato home kRte tAvanmAtreNaiva samantrakam / sarvatrApi kRtaM samyagbhavatyeva na saMzayaH // 32 // dharmapatnIvItihotre pradhAne'sminyathAvidhi / krameNaiva sthApayitvA hutvAmantrastutairati(pi) // 33 // yojayettena vidhinA nAnyAvahnau kadAcana / prAdhAnyena pradhAnAgniM kRtvA tasmin parAnazucIn // 34 // yojayetsamitAdyastu carudharmeNa dharmavit / kadAcinmohato yo vA dvitIyAdyanaleSucet // 3 / / saMsarga kurute mUDhaH pradhAnamitarAstu vA / sarve naSTAhyamayaste laukikatvaM bhajanti hi // 36 // taddoSazamanAyAtha punaragniM yathAvidhi / pratiSThApyAkhilairdArairupavizya yathAkramam // 37 // pradhAnahomaM kurvIta lAjahomaM ca pUrvavat / patnIsaMkhyAvidhAnena pazcAttatsiddhirIritA // 38 / / anyathA doSamApnoti nAtra kAryA vicAraNA / zrotAgnau vidyamAne svAyatane tu tadAnvaham // 3 // Page #258 -------------------------------------------------------------------------- ________________ patnIsutAnAMjyeSThatvAdivicAravarNanam 2705 sAyaMprAtahomakAle dharmapalyAssadaiva hi| sImollaGghanamAtreNa sadyo'nilaukiko bhavet // 40 // tadadhIno yato vahnistathA tasmAtprayatnataH / tAM dharmapatnI tatsImnaH tatkAlollavanaM yathA // 41 // na karotyeva sA yatnAttathA yatnena bodhayet / kadAcidyadi sA mohAdavazAduHkhapIDanaiH // 42 // sImAntaraM praviSTAsyAtpunassandhAnamAcaret / apasmArAdinA sA cedabhibhUtAvazA bhavet // 43 // nirodhayedgRheSveva no cedagnistu laukikH| ||jyesstthaadiptniinaaN tatsutAnAM ca jyaisstthykaanisstthyvicaarH|| dhamapatnI vayonyUnA dvitIyA vayasAdhikA // 44|| dharmapatnyeva satataM jyaiSThyamahati karmasu / vayodhikA dvitIyA sA sadA kAniSThyabhAginI // 4 // bhavedevetinikhilAH prAhuste brahmavAdinaH / dvitIyAdisutojyeSTaH vayasA karmazIlataH // 46 / / adhiko'pyAhitAgnirvA jAtaputro bhushrutH| na jyeSTapatnItanayAnmauJjIvirahitAdapi // 47 // na samo dharmataH proktaH so'yamevaurasaH paraH / AtmajazcApe kathito dvitIyAdisutAstute // 48 // kAmajA iti hi proktAH zrutismRtyarthadarzibhiH / etenaiva prakathitA stRtIyA turyakAdayaH // 4 // Page #259 -------------------------------------------------------------------------- ________________ 2706 .. lohitasmRtiH jyaiSThyakAniSThyadharmeSu nyUnAdhikyeSvapi sphuTam / dharmapatnIsutenaiva sa datto bhinnagotrajaH // 50 // turyabhAgIti kathitaH na dvitIyAdisUnunA / vizeSo'trApi bhUyazca pAlako yadyakiJcanaH // 1 // mhaacaaritrbndhutvshushruussaadynuvrtnH| zrImanAmatituSTAbhyAM pitRbhyAM prItipUrvakam // 52 // // dttputrvissyH|| kRpayA dattaputraH zrIbhUmikSetrAdi bhAgyavAn / bahulo jAtaputrazca zanaiH kAlena vai tadA // 3 // vRddhi tAM paramAM prAptastatsUnvozca tataH param / tulyo bhAgaH prakathito na vivAdaH kadAtra vai // 54 // tatrApi jaiSThyakAniSThya maatriicaatmjhetutH| vivadan cAtra yaH pApI rASTrAtsadyassa eva hi // 5 // nirvAsyastADanIyazca rAjJA vai dharma bhIruNA / etena sarvadattAnAM putrANAmayameva vai // 56 // nyAyaH prakathitassadbhiH evaM satyatra kevalam / evaM hi nizcayo jJeyaH yo vA loke tvakizcanaH // 57 / / parazriyaM samudvIkSya mahimAnaM ca pUjyatAm / tatsAmyaprAptaye'tIva kAlamudvIkSya kevalam // 8 // parAputratvaduHkhajJo bhUtvA pazcAtsvayaM shnaiH| yuvAbhyAM tanayaM svIyaM pradAsyAmIti tau tarAm // 56 / / Page #260 -------------------------------------------------------------------------- ________________ aputrAyAdattakaputravidhAnavarNanam 2707 saMprArthya yanAsaMbodhya samAzritya ca bandhubhiH / mitrairAptairbodhayitvA tadIyairjAtisajanaiH // 6 // svaputraM pradadettAbhyAM aputrAbhyAM tadicchayA / so'yameva sutaH proktasturyabhAgyaurasena vai // 6 // pazcAjAtena dharmeNa heyAputrastutAtyazaH 1 / bhavatyeva ca sarvatra nacadattaH punaryadi // 6 // vidyAzrIdhanabhAgyaistu samo vAbhyadhiko'tha vaa| bhrAtA sagotrastatkAmarahitaH puSkalAtmavAn // 6 // aputraprArthanApUrva daandhrmaikvrtmnaa| putraM janAnAM purato grAhayAmAsa kevalam // 6 // zapathairatulaiporai rAjabandhvAdijalpitaiH / saputrastena tulitaH rikthadravyakSamAdiSu ? // 6 // adhiko'pi kadAcitsyAdaurasAnna tu ttkRtau| paitRke tu sa eva syAjjyeSTho'yaM vayasA tarAm // 66 // nyUno'pi tAdRzo dattaH samo'bhyadhika eva vA / kAniSThyameva labhate na tu jyaiSThya kathaMcana // 67 / / pretakRtyaikabhinneSu vibhAgAdiSu taadRshH| aurasena samaH proktaH tAdRzo yadi vA punaH // 6 // ..."psAdIkogrAma bhuumijntaadhnshevdheH|| sa evArhati sarvasvapradAnAdiSu kevalam // 6 // svAmitvaM ca tadAdhikyaM tatkartutvaM tadIzatAm / nyUnatvaM dattamAtreNa labhate kila kevalam // 7 // Page #261 -------------------------------------------------------------------------- ________________ 2708 lohitasmRtiH kiM tu tajjanmajanaka kriyAbhiH puurvsNvidaiH| grAhakasyAvazyakatvanAvazyatvamukhaiH paraiH // 7 // kRtyaizcaritraiH suspaSTaM prabhavetsvayameva vai| vidvaddattasutopAyasaMpAditamahAdhane // 72 // kimaurasasya samatA turyatA veti vai jaguH / tatrAbru vandharmaparA mahAnto brahmavAdinaH // 73 // dattaH svaprArthanApUrvaprAptaputratvavAnyadi / bhinnagotraH punazcApi turyabhAk tu sa eva hi // 4 // aurasena samonAyaM svayamevAgato ytH| pAlakaprArthanAdhikya yA ca sA zapathAdibhiH / / 7 / / prdaanshpthproktimryaadaavaakysuuktibhiH| 1. svagotrasagRhIto yaH pratyAsanno'ti sundaraH // 6 // kApeyarahitassUnuH tatsamatvena kalpitaH / vidvaddattasutopAyasaMpAditamahAdhane // 7 // vibhAgecchA pAlakaurasasyajAtA tdaakil| saMpAdakecchaniyatAM sAmyaMzazca vidhIritaH // 7 // atraurasaH prakathitaH dhrmptniismudbhvH| dvitIyAdisutAssarve sUnuputrAdizabditAH // 6 // bhavantyevAtra satatamaurasatvaM na teSu tu| etAdRzIyaM maryAdA dharmapatnIsthitau tadA // 8 // dvitIyAdisamudbhUtaputrANAmiti nirnnyH| dharmapanyAM tu naSTAyAM pazcAtsyAdyA vivAhitA // 8 // Page #262 -------------------------------------------------------------------------- ________________ dharmapatnItvavicAravarNanam 2706 sA cApi dharmapatnItvaM prApnotyevAcirAtkhalu / tasyAmapi ca naSTAyAM punaryAsyAdvivAhitA ||82 / / kule samAne sA cApi dharmapatnItvamarhati / jyeSThAyAM vidyamAnAyAM yA dvitIyA vivAhitA // 83 // putrAthaM sApi kAle na putriNI cettathA bhavet / tathA na cedbhoginI syAdApnoti puruSaprasUH // 4 // yatnena dharmapatnItvamanavApyaMsunirmalam / bahukAlasutA bhAvaddharmapatnI dvitIyayoH // 8 // putrasaGahaNe jAte dvitIyA putriNI yadi / tadApi tanayasso'yaM auraso na bhavedapi // 86 // AtmajatvaM dattaputre aGgAdaGgeti mantrataH / yato nikSiptavAn tAtaH parasaMjAtavigrahe // 8 // tato dvitIyAsaMbhUtaH tanayastAdRzo na tu| kiM tvayaM kAmajaH ko'pi sutaputrAdivAcyatA // 88 / / tasmin tiSThati bADhaM sA naurasatvaM pratiSThati / AtmajatvaM ca mukhyena gauNatvenAkhilaM tu tat // 86 // pratiSThatyeva kiM tena naurasena samo bhavet / jyeSThAdvitIyayorArAtpitrAputrakRtAH paraH // oll upanItastatojyeSThA mRtA tasyAH kriyAM ca sH| akarodattaputrastu tataH kAlena sA parA // 6 // putraM prAsUta so'yaMcehatto'nyakulajo'pi san / tatsamAMzI bhavedeva nAtrakAryA vicAraNA // 2 // Page #263 -------------------------------------------------------------------------- ________________ 2710 lohitasmRtiH jyeSThAdvitIyayorArAttAtena ca svIkRtaH sutaH / sagotro vA'sagotro vA kRtamaujyAdisatkriyaH / / 6 / / mRtA dvitIyA tasyAstu cakAra pretakRtyakam / datto'yaM svena dharmeNa mRtAyA mAtureva hi // 64|| pazcAtkAlena sA jyeSThA prAsUta yadi putrakam / so'piputro'pi te naiva tulya ityeva sUribhiH / / 6 / / kathito hi mahAbhAgaiH tasmAtkarma tathAvidham / tAdRkarmakaro mukhyo bhavatyeva tu tAdRzaM // 66 karma sadbhiH prakathitaM tatkartAdurbalo'pyayam / prabalaH sadya eva syAdaurasena samo'pyataH // 17 // evaM satyatra bhUyazca nizcayaM vacmicaikakam / dattaputrAdattaputrasannidhAne pitRkriyA // 8 // adattaputreNaiva syAtkartavyA'nyena naiva hi / ||dhrmplyaaH praablym|| jyeSThapalyeva sA patnI dharmapalyapi sA parA // 6 // mukhyovaidikakRtyAnAM nAnyA tatsadRzI bhavet / dharmapatnIsamudbhUta aurasazcAtmajazva saH // 10 // vaMzoddharaNakartRtvasarvadharmasamAzrayaH / na tatsamaH parastAttu tadanye kAmajAH smRtAH // 10 // sarve dharmA dharmapalyAH sakAzAtsaMbhavanti hi / pAkayajJAH sapta te'pi haviryajJAstathaiva ca // 102 // Page #264 -------------------------------------------------------------------------- ________________ gRhyAmikRtyetriyomukhatvam 2011 somasaMsthAsaptasaMsthAH nityanaimittikAssavAH / sahasrasaMkhyAH . kAmyAzca yajJeSTipazukAdayaH // 103 / / ahInAH kratavazcApi satrAste vividhAH punH| dharmapalyanalAjAtAsteSAmopAsanasya tu // 104 // prathamaH kathitassadbhiH mukhaM pravara uttmH| tatsamo vidyate bhUmau mUlabhUtazcakAraNam // 10 // tAdRzasyAsya karaNaM dharmapatnyeva mukhybhuuH| tadadhInA vahayaH syustasmAtsA sandhyayodvayoH / / 106 / / sImAsandhipradezeSu na gacchedeva srvthaa| nadIpAthaH paraMpAraM na gacchedeva sarvathA // 107 / / yadi mohena sA gacchaMdvayassadya eva vai| laukikatvaM prApnuvanti tasmAttu saritaM nadIm / / 108 // mahAnadImalpanadIM yatnAnAtikrameta vai| nA ttaraNamAtreNa dharmapalyA vizeSataH // 10 // patnImAtrasya sAmAnyAtsajAterapi kevalam / pakSavanto vahnayaste pradravantyAzu tatkSaNAt // 110 // tasmAdatyalpasalilakulyAgoSpadamAtrakAH / saritsnAnAya gantavyA na bhavettu tayA kila // 111 / / yadi mohena sA patnI atyalpasalilAmapi / kulyArUpAmatisvalpavizAlAM pAdamAtrataH // 112 // susantareyAM helAthaM lakSyannatu sarvadA / sravantyA api tAdRzyAH pare pAre'tibAlyataH // 113 / / Page #265 -------------------------------------------------------------------------- ________________ 2712 lohitasmRtiH apyekapAdaM pUrva vA nikSipettAvataiva hi / punassandhAnamityukta vaha resyeti tajaguH // 114 // dharmapatnyatiriktAnAM tAdRzo niyamo na hi / saMsargahomAtparataH patnInAmiti nizcayaH // 11 // saMsargahomo yAvattu na kRtaH syAttadA punaH / tAvattu tAsAM svAmInAM avanAyAyameva vai // 116 / / niyamaH kathitassadbhiH saMsargAtparataH punaH / etAdRzastu niyamaH tvatyantAvazyako na tu // 117 / / tasmAdvitIyAdi bhAryA vizeSANAM ca sAnizam / zaraNaM vizramasthAnaM sarvavaidikakarmaNaH // 118 / / yadi sA syAtsamIcInA dharmapatnI satI zivA / tayA samuttAritAH syuH sarvAbhAryAH parAstuyAH / / 11 / / yadi sA syAdapragalbhA karmAjJA karmanAzanI / dharmasyasiddhirnAsyasyAdityevaM dharmamAnasam // 120 // athApi tasya yo vahniH sadA rakSyazca suukssmtH| sa hi pradhAno dharmasya mukhyazcaupAsanaH zivaH // 12 // tasminnevopAsane'nyavahnayazzAstravama'nAH / saMyojyAstadabhAve tu dvitIyAdyanale'lpake // 122 / / sthAlIpAkaM pitRzrAddhaM AdhAnaM soma eva vA / katuM na zakyate'tIva kRtaM yadyakRtaM bhavet / / 123 / / prathamAyAM dharmapalyAM dUragAyAM kadAcana / pteiSu zrAddhakRtyeSu sadyassandhAnakarma tat // 124 / / Page #266 -------------------------------------------------------------------------- ________________ gRhyAgnirakSaNavidhivarNanam 2713 kRtvA tasminvItihotre tAni karmANi cAcaret / dvitIyAdyanaleSvevaM vidyamAneSu cetpunaH // 12 / / amantrakeNa hotavyaM anyathA karma nazyati / kaMcitkAlaM dharmapatnI svadharmeNasthitA tataH // 126 / / cittvyaamohrukkrodho'psmaaraadikubuddhibhiH| bhartAramapi saMlaGghaya bhraSTA tucchAticAriNI // 127 / / jAtA yadi tadA tasyAstamagniM dhArya dharmataH / vidyamAnaM saminiSThamathavAtmani saMsthitam // 128 / / tattatkAleSu saMprAptazrAddhaSu ca tathA punaH / pitrozca mAtAmahayodarzAdiSu ca kRtsnazaH // 12 // nityanaimittikeSvevaM sthAlIpAkeSu mantrataH / hutvAjyaM vyAhRtIbhiH sarvacittaprapUrvakam // 130 // tasminneva pradhAnAgnau tAni karmANi cAcaret / atiduSTeti yA vatsA tyajyate mantrasaMskRtA // 13 // te naiva vahninA dAhaM prApyate ghaTatADanAt / tAvattasmin pAvake tu tadbhartA piturAbdikam // 132 / / sthAlIpAkaM tathA dhAnaM yaccAnyadapi vaidikam / saMprAptamakhilaM kuryAdvivAho yadi vA punaH // 133 / / ghaTapraharaNAbhAve kartavyatvena nizcitaH / tasminvahnau vidyamAne samidhyAtmani vA sadA // 134|| vidyamAnaM mantramukhAt punassandhAya vA tataH / tasminvahnau vivAho'yaM dvitIyo mantrapUrvakaH // 13 / / Page #267 -------------------------------------------------------------------------- ________________ 2714 lohitasmRtiH kartavyatvena vihito na cedvAnantaraM punH| tasminneva ca saMsargahomaM kuryAdyathAvidhi // 136 // kimarthamevamiti cetsA bhraSTApitadudbhavaH / vahirizavo na saMntyAjyaH AtmagAmyeva vai yataH / / 137 // so'yameva pradhAno'gniH yajamAnasya kevalam / gArhasthyadAyakaH zrImAn brahmacayanivArakaH // 138 / / prabalastena kathitastasmin sati tataH zive / mukhyAnAvAtmani pare tamanAdRtya kevalam // 13 // vahiM gArhasthyadaM divyaM patnIpradUSato jddH| yadA patnI gatA bhraSTA tadA so'pivibhAvasuH / / 140 / / naSTa evetinizcitya durbuddhA zAstravartma tat / / ajJAtveva jaDo jADyaM prApya duSTadhiyA vRthA // 14 // dvitIyAnimukhAdyadyatkarma bhrAntyA karoticet / vyarthameva bhavennUnaM phaladaM na bhavedapi // 142 // zrAddhAdityAgadoSAya pAtrameva bhaveddha vam / sati tasminpradhAnAnau vAtmanyatrAzuzukSaNau // 143 // dvitIyAdyanale laukikatvenaiva same sthite / amantreNaiva hotavye samantreNa kRtaM tu cet // 144 / / vyatyAsena kRtaM tacca tUSNIkaM prabhaviSyati / pitroH zrAddha tathA vyarthe jAte tatparameva vai // 14 / / sadyazcaNDAlatA sA syAdanivAryA surairapi / punarmohena tasminvai dvitIyAdyanale'lpake // 146 / / Page #268 -------------------------------------------------------------------------- ________________ bhraSTacaritrAyA:gRyAprikRtyaniSedhavarNanam 2015 prAdhAnyenaiva nizcitya tAni karmANi mohataH / kRtAni cedvaudikAni kA vA tasya gatirbhavet / / 147 // AdAvekA gatiM kRtvA pUrvAgnezzAstravartmanA / khIkAraM vA nacettyAgaM pazcAtkuryAtsavAdikam // 148 // ityevaM kecana prAhurAcArya brhmvaadinH| vastutastvatra niSkarSa pravadAmi sukhAya vai||146|| AtmasthaM gaidikAgniM taM bhraSTAyai na kadAcana / dAtuM vai zakyate tUSNI dttshcedaashushukssnniH||150|| tAzAyai zapatyenaM ghaTadhvaMsAtparaM krudhaa| saprANAM patitAM bhAryA samuhizyaiva pAvakam // 151 / / zuddhamAtmaikazaraNaM buddhipUrva kathaM zucim / dAtumicchatyayaM mUDhaH mAmityevaM suduHkhitaH // 12 // bhavatyayaM vAyusakhA tasmAttAM ghaTatADane / laukikena daheva zvAnareNaiva na cAnyataH // 153 // pazcAtpUrvotthite vahnau svAtmanyevasthitezive / dvitIyAsaMbhavaM vahni saMsRjya vidhivattataH // 14 // tasminnevAnale sarva karmajAtaM tu vaidikam / kuryAdeva vidhAnena na cedoSo mahAn bhavet / / 15 / / duzcaritrAtpUrvameva samudbhUtassutaH shubhH| nirdoSa eva svIkAryaH saiva tyAjyA manISibhiH // 156 / / tavaM cetsamudbhUtaH tasyA garbhAttu shaavkH| satAM grAhyastu na bhavediti vedAntazAsanam // 157 / / Page #269 -------------------------------------------------------------------------- ________________ 2716 lohitasmRtiH ghaTaprahArAtparataH tatprakRtyA ca tAM ttH| dagdhvAzrAddhaM ca nivartya sakRdeva svayaM tataH // 158 / zuddho bhavennacettUSNI sthite'sminvai tathA kila / zrautasmAdikRtyAnAM nAdhikArI bhavedayam // 156 / / bhraSTAyAM patitAyAM vA svairiNyAM yadi daivtH| jAtAyAmapi tatpanyAM tyAgaM kuryAdatandritaH // 160 / / zAstramArgeNa vidhinA tamagniM paribhA vai| tyaktvA tAM vidhinA pazcAdbhUyo dharmArthameva vai||16|| AharedvidhivadArAn agnIzcaivAvilambayan / paJcAgnayo brAhmaNasya pakSadArAzcazAstrataH // 162 / / svAjAtau vihitAssadbhiH teSu dAreSudharmataH / RtugAmyeva tu bhavettAdRzena hi karmaNA // 16 // ayaM bhavedbrahmacArI sadA nityavizeSaNaH / prajArtha maithunaM kurvan tAbhissaMprArthayannati // 164 // punaH kurvastathA nApi cyavate brahmacaryataH / brahmacaryaikasaMsiddhiH patnIpaJcakasaMsthitau // 16 // sidhyate brAhmaNasyaiva RtukaalaabhigaamitH| strIkAmapUrtikaraNAdbrahmacarya kadAcana // 166 / / mo(kSa)SamApnoti naiveti te prAhubrahmavAdinaH / patnInAM karaNaM proktaM paJcAnAM syAtkRte yuge // 167 / / cAturvarNyavivAho'pi mAMsena shraaiskriyaa| azvAlambho gavAlambhaH bhAryAntaraparigrahaH // 168 / / Page #270 -------------------------------------------------------------------------- ________________ dvAdazavidhaputravarNanam devarAdisutotpattiH vidhavAgarbhadhAraNam / evamAdIni cAnyAni karmANi na kalau kSitau // 166 // // dvAdazavidhaputrAH // prazastAnIti nocurhi tathA dvAdazaputrakAn / tatrAdau kSetrajo duSTaH svapatnyAmanyasaMbhavaH || 170|| sagotreNetareNApi tAvubhau zAstraninditau / svasminvyAdhyAdinA praste sati sAnyena saGgatA // 171 // yena kenacidajJAtA garbha dhRtvA rahasyati / prasUte yaM sutaM so'yaM suto gUDhajanAmakaH // 172 // pitRmAtreNa saMjJAtajanano vyabhicArajaH / pitRNAM sarvanarakapradaH pApAlayaH khalaH // 173 // bandhvabandhuprabhedena dvividho'yaM ca kathyate / yA vivAhAtpUrvameva jArasaGgatitaH kila // 174 // garbhedhRte'tha tarjJAtvA satvarameva vai / vivAhitAtpitRbhyAM hi datvA vai yasya kasyacit // 175 // akIrtyaikabhayAtsadyaH sA prasUte tu yaM sutam / kAnIna iti vikhyAtaH punazcAyaM tathA paraH // 176 // prakArAntarataH proktaH sUte kanyaiva yaM sutam / so'yaM tathAvidhazcApi prathitastena durjaniH || 177|| tanmAtA patitA pazcAdyasya kasya vivAhitA / kulanI saccaritreva guhyapApAtininditA // 178 // 2717 Page #271 -------------------------------------------------------------------------- ________________ 2718 lohitasmRtiH. tucchena yenakenApi bhartRrUpeNa saGgatA / tajjAyApatibhAvaM ca pazyatAM dhArayantyapi // 176 / / ""taM cApi tanayaM svIkRtya ca tataH punaH / pAlayantyapi nirduTaputravatpRthivItale // 180 // sAdhvISu ca satISvevAhaM kAciditi vaadinii| svasutAnA satkuleSu bahukAle gate zanaiH // 181 / / dUradezasthitaibandhujAtai bandhyamAyayA / vidyamAnAticapalA tena putreNa satkulAn // 182 // mahAtmano nAzayantI tatputrastAdRzo hyayam / kAnInastvaparaH pApI nindito brAhmaNottamaiH / / 183 / / akSatAyAM kSatAyAM ca jAtau bhagau mtau| tau cApi ninditau pApau putrabATo prakIrtitau // 184 // akIrtikArako bandhujanAnAM dUSitau khlau|| atinaicyaM gatau heyau dharmazAstrapradUSitau // 18 // pitRdoSaikajananau na yogyau yasya kasyacit / // dttsthaurssmbhaagH|| dattaH pitRbhyAM dattAkhyaH sApekSAbhyAM ca sadvidhaH / tathaiva nirapekSAbhyAM tatrAdyastu turIyabhAk / tatto yo nirapekSAbhyAM sakAzAtpAlakasya vai // 186 / / so'yaM vai samabhAgI syAtpazcAjAtau rasena vai / dampatyoreva tahAne'dhikArastatpratigrahe // 187 / / Page #272 -------------------------------------------------------------------------- ________________ vidhavAyA:dattakaputrasvIkAre'nadhikAritvavarNanam 2016 dampatyoreva nAnyasya yatervA brahmacAriNaH / akalatrasthatatsAmIpyAkalatrasya vA tathA // 188 // vidhavAyA nAdhikAraH pradAnagrahaNe'pi vaa| vAnaprasthasyAzucervAnupanIteH kadAcana // 18 // tadvatsUtakinazcApi vtinonaadhikaartaa| vikrItaH kathitazcaivaM pitRbhyAM tAzairapi // 16 // nirvAhakeNa jyeSThena pitRvyeNa tathaiva c| pitAmahena tatpanyA tathA mAtAmahena ca // 16 // svayaM krItazca kathitaH putraH kRtrimasaMjJikaH / svayaMdattastu dattAtmA svapoSaNaparaH khalaH // 12 // sahoDhajastathApyanyaH putraH shaastraikninditH| garbhavinonyaGgahetuH pitRNAM narakapradaH // 16 // sa kAnInaH punarapi svagotreNa samudbhavaH / atipApI sa caNDAlAdadhiko'zcAvya eva sH||14|| smaraNIyo na vAcyo'yaM vaMzamajjanakArakaH / aputreNa parakSetre niyogotpAditassutaH // 16 // ubhayorapyasau rikthI piNDadAtA ca dharmataH / hainyanyaGgakanilayaH putro'yaM kazcanasmRtaH // 166 // pitRbhyAM yassamutsRSTaH mahAdoSasamudbhavaH / prAikeNa svIkRto yaH sopaviddha itIritaH // 16 // ta ete nikhilAH putrAH sUtrakArairmahAtmabhiH / duHkhAdanaGgIkRtAHsyuH mahAnyAyaikasaMbhavAH // 18 // Page #273 -------------------------------------------------------------------------- ________________ 2720 lohitasmRtiH caramastvapaviddhastu kRtAkRta itIritaH / tasmAvAveva tau proktau tanayau zAstravizrutau // 16 // narakottArako sadyo janmanaiva na krmnnaa| AtmajazcApidauhitraH samAnau paitRke'nizam // 200 // kadAcidadhikazcApi dauhitrastanayAdati / dauhitrAttanayastadvadadhikaH keSu karmasu // 201 / / auraso dharmapatnIjastatsamaH putrikaasutH| putrabhAvoyasya vA syAtkadAcitkena kAraNAt / / 202 / / putrasagrahaNaM sadyaH kartumAzu na zakyate / cirakAlapratIkSAdau tatpitroH kAmapUraNam // 203 // tatprArthitapradAnasya zapathoktyAdikaM tataH / janAnAM purato homaH pazcAcchapathavAcanam // 204 / / tasyaitasya tu kRtsnasya tattatkAle zanaiH zanaiH / atyantaduHkhaM sukra ramanubhUya sa bhAryakaH // 20 // taM sagRhya vidhAnena jAtakarmAdikaM ca tat / kRtvotsava nu bhUya tasya maujyAdipusvayam / / 206 // pazcAjjAte dharmapanyAM tanaye vA tadaiva vai / dvitIyAyAM tRtIyAyAM svakIyotpattimAtrataH // 207 / / pUrvakAlagRhItaM taM kumAraM zuddhacetasam / api tUSNIM dvaSTi kila tasmAdanyasutaM haThAt / / 208 / / sagRhyacobhayatrApi bhraSTa kRtvA svayaM tataH / atyannapAtakAvAsamithyAvAkyavizeSakAn // 20 // Page #274 -------------------------------------------------------------------------- ________________ putrasaMgrahAvazyakatAvarNanam 2721 tamuddizyadivArAnaM pralapana durmanAH param / rAjAjJApAnbhUtazca sajjanairatidUSitaH // 10 // saMlaMghyan mitravAkyAni bandhuvAkyAni bhuurishH| tRNIkurvan duSTavAkyasahasraNAyamalpakaH // 21 // tuccho dUSyaH prabhavati tanmadhye ca punaH punaH / tADito dhikkRto rAjakIyaiH puMbhiH pradUSitaH / / 212 // heyabhUtazca bhavati tasmAtputrasya saGgraham / prakurvantyeva vidvAMsaH putrAbhAve tu mukhyataH // 213 / / dauhitre sati so'yaM syAtputratulyastato'dhikaH / na tasya homaH kartavyo grahaNaM na ca mantrataH / / 214 // kriyAH kAzcinna santyatra jAtakarmAdikAH praaH| tanayotpattisamayesvarNadAnAdikaM param // 21 // yadyattadetadakhilaM yatnasAdhyaM na vidyate / sa vA nUnaM kRte kiJcit punarapyativArdhake / / 216 / / asyaiva purato daivAtputre jAte'thavA tadA / jAtaM tamenaM dauhitro mAtulo mama saMprati // 217 / / saMjAtaiti santoSapUrvakaM toSayiSyati / tayozcittaM svabandhUnAM pazcAjjAto'pyayaM zizuH // 218 / / saMjAtamAtraH paramaH sarvaprANena santatam / prapAlayati svaprANAdhikato mAnayannati // 21 // mAnitaH pAlitaH samyakta naivaM sati so'pyati / prItyaiva satataM pazyanpratiSThatyeva sarvadA // 220 // 171 Page #275 -------------------------------------------------------------------------- ________________ 2722 ___ lohitasmRtiH * tasmAddauhitratulito nAsti putro jgttrye| // dauhitresati putrprtigrhaabhaavH|| dauhitrotpattimAtreNa tatkuladvayasaMbhavAH // 221 // uttAritAssadya eva bhaveyurnAtra saMzayaH / tAmabhyanujJAM bhAryAyAH putrasaGgrahahetave // 222 / / na dadyAtsati dauhitre mriyamANaH svyNptiH| ApannivArakasso'yaM ApatsAputrazUnyatA // 223 // eka eva bhavennUnaM duhitAtanayo'khilaiH / dauhitre sati putrasya grahaNaM na samAcaret // 224 // ajAtaputrastenaiva putryayaM dharmato mataH / avibhakto jJAtibhiryastvaputro daivayogataH // 22 // mRtazcettasya te sarve tanmukhenaiva tkriyaaH| mantraiH kArayitavyAH syuranyathA pApabhAginaH // 226 // jJAtayaH prabhavantyeva takriyAmAtrato'sya vai| tadravyabhAktvaM na bhavet avibhaktA yatastu te // 227 // vibhaktAste khalu tadA bhaveyuryadi tena vai / e mRte na cetteSAM jJAtInAM tu na kiJcana / / 228 // lazamAnaM hi kimapi dharmato na bhaveddha vam / dravyaM mRtasya yadvA tatsavaM putrIsutasya vai // 226 // svIyameva bhavennUnaM tasmAjjAte'khilA bhuvi / dauhitre bhagnamanasaH naSTakAmA gatazriyaH // 230 // Page #276 -------------------------------------------------------------------------- ________________ paradhanApahArakANAMdaNDavidhAnavarNanam 2723 bhavanti kila bhUyo'pi keciduSTajanAstarAm / paradravyApahartAraH nityacauryaikavRttayaH // 23 // kathaM jJAtevibhaktasya dhanaM tUSNIM durAzayAH / kadA kena variSyAma iticintA samanvitAH // 232 // anRtAni ca vAkyAni pralapantastatastataH / satAM pradvaSiNo'tIva vartante pApino jaDAH // 233 // tAnnityaM dhArmiko rAjA vicArya zaThabuddhikAn / dharmeNa cAramukhataH tayA vyAbhASaNAdinA // 234 // teSAM pareSAM viduSAM dharmajJAnAM mithoktitH| vicAra sUkSmayAbuddhayA samAlocya tataH param // 23 // svIkRtya daNDayitvA ca chItkRtya ca tadA tadA / rASTrAtpravAsayeduSThAna santassamyakprapUjayet // 236 / / dAnamAnAdinA nityaM tenAtya sumahAtmanaH / bhUtiyazo bhagazvAyurvardhante'nvahamaJjasA // 237 / / aputradhanamAtre syutiyo nityameva vai| dauhitrAjanane yatnAddhatuM yattA bhavanti vai // 238 // dauhitrajanane sadyo naSTakAmAstathA punaH / nizAnityaduHkhAzca kazmalaM prApnuvanti ca // 236 / / zvazrUzvazurayoH pitroH patyabhAye tataH punaH / abhyanujJApradAne'syA apuniNyA vipadyapi // 240 / / saGgacchate kadAcittu putragrahaNakarmaNaH / / adhikAro manuproktaH ApatsAputrazUnyatA // 24 // Page #277 -------------------------------------------------------------------------- ________________ 2724 lohitasmRtiH ApannivArakasso'yaM dauhitrastasya coditaH / vidhavA yA pitabhrAtRkRtA putragrahe tu yA // 242 / / abhyanujJA jJAtimatA cedvandhUnAM ca grAmiNAm / janAnAmapi ziSyANAM zrotRNAmapi kRtsnazaH // 243 / / yuktatvenaikakaNThyAca ttathAstviti manormatam / tadA tu grahaNaM jJAte nyasya tu kathaMcana // 244 // kadAcidapi putrasya grahaNe samupasthite / aputriNostadAbhrAtRmadhyejyeSThAntyayoH kila // 24 // ekasya grahaNaM kAyaM dharmato yasya kasya vaa| . grahaNaM tvekaputrasya sarveSAmapyasammatam // 246 // na jyeSThasya kaniSThasya paGgomU ksyroginnH| andhasya badhirasyApi klIbasya zvitriNo'pi vA // 247 // grahaNaM naiva kurvIta kuryAdyadi vRthaiva sH| aurasairapi taiH putraiH paGgumUkAdibhirjaDaiH // 24 // niraMzairvedamantraikana (1) dhikaarnidaankaiH| niSprayojanakaiH tucchaiH nAmamAtraikabhAjanaiH // 24 // bharaNIyairannapAnapradAnamukhatastarAm / prayojanaM kimapyasti tadutpannaiH kathaMcana // 25 // vargatrayAtparaM teSAM mUkAdyaurasasantatau / bhavedbrAhmaNyapauSkalyaM tatpUrva tasya kharvatA // 25 // mantrAdya cAraNAbhAvAttakriyANAM ca lopataH / tathA tAvatprakathitaM dharmajJaistairmahAtmabhiH // 252 / / Page #278 -------------------------------------------------------------------------- ________________ putratvasyAdhikAritAvarNanam 2725 jJAtimatyA kRtA bandhusAmantajanasammatA / sA cedbhata kRtAnujJA putragrahaNahetave // 23 // phalatyeveti dharmajJA na cettu na tu sidhyati / jJAtimatyA kRtaM yattu putrasamahaNAdikam // 24 // dharAdAnakrayAdyavaM vaizvastaM tattu sidhyati / sarvajJAtimataM yattaddAnaM vizvastayA kRtam // 25 // dhAraM dhArAkRtaM cettu sidhyatyatra na cenna tu| dAnakAlaniSiddhaM yaddAnaM dhAraM rahaH kRtam // 256 / / dezAntarakRtaM cApi na sidhyatyeva sarvathA / raNDAnyadezaracitabhUmidAnaM mahAtmabhiH // 257 / / tacchauryakRtyamityeva nizcitaM zAstravartmanA / aputraputragrahaNaM dauhitrAjanane bhavet // 28 // dauhitrajananAdUcaM tadaprAmANikaM bhavet / yAvannRNAM vibhaktAnAM dauhitrotpattiyogyatA // 256 / / tAvattu tasya svIkAre yogyatApi na jAyate / jAtendriyANAM daurbalye dauhitre sati saGkaTe // 26 // avazAdasusandehe putrgrhnnmissyte| ekasya paJcaSeSvasya grahaNaM jyeSThakharvayoH // 26 // vihito yasya kasyApi madhya ekasya saGgrahaH / na tatra jyaiSThyakAniSThyaniyamo manunA smRtaH // 262 / / grahaNaM triSu madhyasya trayANAM paJcasu smRtam / trayANAM SaTsu kho vA jyeSTho vA niyamo na hi // 26 // Page #279 -------------------------------------------------------------------------- ________________ 2726 lohitasmRtiH triSu paJcasu SaSvevaM bhrAtRSvAdhAntyayozca na / madhya ekaH trayazcatvAraH syuratreti vai jaguH // 26 // samAhya vAdya ekaH syAdgrAhyo jyeSTho dvitIyakaH / tRtIyo vA vidhAnena na dvau sarvAtmanA smRtau // 26 // AdyAntyAveva saMtyAjyau bahubhrAtRSu ttsutau| madhye jyeSThadvitIyAdi niyamo neti cocire // 266 // yadi mohAujyeSThaputro dattasyAzcattataH svayam / kRtamauJjIvivAho'pi janakasya suto bhavet // 26 // na pAlakakriyAyogyo na gRhIyAdatastvimam / yaH kRto dattahomassa tUSNIkaM syAnna sNshyH||268|| datto'yaM bAlizo bhraSTo grAhakasya suto na tu / janakasya sutasso'yaM ityukta taM pravamyapi / / 266 / / na karmayogyastasyApi kiM tu tUSNIM tataH param / krayakrItadravyasamaH tRNakASThamRdAdibhiH // 270 / / tulito na kriyAyogyo yatastyaktazca tena vai| anekajAyAsAtaputrAnekasya cedapi // 27 // jAyAnAmagrajastyAjyaH kaniSTho'pi tathaiva hi / jyeSThAntyayostu ye madhyAH saMjAtAstanayAstu te // 272 / / grAhyAstatra vizeSeNa jyaiSThyakAniSThyasaMbhavaH / niyamoneti tatra syAditi sarvamataM tarAm // 23 // Page #280 -------------------------------------------------------------------------- ________________ ekaputratvedattakAyogyatAvarNanam 2727 // ekaputrasya svIkaraNaniSedhaH / / yadya kaputro dattazcedAtmAnaM grAhakaM tatam / mAtRdvayaM tatkSaNena narake pAtayiSyati // 274|| ubhayostAtayozcApi jananyorapi karmaNi / nAdhikArI bhavettasmAdubhayabhraSTa IritaH // 275 / / pradAnasamaye svasya santu bhrAtRSu tatparam / naSTeSu teSu cedavaziSTo yadi bhavedayam // 276 / / ubhayoH karmakartA syAttadA tadrikthabhAgyapi / ekaputro'hamityevaM vadan dattazca sAmpratam // 277 / / sabhAyAM vyavahAreSu bahiSkAryoM vicakSaNaiH / vidhavAsagRhIto'hamiti jalpana sabhAsu cet / / 278 / / (ca)chapeTikApradAnena chI(dhika)tkAryassadya eva vai / vidhureNa pradatto'smi dUrabhAryeNa vai tadA // 27 // tathaiva saGgRhIto'haM vadannevaM tu nirbhayam / sa dUrIkaraNIyaH syAcoravattu vizeSataH // 28 // varNinA yatinApatsu datto'haM mAtRmAtrataH / pitRmAtreNa datto'smi sagRhIto'hamityapi // 28 // sadbhissabhAsu vivadan duzcaritraH parasvahRt / nirlajjayA nyaGgahInaH sajjanAkRtimAvahan // 282 / / pUrvottaraviruddha tadvivadanpralapannati / tasya tatprativAkyeSu yo vai taM nigrahaM zanaiH / / 283 / / Page #281 -------------------------------------------------------------------------- ________________ 2728 lohitasmRtiH virodhAnvividhAn samyak saMgRhya va tataH punaH / pradUSayettiraskRtya dezAduccATayedapi // 284 // duSTanigrahamAtreNa taddezasya mahIpateH / tatratyAnAM ca sarveSAM sarvazreyo mahadbhavet // 285 / / jyeSTho'hokatanayaH pitRbhyAM punareva vai| datto'nyAbhyAmiti ca vai vivadanpararikthake // 286 / / putratvahetunA so'yaM prasiddhastaskaro mataH / kutastatheti sandehe tabasamyanirUpyate // 28 // na dAnA) jyeSThaputraH kadAcidapi vA bhavet / tatrApi caikassutarAM tatkriyAnadhikAryapi // 288 evameva pare cApi tanayAH pririkthke| vivAdamatikurvanto dauhitrAdiSa tAsu ca // 286 / / ||vidhvaasviikRtputr ( dnnddN)|| tanayAsu vibhaktAnAM prattAsu vidhavAsu ca / dattaputro'hamasmIti sapiNDo'haM sagotryati // 260|| sambandho bhavatAM ko vA bhinnagotridhane'ti vai| pralapantaH kena datta ityukta nirbhayAnvitAH // 26 // nirlajA mAtRdattAH smaH vizvastAH svIkRtAH khraaH| abhyanujJAkRtasvIkArA vai tadbhartRvAkyataH // 262 // vayaM tadgotrasaMbhUtA asmAkaM taddhanaM mahat / . nyAyena nikhilaM syAddhi sutAdauhitrayoH katham / / 263 // Page #282 -------------------------------------------------------------------------- ________________ dauhitraprazaMsAvarNanam sthitayoH paragotratve taddhanaM tu bhaviSyati / iti zAstraviruddhAni vAkyAnyanyAni vA punaH ||24|| sabhAsu vai pralapato sadyodezAtpravAsayet / putrabhinnAdandhragotradattasAhasrakAttarAm || 265 // adhiko duhitAsUnuH sarvazAstraistathoditaH / kutastatheti coktaM tu pravadAmi ca tatspu ((sphuTam // 266 // // dauhitraprazaMsA // 2726 duhitA (tR) tanayo loke sarveSAM sarvakarmasu / nityaM mAtAmahAdInAM tatpatnInAM ca putravat ||27|| karoti hi svapitRbhissamatvena samantrataH / darzAdInyapi nityAni tathA naimittikAnyapi // 268 // sarvazrAddhAni kAmyAni mAsizrAddhAdikAnyapi / zrAddhapratinidhitvena kriyamANesu karmasu // 266 // nityasnAnAdikarmasu / tarpaNeSvapi sarveSu pitRvargasamatvena varga mAtAmahasya vai // 300 // mAtRvargeNa tulitaM tatpatnInAM trikaM tathA / ko vA sapiNDo yajate ko vA bhrAtA ca tatsamaH // 302 // tatsutaH tasya pautro vA kadAcittasya karmaNi / kRte kAryavazAtpazcAtpratisaMvatsaraM tataH // 302|| laukikAmau zrAddhamAtraM tahine tvAgate tadA / zrAddhamAtraM tu tatpatnyAH api tUSNIM karoti hi ||303 ! | Page #283 -------------------------------------------------------------------------- ________________ 2730 lohitasmRtiH akRte vA tasya doSaH zAstrato nAsti kevalam / mRtAdvizeSalAbhazcedasya tena tu pazyatAm // 304 / / satAM cittasamAdhAnakAryAya kila tattathA / akIrtibhItyA na prItyA tathAsya karaNaM param // 30 / / dauhitramAtrasya tu celloke sarvatra kevalam / tatkarmaNyakRte'nena mukhyakartA kRte'pi ca // 306 / / sarvazAstroktamArgeNa yathA putrasya santatam / sarvazrAddhakakaraNamaupAsanazucau hitaH // 307 / / tathAsyApi smRtaM tUSNIM tdiiydrvinnaadike| svalpekasminnabhAve'pi kiJcidvA vihinena vai // 308 / / tadIyasarvazrAddhAni gayAtIrthASTakAdiSu / nAndIdadhighRtAraNyakakSeSvibhataNAdiSu // 306 / / tAnyajanneva vidhinA tatpanIrapi tatsamam / vartate rAjate tasmAdapikiJciddhanaM vinA // 310 // tamajAnannapi tadA zAstramaryAdayA vazAt / tatkaM vetyavicAryaiva tAdRzAnena kaH samaH // 31 // karmakartA prakathito naitenAnyo mhiitle| tulitastanayassaddhirvicArya ca punaH punaH // 312 / / nAsti sUnozzataguNo dauhitro gayanAmakaH / khaGgapAtraM tilAdarbhAstathA nepAlakambalaH // 313 / / godhUmAH kaNTakiphalaM mASAmudgAyavA jalam / gavyaM tadrajataM gAGgaM zivanirmAlyamacyutam // 314 / / Page #284 -------------------------------------------------------------------------- ________________ dauhitravaiziSTyavarNanam 2731 kutapaH zrotriyo vIrobhra Nobrahma sanAtanam / upamArahitAssarve ta ete pitRvallabhAH // 31 / / putradattAcchataguNA vinApAJjalayo nRNAm / taddauhitreNasaMtyaktA akSayyAH prItikArakAH // 316 // mRtAnAM kathitAssadbhinityanaimittikAdiSu / tataH pratyabdabhinneSu sarvazrAddhaSu santatam // 317 / / svapiturvargasAmyena jnniipitRvrgke| svAmAtRvargasAmyena tanmAtRtrayakasya ca // 318 / / samarcanaM prakurute dauhitro'yaM sutaadhikH| kazcidgItaH prasiddho'tra tAlbhyapatnyA purAsphuTaH // 31 // sapatnItanayayaM dRSTvA vivAde tanayaM prati / ayaM tavAnujo mahyadvayaJjalIdo hi tarpaNe // 320 / / brahmayajJena darzAdizrAddhaSu tu na kiJcana / 'bhAgineyastu te vatsa vatso'yaM sarvakarmasu // 321 // paitRkeSu prasaktaSu svamAtRkulasAmyataH / madvargasya samagrasya vyaJjalIdo hi ko'trame // 322 // AvayoH pravaraH proktaH ko vA tvaM vada me sphuTam / iti mAturvacaH zrutvA vatsastu sumahAnRSiH // 323 // sapatnItanayAttasyA dauhimadhikaM tarAm / ||dauhitrtraividhym // zAstravinmanyate nUnaM samAlocya svacetasA // 324 // Page #285 -------------------------------------------------------------------------- ________________ 2732 lohitasmRtiH tanmAtAmahagovyekaH dauhitro'nyastataH paraH / nirdoSastrividhojJeyaH tamenaM pravadAmi ca // 32 / / kanyApradAnasamaye tena mAtAmahena vai| prokta evaM yadi tadA so'yamAdyo'yamIritaH // 326 // aputro'haM pradAsyAmi tubhyaM kanyAmalakRtAm / asvAM yo jAyate putraH sa me putro bhaviSyati // 327|| evaM dvitIyo vijJeyaH kAle'sminneva kevalam / bhayantareNacetproktaH dauhitraH ko'pikathyate // 328 // aputro'haM pradAsyAmi tubhyaM kanyAM bhavAnapi / putrArthI cedihotpannaH sa nau putro bhaviSyati // 32 // asya gotradvayaM jJeyaM tadvaMzasya tataH param / gotradvayaM ca samAhya vivAhAdiSu karmasu // 330 // etAhagabhisandhyekarahitena yadi tvsau| kanyakAyAH pradanAyAH tanayo duhituH punaH // 331 / / tAtagovyeva vijJeya evaM sa trividho mataH / trividho'pi samo jJeyo dauhitro'ymklmssH||332|| vargadvayoddhArakazca srvvrnneksmmtH| tamevaM vIkSya dauhitraM vibhaktajJAtisaJjayaH // 333 // varddhamAnaM zriyA dIptyA varcasA bhraajsaujsaa| yazasA kAntidAkSiNyasaujanyAdiguNAdibhiH // 334 // niSkAraNaM vRthA mohAtprakupyati hi kevalam / pratigraho vA homo vA dauhitrasya vidhIyate // 33 // Page #286 -------------------------------------------------------------------------- ________________ dauhitrazrotriyayojyeSThatAvarNanam . 2733 jananAdeva dauhitraH (s) tatkuladvayatArakaH / rauravassarvakRtyAnAM pitRNAmatitRptikRt 336 // nivArako durgatena tArakastatayassa c| dravyAbhAve kriyAbhAve mantrAbhAve tathaiva ca / / 337 // viprAbhAve dhanAbhAve zaktyabhAve'thavA punaH / sarvAbhAve'pi yatnena dauhitrasya sumedhasaH // 338 / / zrotriyasyAsya tajagdhimAtreNaiva ca tatkSaNAt / pitRRNAM nityatRptissyAdakSayyA nAtra saMzayaH // 336 // tacchAddhadevatAnAM vA zrAddhakarturathApi vaa| dauhitra iti vijJeyaH kartRNAmasya vA punaH // 340 // amAdikAnAM zrAddhAnAM prakRtitvena kevalam / proktAnAM punaranyeSAM manubhATasya tatparam // 341 // yugAdyAnAM tathA pazcAnmahAlayaSakasya ca / aSTakAnvaSTakAnAM ca dvAdazAnAM tathaiva ca // 342 / / majacchAyAtIrthadadhighRtAnAmekameva vai| upAyaH kathitassadbhidauhitrasyAsya bhojanam // 343 / / labdhadravyeNa laghunA yena kena yathA tthaa| sarvAbhAve tasyabhuktimAtreNaiva paraM kRtam // 344 // samyagbhavati nAstyatra sNshystvnnumaatrkH| pratyabdamAtramekaM tadvidhyuktana paraM smRtam // 34 // kartavyatvena vidvadbhiH nizcitaM brahmavAdibhiH / annenaiva dakSiNayA homena brAhmaNaissaD // 346 / / Page #287 -------------------------------------------------------------------------- ________________ 2734 lohitasmRtiH agnau karaNato vApi piNDadAnena dharmataH / tadaGgatarpaNenaivaM pitroH pratyabdamekakam // 347 // atyantAvazyakatvena kartavyatvena coditam / atyantApadi ca tyAjyaM na bhavedeva sarvadA / / 348 / / // prtyaabdikaakrnneprtyvaayH|| yadi tyakta tadbhabhavate tatkSaNAdeva kevalam / patitaH syAnna sandehaH tasmAttattu vidhAnataH // 34 // sarvaprANena kuryAdva brAhmaNyasyAsya siddhaye / yadalabhyaM vastu tasya prAptaye mAsapakSayoH // 30 // pUrvameva yatan bADhaM yena kena prkaartH| tatsaMpAdya prayatnena gopayettasya karmaNaH // 35 // jalAni taNDulAmASA mudgAzAkadvayaM kRtam / patrANi dakSiNAM zaktyA pAtrANyetAni vADavAH // 352 / / mantrajJAH zrAdbhakAryAya dazaproktA manISibhiH / eteSAmekalope'pi na zrAddhaM sukRtaM bhavet // 353 / / jalAbhAve kimapi tan na sidhyatyeva sarvadA / tAni yatra samRddhAni tatra zrAddhaM hi sidhyati // 354 / / tathaiva taNDulAbhAve na pratyabdakathA bhavet / taNDulAzcahiraNyaM ca pradhAnadravyamucyate // 35 / / kAryamAtrasya kRtsnasya kimuta zrAddhakarmaNaH / tavayaM prathamaM yatnAtsaGgRhyAti prayatnataH // 356 / / Page #288 -------------------------------------------------------------------------- ________________ zrAddha syApatkalpesampAdanavarNanam 2735 tatkartavyaM yatra kutra mRte'halyeva naanytH| . tadabhAve lopaeva bhavedeva tu tatpunaH // 357 / / mudgAbhAve mASamAtraiH katuM sUpAya zakyate / mASAbhAve tvaGgalopo bhavedeva na saMzayaH // 358 / / mahApadi. kadAcittu tena lopena ttyunH| zakyate hi tathA katuna tyAjyaM tattu tena vai // 356 / / eSA hi codanAproktA sumahAcauryavartmanA / zAkAzzAko tathA zAkaH pRthaktvena manISibhiH // 360 // kIkaTAdiSu tacchnye na tyAjyaM zrAddhakarma tat / payodadhighRtakSIrasUpabhakSyAdisaMbhave // 361 / / zAkAbhAve vizeSeNa bAdhakaM na bhavediti / laukikAnAM vaidikAnAM ca mahaduktimahattarA // 362 / / laukikoktivaidikoktiH svIkArye vaidike'pi ca / bhaviSyati kadAcittu cApatkalpaM taducyate // 363 / / // zrAddhadravyAbhAve anukalpaH // ghRtasya durlabhe jAte kadAcitsaGkaTe khre| dezanAze rASTranAze mahAvarSAdidurghaTe // 364 / / tailaM pratinidhistasya durlabhe tasya cAgate / tasya pratinidhistvAjyaM durlabhe tu dvayorati(pi) // 365 / / payaH pratinidhiH prokta tasya pratinidhidadhi / sarveSAmapi caiteSAM durlabhe kiM punastviti // 366 / / Page #289 -------------------------------------------------------------------------- ________________ 2736 lohitasmRtiH paraM cintayatAM tatra mahAdevaH prjaaptiH| svayamAgatya covAca sarvalokahitAya vai // 367 // piSTaM jalena saMyojya loDayitvA vizeSataH / tena piSTajalenaiva homakAryAdikaM caret // 368 // labdhena madhunA vApi sarvakAryANi sAdhayet / phalapatrAdisudravyairannena ca tadA kila // 36 // zrAddhAdInyapikAryANi na tyAjyAni manISibhiH / mAsaprayatnadurlabhye tadA kuryAdhayA tathA // 30 // aSTAnAM bhuktipatrANAM durlabhasati tatparam / zrAddhakAryAya mRtpAtraM kathitaM yattu tatsadA // 371 // saMlabdhaM kathitaM zrIman tena tatsAdhayettarAm / ApatsupatrAlAbhe tu labhyate yattu tena tat // 372 // sAdhayediti sarveSAM saMmatiH paramA smRtaa| viprAbhAve tu sarvatra darbhamuSTiSu tatpitRRn // 373 // surAnapi vidhAnena mantrairAvAdya bhuutle| kRtvA tAM nikhilAma! anau karaNameva ca // 374 // annatyAgaM ca tatkRtvA sava tatpariSecanam / ApozanAdikA kRtvA mantramAtreNa cAhutIH // 37 // paJcApi japtvA vidhinA cAbhizravaNameva ca / uttarApozana(Na) kRtvA mantraiH pUrvavadeva vai // 376 // piNDapradAnaM nirvartya tatsavaM salile kSipet / taccheSaM ca tato bhuktvA tarpaNaM ca pare'hani // 377 // Page #290 -------------------------------------------------------------------------- ________________ savidhizrAddhakarmaphalavarNanam 2737 kuryAdeva vidhAnena dakSiNAM tAM tataH param / yasmai kasmaicidviprAya dadyAditi hi sA zrutiH // 378 / / asvAdhInAni pAtrANi pareSAM pUrvameva vai| tridinAdeva svAdhInA sa kRtvA taiH tataH param // 376 / / taiH zrAddhaM tu tataH kuryAtsadyo labdhvA'thavA''padi / yathAkathaMcitkuryAca tena cApi vidhAnataH // 380 // kRtameva bhavennUnaM nAtra kAryA vicAraNA / mRtpAtrANi tu cettAni pAtrAbhAve'thavA punaH // 381 // kabalaM kabalaM haste yAvaddvAtriMzadAhutIH / prANAyetyAdibhissarvaiH SaDAvRtyA tataH punaH // 382 / / turIyapaJcamAbhyAM ca saptamAvRtti karmaNi / pUrayitvAvRttibhedaM tAM vRttiM tatrakarmaNi // 383 / / zrAddhAkhye kArayedvidvAn brAhmaNAnAmanApadi / evaM kRtvA sadya eva sarvabhraSTA bhavedapi // 384 // vedahantA zAstrahantA maryAdAmArakazca sH| pitRnno viprahantA ca bhavedeva na saMzayaH // 385 / / ApatkalpoktagaryAdAH zAstrANi vividhAnyati / anApatsu na gRhNIyAt gRhNan tAni patedadhaH / / 386 / / yena kena prakAreNa pitroH zrAddha vidhAnataH / annenaiva prakurvIta nAnyena tu kadAcana // 387 / / tadannamatizuddha yadyogaM tacchrAddhakarmaNi / atizuddhatvamannasya sadravyeNaiva kevalam // 388 / / 172 Page #291 -------------------------------------------------------------------------- ________________ 2738 lohitasmRtiH saMpAditasya bhavati nAsad dravyeNa tadbhavet / nyAyArjitasya dravyasya sattvaM prakathitaM budhaiH // 386 / / tadanyAyArjitaM dravyaM asadityeva sUribhiH / kathitaM satkarmajAlAyogyaM(?) nirayabhItidam // 360 / / tatsadrvyaM brAhmaNasya yAjanAdhyApanAdibhiH / samprApta yadvizeSeNa svIyorvIsaMbhavaM ca yat // 361 / / dhAnyAdikaM zAkamUlazalATuphalamUlakam / nyAyArjitamitiprokta yogyaM satkarmaNAM sadA // 362 / / mahAdAnAdisaMprApta gajadAnAdinAgatam / kumA(lA)dhyasthyAdinAprApta grAmasAmAnyajAdikam // 363 / / zaudraM sautaM rAthakAraM tAkSaM tvASTra tathaiNavam / mAlAkArIyamAmbaSThataunnavAya(tAntuvAya)ca saucikam 364 kaulakaM saucikaM nATaM zailUSaM bhArataM tathA / pAmaraM jAlmakaM gAdhaM cANDAlaM yAvanaM tathA ||36shaa mleccha hoNaM kauGkaNaM vA bhRtakAdhyApanAdibhiH / AdyazrAddhAdisaMprApta svAmidrohAdinAgatam !!366 / cauryAnRtasamudbhUtaM duSTayAjanasaGgatam / ahInakratusaMlabdhaM kanyakAvikrayotthitam // 367 / / nikSepavAryuSyagataM yadanyacchAstraninditam / tadetadakhilaM dravyamasamIcInamucyate // 368 / / samIcInaM tadeva syAt sacchrotriyamukhAgatam / ekaviMzatisaMkhyAkakratudakSiNayA tathA // 366 / / Page #292 -------------------------------------------------------------------------- ________________ asadvya kRtazrAddhasyanarakapradatvavarNanam 2736 prItidattaM shraaddhkaalmhsNbhaavnaaditH| saMprApta yAncayA prApta zanakaizzanakairapi // 40 // khalabhavyasutotpattipurANasmRtipAThakaiH / paThantairapi tatprItyA saMprAptamavazAttadA // 401 / / dakSiNAdAnarUpeNa sadasyAdimukhena ca / somapravAkAdimukhAdutsavAdimukhena ca // 402 // saMprAptamavazAvAtsaMprApta nyAyavartmanA / madhuparkAdirUpeNa samAgatamanIzvarAt // 403 / / yaccAnyadakhilaM bhUyassadvyamiti tadviduH / asavyakRtaM zrAddha pitRNAM nirayapradam // 404 / / tato'lpenApi savyasamAnItaikavastubhiH / svapatnIhastaracitapAkairatyantapAvanaiH // 40 / / bhAvazuddha na manasA tAdRzenAndhasA ca tat / nirvartyamekaM pratyabdaM mantrapUtaM ca tAtayoH // 406 / / ||shraaddh pAkakartAraH // tatrAdau pAkakanyekA dharmapatnI tthaapraaH| kulapatnyo'nanyajAti saMbhavAH syuH prajAvatI // 407|| mAtaro jJAtipatnyazca pitRSvasrAdikAH parAH / bhAryAH svasAraHzvazrvazca mAtulAnyastathaiva ca / / 408 / / atyArAdvandhupatnyazca gurupatnyastathAvidhAH / AnukUlyena nirdiSTAssarvAbhAve svayaM varaH // 40 / / Page #293 -------------------------------------------------------------------------- ________________ 2740 lohitasmRtiH pAkakarmaNi saMproktassatsu dAreSu ttpurH| na tatkarmaNi nirdiSTo yajamAno'pi tatra ca // 410 // yadi kartA brahmacArI tadA pAkaM prayatnataH / na kuryAdeva vidhinA tasya pAMke kadAcana // 411 / / adhikAro'sti dharmeNa vanasthasya yaterapi / brahmacArI yatirvApi yasmindeze yadA tadA // 412 / / pacanaM kurute mohAttadrASTra tatkSaNAtparam / zriyAdirahitaM sarvadevavedasuradvijaiH // 413 // tIrthaiH puNyaiH pavitraizca saptatantumukhAdibhiH / pravarjitaM vizeSeNa bhavedUrIkRtaM tathA // 414 // naSTa bhraSTa prabhagnaM ca bhrAntanaSTamRgadvijam / nirmAnuSyaM zuSkajalaM AzatAbdAdbhaviSyati // 415 / / pAkabhinnAni kAryANi srvaannyevaavishesstH| guronityaM brahmacArI katuM zaknoti santatam // 416 / / vinA pAkaM tamekaM tu kAryANyanyAni yAni vA / taduktAni prakurvIta yatizcApi tathaiva hi // 417|| varNinA yatinA pAke kRtA bhUmistathA tarAm / bhItA dagdhA praNaSTA ca kampitAsyAnna saMzayaH // 418 // tasmAttu yadi varNIsyAcchrAddhakartA tadA kila / tanmAtA tasya bhaginI yAzcakAzcana tAstu vai // 416 // bandhupalyomitrapatnyaH gurupalyAdikAH smRtaaH| pAkako narAH svIyAH kIrtitA na svayaM kadA // 420 // Page #294 -------------------------------------------------------------------------- ________________ zrAddhaSupAkAnAMgarhitatvavarNanam 2741 sarvazrAddhaSu sarvatra raNDApAko vishesstH| garhitaH syAttathA vandhyApAko'pi parikIrtitaH // 421 / / svasA mAtA tathA zvazrUrmAtulAnIsutA pitaa| pitRvyapatnI vA bhAryA bhaginI vA tathAvidhA // 422 // kINAM tu puroktAnAmabhAve vidhavA api / etA grAhyAH pAkakArye zrAddhakarmaNi saGkaTe // 423 // jJAtibhAryAzca nikhilA: pratyAsannAstathAvidhAH / sapiNDabhAryAssAdhvyazcedagrAhyA eveti zaNDilaH // 424|| zrAddhapAkakriyAyAstAH prAha zrImAnasau mahAn / putriNInAM na raNDAtvaM nikhilainizcitaM purA // 42 // vandhyAtvaM jAtaputrANAM na kadAcana vidyate / kanyakAnupanItAnAM na karmAhatvamUcire // 426 / / // mRtakAryakarturanukalpaniSedhaH // sati karjantarebhUyo na cetteSAM tu kartRtA / astyeveti tadA prAha mRtakArye vizeSataH // 427|| svadhAninayanAdeva mntrkaaryaakhilaamtaa| athavA tavrataHkakSAntaraniSThastu kazcana // 428 / / tatkAryamakhilaM kuryAttena tatsukRtaM bhavet / vinaiva varaNaM tUSNIM kartu:svasya svayaM yadi // 426 / / tatkartavyatvena kuryAtkarma tatsyAgnirarthakam / yasya kasyApi naSTasya dUre kartari saMsthite // 430 // Page #295 -------------------------------------------------------------------------- ________________ 2742 lohitasmRtiH ||krttaavRtsyaadhikaarH|| tatkartavyatvena nAnyaH karma kuryAttathA yadi / punaH karaNamityeva nizcitaM tvAdito yathA // 43 // atavRtakRtaM karmAkRtameveti sUribhiH / yatassunizcitaM taddhi karaNaM punararhati // 432 // tAdRzeSveSa kRtyeSu raNDAnAM paakkrtRtaa| na tadbhinneSu pitryeSu caivaM sati yadA'vazAt // 433 / / mohAttatkRtapAkena kRtaM zrAddhaM tadA punaH / pare'hanyeva kurvIta snuSApAkena tatsutaH // 434 // jJAtAjJAteti raNDe dvaH spRSTAspRSTa pare tathA / patiM jAnAti yA jJAtA prathamA sA prakIrtitA // 43 // tatrAjJAteti yA seyaM na jAnAti patiM svakam / atyantapApA sA jJAtA yasyAH sparzAtparaM tadA // 436 / / sukhadoSeNa maraNaM tadbhartA pratipadyate / sA spRSTa ti hi vikhyAtA labdhvA tadratiM param / / 437 / / rajaso'pyaznute ghoraM vaidhavyaM pApajaM mahat / sAspRSTa ti samAkhyAtAstA etAH pUrvajanmani // 438 / / nagnazrAddha navazrAddha loSTabrAhmaNabhojane / AdyazrAddha ca bhoktAraH pratyakSAnnaM vinAzucim // 436 / / krameNaiva mahApApA: saptAnAM janmanAM purA / agnau prathamataH kRtvA homarUpeNa karma tat // 440 / / Page #296 -------------------------------------------------------------------------- ________________ samA vidhavAnindAvarNanam 2743 samApya vidhivadbhUyaH yathA saGkalpapUrvakam / samyagvipramukhenApi tAhakarmacatuSTayam // 441 / / prakartavyaM prayatnena na cettu brAhmaNo vRthaa| adhaH patedevatarAM nehAmutra ca niSkRtiH // 442 // tasya bhokta: prakathitA tAdRkpretakriyAsu vai / vinAgnimAdito vipramukhena kriyamANake // 443 // prAthamyenaiva tadbhoktu : pulAkAnAM tu saMkhyayA / jJAtAdirANDajanmAni bhaveyuriti vai vidhiH // 444 // ||vidhvaanaaNnindaa // zrImAnprajApatiH prAhaH sarvalokapitAmahaH / tAdRzya etAssukrarAH krUracittAmahAjaDAH // 445 / / dayAdAkSiNyasaubhAgyakSAntidAntibahiSkRtAH / rAtika rasuka ratamA iti jagattraye // 446 // janmanaiva hi vikhyAtAstAdRzInAM sadA kSayaH / pitarau bhrAtarastajjAH pitRgehe prakIrtitAH // 447 // patigehe tu tttaatbhraatrstjjtjjnaaH| apyevaM sati sarvatra na svAtantryakathA sadA // 448 // tAsAM prakathitA sadbhiH evaM sati pitRgRhe / pitrostu kRpayApAlyAstatkoSThajanito'nvaham // 446 // bhrAtrAdInAmapi tathA tajjAtAnAM tathaiva ca / etadbhinnena kenApi sambandhena na caiva hi // 40 // Page #297 -------------------------------------------------------------------------- ________________ 2744 lohitasmRtiH paraM tu tatra lokAnAM pazyatAM tAstathAvidhAH / anAthA iva bhAntyetA na tu tatkRpayA tarAm / / 451 / / etAdRzI lokarItistatra bhartR niketane / atyantapAravazyaM tat suspaSTa lokavarmataH // 452 // gatAnAM tatra nirlajja puraskAraikavarjanAt / hainyamAdau jAyate hi zanaiH kAlena tatparam // 453 // bhAgAMzAdipraznamUlakalahena nikRSTatA / svayamevotpadyate ca jAte caivaM vizeSataH // 44 // zAparodanahuGkAra tvngkaaraadikkshmle| samutthite saGkaTe'smin mithayoH pazyatAM puraH / / 455 / / kiM kAryamiti taiH prokta tAmenAttAzca vIkSya vai| tatparaM dIyate ceti pratijJApya tataH param // 456 / / yanchAstreNaiva vihitaM tAvanmAtraM tadA tdaa| asmAbhirdIyate ceti nAnyatkimapi kSullakam // 457 // dharmato'syAstu raNDAyA madhyAhna'nvahameva vai / sArvatrikarasaMpUrNAstaNDulA lavaNaM samit // 48 // vasanaMtripaNakakrItaM trimAsAnAM tathaiva c| etAvadeva sAdhvInAM coditaM vidhavAzanam // 46 // pradeyaM zAstramArgeNa caitasmAdadhikaM na hi / ityevamuktvA vacanaM tAvanmAtre tataH punaH // 460 // dattetha(dha) nAlametanme ceti rodanapUrvakam / dvAre niruddha jJAtestu tatra santastu kecana // 461 // Page #298 -------------------------------------------------------------------------- ________________ vidhavAyA:svabhartR gehanivAsavarNanam kimetaditi tUSNIkaM santataM pazyatAM purH| ubhayaiH kriyate ceti hantasampratimAstviti // 462 // tatkoSThapUraNe yAvattAvaddayamiti ka vaa| gacchediyamiti proktvA caitAvadvatsarasya raaH(1)||463|| deyA bhavadbhirityevaM bhUmirUpeNa vA punaH / nibandhadravyarUpeNa dhAnyarUpeNa vAthavA // 464 // bhavetkAlena niSkarSaH evaM satyatra kevalam / tasyAnikRSTatA ghorA prasiddhA jagatItale // 46 // siddhApi nAtra vizayaH tasmin bhartR kule'nvaham / saMprAptajIvanAMzAyAH evaM yatnena kAlataH // 466 / / pazcAnnivAso bhavane pareSAM cedbhavedyadi / ayazo mahadevasyAddhAtrAdInAM gRheSvapi // 46 // tatkalatrAdijanatApradvaSaH punrekkH| paragehanivAsotthapratyavAyo mahAnapi // 468 / / jAyate hi vizeSeNa vizvastAyA vrataM tu sH| santyaktabhartRgehAyA nivAso bhartR mandire // 46 // anvahaM kRcchraphaladaM jJAticittAnuvartanAt / khabhartRzayanasthAnapAlanAnveSaNAditaH // 470 // brahmacarya mahattvaM ca saujanyamati vardhate / tatpuNyatIrthanikhilasarvakRcchatratAnyapi // 471 // prAptAnyeva bhavantyasyAstasmAttatraiva bhaktitaH / yena kenApyupAyena bhajJAtijanAzrayam // 472 / / Page #299 -------------------------------------------------------------------------- ________________ 2746 lohitasmRtiH // raNDAyA asvAtantryam // kRtvA tatraiva nivaseddattAMzApyanusRtya tAn / tatraiva maraNe cettu gaGgAtIramRtau tu yA // 473 / / zreyasI kathitA sadbhiH tAmApnotIha tatkSaNAt / teSAmanusRti ma svasaMpAditavastu (vastU) nAm // 474 / / samarpaNaM yatra kutra tyaktvA tatrArpaNaM jaguH / dattAMzAyAstu raNDAyAH yAni vastUni santi vai // 47 // bhUSaNAcchAdanAdIni pAtradhAnyadhanAnyapi / yebhyaH kebhyaH parebhyo vA svebhyo vA dAtumuttamaH 476 / / adhikAro'sti satataM yathecchaM zAstravarmanA / pitRbhrAtRpatiprAptadharaNI yadi saMsthitA // 477|| tattatkulaprasUtAnAM vinAnujJAM tu tAM haThAt / na dadyAdevavidhinA'nyasmai svacchandato nanu // 478 / / svIyAnAmeva vastUnAM dAnaM zAstraikasammatam / sAmAnyAnAM dhanAdInAM dAnaM zAstraikaninditam / / 476 / / na sAmAnyaM dhanaM deyaM parabhojyaM vivAdataH / spaSTa taraM bhAvaduSTa niSiddha svaiH parairapi // 480|| niyamo'yaM sarvadharmaH pitRbhrAtRmatAM satAm / putriNAmapi dAneSu tadanujJAM vinA kvacit // 481 // katuM na zakyate'tIva bhUmidAne tu kiM punaH / svatantrasyApi zaktasya puMsassaMpAdakasya ca // 482 / / Page #300 -------------------------------------------------------------------------- ________________ nAnAvidharaNDAnAbhedavarNanam 2747 sagotrajJAtidAyAdasAmantAnumatiH praa| apekSitAdharAdAne hiraNyamudakaM tathA // 483 // evaM satiH punarnAryA adhikArastathAvidhe / kathaM bhavedbhartR putrapautravatyAH pradAnake // 484 // vizvastAyAssanAthAyAH tasmindAne'tisaGkaTe / tatrApi sutarAM dUraM anAthAyAstu kA kathA // 48 // dAne tu tAdRzedhAre hyazakye yena kenacit / katuM prayatnazatakAdadhikAro bhaviSyati // 486 / / kathaM vetyatra devezo jAnAtyanyena caiva hi / aSTavarSA tu vidhavA vivAhAtparato yadi // 487 / / cityagnisahazI proktA prathameyaM smRtAkhalA / rohiNIvidhavAcettu citidhUmasamAnizam // 488 // avIretyucyate nAnA mahApApaikasaMbhavA / gaurIdazAyAM vaidhavyamApannA tApitA smRtA // 486 / / cityulmUkaiva sA jJeyA rajaso'rvAgitIva ca / puroditAbhI raNDAbhissAkaM bhUyaH parAhatAH // 46 // santi tAzca pravakSyAmi spaSTAthaM vai prasaGgataH / durbhagAkuTilAkASThA caramA caTulA vazA // 46 // vIraraNDA kuNDaraNDA bAdhAraNDA tathA parA / dazAnAmapi cetAsAM dazamAbdAtparaM tathA // 462 // aikAdazAbdaprabhRtivaidhavyaM kramato yadi / rajasaH parato bhUyo bhaveyustAni zUnyataH // 463 // Page #301 -------------------------------------------------------------------------- ________________ 2748 lohitasmRtiH nAmAnyetAni tucchAni caitAsAM krmmaatrke| sannAmake nAdhikArastathApyAsAM vidhervazAt // 464|| savRttirvasudhArUpA nibndhaadisvruupkaa| saMprAptApipiturbhaturbandhUnAmathavA punaH // 46 / sakAzAttu tayA pazcAt zriyaM sumahatI parAm / saMprAptA api yadyatAH satataM paratantrakAH // 466 / svapAtrasthorNakabalaprAzane'pi svatantrataH / atyantazaktivikalAH sarvazAstraikavartmataH // 46 // tathA hi tAsAM sarvAsAM vanitAnAM mahatkule / saMjAtAnAM vivAhasya pazcAtsaMvasarAtparam // 468 / / kArtikagaurIpUjAyAH taddIpArAdhanAtparam / triyuddhimRstambhamahAnikaTe tavrate tadA // 46 // mhaasumnggliivRndgiitvaakyvishesstH| prAptAyA apyanujJAyAH tatpUrtikaraNAya vai // 500 / / nityaM bhuktikriyAkAle yAM kAJcidyaM ca kaM ca vaa| dRSTvA pRSTvA bhojanasyAbhyanujJAM tadanantaram // 501 / / tayA vA tena vokta vA'bhyanujJAnavizeSake / sA bhuktiH kriyate tasmAt vanitAmAtrayA bhuvi // 502 / / abhyanujJAnadevAste prathamaM syAdgaNAdhipaH / varpatrayaM tataH pazcAdguhastAkSyo'tha vA smRtau // 503 / / vikalpatvenanirdiSTau pUrvavatkAlanirNayaH / puSpavantau ca nirdiSTau pazcAnnocenjagadgurU // 504 / / Page #302 -------------------------------------------------------------------------- ________________ vivAhAtparataHstrINAmakhAtantryavarNanam 2746 umAmahezvarau pazcAlakSmInArAyaNau ttH| ubhayoretayoH kAlo devayoH parikIrtitaH // 50 // tato'pidviguNastasmAt vanitAmAtrata: smRtaaH| aSTAdazasyurvarSAstAH bhojane niyatAssadA // 506 / / abhyanujJAvratasyAsya caitAvaditi lekhanam / jAtaM mameti kAzyapyAM kRtvA bhaktyA tataH param // 507|| tAM devatAM namaskRtya pazcAdbhojanamucyate / api pAtragate cAnne hastenAdAtumapyalam // 508 / / vinAbhyanujJAM tUSNIkaM na yuktamiti hi zrutiH / sumaGgalInAM dharmo'yaM mRte bhartari tavrate // 506 / / taddevateyaM vidhavA tadadhInaiva sarvadA / bhavettenaivAsvatantryA(ntrA) paramApyavazA bhavet / / 510 // vratakAle tAdRze tu vyatIte'syAmahattvakam / svAtantryabha vAkyena zanaistanmukhato bhavet // 511 / / evaM satyatra jagati vanitAnAM vizeSataH / vivAhatparato'tyantamasvAtantryaM zruti-phuTam // 512 / / svapAtragatabhissaikagrahaNANusvatantrakam (1) / atyantakaparAdhInaM ato nArIjanasya vai // 513 / / tAdRzasya kathaMdAne'dhikAraH svasya vA punaH / vasunaH sthAvarAdervA'bhyanujJAM tAM vinaiva hi // 14 // jJAtInAmabhyanujJA cet jnyaatipraaptkssitestthaa| pitRprAptakSitestasya hatyantAvazyakIti nu // 51 / / Page #303 -------------------------------------------------------------------------- ________________ 2750 lohitasmRtiH yuktatvenaiva gRhNanti loke sntssumedhsH| kRte'pitAdRze dAne kadAcinmUDhayopihA ? // 16 // samAgato yatomUlaH sthAvaro vanitAspadam / yathA vA tadgataM bhUyaH tathAkuryAnnacedvRthA // 517|| svagotraikakRtaM bhUmidAnasyAduttamottamam / bhinnagotrakRtaM tattu tadardhaphalakaM viduH // 18 // satsu sAdhuSu tiSThatsu svakIyeSu janeSu cet / AhitAgniSu vidvatsu taddharaNyadhikAriSu // 516 / / vidhavAnAhitAgnInAM janAnAM tAdRzIM dharAm / na dadyAdeva sahasA dattApyeSA kathaJcana // 520 / / na sidhyatyeva teSAM sA puroDAzaH zunAmiva / bhUrasmAkamidaM mantraM AhitAgneH pratISTike // 21 // adhvayoM sati japati svIyA sA bhUmiruttamA / tadIyapUrvakopAttA kathamanyatra gacchati // 522 / / gatA vinA nyAyavartmadvArA tasya tu sA ttH| vRddhitAna bhavatyeva vRddhidAtryapi kevalam // 523 / / sadyastatassarvavaMzamUlonmathanakAriNI / bhavedeva na sandehaH haripatnyakhilAzrayA // 524 / / kAlena mahatA tasmAnna kuryAtkarma tAdRzam / nArInaro vA medhAvI samAlocya ciraMsthitAm // 52 // svavaMze'syAdhikAraM ca tadAgamanakAraNam / dezaM kAlaMyuktapAtraM yukta cAyuktameva ca // 526 / / Page #304 -------------------------------------------------------------------------- ________________ zAstradRSTyAdharmapAlanamahattvavarNanan 2751 zAstradRSTyA samAlocya pazcAddharma samAcaret / puMso nityAdhikAraH syAttaddvArA tanayasya vA // 527 / / pitroH zvasurayo turanujJAnAstriyasya tu| puMsaH zataguNanyUnA vanitA sA sabhartR kA // 528 / / tatsahasraguNanyUnA vizvastA nssttputrkaa| tatsahasraguNanyUnA raNDA sarva vivarjitA // 526 / / citygnidhuumkaassttholmuuksmaanaa'tigrhitaa| saitAdRzIceti vAkyapralApanaparA khalA // 530 / / sAraNDA tatra bhUdAnaM grahadAnaM ca naiSkuTam / kulyAdAnaM kUpadAnaM vApIdAnaM ca gAhanam // 531 / / kSetradAnaM vRttidAnaM setudAnaM ca vAkSikam / audAnyaM mANTapaM saudhaM prAsAdaM gaihadaM tadA // 532 / / yadAkarottathaivAhaM kariSyAmIti mAmakam / vadantyevaM nirbhayena nirlajjaM janatApuraH // 533 / / tasmAdanumatiM zvazrvoH jJAtInAM cettu sAmagam / tulyaiveti punastvajamajjanAnAM vizeSataH // 534 / / AkAGkSAnumatizcAthAdhikomama tu sAMpratam / sA jJAtInanusRtya svAn tatsammatyA cakAra hi // 535 / / ityukta cenmAmakAnAM janAnAM parayA tataH / saMmatyaiva kariSyAmi pazyatAM tadvirodhinAm / / 536 / / tannirodhe kathaM tvaM vai kariSyasi nayo na tu / na yuktamevaM karaNamityukta tatra sajjanaiH // 537 / / Page #305 -------------------------------------------------------------------------- ________________ 2752 lohitasmRtiH pazyadbhirakhilairbhUyo mAmake kSitimAtrake / ahaM vai pravarA kI saMprApta vyavahArataH // 38 // mannirodhAya sambandhaH ko vAdyatyevameva vai| pUrvottaraviruddhAni vacanAni prabhASataH // 536 / / duzbuddhadurmukhasya jJAterasyeti (jalpatIma) vAdinIm / hukRtya dUSayitvaiva bhartsayitvA vizeSataH // 540|| tatsahAyAnadharmajJAn paamraandhrmvidvissH| . dAnapratigrahavyAjAn maryAdAmAtradUSakAn // 541 / / bhraMzayitvA bahiSkRtya nirodhanamukhena ca / dhikRtya vedaviduSastADayitvApyabhIkSNazaH // 542 // aparAdhAnuguNyena dvAdazAnyUnakAnpaNAn / tebhyaH svIkRtya tAM gehavApaNarasAdikam // 543 / / sthAvaraM nyAyamArgeNa dApayetpRthivIpatiH / tatsvAmine yathApUrvaM tena svargo jito bhavet // 544 / / jIvanAMzaikasaMlabdhabhUmikA yAtidurmatiH / aho devaraputreNa putriNIti tato mayA // 545 / / pradIyate'smai mattAtasaMlabdhA dharaNIti vai| saMvalabdhamanAthAnAM vidhavAnAM kadAcana // 46 / / na bhUdAne'dhikAro'stItyuktvA vAkyaM tatazca tAm / dUrataH preSayeduSTAM tahattAmapi tAM dharAm // 547|| tatsvAmine dApayecca tena RtuphalaM bhvet| , putriNI saiva saMprAptA yA prasUyeta jIvinaH // 548 / / Page #306 -------------------------------------------------------------------------- ________________ putrAbhAvedattakavidhAnavarNanam 2753 putro vA putrikA vApi yasyAssA'sti hyaputriNI / putrasaMgrahaNenApi bharnA sAkaM ca putriNI // 546 / / vandhyA'pi prabhavedeva zAstreNa racitena cet / anekavAraM putrasya grahaNaM zAstraninditam // 550 / / naSTa'pi dattatanaye na punastacaredapi / sagRhNIyAdekameva na dvautrIn caturo'pi vA // 55 // asakRdvA sakRdvApi pumAna strI vA pRthaGna tu| militvaivA'tiyatnena kuryAttadgrahaNaM mudA // 552 / / sahasradaH sahasrAThyo brahmaniSTho'nnadastvati / vahuziSyadhanajJAtigrAmabhUmivizeSavAn // 553 / / prathitastvagnicinnaSTaputro dauhitravAnapi / naSTabhAryA mitraziSyajJAtiprArthanayA tadA // 54 // svIyasantativicchittau sarvamatyA vidhAnataH / saGgrahIyAjjJAtiputraM dauhitrasya matena cet // 55 / / api patnI tAdRzasya vidhavA naSTaputrakA / kulaziSyajJAtidhanabandhugrAmahitAya ca // 556 / / teSAM vAkyena dauhitramatyA pucyAzca tAThaze / saGkaTe mahati prApta prakuryAtputrasaGgrahama // 557 / / sa putro devarasuto bhavitavyo na hItaraH / putrapradazca sarveSAmamAtyAnAM ca madhyame // 558 / / devarA eva vikhyAtA jJAtibhyo nyAyavarmanA / devareSvapi bhUyazca sarveSAmantya eva cet // 556 / / Page #307 -------------------------------------------------------------------------- ________________ 2754 lohitasmRtiH . uttamaH kathitassadbhirmadhyamasya tu madhyamaH / jyeSThasya tu sutAssarve cAdhamAH parikIrtitAH // 560 / / tadbhinnA jJAtiputrAzcedadhamAdhamasaMjJakAH / etena khalu sarvatra dauhitre sati saGkaTe // 56 // putrasyagrahaNaM duSTa shaastrjaalairshesskaiH|| itiyattasya dauhitrAmataM yadi tadA tarAm (1) // 56 / / na kAryameva tanno cenmatenAstha mudAdinA / samyakatuM zakyate hi tasmiMzcedyadi duHkhite // 563 / / sagRhItassa tu zizuH putratvena na vardhate / tatsaMmatizca paramA nAstyastIti tataH param // 564 // kAlena mahatA pazcAtkalpyA phalabalena hi / tAdRzasya ca tAdRzyAH vidhurasya vipazcitaH // 565 / / tatvalyA vidhavAyA vA sa eSaH putrasaGgrahaH / upayoregorera pRthaktvena tathAvidham // 566 / / saMgacchate karma katu naitAbhyAM bhinnayornanu / sarvathA zakyate katuM nAnyasya tu kathaMcana // 567 // anyAyA vidhavAyA vai so'yaM putraparigrahaH / upamArahitazrIkaH mithilotpattisannibhaH // 568 / / etAdRkputrakaraNe guNA hyAvazyakAH smRtAH / te'tyantadurlamA divyA te santi yadi vai tadA // 56 // Page #308 -------------------------------------------------------------------------- ________________ samIcInaraNDAvarNanam 2755 karma katuM tAdRzaM cAlaM yuktaM zAtrasaMmatam / te guNAzcApi suvyakta nirUpyante'dhunA kramAt // 570 / / vaMzadvayavizuddhatvaM atyantAvazyakaM smRtam / sahasradakSiNAdatvaM sahasradhanavattvakam // 571 / / paNDitatvaM zatAdhikyaziSyavattvaM mahonnatam / mahAprAmAdhikAritvaM brahmaniSThatvamapyati // 572 / / annadatvaM brahmavittvaM zAntidAntyAdipAtratA / agnicittvaM dharAdhIzapUjyatA sarvasammatA // 73 // yasyaite nikhilAdivyAH santi tasyaivatAdRze / samaye karma tatkatuM tatkalatrasya zakyate // 574|| vidhavAyAstAdRzasya vidhurasyeti vizvasRT / putrasaMgrahaNe zAstraM kalpayAmAsa sUkSmataH // 57 / / atiguhyamidaM zAstraM sarvasAdhAraNaM na tu / tAdRzAnAM tu yA kAcijanmAntaratapaHphalAt // 576 / / ||smiiciinrnnddaa|| mRte bhartari tUSNIkaM sarva nizcitya kevalama / nazvaraM duHkhajanakaM ajJAnAspadamadhruvam // 577 / / sadvAkyena vinizcitya kime na tii| kSAntizAntizamAdInAM AlayA sdgunnaashryaa||578|| vedAntavAkyazravaNaM kurvantI mahatAM satAm / vasantI nikaTe nityaM jagadetacarAcaram // 576 / / Page #309 -------------------------------------------------------------------------- ________________ 2756 lohitasmRtiH kaM khaM bhUaustathA vAyuH puSpavantau surAsurAn / vRkaM kharaM khagaM chAgaM pazyantI brahma zAzvatam // 580 // satyaM jJAnamanantaM ca saccidAnandalakSaNam / sarvopaniSadAM sAraM sarvopaniSadIritam // 581 // bhedaM sarvaM parityajya so'haM bhAvanayaiva hi / vibhAvayantI satataM svAtmatvena samatvataH / / 582 / / sukhaM duHkhaM bhavaM bhAvaM bhAvAbhAvau tathaiva ca / vipattimavipattiM ca dvandvAdvandva layAlayau // 583 // zatru mitraM tathAnuSNamuSNaM tejstmstthaa| siddhAntapUrvapakSau ca bhedarAhityato'nizam // 584 // samadRSTayA prapazyantI paratvamaparatvakam / kAmaM krodhAdikaM cApi rAgadvaSAdikaM param // 58 / / lAbhAlAbhau ca satataM svAtmanyeva vyavasthitam / ekameveti manvAnA dvitIyaM neti sUkSmataH // 586 / / manyamAnA mahAbhAgA mahatI brahmavAdinI / jAti mAnaM ca gavaM ca janmavarNAzramAdikam // 587 // ahaM bhAvaM svakIyatvaM tyaktvA vismRtya satvaram / kimapyakAGkSamANaiva sarvavastuSu kevalam // 588 / / kAmamicchAmi nAtyantAspRhayA yena kenacit / labdhena prANavRttiM tAM kurvatI ca susaMsthitA // 586 / / nityatuSTA naSTaduHkhA pUrNakAmA ca santatam / adaH pUrNamidaM pUrNa pUrNAtpUrNa bahistathA // 6 // Page #310 -------------------------------------------------------------------------- ________________ samIcInAyaraNDAyAvarNanam / 2757 antaH pUrNamadhaH pUrNamUvaM pUrNa ca tena hi| pareNa brahmaNA tena svayaM tadbrahma kiM kakhau // 56 // netaHparamahaM tvasmiMceti buddhiH parA dRDhA / raNDApi sA sarvavandyA sadA zAstrArthatattvavit // 512 // yasyAH syAtkAkSitaM vastu paramiSTaM mameti na / saivaM sAkSAtparaM brahma sarva(ca) hyaprayojakam // 563 // taccaryAjJAnaniSThAdyAH sarvavandyAH sadA janaiH / svIkAryAH syurvizeSeNa tasyAM buddhiM tu mAnuSIm / / 564 // na kuryAdeva dharmeNa sA brahmava na sNshyH| na yasyAH svaM paraM ceti parabhAvo'pyahakRtiH // 56 / / dehe duHkhasukhe na staH seyamaprAkRtA smRtA / sarvaprANisamA duHkhasukhatulyA nirAkulA // 566 / / nirAzA nirmamA sAdhvI raNDA'pIyaM vishissyte| durvyApAramakRtvaiva pareSAM svahitAya vai // 567 / / vRttikSetragRhakSoNI viSaye nispRhA ca yA / sApi raNDA samIcInA prAkRtAbhiH samA na tu // 568 / / idaM kRtyamidaM kAryamidaM zAstramidaM param / idaM yuktamidaM nyAyyaM idaM dhayaM sanAtanam // 566 / / apradeyaM deyamidaM avAcyaM vAcyameva ca / anuSTha yaM ca tadbhinna kreyamakrayameva ca // 600|| azrAvyaM zrAvyamityetajjJAnaM tasya nirIkSaNam / anuSThAnaM vizeSeNa yasyAH syuH sApyakAlataH // 601 // . Page #311 -------------------------------------------------------------------------- ________________ 2058 .... lohitasmRtiH / iyaM raNDApyaraNDeva jJAtrI dharmaparA stii| sarvajJAvyapi yA nUnaM durbuddhayA satataM kalim // 602 / / svajanaiH jJAtibhissadbhiH pitRbhyAM bAndhavaiH praiH| kurvatI satataM pIDAM tadrvyaharaNecchayA // 603 / / durvyApArAdinA teSAM mRtyussA sArvakAlikI / tAdRzIM dhArmiko rAjA svadezAdanyato nayet // 604 / / tatkRtA duSkriyAssarvA mArjayitvA'tha satkriyAH / kArayedeva vidhinA saddharmasthApanAya vai // 60 / / asakriyaikakartAraM asadvAkyaikavAdinam / sadSakaM duSkarmabodhakaM rASTrato nayet // 606 / / niSThIvantaM sabhAmadhyAtsabhAyAM nirbhayena vai| tAmbUlacarvaNaparaM vAkyenodvAsayettataH // 607 / / kalyANarAjasadasi rAgeNa yadi vA kSutan / apAnayanvA durbuddhiM tUSNIkaM hi tatastu tam / / 608 / / sadyautthApayitvaiva tatradarbhabhuvaM dahet / // sabhAyAM ekasmin anyasyapatane / sabhAnRpatane jAte nidrayA yasya kasya vA // 606 / / tadvastraM sahasAcchitvA veSTayitvA ziro'sya vai| visarjayitvA dUre'tha taM dUrIkRtya tatparam // 610 / / prahRtya pRSTha hastena nAM bhUmiM ca tataH param / prokSyoddhRtyAthatAnpAMsUna bahirgehAdvisarjayet // 61 // Page #312 -------------------------------------------------------------------------- ________________ uttamadaNDavyavasthAvarNanam 275 mRdantareNa bhUyazca pUrayettAM bhuvaM yathA / triyambakena mantreNa hunedaSTottaraM zatam // 612 // brAhmaNAn bhojayetpazcAcchattayAcitrAnnaSaDsaH / AgAmisUtakaM jJAtvA gatvA dezAntaraM tvaran // 613 / / laukikaM vaidikaM tatra nityaM naimittikaM tu vaa| parasya svasya vA karma saMprApta kurute yadi // 614|| kArayedvA vizeSeNa yadyadevAkhilaM param / tatsUtakakRtaM nUnaM bhavedeva na cAnyathA // 615 // kRtasya sUtake yattu prAyazcittamudIritam / tathaivehAsya kathitaM karmaNo brahmavAdibhiH // 616 / / tAdRzaM tamimaM rAjA balAdAhRtya satvaram / uttamenaiva daNDena daNDayeddharmasiddhaye // 617 / / paraprayojanadazAyAM prAptAyAM (tu) mRSAcchalAt / cirAddezAntaragatasUtakaM neti vai vadan // 618 // dApyazzatapaNAnsadyaH tatsatyaM cettu tatpunaH / svayedaM duSkRtaM duSTa kiM kRtaM taddhaThAdyathA // 616 / / na yuktamevaM karaNaM tadidAnI shissnnunaa| tadAdya tAvatparyantakAlahAte vigarhitam // 620 // evaM janAnAM purato lajjayettaM vigarhayet / sUtakI sanpare deze zrAddhabhuk zubhakarmaNaH // 621 // AtvijyaM vaidikasyApi kurvanyo vartate tarAm / tamenaM bAlizaM mUrkha sadyo rAjA vizeSataH // 622 // Page #313 -------------------------------------------------------------------------- ________________ 2760 lohitasmRtiH grAhayitvA rodhayitvA mAsaM vA pakSameva vaa| tamevaM pUrvavatkRtvA lajayitvA tataH punaH // 623 / / tasya svArthadhanaM samyagdhRtvA rASTrAtpravAsayet / patnyAM rajasvalAyAM yaH zrAddha bhukta'tikAmataH // 624 / / svAyogyatAM lopayitvA janAnAM so'yamalpakaH / niSkAsito dhikkRtazca mocanIyaH svakAdgRhAt / / 625 caturvizatipaNAnvApi dApyassadyo'tha vA bhavet / amantranipuNo mantraiH kugrAmeSu dvijanmanAm // 626 / / vasatAM karma samyagvaH kArayiSyAmi santatam / saMmantryaivaM pratijJApya tathA kurvanna zAstrataH // 627 / / vyAmohayanvAkyajAlai nityAnusaraNAdinA / sevayA saMcarannityaM zAstramArga vinAzayan // 628 / / mantrakriyAparijJAnavikalo naTavattarAm / takriyAbhinayAn kurvan vaidiko'hamitibra vana // 626 / / duSTo'yamasatAM mukhyaH sadrUSaNaparaH punaH / ajJAtazabdArthabhayarahitaH pAmaro jaDaH // 630 / / jJAto vipramukhAdrAjA sadyastaM bhaTavartmanA / AnAyayitvA santADya kiM kRtaM ca tvayAnizam / / 631 / / vidhAnaM brUhi purato karmaNAM viprasannidhau / tUSNIkaM lokavipratvaM nAzayiSyasi kevalam // 632 / / sarva vaH kArayiSyAmItyuktimAtreNa tAn jaDAn / vyAmohayitvApApAtman evamuktvA punazca tam // 633 / / Page #314 -------------------------------------------------------------------------- ________________ suvAsinInAMziraHsnAnaniSedhaH 2061 kapolayostADayitvA tattadgrAmanivAsinAm / kAryAya karmajAlasya dakSamekaM niyujya ca // 634 / / pazcAttasyApi sarvasvaM hRtvA rASTrAtpravAsayet / vizvastAmazirasnAtAM ziraHstrAtAM suvAsinIm // 63 / / kadAcidavazAdRSTvA kuryAtsUryAvalokanam / ziraHsnAnaM pateH pitroH kRtsnazrAddhadineSu tat // 636 / / pAkasya hetave hi syAt na cennAstyeva kiMca tat / pratyabdamAtre bhavati tadabhAve'pi kevalam // 637 / / ziraHsnAnaM grahaNayoH pUrva cApyaparaM param / dvivAramapi yatnena tathA bandhumRtAvRtau // 638 / / caturthe'hani tadvartmaniyamena samAsataH / tathaivApUrvatIrtheSu caNDAlasparzanAdiSu // 636 // abhyaGgakAlanaiyatyaM ArthikaM prabhaveddhi vai / adhvarAdyantayorevaM nAnyatrAsAM tu mAstakam // 640 / / ||suvaasiniinaaN ziraHsnAnaniSedhaH / / sumaGgalInAM tatsnAnaM haridrAvarjanena cet / jalaM zmazAnagartasthaM satyaM syAddharaNIgatam // 641 / / yadhu ddhRtaM bhANDagataM caNDAlacaSakasthitam / tatkSaNAdeva bhavati tadA tasmAttayaiva hi // 642 / / // hridraasnaanvidhiH|| tathA snAnaM prakartavyaM ajasraM tddhridryaa| ajasra vihitaM snAnaM rAtrau cettajjalaM punaH // 643 / / Page #315 -------------------------------------------------------------------------- ________________ 2762 . lohitasmRtiH daivAkItyekacaSakamatameva na sNshyH| tAsAmAkaNThameva syAdAsyasya kSAlanaM ca tat // 644 // bharnA snAnaM nityameva na madhye'hi(madhyAnhe) vidhIyate / bhartuH snAnAtparaM prAtaH homakAryAya tacca hi // 64 // homAbhAve yatheccha syAtsaGgave pAkahetave / pAkAbhAve'pi kAlo'yaM saGgavo vAtha tatparaH // 646 // madhyAhno nAparAhnaH syAtsadA kuryaaddhridryaa| haridrAlepane nityaM tarjanyA vidizAM dizAm // 647 / / sarvAsAM devapatnInAM tasyAdAnaM ca dharmataH / kartavyatvena vihitaM haridrAyA nirantaram // 648 / / vidizAM devapatnInAM catasRNAM dizAmapi / haridrAkalkalezAMstAn akSiptvevAtigarvataH // 646 // ajJAnAjjJAnato vApi namaskAraprapUrvakam / yA snAti vidhavA nUnaM satyameva bhaviSyati // 650 / / yA karoti ziraHsnAnaM jIvabhatrI sumaGgalI / patitrI sA prakathitA tathoktaM brahmavAdibhiH // 65 // vinAbhyanujJAM bharturyA caupavastaM karoti vai / bhartu rAyuSyamannAti saiSA pApAlayA smRtA // 652 / / // ptivrtaadhrmaaH|| bha zuzrUSaNaM nAryAH paramo dharma ucyte| naitasmAdadhiko dharmo naitasmAdadhiko japaH // 653 // Page #316 -------------------------------------------------------------------------- ________________ panyA :patizubhUparNaparamadharmavarNanam 2063 naitasmAdadhikaM dAnaM naitasmAdadhikaM tpH| naitasmAdadhikaM tIrtha naitasmAdadhikaM damaH // 654 // naitasmAdadhikAH kRcchAH naitasmAdadhikAssavAH / . muktvA tatpatizuzrUSAM tasmAdanyanna kiMcana // 65 / / dharma caretprayatnena sAdhvI nArI ptivrtaa| nainamuccaiH prabhAta priyamevAsya yazcaret // 656 / / apyenaM kupitaM roSAt pratikupyetkathaMcana / kaThoraM nirdayaM karaM niranukrozamakSamam // 657 / / tADayantamahorAtraM zapantamapi duI dam / na dUSayenna cAkrozelna krudhyetprazapedapi // 658 / / chAyAnuvartinI nityaM duHkhite duHkhitA bhavet / / sukhite sukhitA tasmin hRSTe hRSTA sthite sthitA // 656 zayite zayitA supte pazcAtsuptA svayaM bhavet / AhUtA'titvarA gacchedapi kAyaM vihAya ca // 660 // zataM sahasra gopyaM vA guhyamAvazyakaM tu vA / tAmbUlacarvaNaM nityaM akSNoraJjanameva ca // 661 // kuGkumaM cApi sindUraM kajjalaM kaJcukaM kacaH / kabarI ca prazastaM syAtsugandhaM sraksumAdikam // 662 / / nityamAvazyakaM strINAM satInAM vidhicodanAt / bhartari proSite strINAM nAlaGkAro vidhIyate 66 pativratAnAM dharmo'yaM tatpuro'laGkRtiH praa| anvahaM nizayAsnAnaM sindUraM kuGkumaM sumam // 664 // Page #317 -------------------------------------------------------------------------- ________________ 2764 . lohitasmRtiH sugandhadravyasadvastrakaJcukasrakakajjalAH / nikhilAsvapyavasthAsu saMsevyAstvAbhirityapi // 66 // nityabhavyAya sa muniruvAca pulahaH purA / bhaumavAre zukravAre nimajjantI dharAjale // 666 / / sapatiM vanitAM sAdhvIM dRSTvA taddoSazAntaye / padmAnane padma uru padmAkSI padmasaMbhave // 667 / / tvaM mAM bhajasva bhadrAkSi yena saukhyaM labhAmyaham / iti mantraM zriyomUlaM samuccAryodakena vA // 668 / / netre prakSAlya nocettu navanItena mASTiM ca / uduttyena tatassUrya prAGmukhastvavalokayet // 666 / / tathaivamavazAdRSTvA vizvastAM raktadantakAm / tAmbUlaraJjitamukhIM sugandhAliptagAtrakAm // 670 / / svatantrAM vAtihAsAM vA kAlyodvartitavigrahAm / vicitravastrAM vA tadvacchalakSNakAyAM sucitritAm // 671 / / ativaidagdhyamApannAM atyantotkaTavAdinIm / kSudrakaNTakataccitrakriyamANAGgako punaH // 672 / / tadA tadA bhUSaNAdhyA(vyAM) vastunIlitadurdatIm / svarNAdisUtrakhacitavidrumAcchAkSamAlikAm // 673 / / vyUhAdhipatyaM kurvantI dAnamAnAdidurnayaiH / paradravyANi svIyatvabuddhaya va svajanaiH kalau // 674 / / prAhayantI dharmamAtravyAjenaiva nirantaram / santo'pi bhrAmayantI tu satkulaikavibhISikA // 67 / / Page #318 -------------------------------------------------------------------------- ________________ durAcAraratAraNDAM dRSTvAprAyazcittavarNanam raNDAM tathAvidhAM dRSTvA duSTacittAM pratArakAm / prANAyAmatrayaM kRtvA pAdaprakSAlanAtparam // 676 // upasthAya ca saptAzvaM udvayadvayato harim / saMsmRtya vyAhRtI japtvA cedaM viSNuM sakRjjapet // 677|| rAjA cettAdRzIMzrutvA pRSTvA vA sadya eva vai 1 svadezAdudvasennocecchra yo bhavyaM na vindati // 678 / / dhanavantamadAtAraM daridramatapakhinam / kaNThe baddhvA zilAM gurvI sindhumadhye vinikSipet // 676 // sato'pi nityaM durbhArgagrAhakasya durAtmanaH / prAptasyAtyantamitratvaM zikSA tena hyabhASaNam ||680|| dAsIprANaharo daNDaH ziromuNDanamucyate / rahasyadhenu bAlaghnyAH prAdAyAstathaiva ca // 682 // viSapradAsyada raNDo'yaM dharmazAstraikanizcitaH / taccUrNakSudrapASANavahninA varSyadIpanam // 682 // mahAvAte pracalati rAtraudvaSeNa dAhinaH / grAmaM vIthIM gRhaM vApi daNDo'yaM devanirmitaH ||683|| grAmAdbahiH zirazchittvA taruzUlAdhirohaNam / sarvaM caturthavarNAdijano pApAlayo'nizam ||684|| dhenucauyaM vAhacauthaM meSacauyaM tathAvidham / punaranyAni cauryANi kurvanneva tadA tadA || 685 / ! avazAtsaGgRhItazcet bahulokApakArakaH / santADya taM bhrAmayitvA sarvA vIthIssamAkulAH ||686|| 2765 Page #319 -------------------------------------------------------------------------- ________________ 2766. lohitasmRtiH ghoSayitvA vizeSeNa yadyacattasya saSitam / zanaiH zanairupAyena samAdAyAtikauzalAt // 687 / / tvAM vayaM mocayiSyAma ityuktvA tatkRtAH puraa| yatra tatra kriyAstAstA jJAtvA tanmukhataH punaH // 688 / / co(cau)rAntarAdiduSTaughAn vijJAya tadanantaram / nigalena punassamyak granthayitvA tadA tadA // 686 / / tADayitvA sthApayitvA bandhayitvAtiniSThuram / akhilaM tAvaka kRtyaM samyagvadasi cettadA // 66 // nizcayAnmocayiSyAmo na cenmuktistu tena hi / trivAramevaM saMzodhya pazcAllabdhAni tanmukhAt // 66 // dravyANi dharmakRtyeSu yojayitvA tatazca tam / karamekaM pAdamekaM khaNDayitvA vimocayet // 6 // 2 // gajacoraM mahAghore palvale gajasaDmahe / purAkRte tAdRze'smin kRte'dyApi ghane tathA // 66 // pAtayitvA khanitvainaM pracchAdyastambhamUlake / kASThanikhAtaiH pRthulaiH hanyAdevAvicArayan // 664 // eDUkatroTane dakSaM tatkAle tamasi sthite / naipuNyadhAvanaparaM grahaNAyAgatAn janAn // 66 // kRtaprahAraM khaDgena gRhiitmvshaajnaiH| coraM sadyastADayitvA karaucchittvA pravAsayet // 666 / / yadi tena hataH kopi tasminkAle vizeSataH / hiMsitAH syuH pare krauryAiNDayitvA pramApayet(pravAsayet)667 Page #320 -------------------------------------------------------------------------- ________________ nAnAdaNDyakarmasudaNDavidhAnavarNanam 2767 yadi ced brAhmaNo duSTazcorastatrApi hiNskH| tasminkAle vizeSeNa khaNDadaNDAdibhirjanAn // 66 // gRhIto'yaM hatAnkRtvA tamenaM nigalena vai| bandhayitvA pIDayitvA zodhayitvA tadA tadA / / 6 / / saMvatsarAtparaM yatnAtkRtvaivAkSatamavraNam / sarvAGgavapanaM kRtvA ghoSayitvA pure svake // 700 / gardabhArohaNenAtha rASTrAdasmAdvisarjayet / sarveSvapi ca kAryeSu cAtireSu kevalam // 701 / / kRteSvapi tathA tena tvakSato brAhmaNo vrajet / strINAM na hiMsAvihitA cAtika reSu karmasu // 702 / / bAlanInAM tu rAgeNa pareSAM svasya vA punaH / kSudrazUlazilAvahnivigrahaikapradAhatiH // 703 // prapAtanaM prakathitaM brAhmaNInAM tu kevalam / kezAnAM lubchanaM kRtvA cchinnaM kRtvA yathAtatham // 704 // zvadaNDadhvajazUlApasmAracakrAdibhiH sadA / gadabhArohaNAdeva dezAduccATanaM smRtam // 70 / / ajito'smIti vaktAraM jitaM nyAye na zAstrataH / sabhAyAM taM parAjitya dUSayitvA pravAsayet // 706 / / duSTaM sato dUSayantaM svakAryAyAnvahaM khalam / tyaktakApaTyakauTilyAnmohayantamabhIkSNazaH // 707 // bhedayantaM bhISayantaM hetuvaakyaadibhiissnnaiH|| tatsajjanAkAramAnaM sajjanadvaSiNaM tarAm // 708 / / Page #321 -------------------------------------------------------------------------- ________________ 2768 . lohitasmRtiH sakriyAcaraNavyAjaduSTakAryaikakAriNam / kopeyaM karkazaM karaM sAmAnyadravyahAriNam // 706 / / grAmadrohajanadrohasarvadrohaikalolupam / vidyAvihInaM pizunaM pAmaraM pApacetasam // 710 // yatnena rAjA nizcitya kAlena mahatA zanaiH / janavAkyena mahatAM caryayA bhASaNe na ca // 711 / / pUrvoktAn zikSayetsamyak satpathe vinivezayet / tasyopAyAMzca vakSyAmi spaSTAya vizadAya ca / / 712 / / svAminA svAminaM kAryakAle tasminsamAgate / vivadantaM samatvena sadyassamyakpratADayet // 713 / / ajJaM sabhAyAM vidupA samatvenaiva nirbhayam / vivadantaM dharAdhIzaH santADyodvAsayedvahiH // 714 / / azrotriyaM zrotriyeNa vivadantaM sabhAsvati / tUSNIM vinaiva maryAdAM damaM kuryAttu huGkteH // 71 / / grAme rASTra ca sarvatra prAdhAnyena cirAtsitAn / mahAtmano mahAbhAgAn duSTAn kecana saGghazaH / / 716 / / militvA takriyAH paurvAparyamaryAdayA kRtAH / yavAdanyathayanto vai nAsmAkaM sammatiH parA // 717|| iyamityeva ye duSTA tAnsadyonirdayaM nRpaH / ekadA bhISayeccettu daNDasamahaNAtparam // 718 / / Page #322 -------------------------------------------------------------------------- ________________ nayamAprarAjyesarveSAMsukhitvavarNanama 2766 anayA nikhilAzcApi sadyazzAntA bhavanti hi| anayAnAmabhAve tu loko'yaM sukhamaznute // 71 / / loko yadA sukhI rAjA tadA sarvAnmanorathAn / avazAdeva labhate nAtra kAryA vicAraNA // 20 // itIdaM kathitaM zAstraM lohitena mahAtmanA / hitAya sarvalokAnAM sAramuddhatya zAstrataH // 721 // zrIlohitasmRtiH smaanaa| Page #323 -------------------------------------------------------------------------- ________________ // zrIgaNezAya nmH|| * nArAyaNasmRtiH * prathamo'dhyAyaH nArAyaNadurvAsaso sambAdaH ekadA naimiSAraNye brahmarSigaNasevite / nArAyaNo mahAyogI dUrvAsasamapRcchata // 1 // bhagavan munizArdUla sarvadharmabhRtAMvara / kAle kaliyuge puNyadharme lupte bhuvassthale // 2 // sarvapApaprazamanI prAyazcittavidhiH katham / pApAH katividhAH proktA vistareNa vadasva me // 3 // durvAsA uvAca / nArAyaNa mahAyogin zRNu vistarato mama / kRte yuge catuSpAdo dharmoM varddhati vrddhti(te)||4|| tretAyuge tu samprApte pAdahIno bhavedvaSaH / dvApare samanuprApte dvipAdAbhyAM vRSasthitaH // 5 // tataH kaliyuge prApte pAdenaikena tiSThati / tataH kRto yugaHzreSTho madhyamastadanantaram // 6 // Page #324 -------------------------------------------------------------------------- ________________ mahApAtakopapAtakavarNanam 2771 adhamo dvAparayugaH kalissyAdadhamAdhamaH / kRte kRte yuge pApe taddazaM saMparityajet // 7 // tretAyAM grAmamAtraM tu dvApare kulamusRjet / kalau yuge vizeSeNa kartAraM tu parityajet // 8 // kRtatretAdvApare (Su) tu mrnnaantaadinisskRtiH| kalau yuge tu samprApte maraNAntA na niSkRtiH // 6 // pApA navavidhAH proktAH sAvadhAnatayA shRnnu| brahmahatyA surApAnaM steyaM gurvaGganAgamaH // 10 // ya etai (ssaha) saMyogI mahApAtakinastvime / atidezAdamISAM yadAtidezikamucyate // 11 // etatprakAzapApAnAM rahasyAnAM tathaiva ca / govadhAdikamenoyadupAtakamucyate // 12 // yajAtaM tiladhAnyAdi vikrayAtpApamAtmanaH / saGkarIkaraNaM prAhuH kanyApaharaNAdikam // 13 // malinIkaraNaM caiva caNDAlIgamanAdikam / apAtrIkaraNaM prAhuH durannAdestu bhojanam // 14 // jAtibhraMzakaraM prAhustathA durmaraNAdikam / prakIrNakamiti proktaM pApAni navadhA kramAt // 1 / / mahatAM pAtakAnAntu prAyazcittaM kalI yuge| dvayayutaireva godAnairmatyA vipravadhe kRte // 16 // amatyAyutagodAnaniSkRtiH prikiirtitaa| surApAnaM dvijaH kRtvA brahmahatyAvrataM caret // 17 // Page #325 -------------------------------------------------------------------------- ________________ 2772 nArAyaNasmRtiH mvarNasteye'pi tadvatsyAnmAtRgantustathaiva ca / abhyAse dviguNAdIni kalpanIyAni sattama // 18 // govadhe ca kRte viprairamatyA tu parAkakam / matyA cAndrAyaNaM kAyaM nAnyathA mucyate tvaghAt // 16 // tilavikrayaNe cAndra tapta tnnddulvikrye| nikSepaharaNe viprazcAndrAyaNamathAcareta // 20 // caNDAlIgamane viprmtvjnyaanaanmaasmaatrtH| setumnAnaM tataH kRtvA zuddhimApnotyasaMzayaH // 21 // matyA dvimAsamabhyAse vatsaraM setumajjanam / vyatipAtAdiduSTAnnabhojane na kRte yadi / / 22 / / prAjApatyadvayaM kRtvA shuddhimaapnotysNshyH| vidhu dagnyAdibhirvipro matyA prANaviyujyate // 23 // tatpApasya vizuddhayarthaM tatputrAdiyathAvidhi / matyA tvazItikRcchrANi kRtvA saMskAramAcaret // 24 // amatyA dazakRcchrANItyevamAhumaharSayaH / tulApratigrahe lakSagAyatrIjapamAcaret // 2 // hiraNyagarbhagrahaNe tvaSTalakSaM japedbudhaH / pratigrahe kalpataroraSTalakSajapaM caret // 26 // gavAM caiva sahasra tu pratigRhya dvijAdhamaH / navalakSaM japaM devyAH prAtassnAtvA samAcaret // 27 // hiraNyakAmadhenuM tu pratigRhya dvijAdhamaH / aSTalakSaM japehe vIM tatpApasyApanuttaye // 28 // Page #326 -------------------------------------------------------------------------- ________________ _ pratigrahapApaprAyazcittavarNanama 2773 hiraNyAzvasya ca tathA grahaNe bhuusuraadhmH| aSTalakSajapaM kRtvA zuddhimApnoti pUrvajaH // 26 // hiraNyAzvarathaM gRhya vasulakSajapaM caret / hemastamberamaM gRhya vasulakSajapAcchuciH // 30 // hemahastirathasyaiva grahaNe muninandana / kUSmANDalakSahomena zuddhobhavati pUrvavat // 31 // paJcalAGgaladAnasya grahaNe vipranandanaH / dazalakSajapAddevyAH samyageva samAcaret // 32 // pratigRhya dharAdAnaM dazalakSajapaM caret / vizvacakrasya grahaNe tatpApaprazamAya ca // 33 // prayutenAbhiSekeNa zambhozzuddhimavApnuyAt / latAyAH kalpasaMjJAyAH grahaNe vipranandana // 34 // lakSadvAdazavAraM tu gAyatrIjapamAcaret / . saptasAgarasaMjJasya dAnasyaiva pratigrahe // 3 // devyA dvAdazalakSaM tu japaM viprassamAcaret / pratigrahe carmadhenostatpApamya vizuddhaye // 36 // devIdvAdazalakSaM tu japaM vipramsamAcaret / mahAbhUtaghaTamyaiva grahaNe vipranandana // 37 / / lakSamAtraM jape vIM tammApApAtpramucyate / evamAdimahApApAnyanekAni ca santi hi // 38 // yo vipro dhanalobhana pratigRhNAti kAmataH / narake niyataM vAsaH kalpAntaM parikIrtitaH // 3 / / Page #327 -------------------------------------------------------------------------- ________________ 2774 nArAyaNasmRtiH vadhapAnApaharaNagamanAdyazca vikrayAt / / haraNAdbhojanAtsaGgAt grahaNAtsahasaGgataH // 40 // pApAnyanekAnyucyante tatra tatra maharSibhiH / niSkRtizcApi kathitA draSTavyAM vipranandana // 4 // vacmi te paramaM guhya kimanyacchrotumicchasi // iti zrInArAyaNasmRtau pApavivaraNaM nAma prthmo'dhyaayH|| atha dvitIyo'dhyAyaH buddhikRtAbhyAsakRtapApAnAMprAyazcittavarNanam naaraaynnuvaac| bhagavanmuninAtha tvaM mayi vAtsalyagauravAt / punavadasva guhya me zaraNaM praNato'smyaham // 1 // matyAmatyA tathA pApAt atyntaabhyaaststthaa| bahukAlAbhyAsatazca yatpApaM manujaiH kRtam // 2 // tattatkAlAnuguNyena prAyazcittaM vadasva me|| durvAsA uvAca / nArAyaNa mahAyogin prAyazcittaM yadIritam / tadabuddhikRte pApe dviguNaM buddhipUrvataH // 3 // abhyAse triguNaM caivamatyantAbhyAsatastathA / caturguNaM bahoH kAlAt SaDaguNaM parikIrtitam // 4 // Page #328 -------------------------------------------------------------------------- ________________ varSAdUdhvapApApanutayeprAyazcittAkaraNe na niSkRtiH 2775 etadvarSAtpurAjJeyaM varSAdUrdhva na niSkRtiH // 5 // tasmAtpApaM na kartavyaM nrainrkbhiirubhiH| varSAtparaM tu. sAmAnyapApAbhyAsAtpatatyasau // 6 // tasmAt trivarSaparyantaM dviguNatriguNAdikam / kalpanIyaM prayatnena prAyazcittaM manISibhiH // 7 // tataH parantu tdbhaavmdhigcchtysNshyH| iti zrInArAyaNasmRtau prAyazcittavarNanaM nAma dvitiiyo'dhyaayH| atha tRtIyo'dhyAyaH nAnAvidhaduskRtinistAropAyavarNanam nArAyaNa uvaac| durmIsabhakSaNenaiva dussaMsargavizeSataH / duSkRtyazatasAhasrAt durAcArasahasrataH // 1 // atyantamaline kAye bahukAlaM gate'pi ca / nAnAbandhuvinindAbhistyAgAdAtmajanairapi // 2 // parairapi ca saMtyAgAt dhanahAnyA vishesstH| atinidamApannaH kAle bahudine gate // 3 // prapannazzaraNaM kazcit kathaM nisskRtiriiritaa| durvAsA uvAca / vAstavAdvA'vAstavAdvA yaH pumAn zaraNaM vrajet // 4 // Page #329 -------------------------------------------------------------------------- ________________ 2776 nArAyaNasmRtiH taM tyajecchaktimAnso'yamAbrahma narake vaset / zaraNAgatasaMtrANamavazyaM kAryameva hi // 5 // yAvatatrivarSa patito'pyAtmabhAvaM na muJcati / abhyAsasyAnusAreNa kalpyaM niSkrayaNaM bhavet // 6 // AtmabhAvavihInassyAdataH prmnaaturH| caturthavarSaparyantaM kathaMcitpUrvaniSkRtiH // 7 // tataH paraM na kahiH kRtaniSkrayaNo'pyayam / tathA'pi pApabAhulyAt nAlaM pUrvoktaniSkRtiH // 8 // dvitIyAbdaM samArabhya saptamAbdAvadhi dvijaH / prAjApatyadvayaM tasya nityaM syAdinasaMkhyayA // 6 // saudarzinI tu saMsthApya kalazadvizatena tu / kUSmANDazatahomena gaNahomazanena ca // 10 // pAhitrayodazAnAM ca homAnAM zatasaMkhyayA / tathaiva virajAhomazatena juhuyAcchuciH // 11 // bhUgogarbhavidhAnena paTagarbhavidhAnataH / / svayaM pitAvAthAnyo vA jAtakarmAdi bhAvayet // 12 / / prAcyodIcyAMgasahitaM prAyazcittamidaM caret / nAnyathA zuddhimApnoti yathA bhuvi surAghaTaH // 13 // evameva navAbdAntaM prAyazcittavinirNayaH / dazamAbdaM samArabhya yAviMzativarSakam // 14 // aghamarSaNasAhasrarabliGgazatamajjanaiH / sahasrakalazasnAnaiH gAyatryA praNavena ca // 1 / / Page #330 -------------------------------------------------------------------------- ________________ nAnAprAyazcittavarNanam 2777 tataH pUrvoktahomaizca prAcyodIcyAGgasaMyutAM / pUrvavanniSkRtiM kRtvA paJcagavyaM vizeSataH // 16 / / dazadAnaM bhUridAnaM sahasrabrahmabhojanam / / tato gaGgAjale snAnaM setudarzanameva vA // 17 // evaM kRte vizuddho'bhUt pUrvavadvijanandanaH / svakarmaparakarmA) bhavedeva na saMzayaH // 18 // vizatevarSataH pazcAt aatto vA'nAta eva vaa| nAtyantamalinasyAhuH prAjApatyaM maharSayaH // 16 // iti zrInArAyaNasmRtau nAnAprAyazcittavarNananAma tRtiiyo'dhyaayH| atha caturtho'dhyAyaH nArAyaNa uvAca / yoginAMvara matsvAmin sarvajJa karuNAnidhe / vadasva tapatAM zreSTha mayi vAtsalyagauravAt // 1 // viMzativarSataH pazcAt atIvArtassamAgataH / niSkRtina kathaM tasya syAdityevaM bravISi me // 2 // durvAsA uvAca / kopasaMraktanayanaH kuTilabhra latAyutaH / sphuradoSThadvayo'tIva viSphuliGgitalocanaH // 3 // Page #331 -------------------------------------------------------------------------- ________________ 2778 nArAyaNasmRtiH nArAyaNamidaM prAhaH vAcAtika rayA bhRzam / kimare mUDha duSTAtman uparyuparipRcchasi // 4 // parihAso bhavetkiMvA na sahe kopamulbaNam / punarevaM na praSTavyaM yadi pRcchaMsi durmate // 5 // matkopajAtakAlAgnau mUrddhA te vyapatiSyati / iti bruvantaM kopena durvAsasamananyadhIH // 6 // utpravepitasarvAGgo bhyvihvllocnH| papAta pAdayostasya zastracchinna iva drumaH // 7 // tataH karuNayA dRSTyA durvAsAstu mhaamuniH| pANibhyAM taM samuddhRtya mamArja mukhamaJjasA // 8 // tato dhairya samAlambya nArAyaNamunau sthite / prItyovAca sa tuSTAtmA nArAyaNamahAmunim // 6 // tAta vatsa na bhetavyaM prasanno'smi tavAnagha / kuTilaM pRcchamAnaM tvAM mattvA kopo mahAnabhUt // 10 // tvaduktiM saMparijJAya mama cittaM sunirmalam / saJjAtamihanizzaMkaM pRccha mAM yadyadicchasi // 11 // iti zrInArAyaNasmRtau prAyazcittavarNanaM nAma cturtho'dhyaayH| Page #332 -------------------------------------------------------------------------- ________________ atha paJcamo'dhyAyaH duSpratigrahAdiprAyazcittavarNanam nArAyaNaH uvAca / bhagavanmunizArdUla namaste rudramUrtaye / kAlAgnisahazaprakhya kopanAya namonamaH // 1 // prasIda me maharSe tvaM pAhi mAM zaraNAgataM / na kauTilyAdahaM pRcche nAhaGkArAnmahAmune // 2 // hitAya sarvalokAnAM pRSTavAnasmi sAmpratam / prasanno yadi vAtsalyAt praSTavyaM kiMcidasti me // 3 // kopo na syAdyadi punaH mAmanujJApaya prbho| durvAsA uvAca / tAta mAM pitaraM viddhi gurumAcAryameva vA // 4 // mama kopaH prazamitaH tava vAstavadarzanAt / atastvaM bhayamutsRjya pRccha mAM yadyadicchasi // 5 // nArAyaNa uvAca / pRcchantaM mAmatIvAttaM uttaraM dAtumarhasi / sarvapApaprazamanaM sarvasiddhikaraM nRNAm // 6 // cirAbhyastamahApApadUSitAnAM durAtmanAm / durdezagamanenaiva duSpratigrahakoTibhiH // 7 // mlecchAntyazvapacastrIbhiH sNsrgaacirkaaltH| apeyamadyapAnAdyarduSTamAMsAdibhakSaNaiH // 8 // 0 . 4 Page #333 -------------------------------------------------------------------------- ________________ 2780 nArAyaNasmRtiH ArtAnAM kA gatibrahman vadasva karuNAnidhe / durvAsAH uvAca / zRNuSva sAraH pRSTho'dya lokAnAM hitakAmyayA // 6 // saMgraheNa pravakSye'dya sAvadhAnatayA zRNu / yugeSvapi ca sarveSu sattvarAjasatAmasAH // 10 // nityaM guNAH pravarddhante tatprabhAvaM vadAmi te / sattvapravartakA bhUyaH pravarddhanti(nte)kRte yuge // 11 // sAttvikAnAntu vakSyAmi guNAnAM kRtyamadbhutam / strIpuMsaMyogamAtreNa striyAM garbhaH prajAyate // 12 // tasminnivizate jIvaH karmapAzavazaMgataH / tasya pravezakAlastu sAttviko yadi vai bhavet // 13 // jAtamAtrasya tasyaiva sAttvikatvaM bhaveddhvam / tataH katipaye kAle buddhissattve pravarttate // 14 // sattrapravarttanAtso'yaM satkRtyamanutiSThati / snAnaM sandhyA japohomaH svAdhyAyaH pitRtarpaNam // 12 // atithyArAdhanAdIni pravRdhyanti (pravardhante) hi nityazaH / naiva pApasamAcAre pravRttisyAtkadAcana // 16 / / kAladharma gate tasmina mukta zvayaM bhaveddha vam / tasya pravezakAlastu rAjaso yadi vai bhavet // 17 // rajoguNaparItAtmA jAyate bhuvi mAnavaH / pazuputrAdyannakAmaH kAmabhogasukhAni ca // 18 // Page #334 -------------------------------------------------------------------------- ________________ pApasamAcArasyagativarNanam 2781 bhukttvAnte divamAsAdya svargAdisukhameSyati / so'yaMkAlo mizrasattvarAjaso yadi vai bhavet // 16 // sattvarAjasasammizro jAyate bhuvi mAnavaH / bhogAsaktaH kacitkAle kacitsAttvikakRtyavAn / / 20 / / ante svargasukhaM bhuktvA brahmaNA saha mucyate / tasya pravezakAlastu tAmaso yadi vai bhavet // 2 // tamasA mUDhacittastu jAyate bhuvi mAnavaH / nityaM kalahakArI ca nityaM drauhaikatatparaH // 22 // prdaarprdrvyprigrhpraaynnH| . nityaM pApasamAcAraH paratreha na zarmakRta // 23 // dehAnte narakaM bhuktvA jAyate bhuvi kutsitH| . kalistu tAmasAdhAraH prAyeNAtra tu tAmasAH // 24 / / janiSyanti vizeSeNa sattvodriktAH kacitkacit / sarvazaktikSayakaraH kalirdoSanidhistataH // 2 // tasmAdbratopavAsAdya kalau naiva samAcaret / pratyAmnAyAdirUpeNa prAjApatyAdikaM carena // 26 // dvitIyavarSamArabhya yaavdviNshtivtsrm|| mahApApopapApAdi yuktmttvaato bhavedyadi // 27|| pUrvoktahomasaMyuktamaghamarpaNameva c|| sahasrakalazasnAnamaliGgazatamajanam // 28 // paJcagavyaprAzanaM ca sarva kRtvA vizuddhayati / evaM yaH kumate samyaka sarvapApaiH pramucyate // 26 / / Page #335 -------------------------------------------------------------------------- ________________ nArAyaNasmRtiH 2782 nArAyaNa uvAca / sahasrakalazAnAM tu sthApanaM kathamucyate / kathaM maNDalasaMsthAnaM vistareNa vadasva me // 30 // - durvAsA uvAca / zRNu me vistareNeha nArAyaNa mhaamune| sahasrakalazAnAM tu sthApanasya vidhikramam // 31 // yaccha vAsarvatApebhyo mucyate nAtra sNshyH| nadyAstIre taTAkasya taure vA sumanohare // 32 // zAlA vizAlAM vidhivat sstttriNshtpdsNmitaaN| SoDazastambhasaMyuktAM prapAM tatra prakalpayet // 33 // kadalIstambhapUgAlimizritAM sumanoharAm / kRtvA tato vitAnAdya storaNAdya zvabhUSayet // 34 // caturazrAM madhyadeze dazapAdayutAM bhuvam / vedikA kalpayetsamyaka caturaGgulamunnatAm // 3 // IzAnyAdi caturdikSu tathaiva parikalpayet / gomayena samAlipya ninonnatavivarjitAm // 36 // paJcamyagaNairalaMkRtya vrIhibhAraistatastaret / sudhUpitAn sUtravastraveSTitAn sumanoharAn // 37 // kalazAn dvizataM samyak kalazAkSatazobhitAn / paJcatvapallavairmizrAn nAlikerAmlapallavaiH // 38 // sukU.zca zu. deze sthApayitvA'tha deshikH|| puNyAhavAcanaM kRtvA saMprokSya kalazAnatha // 3 // Page #336 -------------------------------------------------------------------------- ________________ sahasrakalazasthApanepApAdidUrIkaraNAthavarNanam 2783 ekaM kalazamAdAya sthApayebIhimadhyataH / paritazcASTakalazAn viralAn parikalpayet // 40 // tato viMzatisaGkhyAkAn dvaatriNshtsngkhykaaNsttH| catvAriMzaJca kalazAn cakrAkArAnyathAkramam // 4 // tataH ziraHpradeze tu prAcyAdicaturonyaset / madhye tvekaM tu saMsthApya pArzvayorubhayorapi // 42 // kalazatritayaM dakSe vAme ca kalazatrayam / cakrasya dakSiNe pArve kalazAnAM tu paJcakam // 43 // vinyasya madhyame tvekaM tathaikaM zirasi nyaset / tatastvadhaH pradeze tu rekhAdvayasamAkRtIn // 44 // kalazAndaza vinyasya tathaivottaratazcaret / cakrasyAdhaH pradeze tu sthApyaikaM kalazaM tataH // 4 // paritaH parikalpyAtha kalazAnSaDyathAkramam / pArzvayorubhayostadvat pratyekaM kalazadvayam // 46 // adhastAtkalazAnAM tu SaTkasya tritayaM tathA / adhastAtkalazadvandva sthApayedviprasattamaH // 47 // evaM kRte bhavetspaSTaM sAkSAccakrAkRtiH kramAt / IzAnyAdicaturdikSu kalpayedevameva hi // 4 // paJcacakrAkRtiriyaM mahApApapraNAzinI / upapAtakadoSanI atipAtakavAriNI // 4 // durdezagamane caiva duHkhIsaGgame(make)Su ca / samudralacane caiva nauyAnamavalambya ca // 50 // Page #337 -------------------------------------------------------------------------- ________________ 2784 nArAyaNasmRtiH / dvIpAntaragatau caiva caNDAlastrIniSevaNe / / sandhyAdikarmaNAM caiva zrAddhAdInAM.ca lopane // 51 / / brahmanAdisahAvAse tulusskaadismaagme| / sarveSAmapi pApAnAmiyamekA hi niSkRtiH // 52 / / bhaktyA paramayA yukta imAM niSkRtimAcaret / parAkamapyakurvANaH paJcaviMzatisaGkhyayA // 53 // taptatrizatapUrva tu bhUgarbha prathamaM caret / . gogarbha vaTagarbha ca sarva sAGga samAcaret // 4 // brAhmaH pUrvavacchuddho jAyate sphttikopmH| svakarma parakarmA) jAyate tadanantaram // 5 // iti zrInArAyaNasmRtau vizeSavidhAnaMnAma paJcamo'dhyAyaH / atha SaSTho'dhyAyaH nArAyaNa uvAca / sahasrakalazasnAnaM kathaM kAyaM mahAmune / durvAsA uvAca / svarNarAjatatAmrAMzca mRNmayAnvA vizeSataH // 1 // sasUtravastrAn sacchidrAna sAlaGkArAnsudhUpitAn / sahasrasaGghathAn kalazAna taNDulAdipariSkRte // 2 // Page #338 -------------------------------------------------------------------------- ________________ kalauvarNyakarmaNAM niSedhavaNanam 2785 dizyaizAnyAM tathA''gnayyAM niRtyAM maruto dizi / madhye ca sthApayedvipraH kalazAn dvizataM kramAt // 3 // zuddhodakaissamApUrya naalikeraamrpllvaiH|| samalaGkRtya vidhivat varuNaM ca pracetasam // 4 // AvAhyApI patiM caiva surUpiNamathAhvayet / naivedyAntaistamabhyarcya RtvigbhissahadezikaH // 5 // zannodevIstvApo vA drupadAdiva itypi| ApohiSThAhiraNyAdya mantraissammanthya mantravit // 6 // gAyatryA praNavenaiva tvvrohnnmaargtH| sakU.Hzca (1) sthAnaM prokSaNameva vaa| kArayet sarvapApebhyo mucyate nAtra saMzayaH // 7 // iti zrInArAyaNasmRtau sahasrakalazAbhiSeko nAma ssssttho'dhyaayH| atha saptamo'dhyAyaH nArAyaNa uvAca / kalau tu kAni karmANi vAni paricakSva me / durvAsA uvAca / zRNu nArAyaNa brahman sAvadhAnatayA'dya me // 1 // kalau tu pApabAhulyAt varjanIyAni mAnavaiH / vidhavApunarudvAhI nauyAtrA tu samudrataH // 2 // 175 Page #339 -------------------------------------------------------------------------- ________________ 2786 nArAyaNasmRtiH Atizya ( ? prAzanasa ) karaNArtha tu madhuparkepazorvadhaH / zUdrAnnabhojyatA vipraiH tIrthasevI ca dUrataH // 3 // sarvavarNeSu bhikSUNAM bhaikSAcayaM vidhAnataH / brAhmaNAdiSu geheSu zUdrasya pacanakriyA // 4 // bhRgvagnipatanaM cASTau karmANyetAni varjayet / avarjayitvAtvetAni zAstroktamiti buddhitaH // 5 // kalau yuge vizeSeNa patitassyAnna saMzayaH / kRtAdau tu mahIpAlo veno nAma nRpottamaH // 6 // zazAsa pRthivIM sarvI sakulAdrimahArNavAm / durAtmA sa tu kRtyena brAhmaNAnanvazAsata // 7 // yUyamadyaprabhRti vai samudra yAnamArgataH / dvIpAdvIpAntaraM gatvA kurudhvaM sarvavikrayam // 8 // vidhavApunarudvAhaM yathecchaM na vicAraNA / pazubhakSamAtithyavyAjenAcaratha dvijAH // 6 // gRhe pacantu yuSmAkaM zUdrAHzrAddho'pi nityazaH / tIrthasevAvyAjamAtrAt tyajadhvaM zrautakarma ca // 10 // yatayassarvavarNeSu bhikSAM kurvantu kAmataH / brAhmaNAzzUdrageheSu bhuJjantu ca yathecchayA // 11 // kAlAsahiSNavo vRddhAH bhRgupAtaM carantu bhoH| . yo macchAsanamatyugramanyathAkartumicchati // 12 // asinA tIkSNadhAreNa vadhya eva na saMzayaH / iti vena vacazzrutvA paryatapyanta pIDitAH // 13 / / Page #340 -------------------------------------------------------------------------- ________________ venasamIpe sAnurodhaM RSINAM samAvedanavarNanam 2787 zapto yadi bhavedeSa rAjyaM bhUyAdanAyakam / azaptazcedbhavetpIDA kathaM kAryamitaH param // 14 // iti cintya (?) mahAtmAnaH saGghIbhUya sabhAntare / venaM mahIpatiM va yuH viprAH prANaparIpsavaH // 11 // bho bho vena mahIpAla kimarthaM naH prabAdhase / azAstrIyAnimAn kRtvA'maharSikathitAn prabho // 16 / / nipAtayasi no ghore niraye kiM phalaM tava / RSibhASitamevAdya kariSyAmo mahIpate // 17 // nAnyat kiJcit kariSyAmaH prANaiH kaNThagatairapi / etacchra tvA'tha bhUpAlo vainaH krodhapariplutaH // 18 // aSTAdazasahasraM tu RSInAnAyya satvaram / stambheSu paGktizo baddhvA kezarabhihanatsvayaM // 19 // tena saMpIDyamAnAste ghoSayAMcakrire nRpam / bho bho rAjan mahIpAla kimarthaM naH pravAdhase // 20 // // venauvAca / amanoraJjakAnyadya zAstrANi ( racitAni ) hi / raJjakAnyeva sarveSu vadhvaM tatpriyaM mama // 2 // nAnAdezeSu viprAdyAH nauyAnAtpracarantu bhoH| vidhavApunarudvAhaM carantu pRthivItale // 22 // pracarantu pazohiM sAM madhuparke dvijAtayaH / zUdrageheSu bhuMjantu dvijagehe pacantu te // 23 // Page #341 -------------------------------------------------------------------------- ________________ 2788 nArAyaNasmRtiH bhikSavassarvavarNeSu bhaikSAcayaM carantu ca / dIrghakAlAsahA vRddhAzcarantu bhRgupAtanam // 24 // kAmamagnIn parityajya tIrthasevAM carantu ca / ityAkarNya ca tadvAkyaM vepamAnA maharSayaH // 2 // nauyAtrAdyatvaSTakarmAnujAnanti duHkhitaaH|| tato visRjya bhUpAlo maharSInamitaujasaH // 26 // zazAsa pUrvavat pRthvI pripuurnnmnorthH| tataH prabhRti viprAdyAH nauyAtrAdyaSTakarmaNi // 27 // pravRttA RSivAkyena dharmabuddhayA ca mohitaaH| yugatrayeSu yAteSu tataH prApte kalau yuge // 28 // badarIvanamAsAdya saGghIbhUya maharSayaH / vicintya vidhiyogena kRtyAnyetAnyavArayan // 26 // tasmAt kalau vimAn dharmAn vaanaahumhrssyH| kalauyuge tu saMprApta nauyAtrAdi karoti yaH // 30 // patitvA niraye ghore duHkhameti mahattaram / tasmAdimAn kalaudharmAn vAnAhumaharSayaH // 31 // imAn kRtvA kaliyuge niSkRtirna vidhIyate / yadi niSkRtimApannaH setusnAnAdinA kacit / / 32 // tathA'pi na parigrAhyaH pApabAhulyakaM yataH / kimanyacchrotu kAmo'si vadasva dvijanandana // 33 / / iti zrInArAyaNasmRtau nauyAtrAdyaSTakarmaNAMniSedhonAma sptmo'dhyaayH| Page #342 -------------------------------------------------------------------------- ________________ athASTamo'dhyAyaH aSTaniSiddhakarmaNAM prAyazcittavarNanam nArAyaNa uvAca / bho bho brahman vadaskhAdya vistareNa mmaadhunaa| abuddhathA buddhipUrva vA kalivAnimAndvijaH // 1 // kRtvA tataH paraMbhUyaH pshcaatpaappraaynnH| zaraNaM yadi saMprAptaH kathaM niSkRtirucyate // 2 // kenaiva vidhinA sanyag bandhumadhye pravezanam / kiM kRtvA mucyate pApAt kathaM karhitA bhavet // 3 // etadAcakSva bhagavan saMzayo jAyate mahAn / durvAsA uvAca / zRNu nArAyaNa zrIman gadato mama vistarAt // 4 // gaGgAsnAnaM varSamAtraM mAsaM setunimajjanam / sAGgaM ca vidhivatkRtvA vyavahAryo bhavediha // 5 // bhavetsvakarmamAtrasya bhavitA tvahatA dvija / parakarmaNi naivAhaH bhavedeva na saMzayaH // 6 // tasmAdimAna kaliyuge vAnaSTau bruvanti hi / asAdhyatvAtkalau kAle dravyavyayavizeSataH // 7 // yadi sarvasvadAnena cittaM caritumicchati / tadA'sau sarvakarmAhoM bhavedeva na saMzayaH // 8 // Page #343 -------------------------------------------------------------------------- ________________ 2760 nArAyaNasmRtiH tadadya tava vakSyAmi rahasyamidamuttamam / yadA pravRttaratvetasmin tadinaM parigaNya ca // 6 // cAndrAyaNadvayaM nityaM kartavyamavizaGkayA / pUrvottarAGgasaMyukta abliGgazatamantritam // 10 // sahasrakalazasnAnaM paJcavAruNahomakam / kUzmA(ma)NDagaNahomAnAM zataM pAhi trayodazaiH // 11 // zataM tu virajAhomaM gAyatrIzatahomakam / tilahomasahasra zca garbha ca vaTabhUgavAm // 12 // majjanaM gomayade godAnaM dvAdazAcaret / dazadAnaM bhUridAnaM sahasrabrahmabhojanam // 13 // evamAdi yathAzAstraM dhanavyayamacintya tu / santuSTacittaH kRtvA (satataM)zuddhimApnotyasaMzayaH // 14 // svakarmaparakArmAhoM bhavedeva na saMzayaH / iti zrInArAyaNasmRtau kalAvaSTavidhavarNyakarma prAyazcittavarNanaMnAma assttmo'dhyaayH| Page #344 -------------------------------------------------------------------------- ________________ atha navamo'dhyAyaH dhanahInAya prAyazcittavarNanam nArAyaNa uvAca / bhagavan sarvadharmajJa zaraNAgatavatsala / akiJcanAnAmArttAnAM kalivayaMkRtAM nRNAm // 1 // kathaM niSkRtirAdiSTA vada me ziSyavatsala / durvAsA uvaac| tAta te kathayAmyadya zRgu vAtsalyagauravAt // 2 // atyantAtrtoM yadi brahman adhanaH kalivarNyakRt / zaraNaM yadi saMprAptaH prAyazcittamidaM vadet // 3 // sazikhaM vapanaM kRtvA nitykrmpraaynnH| puNyatIrthe hRde vA'pi puSkariNyAmathA'pivA // 4 // AkaNThajalasammagnaH prAmukhastvaghamarSaNam / zirasyaJjalimAdhAya japtvA snAnaM samAcaret // 5 // punarjaptvA punassnAtvA punajapamathAcaret / evaM madhyAhnaparyantaM prAGamusvassnAnamAcaret // 6 // mAdhyAhnikaM tataH kRtvA samArAdhyeSTadevatAm / tataH pratyaGmukho bhUtvA pUrvavatsnAnamAcaret // 7 // sAyA samanuprApte taTamuttIrya vaagytH| na saMmRjeccharIrANi vAsasA vA'pipANinA // 8 // Page #345 -------------------------------------------------------------------------- ________________ 2762 nArAyaNasmRtiH phalASTakapramANena taNDulenahatiH pacet / gomUtre vinivedya va haraye paramAtmane // 6 // tadeva bhuktvA sAyA svapedvaH dkssinnaashirH| evaM SaNmAsakRdvipraH pUrvavatacchuddhimApnuyAt // 10 // tato gaGgAjale snAttvA setudarzanameva vaa| kRtvA tataH punaH karma kRtvA zuddhimavApnuyAt // 11 // svakarmaparakarmAhoM bhavedeva na sNshyH| evaM samyak samAdiSTaM zrutvA nArAyaNo muniH // 12 // vicchinnasaMzayo bhUtvA paramAnandanirbharaH / merupRSThamupAgamya tapazcartuM yayau muniH // 13 // iti zrInArAyaNasmRtau kalauvarNyakarmaprAyazcittavarNanaMnAma nvmo'dhyaayH| Page #346 -------------------------------------------------------------------------- ________________ // zrIgaNezAya nmH|| * zANDilyasmRti * -~-~ atha prathamo'dhyAyaH zrImattodagirermuni zrImatyAyatane hreH| zANDilyaRSimAsInaM praNamya munayo'bruvan // 1 // zrImadekAyanaM zAstraM zrutaM guhya sanAtanam / jJAtaM ca sarva vedAnAM antassAramidaMtviti // 2 // nivRttaM vaidikaM karma yatproktaM bhavabheSajam / pakSakAlAtmakaM jJAnaM tacca brahmakadaivatam // 3 // kuTumbAzramaniSThAnAM paJcakAlaniSeviNAm / AcAraM tvanmukhAmbhojAcchrotumicchAmahe vayam // 4 // zANDilyo'pi namaskRtya maGgalAyatanaM harim / abravItsamunizreSThAn zreSThakarmA mahAmuniH // 5 // bahuzaH pUrvamevAyaM samAcAro myeritH| padArthAnadhikRtyaiva zAstre sapta saMsthitAn // 6 // mahAvistararUpo'yamAcAraH paJcakAlinAm / saMkSepAtprabravImyadya yathAzAstraM yathAmati // 7 // Page #347 -------------------------------------------------------------------------- ________________ 2764 zANDilyasmRtiH rahasyametadvijJAnaM bhaktAnAM hitameva c| ataH pramANaM bhaktAnAM sAraM sarvAgameSu ca // 8 // kuTumvAzramamAzritya tathA kAlakrameNa ca / vakSyAmyeva samAcArAn mukhyAste hi kuTumbinaH // 6 // AcAraM maMgalopetaM saMkSepAtprabravImi vH| ananyamanasassarve zRNudhvaM munipuGgavAH // 10 // paJcendriyasya dehasya buddhazca manasastathA / dravyadezakriyANAM ca zuddhirAcAra iSyate // 1 // vakSyamANasya sUtraM hi stoke shloko'ymiiritH| saMkSepavistarAbhyAM ca vyAkhyAnamidamucyate // 12 // pratiSiddha dhvasakta hi yatsaktaM zuddhaSu sAdhuSu / bhagavadviSayeSveva zuddha tacchrotramucyate // 13 // spRzyamaspRzantyevAspRzyaM spRzyameva c| tatrApyalolupA sadbhi stvakzuddhoti nigadyate // 14 // pASaNDapatiAdyaSu na patanti kadAcana / arUkSA saMpataMtI dRkzuddhA bhAgavatAdiSu // 1 // bhojyAneva rasAbasyAJjAtyanddha ca palArase / kAle mitaM tu sA jihvA parizuddha tikIyate // 16 // amedhya gandhAdAkSiptA medhyagandheSu yojitA / yukta valolupAnAsA seha zuddhoti kIrtyate // 17 // dvividhA dehazuddhizca karmendriyavazAttathA / sarvAGgINA ca tadyugmaM vividhyAdyAnumanyate // 18 // Page #348 -------------------------------------------------------------------------- ________________ dvividhAdehazuddhivarNanam 2765 parApavAdaM pAruSyaM vivAdamanRtaM tathA / atibandhapralApaM ca nijapUjAnuvarNanam // 19 // asahya marmavacanaM AkSepavacanaM tathA / asacchAstrAnupaThanamasadbhissaha bhASaNam // 20 // ityAdi durvaco hitvA svAdhyAyajapatatparAH / mokSadharmArthapaThane niratA priyavAditA // 21 // satyaiH parahitaissAtthairjaptairlakSaNasaGgataiH / yuktAkSaraissupUtA vAGmaunaratnena mudritA // 22 // kezakeTAnusaraNA nakharomAvakRntanam / tRNamRcchedanaM vRkSagulmAnAM chedanaM tathA // 23 // strIbAlavRddhAturANAmanyeSAM tADanaM dhaa| paradAraparadravyaparAmarza tvakAmataH // 24 // aGgulyAsphoTanaM lIlA pANitAlAdi helanam / tarjanaM caivamAdIni bahiSkAryA zubhAni vai // 2 // abhyaJjanAdivyApAre yuktaH pitronnurostthaa| dhArakaH puNyazIlAnAM vRddhAnAM rogiNAmapi // 26 // atthinAmiSTadAnena sarvadAIkRtAGguliH / mallikAjAtitulasIvarddhanAdavakuNThitaH // 27 // bhagavanmandire nityaM mArjanAdikriyAparaH / alaGkArAdikaraNe kuzalazca jagadguroH // 28 // bhagavatpAdapUjAyAM caran tAlavane tathA / prasaktazzubhazAstrANAM saMskArAdikriyAparaH // 26 // Page #349 -------------------------------------------------------------------------- ________________ 2766 zANDilyasmRtiH japasaGkhathAnugaNanavyApAreNa pvitrtH| yuktastathA zubhairanyaizzuddhaH pANitalo mataH // 30 // bhagavanmandiraM vRddhAn pUjyAnanyAMzca maGgalAn / pratiprasAraNaM mohAn bhUmighAtaM palAyanam // 31 // sarvopakaraNAnAM ca sarveSAM prANinAM tthaa| sparzanaM laJcanaM cApi tathAnyA api duSkriyAH // 32 // visRjya bhagavatkarma siddhayartha gamane ratam / tathA bhAgavatasyArthA siddhayarthaM ca vizeSataH // 33 // pradakSiNakriyAsaktaH tIrthayAtrAparaM tathA / darzanArtha tathA nityaM karmavAnubhavAya ca // 34 // divyAyatanayAtrAyAmabhiyukta mRdukramam / mahAbhAgavatAnAM ca karasaMsparzavarjitam // 3 // sadbhaktAnAmananyAnAM pUjArtha darzanAya ca / satvaraM caivamAdIni kurvan pAdadvayaM zubham // 36 // uccAraM dhaMsanaM kurvan kAlaeva ca naanythaa| gupta ca sarvadA zuddha pAyusthAnaM vidurbudhAH // 37 // kAle nijastrIsaMsargarasayogAnuvRttimAn / anyadAnudvaNaM guptamupasthaM zuddhamUtritam // 38 // shirHknntthaakssinaasaadimlnirhrnne'nyaa| zuddhihasya sA sadbhissarvAGgINeti kIrtyate // 36 // dharmahAnirna karttavyA kartavyo dharma saGgrahaH / dharmAdharmoM hi sarveSAM sukhaduHkhopapAtako // 40 // Page #350 -------------------------------------------------------------------------- ________________ jJAnakarmabhyAM harirevopAsyaitivarNanam idameva tu sacchAstramayaM dharmaH sanAtanaH / anyAni sarvazAstrANi mohanAni kriyAstathA // 41 // bhramanti sarvabhUtAni na ca gacchanti satpatham / tAmasaM rAjasaM cAnyametatsAttvikamucyate // 42 // idaM heyamidaM heyamupAdeyamidaM param / evamuktaM purANeSu vedeSUpaniSatsvapi // 43 // evaM sAdhubhirAcIrNameva manyApyakAribhiH / sAkSAdbrahma paraM dhAma sarvakAraNamavyayam // 44 // devakIputra evAnye sarve tatkAryakAriNaH / devA manuSyAH pazavaH mRgapakSisarIsRpAH // 45 // sarvametajjagaddhAturvAsudevasya vistRtiH / pravRttaizca nivRttaizca svargadairmokSadairapi // 46 // ArAdhyo bhagavAneva vedadharmai ssanAtanaiH / sa eva sarvathopAsyo nAnye saMsAratAraNAH ||47|| ubhAbhyAM jJAnakarmabhyAM ArAdhyo bhagavAn prabhuH / tajjJAnameva vijJAnaM tatkarma paramaM zubham ubhAvapi vibhaktau tau na tu saMprAptikArakau / yuktAbhyAM bhagavatprAptiH saMsAraphalamanyathA // 46 // tacchAstrameva sacchAtraM tadIyA eva paNDitAH / zocyA hi bhagavatpAdaparicaryAvidhi vinA // 50 // kRtakRtyadhiyo mUDhAH aho hatamidaM jagat / ityAdisAttvikajJAnanizcayena dRDhIkRtAH // 51 // ||48|| 2767 Page #351 -------------------------------------------------------------------------- ________________ 2768 zANDilyasmRtiH abhedyA paramA buddhizzuddhati parikIrtyate / paradAraparadravyaparahiMsAnucintanama // 2 // vairAnubandhanaM cairSamalabhyatthAnucintanam / sudUraM bahudhAyAtaM bhoktavyamiticintanam // 53 / / asatkathAnusaraNamasatkAryanirUpaNam / ityAdidoSarUpANi hitvA karmaNi nizcalam // 54 // bhagavatkarmasiddhayarthaM vyApRtaM bhagavatparam / aviSaNNamanAyastamahaGkAravivarjitam // 5 // asadviSayasaktAnAmindriyANAmaharnizam / damakaM sarvayatnena bAhyAraMbhaM vinispRham // 56 // sarvadA bhagavaddhyAnaM saMsargavigatajvaram / bhagavadbhaktasadvAkyagaGgAjalapavitritam // 57|| sadarthagrAhakaM sUkSmajJAnarUpavicArakam / / samarthamapradhRSyaM ca dhRSTa tuSTamasaGgi ca // 8 // evamAdiguNopetaM nirmalaM mana iSyate / indriyANAM sadehAnAM buddhazcamanasastathA // 5 // AkhyAtA zuddhireSA'tra dravyANAmadhunocyate / icchayA devadevasya prakRtistriguNAtmikA // 6 // jagatkaraNabhUtAntA vidytyaahurmniissinnH|| tadvikAraM jagatsarva sadevAsuramAnuSam // 61 / / tasyAH svarUpaM sattvaM tat tadoSAvitarau guNau / ataeva vikAro'yamabhavat triguNAtmakaH // 62 / / Page #352 -------------------------------------------------------------------------- ________________ sAtvikarAjasatAmasaguNAnAM varNanam vidyAyAH paJcabhUtAni jAyante prakRteH kila / paJcabhUtAnyadhiSThAya varja (rta) yecchAstravartmanA // 63 // rAjasaM tAmasaM caiva tajjJeyaM paNDitairvaraiH / dravyaM rajastamodhvastaM vaiSNavaiH karmavartmani // 64 // saMyojayati yo mohAt tasya sA'pi phalakriyAH / svayaM tadaznIyAt niSiddha mugdhacetanaH // 65 // ajAnan hRdayAntaHsthaM bhoktAraM na sa sAttvikaH / yAdRzaM dravyamaznAti tAmasaM sAttvikaM tu vA // 66 // tAdRzaM rUpamApnoti tataH kSameti ( bhave) tathA / vizuddha bhojyamuddiSTa acoSyaiva karma saH // 67 // yadyaznAti svayaM mohAt sAkSAtstenaH sa pApakRt / niSiddhavastutadraudra rakSApretAdisammatam // 68 // sAkSAddravyavizuddha N yat sAttvikaM sadguNojjvalam / niSiddhavarjanAdeva varddhate sAttvikaM param // 66 // sAtvikasya vizuddhacaiva jJAnaM bhavati nirmalam | zAstradRSTiM samIkSyaiva zuddhAnAM dravyasampadam // 70 // yatnastu saGgrahe sadbhiH dravyazuddhirapISyate / vakSyAmi dezazuddhiM ca saMkSepeNa yathAgamam // 71 // yA satrA (tA) mupakArAya bhavetsadgatikAGkSiNAm / mlecchapASaNDarahitadhArmikezvarapAThitam // 72 // dhArmikaissevitaM zazvad vyAghrasiMhAdi varjitam / nihantRdasyurahitaM sAraMga zikhi sevitam // 73 // 2766 Page #353 -------------------------------------------------------------------------- ________________ 2800 zANDilyasmRtiH mokSabhUmiritikhyAtamalAbhe sAdhusammatam / divyApagA devaghAtavApyAdivimalodakam // 74 / / prabhUtakadalIcUtanAlikerAdimaNDitam / susamRddhasamitkASThasampannakusumodakam // 7 // AsannadhojalaM rUDhapalAzatulasIkuzam / gosahasrasamAkINaM sapuSpaM sotpalAmbujam // 76 / / evamAdiguNopetaM bhUtalaM yadi labhyate / viviktadezabhUbhAge dRSTadoSavivarjite // 77|| prAsAdaM parNazAlAM vA kRtvA nijabalAnvitam / avismRtamanirbAdhaM parito'pi manoharam // 7 // vatrApyucchiSTamUtrAsRk kezakITAdivarjitam / karISamRjalAlipte kASThatAmraNa cetasaH // 7 // saMprItijanake sthitvA bhUtale bhgvtkriyaa| karttavyamiti yatnena yA zuddhibhUtigocarA // 80 dehAzuddhiritikhyAtA seyaM sacchAstravartmani / anAryajanasaMrodhavIkSaNAditivarjitam // 81 / / zraddhAtirekasaMyukta dambhalobhavivarjitam / AtmArthaM tyaktasaMsiddhi rUpAlokana tatparam / / 8 / / acaJcalA viSaNNAntaH karaNAyatprIti saMyutam / saMkalpapUrvakaM dhyeyaM padAbjanyAsa yogi ca // 83 // dravyamantre ca mantreSu samAhitamahAmati / guptasaMsArarahitaM zuddhamaunamavitatham // 4 // Page #354 -------------------------------------------------------------------------- ________________ bhagavatpUjanavidhivarNanam 2801 pUrvamantrAkSaraM mantrantu layarUpasamApti ca / rasAdhu tsRSTaviSaye bhogamokSamahAsukham / / 8 / / evamAdiguNopetaM bhaktijJAnojjvalaM kRtam / iSTamantreNa dravyaM ca paramaM karma maGgalam / / 86 / / dehendriyAntaHkaraNabuddhibhUmyarthasiddhikRt / / atroktalakSaNopetakarmabhAgamataH param / / 87 / / saptasaMzuddhisaMyuktA paripUrNA bhavekriyA / saptaite vimalA bhAvA zraddhAvAn prArabhetkriyAm / / 88 / / AdhAnAdatizuddhA bhA saMskAraiH paJcakAlinAm / kuryAd brAhmaNa evaitat traividyo vA vizuddhadhIH // 86 // zraddhAvAn bhagavaddharma rAgAdirahitendriyaH / brAhmaNaH pUjayennityaM paJcakAlaparAyaNAn / / 10 / / vastragobhUmidAnena dhanadhAnyAdibhistathA / topayetparayA bhaktyA nityaM bhAgavatAnnarAn // 6 // siddhirbhavati vA neti saMzayo'cyutasevinAm / na saMzayo'tra tadbhaktaparicaryAratAtmanAma // 12 // kevalaM bhagavatpAdasevayA vimalaM mnH| narAyate yathA nityaM sadbhaktacaraNAcanAt // 63 / / viziSTakulasaMjAtasaMskArassaMskRto nijaiH / tvadito yadi siddhirma caretkRcchrANi dAntadhIH / / 64|| tapazcartumazaktazceda dhanavAndAnamAcaret / ubhayorayazaktassan nAmasaMkIrtanaM caret // 6 / / Page #355 -------------------------------------------------------------------------- ________________ 2802 zANDilyasmRtiH yathAzakti tapaH kRtvA dattvA caiva yathAbalam / tathA'hamAsthi(to)dhyAtvA japetsarvAghazAntaye // 66 / / upavAsAttathAdAnAt sadbhaktAnAM ca sevanAt / saGkIrtanAjapAttApAcchraddhayA zuddhimRcchati // 17 // upAsIta nirasto'pi paJcakAlaparAyaNAn / yadIcchedbhagavaddharma sevayA bhavazAntaye // 68|| pUrvoktAcArasampannaM yuvAnaM gRhamedhinam / uttamaivRddhasakhyaM ca bhavasevAvivarjitam // 6 // prakhyAtazuddhacaritaM sadbrahma kaparAyaNam / bhagavaddharmasaMyuktamarthasendehanodakam // 10 // pratipAdanasAmarthya yuktavatputrapAtikam / udAraM bhaktivivazaM vazIkRtajagajanam // 101 / / hRdyavAkyaM kRtajJaca dayAkRtamAnasam / azUziSyazzUdrANAM jJAnadAneSvanAhatam / / 102 / / akrodhanamanusiktamatiSaNNaM vipatsvapi / bhagavadbhaktiyuktaSu dRSTamAtreNa supriyam / / 103 / / sAdhUnAmupakArAya vyApRtaM klezavarjitam / ja(a)nyUntUi)nAnantaraktAGga viSayagrAhakendriyam // 104 / / saumyaveSaprazAntaM ca pAparogavivarjitam / / adurbalAGgamAkhyeyaM akta hannAtimAninam // 10 / / ziSyANAM samahAdeva pratiSThApanakarmaNi / zAntike pauSTike bhItaM guruzuzrUSaNe ratam / / 106 / / Page #356 -------------------------------------------------------------------------- ________________ parAvidyAprAptyarthamadhikAriguruziSyavarNanam 2803 evamAdiguNopetamAcArya varayedvijaH / AcAryacittAnuguNaM siddhAntAnuguNA priyA // 107 / / anyatra zRNuyAjjJa yamanujJApyaiva jIvati / yasmin paramavidyAyAnaghaM siddhirabodhataH / / 108 / / gurorvA'pyanyato grAhyA parA vidyA guNAnvitAn / parizuddhakulodbhUtaM vizuddhAcAratatparam / / 10 / / virataM ca mahApApAt pitRdArAdipAlakam / dAntaM zAntaM mRdu saumyaM praNataM bhagavatparam // 110 // santaptahRdayaM bhattayA zaktyA sarvArthasAdhakam / vipravAkyaM mahAbuddhiM satyaM kuzalapANikam 111 / / evamAdiguNopetaM ziSyabhAvena saMgatam / saMvatsaraM tadaddhaM vA mAsatrayamathApivA // 112 // parIkSya vividhopAyaiH kRpayA niHspRho bhavet / brahmavidyApradAnasya devairapi na zakyate // 113 / / pratipradAnamapi vA dadyAt zaktita AdarAt / na pramAdya d gurozizaSyo vAGmanaHkAyakarmabhiH // 114 / / api bhaktyAtmanAcArya varttatAsminyathocyate / AkrozakaM duSTabhAvaM pizunaM sattvarakriyam / / 11 / / svArthakasAdhakaM lubdhamalasaM sarvakarmasu / vicAraparivAdAdya bahubhApitamuddhatam // 116 // parAvamAninaM sarvazreSTha vA parivarjayet / mUDaiH pAparataiH karaiH sadAgamaparAGmukhaiH / / 117 / / Page #357 -------------------------------------------------------------------------- ________________ 2804 zANDilyasmRtiH saMbandhaM nAcaredbhakti nazyate taistu saGgame / bhagavatkathAnirataisstotrapUjAjapAdibhiH / / 11 / / avatagrAhakaistyaktavivAdAllAbhavarjitaiH / suzIlaisnAnazIlaizca bAhyAntastulyaveSTitaiH / / 11 / / hRdyaveSaivizuddhAntai bhagavadguNamelanaiH / satyavAgbhirdayAsArai ssadA saMgaM vasebudhaH // 120 / / brahmacArI gRhasthazca vAnaprastho yatistathA / kRpayA zramiNassarve dharma va yussvarAGgane // 12 // gRhastho vA'pi sarvebhyo dharma bayAnmahAmatiH / paribADapi vA brUyAt sarvazreSTho gRhAzramI // 122 / / iti zrI zANDilya dharmazAstre bhagavatpUjAvidhivarNanaM nAma prathamo'dhyAyaH / / 1 / / atha dvitIyo'dhyAyaH atha prAtaHkRtyavarNanam mRSaya UcuH / snAnaM pradhAnaM bhaktAnAM samyak zuddhyupapAdakam / zrotukAmA vidhiM tasya sahAbhigamanena ca // 1 // Page #358 -------------------------------------------------------------------------- ________________ prAtaHkRtyavarNanam 2805 muniruvAca / sahAbhigamanenaiva prAtaHkAlAnuyAyinA / vakSyAmi yogAdUrdhva yat kartavyaM snAnapUrvakam // 2 // uccaissvareNa yogAnte stutvA stotrairananyadhIH / vAsudevAdidivyAnAM nAmnAM saMkIrtanaM caret // 3 // prAdurbhAvaguNaM cApi saMsmarettsarvasiddhaye / kIrtayettadguNAnbhaktyA paramAdbhutaveSTitAn // 4 // atandritasya svAdhyAye yoge yuktAtmanassadA / sadbhaktyA svinnadehassyAvazyaM nAma(nu)kIrtanam / / 5 / / AdAya vastradaNDAdi gRhItvA ca kamaNDalum / pravRttacchannamUrdA ca karmAraMbhaparo vrajet // 6 // grAmArbahirvinirgatya visRjetsahacAriNaH / aparigrahadezeSu kuryAnmalavisarjanam / / 7 // mehane maithune snAne bhojane dantadhAvane / ijyayA saha home ca japenmaunaM samAcaret // 8 // svadakSiNazrutinyasya brahmasUtrassamAhitaH / na zmazAne na kRSTeSu na mArge na ca bhasmani // 6 // nopare na ca sasyeSu na gulmeSu na ca saikate / na vRkSamUle nAmadhye na kITeSu na catvare // 10 // nodakAnte na govAse na hRdya na gRhAGgaNe / na devAlayapArveSu na nadyAM nApyasannidhau // 11 // Page #359 -------------------------------------------------------------------------- ________________ 280 zANDilyasmRtiH na valmIke na randhra Su na karISe na copale / na devatAriziSyAgniguruvRddhAGganAmukhaH / / 12 / / nago ggndiktaaraagRhaamedhyaavlokkH| na jalpannaspRzanmaunI nacAnAvRtamastakaH // 13 // cirannopavizannAti pIDayannArddha vaizasam / ekAkI muktapavRkSo yatasarvendriyakriyaH // 14 // mehanAdi kriyAM kuryAnnavAcchAditanAsikaH / udaGmukho divAnaktaM dakSiNAmukhasaMsthitaH / / 1 / / diveva sandhyayoH kuryAnmehanAdya vicakSaNaH / valmIkakRSNabhUtothakITAzuddhAdiyoginam / / 16 / / varjayitvA mRdAzaucaM kuryAduddhRtavAriNA | paJcadhA liGgazaucaM syAt gudazaucaM triveSTitam / / 17 / / manaHprasAdanaM kuryAt zaktuM mUtravilopanam / pAdayoliGgavacchaucaM hastayostu caturguNam / / 18 / / dantAntuzodhayetprAtaH palAzavaTapippalAn / vihAya svazubhairAmrapUrvai vidhivadatvaraH // 16 // utpAdayannaraktaM ca na pazyansarvato dizam / samudragApagAdevakhAtavApIhradAzraye // 20 // snAyAjalena devAnAM saMsargaparivajite / sarase sevite sadbhidRSTidoSavivarjite // 21|| vizuddhatIrabhUbhAge snAyAllaghuni vAriNi / ambu na kSobhayedaGgaH pAdenotsAdayenna ca // 22 // Page #360 -------------------------------------------------------------------------- ________________ prAtaHkRtyavarNanam nAcaretplavanakrIDAM na gaNDUSaM jale kSipet / anyo'nyaM nokSipettoyaM na dehamalamutsRjet ||23|| na kutsayedambutIrthamanyattatra na kIrttayet / zodhayitvA dhRtAmbhobhirdehaM tIre punarjalaiH ||24|| prakSAlya bhUmiM karmArthamavatAraM ca zodhayet / na snAyAtsahazUdraNa na strIbhirnaca nAstikaiH // 25 // na pApaNDerna bAlaizca na rogAzaucibhirnaraiH / caNDAlaM zAstrapatitaM zAstranindAparAyaNam ||26|| paritrastaM ca naSTaM ca dUrataH parivarjayet / zarIraM nirmalIkRtya karmArambhapurassaram // 27 // zuddhAvagAhanaM kRtvA samAcAmedyathAvidhi / jAnvorantaH karau kRtvA prAGmukho vA'pyudaGmukhaH // 28 // pANi ca saMspRzannadbhiH prakRtisthAbhireva ca / AdAya vimalaM toyaM brahmatIrthena vAgyataH // 26 // hRdgataM tu catuHprAzya na zabdamavatArayan / tatkAlamArjanaM kRtvA pANipAdAvavekSya ca ||30|| aGguSThAnAmikAbhyAM tu cakSuSI saMspRzettataH / tarjanyaGguSThayogena zrautre caiva samAlabhet // 31 // sarvAbhiraGgulIbhizca bAhumUle upaspRzet / hRdayaM ca mUddhiM jalaM spRSTvAntarAntarA ||32|| na tiSThannaikahastena na zUdrAvarjitena ca / zuddhAM mRdaM samAdAya japtvA mantracatuSTayam ||33|| 2807 Page #361 -------------------------------------------------------------------------- ________________ 2808 zANDilyasmRtiH caturdhA vibhajettAM tu vaampaannitlodre| caturmantraiH parAmRzya mukhabAhukalevarAn // 34 // padau yathAkramaM liMpet caturmantreNa mantravit / tatrasthaM bhAvayevaM samaya garAzibhiH // 35 // AsanAdya yathAzakti samabhyarcya jagadgurum / dhyAtvA gaGgA hareH pAdAtpatamAnAM svamUrdhani / / 36 / / pavitrAdyantakAbhijJAH mantrairisaJcetkarAtkarAt / dhyAyandevaM paraM brahma yathAzakti nimajya ca // 37 // caturnimajya vidhivad AcamyAdAya vAsasA / khaNDadvayaM zirazcAGga pratyekaM parimarda yet / / 38 / / antarAcchAdya kaupInaM vAsasI paridhAya ca / dhyAnamaunaparo mantrI samyagAcamanaM caret / / 3 / / bhojanAdyatayomUtrazaucAnteyajJakarmaNi / dvidvirAcamanaM kArya vAsasA parivartate // 40 / / puNyakSetre samudbhUtAM mRdamAdAya vaiSNavIm / praNavAdyava (zva) mUlena karmArambhaM punarjapet / / 4 / / AhRtyAmbu pavitreNa kRtvA savyakarodare / karmArambheNa mantroNa mRdamAloDayedvazI // 42 / / brahmaNA tatsamIkRtya dhyAyeddaveM sanAtanam / pradezinyA samAdAya kiJcicchirasi dhArayet // 43 // lalATabAhuhRdayeSvArjavena pradIpavat / kRtvordhvapuNDU nAmnAM ca caturnAnyA samAcaret / / 44 / / Page #362 -------------------------------------------------------------------------- ________________ prAtaHkRtyavarNanam 2806 pAThayedvAdazanAmnAM tattatsthAneSu yo dvijH| bhavetsnAnaphalaM tasya mRdA tatra dine dine // 4 // tata Acamya vidhivadabhijJAbhizca tarpayet / namo'ntaH praNavAdya zca pitRNAM kevalaM svakaiH // 46 // catumaMtraNa saMprokSya pItvA tenAbhimantritam / jalamAcamya mUlena dadyAdar2yA parAtmane // 47 // martya khAntapi vA snAyAdApadhu ddhRtya tanmRdam / dhyAtvA kSIrAM navaM tacca nityaziSTaniSevite // 48 // kUpa toyairapi snAyAt sarvAlAbhe samuddhRtaiH / snAnantu na ghaTaiH kArya nAsAcchidravivarjitaiH // 46 // AranAlaM na seveta kadAcidbhagavatparaH / surAkalpaM hi tajjJa yaM tasmAdyatnena varjayet // 50 // saptamIdazamI(caiva)trayodazyaSTamISu ca / dvitIyAyAM navamyAM ca snAyAnnAmalakodakaiH // 51 // grAhAdisevite rUkSe niicaavaassmiipge| zmazAnapAvake jJAte na snAyAnnoparodhataH // 52 / / na bhuktvA nAturo jIrNo nAnyakAmI na kAmataH na nizAyAM tathaikAkI na ciraM toyamadhyataH // 53 / / ajJAnAcarite pApe dRSTvA ca zavasUtrake / vamane ca vyavAye ca duHsvapne snAnamAcaret // 54 // muktA zrU zokAcchra tvA ca nyastAGga pAJcakAlikam / spRSTvA vikAraM varmasthaM snAyAdrogiNameva ca // 55 / / Page #363 -------------------------------------------------------------------------- ________________ 2810 zANDilyasmRtiH uktAMmarmagataMvAkyaM tvaGkArAdyaJjane gurau / vivAdaM ca japasnAnanamaskAraiH punaHzzuciH // 56 / / ziro vivarya na snAyAnnimajjetAmunA saha / na snAnazATI pANibhyAmmadayedapi vA ziraH / / 7 / / na kuryAdA vastreNa karma bhAgavataM budhaH / na dakSiNAmukho zuddhaH paizAcaM tadudAhRtam / / 8 / / prakSAlyAjAnucaraNau mRjjalaiH kUrparAvadhi / hastau vimRjya vadanaM vidvAnAcamanaM caret // 56 / / suptvA kSiptvA ca niSThIvya spRSTvA nAsApuTAdikam / pAdodaraM ca bhakSyAMzca saMbhakSyAcamanaM caret // 60 / / snAtvA saMprokSya patitAMzcaNDAlAdyAMzca garhitAn / pASaNDinazca svAcAntaH pavitraM dhyAnavAn japet / / 6 / / pUjAyAM snAnakAle ca bhojane japakarmaNi / avaiSNavAnAM jantUnAM darzanAdya vivarjayet // 62 / / nityaM tIrthodakasnAyI tarpayaMstatra tajjalaiH / zraddhayA bhagavanmantraiH siddhssyaadciraadvijH||63|| karmArambheNa mantreNa sarva karma samArabhet / pavitrIkaraNaJcApi pavitreNaiva sarvataH // 64 / / abhigacchecca devezaM susnAtassordhvapuNDakaH / suprakSAlitapAdazca svAcAntassaMyatendriyaH // 65 / / sandhyayorubhayonityaM yAvadakarmadarzanam / dhyAyed brahma japenmaunI tatrAbhigamanakriyAH // 66 / / Page #364 -------------------------------------------------------------------------- ________________ prAtaHkRtyavarNanam 2811 naikavastro na khinnazca na Rddho malino'pi vaa| nAkSAlitAddhirnAbhyakto nAturo na vadanbahu // 6 // na raktakRSNamalinaM vAso'pi paridhAya ca / na ca zUnyakacchazzAstrI na yAyAdbhagavadgRham // 68 / / praNamya daNDavadbhUmau utthAyotthAya tanmanAH / svAdhyAyavadanaH kudarzad aSTAGgana namaskriyAm // 66 // . namaskurvan pratidizaM vAgyato dhyAnatatparaH / asaMsaktakaraiH kaizcinmandaM kuryAtpradakSiNam // 70 / / dvicatuSSaD dazASTAdyaH kuryAdeva pradakSiNam / devasya nikaTe kAyaM samyagjAnupradakSiNam // 7 // cakravardramayennAGga pRSThabhAgaM na darzayet / sannidhau devadevasya nacoccaiH pralapettathA // 72 // nidhAya daNDavaha heM prasArya caraNau karau / baddhvA mukulavatpANiM praNAmo daNDasaMjJitaH // 73 / / pAdau zirastathA hastau nikuJcya mukulAkRtiH / manobuddhayabhimAnazca praNAmo'STAGgasaMjJitaH / / 74 / / mastakaM saMpuTaM caiva prahlAdaM ca trayaM budhaiH / kRtayoranyayoH kAryamanyathA vikalo bhavet / / 7 / / sarvatra dRSTvA devezaM jitaM ta iti mantrakam / dvAdazANaM japenmantraM bhItavatpUrvamAnataH // 76 / / matkRtAni ca karmANi madIyamahamapyuta / tathaiva namametISTaM namo bhagavatairiha // 77 / / Page #365 -------------------------------------------------------------------------- ________________ 2812 zANDilyasmRtiH pradakSiNAnamaskAraM japadhyAnArjanAstutim / matkarmatadguNodghoSaivinA nAtrAnyadAcaret / / 7 / / pAdaprakSAlanaM vyAviSTaraM cAvakuNThanam / na kuryAd bhagavad gehe bhAsaM kaNThadhvani tathA // 76 / / bhojanaM svApamudghoSaM tAmbUlaM kezazodhanam / chatrAdya ca tathAnyAMzca na kuryAnnulbaNakriyAH / / 8 / / pradakSiNe praNAme ca pUjAyAM hasne tathA / na kaNThagatavastrassyAt darzane gurudevayoH // 81 / / bhagavanmandire vRddhAn pUjyAnapi vizeSataH / vinA bhAgavatazreSTha praNAmAdyarnacArcayet // 82 / / guro he devagRhe pu(pa)NyavATyAM gavAM kule / kRpaNaM colvaNaM karma varjayedapi saMsadi / / 83 / / japtvAbhigamanaM mantrAM varjayitvA yathAvidhi / AsanAAdibhirbhogarbhaktyA paramapAvanaiH // 84 / / abhigamya jagannAthaM dhyAyanneva sanAtanam / japedyathAbalaM prAtaH sahasrazatasaGkhyayA // 85 / / kaniSThAdi samArabhya darzaparvabharAtparaH / padmAkSaissphATikairvA'pi japeduktAdibhistadA / / 86 / / AcArya devabhaktaM ca bhagavanmandiraM jalam / agnimarka ca somaM ca pRSThakRtya japenna ca / / 87 / / ApIThAnmauliparyantaM pazyataH puruSottamam / japataH pAtakAnyAzu nazyanti saphalAH kriyAH / / 8 / / Page #366 -------------------------------------------------------------------------- ________________ prAtaHkRtyavarNanam 2813 AbhimukhyaM japAdInAM prazastaM sarvakarmaNi / udaGmukhaH prAGmukho vA kuryAdbhAgavataH kriyAm // 86 // agnIzca juhuyAtprAtaH medhyaireva samidgaNaiH / vaizeSikaM ca juhuyAnnityaM vA pApazAntaye ||10|| AmuhUrtAttu vai brAhmAdamRtaM prhraatsudhiiH| snAnArcana japastotrapAThaH kAlaM vinodayAt / / 6 / / iti zrI zANDilyadharmazAstro prAtaHkRtyavarNanaM nAma dvitIyo'dhyAyaH / atha tRtIyo'dhyAyaH upAdAnavidhivarNanam RSaya uucuH| upAdAnavidhi samyak zrotumicchAmahe vayam / yogyAyogyavibhAgena bhagavatkarmasiddhaye // 1 // muniruvAca / upAdAnavidhiM vakSye yogyAyogyavibhAgazaH / dvitIyakAlakarttavyaM karma yanmunipuGgavAH // 2 // Page #367 -------------------------------------------------------------------------- ________________ 2814 zANDilyasmRtiH vakSyAmi vassamAsena kathama jJAnAM zuddhimRcchati / karmaNyamevopAdAya varjayitvA tathetarat // 3 // kriyamANAni karmANi saphalAni bhavanti hi / svakIyArAmajAtAni vanyAnyanyAnivAdarAt // 4 // puSpapatrodakAdIni prAtareva samAharet / krayeNa vA haretsarvamapakvaM yogasAdhanam // 5 // phalapuSpAmbukASThAdya vikroNIyaM na kiJcana / vikrINAnbrAhmaNo dravyaM kroNAnvAmRddhikAMkSayA // 6 // khinnavRttirvikarmasthassatpathAzvapate (zcyavate) punH| vArchaSyamupajIvanti ye dvijA lobhamohitAH / / 7 // abhojyAnnAnapAGkta yAH kriyAsteSAM ca niSphalAH / puSpapatraphalAdIni zAkAni vividhAni ca // 8 // sveSu sveSu ca kAleSu zraddhayA vardhayed gRhii| maNTa (NDa)pAni saramyANi padmotpalavanAni ca // 4 // krIDAtha devakIsUno zraddhAM bhakttyA prakalpayet / tulasIvATikA yatra yatra vA kamalAlayA // 10 // paJcakAlaparA yatra tatrAsau bhagavAnhariH / sarvairakSatainityaM azya(1)ryakusumadumAn // 11 // tulasIM cAharetpatrapuSpAdya vAgyatazzuciH / svayaM saMvardhya tulasI dvAdazAkSaracintayA // 12 / / arghayanti jagannAthaM zvetadvIpaM prayAnti ye / daNDapraNAmamapi vA kArayetpuSpavATikAm / / 13 / / Page #368 -------------------------------------------------------------------------- ________________ bhagavaduddezyakakarmavarNanam 2815 athavA tulasI punnAM kRtakRtyassanAtanaH / aGkayecchaGkhacakrAbhyAM cUtAdyAMzcampakAdikAn / / 14 / / tulasIvATikAH kuryAt zaGkhacakrAmbujAkRtiH / vRkSagulmalatAdInAM acyutArAmajammanAm // 1 / / kuryAnnAmAni devasya devyAlakSmyAstathA hareH / IhamAnazcarennityaM kadAcinnAlaso bhavet // 16 / / ayAcitaM zilocchastu ziSyadattaiH kramAgataH / kuryAtkarmavizuddhebhyaH putragrAhyApivAdhanam // 17|| kulaTASaNDapatitavairibhyaH kAkiNImapi / udyatatve vigRhNIyAdApadyapi kadAcana // 18 // mahApAtakinazcorAdambaSTharahitastathA / mRgayoH pizunAccaiva nAdadyAdudyataM tvapi / / 1 / / yAcanenA'pi varteta dainyaM hitvAgamastataH / dAnena vA nityaM pratigehAtAmatandritaH // 20 // Apadyapi na yAceta jJAtisambandhyarInapi / bhikSArtha na brajetteSAM gehaM kuryAnnacApriyam / / 2 / / rAjJA na pratigRhNIyAt upapAtakinastathA / purodhA gaNikAdhyakSakadaryebhyo'pi nAharet / / 22 / / zvitriNohaitukebhyazca vikarmastebhya evaca / strIjitAcca tathAnneyAt svastivahigbhya evaca / / 23 / / zAstrAvamAninazcaiva paradravyApahAriNaH / sAMyAtrikAdviSadbhyazca gaNakebhyastathaiva ca / / 24 / / Page #369 -------------------------------------------------------------------------- ________________ 2816 zANDilyasmRtiH dadhikSIraghRtAdInAM lavaNasya madhostathA / vikrayibhyo'pi nAdadyAdazvavikrayiNastathA / / 2 / / nAcaranti yathokta ye tebhyo'pi bhRtakArcakAt / bIjaprahAriNazcaiva balIvardasya sAkSiNaH // 26 // ayathArthasya nAdadyAdazvAnAM damakAttathA / abhaktAcca trayI vidyAdudakyAgamakAttathA / / 27 / / kausIdakAstathAbhokta : zrAddhasya satataM tthaa| na grAmayAjakebhyazca nAgamyAgamanAttathA // 28 // vaNigbhizca tathA zUdrAdutsRSTAgnestathA zaThAt / agAradAhakebhyazca parivittebhya eva ca // 26 // bimbaprasthApakAccaiva tathA zilpopajIvinaH / parihastAcca naSTAcca zUdraziSyAttathaiva ca // 30|| zvapAkebhyaH zvavRttibhyaH prADvivAkAttathaiva ca / bhagavantaM tathA viprAn paJcakAlaparAyaNAn / / 3 / / bhagavanmandiraM caiva puNyatIrthAni sarvadA / dviSadazcaiva nAdayAnnikSiptasyApahAriNaH // 32 // pratilomyAcca jAtebhyastathA cAnRtajIvinaH / udyataM tvapi nAdadyAdanyadevAvalambinaH / / 33 / / kramAgardhanairvA'pi svakSetrArAmasaMbhavaiH / bhagavadbhaktipUtebhyo viprebhyo yAcitaistu vA // 34 // AvAsopArjitairvA'pi karmakuryAdatandritaH / vanyairvA patrapuSpAdyassarvAbhAve samarcayet / / 3 / / Page #370 -------------------------------------------------------------------------- ________________ bhaktilAbho'pavargarasajJasyaivetivarNanam 2817 alAbhe sarvabhogAnAM jalaM pratinidhiH smRtam / alabdhayAnyo vipreSu kaSatrayaM vApi yo'rcayet // 36 / / vinA mUrddhAvasiktantu vaizyaM vA'pi mahApadi / alabdho yAcanAdeva teSAM vA vRttimAzrayet // 37 // tilaM mAMsaM tathA'nnaM ca lavaNaM ca tathA'jinam / raktakRSNAdikaM vastraM dadhikSIraghRtAdikam / / 38 / / sAdhanaM caiva hiMsAyA viSolvaNakarANi ca / / suvarNa caiva gAM caiva vikrINannazvameva ca // 3 / / zrotriyAdhyApako bhUtvA vRttiM vA labhate dvijaH / strIbAlavRddhasaMyuktaH sarvebhyo vA samAharet // 40 // bhagavadbhaktiyukta bhyo dadyAtsvastikobhavet / upAditsuryathAlAbhaM karmArambhaM prayojayet // 4 // pratigrahAdbhavede(do)SaH cirAdeva (vi) nazyati / bhikSayitvA'pi varteta svAzramAnuguNaM tathA // 42 // apakvaM vA'pi pakkaM vA sarvazreSThA hi sA smRtA / bhikSitvA(1)vartamAnAnAM yoginAM siddhikAkSiNAma / / 4 / / madamAtsaryamAnAdyA doSA gacchanti saMkSayam / yathA yathA hi khinnaM syAt sAMsArikasukhodaye // 44 // tathA tathA dRDhaM yogI nirvANapadamRcchati / apavargarasajJo hi sanmanA duHkhavarjitaH / / 4 / / mokSadharmamanA nityaM sukhaM carati muktavat / yoginAmavamAnaM ca zarIrakleza eva ca // 46 // Page #371 -------------------------------------------------------------------------- ________________ 2818 zANDilyasmRtiH arthahAnizca vijJAnaM varddhayatyagnimAjyavat / yasya sAMsArikaM saukhyaM yogino neha saMbhavet // 47 // anAyAsena labhyaM syAt tasya tatparamaM padam / avijJAtamanA nityaM tApairabhihato'pi san // 48 // aklezena caret tRpto vishuddhdrvyttprH| amArgeNa dhanaM lobhAt sampAdya sukhamAvasan // 46 / / na saMsiddho bhavettasmAt zuddhadravyaparobhavet / akarmaNyAni siddhAni yadi dravyANi kAmataH // 50 // teSAM vinimayenaiva zuddhistyAgena vA bhavet / alAbhe sarvabhogAnAmudakenApi pUjitam // 51 // prayacchatyamalaM lokaM bhaktipUtAntarAtmanAm / jAtayA zuddhavaMzeSu bhAryayA svAnukUlayA // 52 // sadbhaktipUtayA nityaM kArayed dravyasAdhanam / zAkAmbubhirvA nyAyAttairbhaktyA saMpUjayeddharim / / 3 / / mantrI mantrezvarazzAstraM mantrasiddhistathaiva ca / siddhAntamakSasUtraM ca gopyaM dhAnyaM dhanAyuSI // 54 / / avamAnamasAmarthya hRdrogaM rogamAntaram / anarthaNamAyAsamakRtyaM na prakAzayet // 5 / / dhAnyabandhuvinAzena nairdhanyopadraveNa c| mUDhaH kRtAvamAnena khinnasyAnna kadAcana // 56 / / prAtasnAto'pi vidhivat snAnaM mAdhyandinaM caret / zaktazcedanyathA rogAt zATyA sammArjanaM caret // 27 // Page #372 -------------------------------------------------------------------------- ________________ vAhyAbhyantarazuddhivarNanam 2816 zuddhiM kuryAtsadA vidvAn malAnAmaGgajanmanAm / kRttakezanakhazmazru strIpakSeSu hRSI (ko ?) bhavet // 8 // dine dine snAnakAle kuryAdabhyaJjanaM gRhii| athavA zastakAleSu zaktaH kuryAdivaiva tu // 56 // vizuddhadantavadano nirmalIkRtavigrahaH / zuddhodaraH prasannAtmA yathAlabdhaissamarcayet // 60 // satInAM yoSitAM deho yAgopakaraNaM bhavet / bharta NAM bhagavadbhaktadehastadvajjagadguroH // 6 // karmAntareSvasaMsaktiphalakAGkSAvivarjanam / bhaktidravIkRtaM cittaM viraktissarvavastuSu // 62 / / abhyAsarasatataM sarvaprakAraissakriyAvidhau / AlasyavarjanaM zraddhAparamaM dambhavarjanam // 63 // akArpaNyamalobhazca krodhamohajayobhayam / dehasya sendriyasyApi vizuddhi vyadezayoH // 64|| akAle varjanaM nidrAmaithunAzanakarmaNi / sarvadA zAstrazikSA ca zAstradRSTeSu karmasu / / 6 / / pAravazyapramAgaM ca nityaM zAstro dRddhNpre| niSiddhavarjane yatnassaMsiddhAnnaniSevaNam / / 66 / / mArdavaMhIrdayAkSAntiradrohassarvajantuSu / evamAdiguNAH puMsAM yadAsyussattvasaMbhavAH // 7 // jAtIryadyogamAtmAnaM tadA bhAgavatAvidhau / utsRjya bhagavatkarma bAhyakarmaparAyaNaH // 6 // Page #373 -------------------------------------------------------------------------- ________________ 2820 zANDilyasmRtiH kuTumbasakto mUDhAtmA rAjaso neha sammataH / rajasA tamasA vA'pi yo yadA kaluSIkRtaH / / 6 / / amedhyadravyavannAIssadAkarmaNi vaiSNave / evaM sadguNasampannA mahAbhAgavatapriyA // 70 / / kuTumbinyapi karttavyaM karma kuryAdatandritA / utthAya pUrva gRhNIta susnAtA yatamAnasA ||71 / / snuSAduhitaputrAdyAnyathAdya zucitAM nayet / urdhvapuNDdharAzzuddhA vastrAbharaNabhUSitAH // 72 / / svAcAntaH prayatodevamabhigaccheyurAhatAH / trisandhyAM kArayedvAlAn praNAmaM devapAdayoH / / 7 / / putraH preSyastathA ziSya ityevaM vinivedayet / gRhNIta pramukhAssarvA yajantyaH puruSottamam / / 74 / / bAlakrIDAdicaritaiH karma kuryuratandritAH / pazuputrAdikaM sarva gRhopakaraNAni ca // 75 / / aGkayecchaGkhacakrAbhyAM nAma kuryAcca vaiSNavam / kArayitvA suvarNana paJcAyudhagaNaM hareH // 76 / / banIyAtkaNThadeze nu bAlAnAM sUtikAgRhe / na putra ye dAsyanti zayanAni mahItale // 77 / / sthApayetkSetramadhyeSu zilAM cakrAdimudritAm / muktAmaNisuvarNAdyaH kRtvA cakrAdibhUSaNam / / 78 / / yathAhaM vibhRyussarve pumAMsaM strIjano'pi vaa| vRddhavAlAGganAdInAM pUrvAhna bhojanaM bhavet / / 7 / / Page #374 -------------------------------------------------------------------------- ________________ bhojanasyAgnidevasyasamarpaNavarNanam 2821 yathAbalaM samabhyarcya sAgniM devaM tato'zanam / ghRtasthAlI vinA sarva jalakSIrAnnasaMzrayam // 80 // kartavyaM divasaM bhANDamArutAtapatApitam / karmaNyanaghayuktaSu pUrvasmindivase'nizam / / 8 / / parasmindivase kuryAt pAtreSu pacanAdikam / gRhopakaraNaM sarva musalolUkhalAdikam / / 82 // prakSA(laye)jagannAthaM yAgopakaraNAni ca / yAgArtha devadevasya pAkAthaM cAmbupAvanam // 83 // sthApayetpAdahastAdi zuddhayartha ca pRthakpRthak / vastreNa bahuzazzodhya trividhaM cAmbupAvanam / / 84 / / ijyAGgamevamevAdyasaMskRtaM kSAlayetpunaH / karmaNyaM trividhaM vAri zuddhabhAjanasaMbhRtam // 8 // kRcchrAdya sthApayecchIte nirbAdhe parivarjite / agnyagAraM ca saMzodhya yAgopakaraNAni ca // 86 // uddhRtya bhasma sammAya' vahi~ kASThassamindhayet / karISakabalaM kSiptau kusumAdya samarcayet // 87 / / zraddhayAcchAdya gRhiNI putrvtprirkssyet| zoSayecchuddhabhUbhAge brIhimudgatilAdikAn / / 88 / / pAkapazvAdibhUtAnAmaprApye sNvRtaambre| upaliptau zucau deze zuddha zUdisAdhane // 86 // brIhimudgAdikaM sarvamapahanyuH kulaanggnaaH| aspRzantyo nijaM dehamajalpantyastathA striyH||6 Page #375 -------------------------------------------------------------------------- ________________ zANDilyasmRtiH avantyupramApUryujIrNavastranimRjya ca / nirmalIkRtakartAbhaM vizuddhIkRtya taNDulam / / 61 // vikIrya phalakApRSThe zarkarAdyAn samAharet / na paceyu/hiyavAn nAvahanyuratApitAn // 12 // paceyurvA'pitAnannaM e(te)SAM na hRdayaMgamaH / zastreNa phalamUlAni nikRtyAlokya yatnataH // 13 // kRmikaNTakadoSANi niharedvAgyato sati / yatnena sarvazAkAnAM kRmikITAdivIkSaNam 64 // vidhAyAhatya bahuzaH punaH punarudIkSayet / sataNDulAni mudgAni zAkAni ca phalAni ca / / 6 / / catuH prakSyAlya zuddhAbhiradbhizca kssaalyettthaa| havyaM mudgaM ca zAlyannaM zastaM zAke tulasyapi // 66 / / taNDulAMbhaHkaraNaM tadvad annasrAvaNameva ca / saMvibhAgAtpurAsarvamupayogaM nacAhati // 6 // aparyuSitatapteSu tApiteSvAtapAmibhiH / mRNmayeSu ca tAmraSu paceyuH kSAliteSu ca // 68|| mRNmayena naceSveva shktshctpaacyeddhviH| . pakSAvaM na kartavyA mRNmaye pacanakriyA // 6 // bhinnAni vikalAGgAni vikaTAni tathaiva ca / zarkarAsthisametAni bhANDAni parivarjayet / / 10 / / pakSAdhvaM na saMgrAhya mudgasAraM ghRtaM tilam / tAmbUlaM taNDulaM caiva mAsAdUvaM na saMcayet // 101 / / Page #376 -------------------------------------------------------------------------- ________________ pAke niSiddhavRkSANAmindhanadAneniSedhaH 2823 anAvodanapacane pAcayedodanAdikam / vastraM kezaM hRSIkaM vA spRSTvA prakSAlayekarau // 102 / / nAsodakaM netravAri svedAmbUni tathaiva c| na spRzet na ca vasroNa mArjayecchodhayed bahiH // 103 / / nopazAmyopazAmyAgniM na mandaM nApi sattvaram / nAvatAryAvatAryAdho nAnyabuddhiH pacedapi // 104 // tAlamazvatthakASThaM ca palAzaM bilvameva ca / marIcakaM madanakaM tailamunmattakaM tathA // 10 // bAdhakaM ca karaJjaJca karISaM vyAdhipAtakam / nimba tathA kapitthaM ca pArijAtakameva ca // 106 // eraNDamaruvaM caiva kovidAraMbibhItakam / harItakaM ca zAlmaliM ca zleSmAtakamathApi ca // 107 / / varjayedindhanArtha tu yaccAnyatkITasaMyutam / viSadrumANi sarvANi kaNTakAni tathaiva ca // 108 / / durgandhadhUmayonIti (ni) yatnena parivarjayet / vyaJjanAni ca tAni zAkAdInyapi pAcayet // 10 // kadalIjAtayassarvA () cUtaM ca panasadvayam / urvArukaM ca bRhatI kAravallItrayaM tathA // 110 / / karkandhukSudrabRhatI kUSmANDaM tintriNI tathA / nAlikeraM ca siMhIM ca kArkoTaM vatsaraM tathA / / 11 / / alakaM kSudrakandaM ca mahAkandaM tathaiva ca / kandaM pindhUyutAM caiva sUraNaM tUlameva ca // 112 // Page #377 -------------------------------------------------------------------------- ________________ 2824 zANDilyasmRtiH marIcaM zIrakaM caiva niSpAvaM rAjamASakam / mahAmASaM sarSapaM ca kRSNamASa tathaiva ca // 113 / / mASamudgaM mahAmudgaM murasI zAkinI tthaa| zaTaM zigukaM caiva jIvantyAgastya pathyavAk / / 114|| zRMgiberaM kulutyaM ca vyAghra siMha tathaiva ca / zastAnyanyAni duzani subhRtaM kArayedbudhaH / / 11 / / kozAtakamalAbuM ca dUrataH parivarjayet / jIrakAdyavimizrANi nAlikerayutAni ca // 116 / / samarIcAni kAryANi vyaJjanAni rasaissaha / payomizrANi zAkAni hiGgvamitrANi sAdhayet // 117 / / AsuraM syAdvidagdhaM yadapakvaM raudrameva ca / daivaM zRgu tamevAtaH karma zRgu ca tahaviH / / 118 kezakITAdibhirduSTa vidagdhamazRtaM tu vA / zAkaudanAdikaM savaM sarvathA parivarjayet // 116 / / mudgAnnaM ca guDAnnaM ca pAyasAnnaM vizeSataH / zaktazcedAnayennityamapUpAnbhakSyameva ca // 120 / / parvaNi apayedannaM pAyasaM dvAdazISu ca / sarveSAM payasAM zuddhaM gavyaM ceti nigadyate // 121 / / azuddhastu dazAhAni prasUtAyAzca gopayaH / palANDulazunAmevyaM khAdayantyA payastathA // 122 / / anunArahitAyAzca nikSiptAyAzca goH payaH / tathaivAdhikRtAyAzca lAmaM prApta payastathA // 123 / / Page #378 -------------------------------------------------------------------------- ________________ niSiddhapayovivaraNam 2825 dezakAlAtivRtyA ca yasyA Udhasi saMsthitam / kSIraM tasyAstvakarmaNyaM vinA vatsaM ca duhyate // 124|| vidvaujAmapyakarmaNyaM prasalaMte (1) nivRttitaH / vRSasyantyAstathA kSIraM vAhArthe yA ca kalpitA / / 12 / / taM karmaNyamAsAM ca vatso yatyAvamanyate / rudrAdivyapade.zenyo yAzca gAvastadaGkitAH // 126 / / payastAsAmakarmaNyaM lIlaM yatsavirairapi / karmaNyaM paya AhRtya pAyasaM kArayeddhaviH // 127 / / apUpaM ca gulA(DA)nnaM ca nandAyAM saguNaM haviH / / vaizeSikeSu kurvanti divaseSu vizeSavat / / 128 / / pAkaM pAyasapUrvANAM santyeSAM ca yathAbalam / saGkrAntirjanmanakSatraM zravaNaM dvAdazIvratam / / 12 / / parvadvayaM samuddiSTa savizeSakriyAvidhau / candrasUryoparAge ca prAdurbhAvadineSu ca // 130 / / mAsaHSu mahAharSe vizeSArAdhanaM hareH / vidudunimitte ca duHsvapne saMjAte'pi mahAbhaye / / 13 / / AgateSu ca bhaktaSu kuryAdva zeSikI kriyAm / dravyahInA yadi bhavet karma vaizeSikaM vRthA // 132 // nirdhano'pi yathAzakti kuryAdbhuktaSu vistRtam / kevalenodanenApi zAkAnnasvazRtena ca // 133 / / natyaM karma vidheyaM vai bhaktAnAM zuddhacetasAm / supakSeSu ca sarveSu parimRjyAmbunAkhilam // 134 / / Page #379 -------------------------------------------------------------------------- ________________ 2826 zANDilyasmRtiH UrdhvapuNDuralaGkRtya nayedyAgAlayaM haviH / pAkasthAnaM gRhaM sava vimRjyAbhyukSya vAriNA // 135 / / AcchAdya vastramanyacca smaacaametkuttumbinii| pravizya bhagavadgehaM dIpaM prajvAlya gehinI // 136 / / kAGkSanti bharturAyAnaM tiSThetsaparicArikA / jaghanyazAyinI nityaM pUrvotthAnaparA tathA // 137 / / antarbahizca saMzuddhiH gRhakarmasu sodhamA / maGgalAcArazIlAzca bhRtyabandhujanapriyA // 138 / / hRdyaveSA sadAbhaturAnukUlyaprayojanA / yathAlabdhena saMprItA kuzalA pAkakarmaNi // 136 / / ra(mya)vastuSu nissnehA kAle medhyAnnabhojane / bhagavadbhaktiyuktA ca tathA bhAgavatapriyA // 140 // mitarabhASiNI haasrodnodghossvrjitaa| gRhAntaradvAradezasthAnAsanavivarjitA // 14 // nidrAlasyavivAdAsadbhASaNAsatyavarjitA / nispRhA parakAryeSu sthirabuddhidRDhavratA / / 142 // alabdhAnudva(lva)NA snigdhA salajjA madhurasvanA / kuzalA lokayAtrAsu duSTAdurakriyAparA // 143 / / vyaye ca muktahastA ca doSazravaNabhISitA / nAstivAkye'tisaMtrastA saMcAre channavigrahA // 144 // nacavaktra (1) ca lAbhA ca vezyAlAvaNyanispRhA / guptaveSarahasyArtha karmabhojyAnnabhojanA // 14 / / Page #380 -------------------------------------------------------------------------- ________________ bhojanapariveSaNezreSThanArIlakSaNam 2827 evamAdiguNopeta (1) nArINAmuttamA satI / bhanu karma svanurUpAsyAH (1) kRtakRtyassacetanaH // 146 / / zlAghayantI svasAmayaM bhartR nindAparAyaNA / asamakSaM samakSaM vA duSTAM tAM varjayedbudhaH // 147 / / bhaturdhanaM ca lobhAstrI klizyamAne'pi bhartari / gopayantyarthazIlAM tAM kuryAtkarma bahiSkRtAm / / 148 / / nijodaraM pUrayantI bhRtyavarga tathA'tithim / nyUnasvasrAti strI vA tathA pAkaM vivarjayet / / 14 / / zvazcAM vivadamAnAyAM snuSAyA svena vA sutaiH| vArayettAM prayatnena vinA tAM karma kArayet // 150 / / dharmahAniryathA na syAdyathA sjjngrhnnaa| sarva tathA samIkSaM (kSyaM) drAgAcared buddhimAnnaraH // 151 / / svAdhInAM kArayennArI sarvakarmasu nAtmavAn / sarvakarmAnusandhyAt snigdhaH kila tayAvasan // 152 / / strIkRteSu na vizvAsaH kartavyaH satkriyAparaiH / mAyAcAreNa nipuNA mohayantyavicakSaNAn // 153 / / aparAdho yadi bhavet pramAdAnnijayoSitAm / mukhabhaGgasmRtastAsAM daNDassantaptacetasAm // 154 / / na tADayennAtimAtraM puNyena kRzatAM nayet / striyaM bhartA nacAnyeSAM doSaM tasyAH prakAzayet / / 15 / / , bhojanAcchAdanaiH puSpabhUSaNAdyanijastriyam / AlApairasarasainityaM toSayettAM sayenna ca // 156 / / Page #381 -------------------------------------------------------------------------- ________________ 2828 zANDilyasmRtiH vilobhayansadApRSTadRSTArthavacanaiHstriyA / . bhagavatkarmasiddhayartha nayedAtmAnukUlatAm // 157 / / putrAn bhRtyAn kalatraM ca bhaktamAzritameva ca / nityaM kuryAdupAyena bhagavadbhaktibhAvitAn // 158 / / aputrA vA saputrA vA bhaktA dakSA ca karmasu / yA strI tAM varjayedbhartA na kadAcidapi priyAm // 156 / / putrArtha nodvahedanyAM karma putrA hi yoginaH / aputro'pi paraM yAti kAmI nAnyo'pi stsutH||16|| na strIjito bhavedbhartA nacAzakyeSu (daap)yet|| bhuktAM na kathayettrINAM asaktassaktavadvaset / / 161 / / nirbhayAssuhRdoloko yathAsyussarvajantavaH / sidhAbhIta (?) svakulaMtattathAcaret / / 162 // yathAzAstramupAdAnamAcamedbhoganispRhaH / bhagavaddharmalAbhena tRpto vasa sukhI bhavet // 163 / / iti zANDilyadharmazAstre upAdAnAcaraNaM nAma tRtIyo'dhyAyaH // 3 // Page #382 -------------------------------------------------------------------------- ________________ atha caturtho'dhyAyaH ijyAcAravarNanam upAdAnaprakAro yaH samyaguktaH samAsataH / ijyAcAraM ca vakSyAmi yathAvadanupUrvazaH // 1 // bhogAnupAjyayAgAdharma vidhivatsnAnamAcaret / prakSAlya pAdau svAcAmet (nityaMyaH) svordhvapur3akaH // 2 // sapa(vi)trakaraJcaiva prasanno yAgamArabhet / vyakta vedyAmAyatane vyomnyantahRdayAmbuje // 3 // ekasminneva devezaM yathAyogaM samarcayet / yuktamAyatanaM vA'pi prathamaM yatsamAzritam // 4 // AdehapAtAttadvittvA nAnyabimbaM samAzrayet / upacAreSu bhaktassan sa eSa iti nizcitam // 5 // vyaktAyatanayoH pUjAM kuryAdbhaktivibRddhaye / vedyantarikSavanmauDhyAvRttisthAnaM prapazyati // 6 // vyaktAyatanasaMsthAnaM nAhastatrArcanAvidhau / karmiNassarvathA nityamasvAdhInapravRttayaH // 7 // iti ugrahayogena vedirvedapracoditA / labdhaM guroH prasAdena kramAgatamathA'pi vA / / 8 / / udyataM yAcitaM vAsyAn nimnaM gauNamato'nyathA / bhaktAnAM sarvaviSayavyAvRttadRDhacetasAm / / 6 / ! Page #383 -------------------------------------------------------------------------- ________________ 2830 zANDilyasmRtiH sarveSAmAdipUrtistu maGgalaM vedavAdinAm / kuTumbI varjayed bimbaM dAvaM zaivaM ca mRNmayaM // 10 // gRheSu bhittisaMsthaM ca yoganidrArasotsukam / kuTumbAzramaniSThasya nityaM svAdhInakarmaNaH // 11 / / acchidrakAriNazzAntaM vyakta Rddhayasya pUjanam / carataH karmaNo yatra vediH kartuM na zakyate / / 12 / / ambupAyAstathA bhogA statreSTa vyomni pUjanam / vivekasiddhA ye santaH pakvayogA guNAtigAH // 13 // kevalajJAnasantRptAste yajeyuH paraM hRdi / anye'pi sarvabhogAnAmabhAve yatra jAyate // 14 // yajeyuha dayAmbhoje bhogairmAnasakalpitaiH / siddhaye tu mahAtmAno vivekajJAnayoginaH // 15 // varjayitvA kRtAnanye yajeyurdravyasaMpadA / sarvabhUteSu deveSu naraH prakRto (...?) tathA // 16 // manuSyAkRtideveSu na kAyaM pUjanaM budhaiH / (kecid) dhanAmukhAH kecit damanapratizaktayaH // 17 // manuSyAkRtayo devA nopAsyAste kadAcana / prAdurbhAvAdibhirdevaiH matsyaH kUrmAdibhivinA / / 18 / / azuddha varcayanmUDho nApnoti paramaM padam / tiryaktvaM mAnuSatvaM vA matsyAdya svecchayA hriH||16|| yathAsthitassaevAsau dIpAdIpa ivoditH| vyaktAyatanayo nityamarcayetpuruSottamam // 20 // Page #384 -------------------------------------------------------------------------- ________________ bhagavadbhaktiviSayakaniyamavarNanam 2831 sAvadhAno bhavedbhaktyA bhRtyo nRpmivaantike| .. anyatrApyarcayanmantrI pUjAkAle janArdanam / / 21 / / tatrasthaM bhAvayevaM sarvaizvaryasamanvitam / parIkSya bhogAnAdAya tIrthyo'pyamRtarUpatAm // 22 // prabAGgo bhItavadbhogaistanmayaistanmayocitaiH / tatrAbhigamane pUrva divyamantrArthadarzanAt // 23 // sAkSAdabhimukhaM devaM bhaavyitvaa'rcyedvshii| bhagavadvadanAmbhojasyandamAnAmRtodadhiH // 24 // pibannivamahAlAdamadhyasthaH pUjayetprabhum / bhaktasandarzanaprItyA nAnAbhUtairivAvRtaH // 2 // netrapAtairbhagavatA svAtmAnaM zucitAM nayet / nAtipUtaM nAtimandaM noccamantrAnudIrayet // 26 / / atvaraH sumanAH krodhakAmaM hitvA yajeta ca / na zabdayansvAtmasaGghamamdhunAnA yanmahIm // 27 // nantu ku (?) ajalpaMzca zuddhamauno bhavedvazI / sampUjyAGga rupAGgazca baddhoSThaM nAsikAkSaraiH // 28 // avyaktarapyazuddha tanmaunavadvarjanaM zubham / yathA yuvAnaM rAjAnaM yadAcaM madahastinam // 26 / / yathApriyAtithiM yogyaM bhagavantaM tathArcayet / samyaksAdhitamevApi yatsyAnna hRdayaMgamam // 30 // varjayed dRSTaduSTaM ca hastAtskhalitamevaca / purAbhigamanaM mantraiH praNavAdya yathAvidhi // 31 // Page #385 -------------------------------------------------------------------------- ________________ 2832 zANDilyasmRtiH abhigamyaiva devezaM mAnasAdya samarcayet / aSTadhA vihitairmantraizcAturAzca padasthitaiH // 32 // bhagavatprApakaizzuddhaurijyAmanyaissamarcayet / snAnabhaugaissamabhyarcya divyAlaGkArAdiNDitam / / 33 / / alaGkArAsanaM dattvA divyaistrakcandanAdibhiH / bhogaissusaMskRtairdevamarcitaM bhAvayetparam // 34 // satIvapriyabhartAraM jananIva stanandhayam / AcArya ziSyavanmitraM mitravallAlayeddharim / / 3 / / svAmittvena suhRttvena gurutvena ca sarvadA / pitRtvena samAbhAvyo mAtRbhAvena mAdhavaH // 36 / / susnAtaM svanuliptaM ca sragviNaM ca khalaGkRtam / saMstutaM vividhairastogarbhojyAsanagataM prabhum // 37|| avazyaM madhuparkeNa madhvAjyadadhiyoginA / arcayedudakenA'pi tvAtithyena phalAdibhiH // 38 // madhyAjyaM dadhi saMyojya yajate yo janArdanam / ayaM saMsRjyate tena zrImatA madhuparkavat // 36 / / madhurANAM tu samparko madhuparkaH prakIrtitaH / samparkasarasastena madhuparkeNa jAyate // 40|| saMpUjya madhuparkaNa gAM nivedya ca dakSiNAm / gavArtha dravyamevApi tato'gnI ca samarpayet / / 4 / / zAkakandaphalopetai guDdavyAjyasaMyutaiH / annaiH prabhUtairdavezaM vividhaiH pRthagarcayet // 42 // Page #386 -------------------------------------------------------------------------- ________________ bhAgavatAnAM pUjA 2833 madhuparkastathAnnAdya yadbhuktaM parameSTinam / prANavadrakSaNIyaM tadviniyogAvasAnikam / / 4 / / prAptAna bhAvagatAMstatra gurupUrva yathAvidhi / arcayetparayA bhaktyA dravyairAdibhizzubhaiH // 44 // vAsobhibhUSaNaibhakSya dhanadhAnyAdibhistathA / zraddhayA va(mUrti)timabhyaya' dadyAto devasannidhau / / 4 / / ijyAmadhye tathA home yoge ca japakarmaNi / AgataM paJcakAlajJa saMpUjyavAcaretparam / / 46 / / suvarNa gAM guNavatI bhUmi vRttikarImapi dadyAdbhAgavatAgrebhyo bhogamokSArthaye sudhIH / / 47|| udakumbhaiH pavitrAntaiH phalamUlAdibhistilaiH / gandhAdyarupayogArhastopayetsAttvatottamAn / / 4 / / priyaMvadAtmano nityaM yatkhyAtaM sadguNojjvalam / tannivedya jagaddhAtra dadyAtsatkarma yogine // 46 / / yasmina kumbhe priyaM yatsyAdambuvastrodanAdikam / tasminkAle pradAtavyaM teneSTvA purupottamam // 50 / / viziSTa vastu saMpAdya hRdya puppodanAdikam / aniSTvA tadadattvA ca samazmannarasUkaraH / / 5 / / annaM susaMskRtaM hRdya bhagavadrAhmaNAgnibhiH / bhRtyavagaistathA bhuktaM bhojyN vipamato'nyathA / / 2 / / ratnaughamapi vA stoyaM prabhUtaM svalpameva thaa| bhagavatprItaye nityaM dadyAcchuddhAya yogine / / 3 / / 178 Page #387 -------------------------------------------------------------------------- ________________ 2834 zANDilyasmRtiH ye toSayanti nirataM paJcakAlaparAyaNAn / ke sakAmAstatphalaM yAnti niSkAmAH paramaM padam / / 4 / / gRhe bhAgavate prApte tadiSTamupalakSya ca / aJjasA tatpriyaM kArya yathArha zramanuttaye // 55 / / AsanararyapAdyAdyayaMjanarucitoktibhiH / pAdasaMvAhanAbhyaGgaratithiH pUjayetpriyam / / 56 / / prahRthvadanaM datvA vAkyaM priyamathAsanam / pradeyamaJjasA nityaM saMprApte bhagavatpare / / 57|| pUjyA nityaM bhagavatassannidhAne vizeSataH / ananyAH paJcakAlajJA na kadAcidathetare / / 58 / / annamamyUnivastrANi pAtrANi sraphalAdikam / iSTamiSTAvaziSTaM vA dadyAnnA paJcakAline / / 5 / / sarvapApaprazamanaM sarvaduHkhanivAraNam / bhagavadbhuktamannAdyamayogyebhyo na yojayet // 60 / / ayogyayojanAdeva yogye cApyaniyojayet / bhagavadbhukta bhA(NDA)nAM prAyazcittI bhavennaraH // 61 / / bhagavadbhuktamannAdyamajJAnAdyo'vamanyate / iha nikatA prApya jAyate sa purISabhuk // 62 / / pavitraM bhagavadbhukta sevayAbhyupayuJjate / bhavantyarogAssukhinaH pApadoSavivarjitam / / 6 / / ArAdhyaiva jagannAthaM taccheSaM nAparA api / tyaktabhaktAcenA vyarthA arasA UparAmbuvat / / 64|| Page #388 -------------------------------------------------------------------------- ________________ viSNubhaktAnAM gRhamedhinAM dharmaH 2:35 abhAve kAriNaM kAri manasAcAryamarcayet / tattanmantraustathAdravyastRNaM kRtvA mahItale // 6 / / AcAryasya pituzcaiva svAmino dravyamarhati / ziSyaH putrastathA dAsa iti tadbhokttumarhati // 66 / / brAhmaNaM kSatriyaM vaizyaM zUdra striyamathetarama / pUjayettAn yathAyogaM bhagavadyogabhAvitAn // 67 / / divyazAstrAnabhijJo'pi bhaktimAnpurupottame / abhyasUyAvirahitazzAstraM pRjyassa sAtvataH / / 68 / / akRtrimA bhagavati prItiyasmin pradRzyate / bhaktapu vAcya evAyaM vAhyaliGgadharo'pi vA / / 6 / / vaiSNavo'haM prado(de)hIti yAcite yena kenacita / nAvamanyeta taM vidvAna tapeyadanyathA'pi ca // 70 / / avijJAtA anarhAH sAmAnyA ye gRhamedhinaH / devAniveditai vyastarpayattadasannidhau // 71 / / bhukta bhagavatA yadyad guruzepamathApi vA / hutazepaM tatocchiSTa bhaktihIne na yojayeta // 72 // avazyaM bhojanIyAnAmabhAgavatavedinAma / laukikAgnipu pakvena kAryamanyena tarpaNama // 73 / / prApaNaM sAdhituM nityamazaktassakRdAgninA / yogyagehAhatenApi sAdhayejjuhuyAdiha / / 74 / / prApaNaM bhagadbhuktaM labdhA bhAgavatena tt| punariSTava bhoktavyaM dAnaM tasya na ceSyate / / 7 / / Page #389 -------------------------------------------------------------------------- ________________ 2836 zANDilyasmRtiH anarpitaM bhagavate svArAdhyAyaM svatantrataH / yadbhuktvA kurute karma tadvyaM yasya tasya tat / / 7 / / karmaNA manasA vA'pi yathAkAlaM yathAbalam / svArAdhyAtha nivedya va sarva bhuJjIta buddhimAn / / 77|| zuddha nyAyana saMprApta sAdhitaM sAdhuyatnataH / abhojyameva jAnIyAnnijamantrAniveditam / / 78 / / mUrtyantareNa saMbhukta ayatnena samAgatam / svamantramUttiM saJcintya manasA tatsamarpayet / / 7 / / svata Atmani deveza zeSabhUto'pyahaM gataH / tavAstIti vadanchudvastathA svena samanvitaH / / 80|| mumUrSavastathA bAlA bhagavatpAdayoH paraiH / samaya'nte tathAzakta bhojymnnN niveditam / / 8 / / tathA svArAdhanenaiva na prIto bhagavAn hriH| yathA bhAgavatazreSThapAdAmburuhapUjanAt / / 82 // yathA ku(kauTumbikazrImAn kumArairanumodite / modite bhagavAn testaistathA niyatamAnasaH / / 83 / / anAhatasutaM gehI puruSa nAbhinandati / tathA'narcitasadbhakta bhagavannAbhinandati / / 84 / / yasya yamyAdhikaM dRSTvA bhaktijJAnakriyAmapi / taM taM samarcayetpUrva yathAhaM kramayogataH / / 8 / / nidhanAMzcarato loke vRttyarthamiva sa(sA)svatAna / nAvamanyata taiIka mapAtrI kujhate hariH / / 86 / / Page #390 -------------------------------------------------------------------------- ________________ viSNubhaktAnAM gRhamedhinAM dharmaH 2837 ye pAcayanti dharaNI caranto pAJcakAlikaH / darzanAdbhASaNAtteSAM kRtArthAH sarvajantavaH // 87 / / abhyarcya zraddhayA prAptAn sarvAnabhyAgatAtithIn / pASaNDavaya'mannAdyauragnikArya samArabhet // 8 // lavaNaM codakaM hitvA karmaNyaM yadyadAhRtam / tatsarvaM juhuyAdagnau tilapuSpaudanAdikam / / 8 / / yadannaM sAdhitaM sAdhu prApaNArtha prayatnataH / bhagavadbhuktazeSeNa tenaiva bhagavakriyA // 6 // yathA vyomni yathA vedyAM yoge dhyAne yathoditam / kuTumbAzramaniSThAnAM tadvadagniSu pUjanam ||6|| pApakSayakriyApUrtissarvopadravanigrahaH / zuddhizcittaprasAdazca tasmAddhomaM na lopayet / / 12 / / niSiddhadravyayogena paJcakAle niSevaNAma / zraddhayA juhvatAM nityaM nArAdhyamiha kiMcana / / 13 / / AvAhyAgnau jagannAthaM manasAbhyaya' zaktitaH / juhuyAtkASThapuSpAnnaM ghRtakSIratilAdikam // 64|| zraddhayA parayA huttvA yathAvidhi vidhAnavit / saMvibhAgaM ca bhUtAnAM kuryAdbhagavadagrataH / / 6 / / bhRtyAzca dvividhA jJeyA pretA jIvAstathaiva ca / pretA mRtAsvavaMzeSu jIvA jIvanti vai gRhe // 16 // pitRputrakalatrAdyA dAsIdAsasamAzritAH / rakSaNIyA gRhe ye syu bhRtyA jIvA ime smRtAH / / 17 / / Page #391 -------------------------------------------------------------------------- ________________ 2838 zANDilyasmRtiH yathAhaM ca yathAzakti suvibhajyAnnamambu ca / dadyApitRRna samuddizya bhagavajjJAnayogine // 68 / / catvAro bahavo dvau vA samyagjJAnyeka eva vA / pUjyA nityaM prayatnena pitrartha bhojyasaMpadA / / 6 / / svalpairapyannapAnAdyaH pAdodakavimizritaiH / bhuktabhaMgavatA santaM toSayetpitRtRptaye // 10 // bhikSAM vA bhikSave dadyAt pitrartha zaktivarjitaH / pratyAcakSIta nAlpAnnaM pAnIyaM lavaNaM sati // 101 // pitaraM mAtaraM putrAn kalatraM mitrameva ca / bibharti vA yathAgehI pretabhUtAMstathaiva saH / / 10 / / kRzAn bhAgavatAna prAptAna daridrAnadhvakarzitAna / tailAnnavastrapAnAdyauH purastAn vAsayed gRhI / / 103 / / nindanti ye bhaagvtaanjnyaanaatpaapcetsH| na dadyAtsarvathA tebhyo vAcaM vAryApi vAGmukham / / 104 / gRhe bhAgavataM prAptamajJAnAdyo'vamanyate / naSTazrIko bhavetsadyaH kSINAyuH puNyasaJcayaH / / 10 / / bhojayedbhojanIyAMstAn gurupUrva kuTumbikaH / pitRmAtRkrameNaiva dAsAntaM prItamAnasaH // 106 / / kAMsyaM kumbhodalaM pAdma pAlAzavaTapallavam / azvatthapallavaM caiva pAtraM kuryAnna bhojane / / 107|| nAtidoSAvahaM kAMsyaM bhojane'zvattha eva ca / kuTumbinAmakAmAnAmitIcchanti hi kecana // 108 / / Page #392 -------------------------------------------------------------------------- ________________ gRhamedhinAdharmavarNanam 2836 pAtrAMdAca zailaM ca mRNmayaM pANimeva ca / AyasaM varjayedyogI bhUpRSThaM vastrameva ca // 16 // haimaM raupyaM ca tAnaM ca kadalInAlikerakam / kArayedbhojane pAtramanyatkarmaNyavRkSakam // 110 / / karmaNyeSvapi bhinneSu nAznIyAttaijaseSu ca / nikSipennaca tAmraSu dadhikSIraghRtAdikam // 111 / / caturazreSu zuddhaSu sadyaH prakSAliteSu ca / bhUmi saMspRSTapArveSu viSTareSu kramAvizat / / 112 / / pAlAzavaTatAlAnAmazvatthasya ca kASThajam / cakrAdilAJchitaM bhinnaM varjayeduccamAsanam // 113 // vetracarmakRtaM caiva tAlapatrakRtaM kuzam / . AsanaM varjayedbhuktau yAgayogopayogi ca // 114 / / spRSTvA bhuvaM padApaNa pAtraM savyena paanninaa| aznIyAnmandamAvRttya pAdau vastrAntareNa ca // 11 / / aGkanArohayetpAdaM pANinA nAkramed bhuvi / aGga vA na spRzetpadbhyAM pAdaM pAdAntareNa vA // 116 // upalipya zucau deze nizchidraM caturazrakam / savitAne sadIpe ca bhoktavyaM bhagavanmayaiH / / 117|| vetrAsanasthe pAtre ca nAznIyAnnAsane sthite / nAkaM sthe dArusaMsthe ca nAkezenArddha kArite // 118 / / nAznIyAcchayanArUDho na dIpe nihate punaH / na dRSTvA kezakITAdya nacAvaiSNavadarzane // 11 // Page #393 -------------------------------------------------------------------------- ________________ 2840 zANDilyasmRtiH pAnIyaM na pibedyogI zaGkhacakrAdimudritaiH / zaGkhana vAyasenApi padmapatrAdibhistathA // 120 // kurvana subhojanaM karma sarveSu gRhamedhyapi / prasAdyastAnanujJApya sahAznIyAtprahRSTadhIH // 121 / / bAlavRddhAturAndAsAnAzritAn mAtaraM gurum / pitaraM cAgatAM jJAtvA gRhI bhojanamArabhet / / 12 / / prakSAlya pAdAvAcamya dvirA mukhavatkaraH / ijyA pradezAbhimukhaM samaznIyAtprasannadhIH / / 123 / / japabhojanahomAMstu devasyAbhimukhaM caret / bhagavatpAdayoryojya( :) zirazzayanamAcaret // 124 // vizuddhakoSThavRddhAgniH pAdAmbu kusumAdibhRt / pavitraveSazzuddhAtmA bhuJjItAnnapavitritam / / 125 / / kAraMbhapavitraM ca praNavaM ca SaDakSarama / japtvA dhyAnaparo'znIyAt tanmayo'nnamanAkulaH // 126 / / saMvibhAgAvaziSTena kAridattAvazeSitaiH / hutazeSeNa saMyukta yadannamamRtaM tu tat // 127|| nAvazyaM bhojane maunaM kuTumbAzramavAsinAm / vAcopacAraH karttavyo bhojane bhuJjatA saha // 128 / / bhagavatpAdatoyena mokSayitvA'mRtodanaH / dhyAyannannagataM devaM japanmUlaM caturguNaH // 126 / / aryeNa pariSicyAnnaM karmArambheNa mantravit / idamannaM japenmantrAM spRSTvA bhojyAmanAkulaH // 130|| Page #394 -------------------------------------------------------------------------- ________________ gRhamedhinAM dharmavarNanam 2841 dhAtAraM hRdayAntasthaM dhyAtvA pAdAmbujapUrvakaM / tadAsye juhuyAdannaM tattanmantraissamohitaiH / / 13 / / dhyAyannevaM parabrahma bhoktAraM hRdaye sthitam / aznIyAdatvaro mantrI bhojyaM sarvamakutsayan / / 132 / / viziSTabhojyamAyAtamaniveditamantarA / arcApayedanenAntassuziSyAdibhiH param // 133 / / kSudra vastu samAyAtaM manasA tannivedya ca / aznIyAnmizritaM kRtvA sAkSAtpUrvaniveditaiH // 134 // niSkalmaSo bhavenmartya evaM zuddhAnnabhojanAt / prasIdantI indriyANyAzu sattvaM ca parivarddha te / / 13 / / annazudhava sattvasya vivRddhissarvadehinAm / sattvavRddhyaiva satkarma nirate varjayettyasan / / 136 / / ArogyaM rUpavaktA ca kIrtiHzrIjJAnameva ca / zAntissatkarmaNi zraddhA zuddhAnnena bhavanti hi // 137 / / kAmaHkrodhastathAlobhaH parahiMsArucistathA / nidrAlasyAdayo doSA amedhyAnnaniSevaNAt / / 138 / / azuddhAnnAzanAt puMsAM rogAvAhyAstathAntarA / zatruvRddhigrahadrohastAmasIgatireva ca // 136 / / paradAraparadravyasavya(:)saMsakti duSTabhojanAt / kAryabuddhyeva kAlena kriyante te kuhetibhiH / / 140 / / zanaizzanaiH kriyA sAdhvI vigalayya yathAdi vaa| atyantAmeva bhojyAni bhoktuM mRgayate naraH / / 14 / / Page #395 -------------------------------------------------------------------------- ________________ 2842 zANDilyasmRtiH gale'satkarmaNAM rUpAdamadhyasya niSevaNAt / viSayeSvabhiSaktAnAmAyuH prakSoyate'ntarA // 142 / / pathyaM mitaM ca zuddhaM ca rasyaM hRdayanandanam / snigdhaM dRSTipriyaM coSNa mannaM bhojyaM manISibhiH // 143 / / bhagavadyAgayogyaM yattadevAzanakarmaNi / bhojanAhamidaM deva yAgAGga iti neSyate // 144 / / na bharsyan bAlaputrAn nAvadan na ca bhAryayA / anyebhyo dApayajJasyA naznIyAtsahabAndhavaiH / / 14 / / zaktihIno yathAzakti dApayannannamambu ca / bhRtyavarga samAznIyAt tebhyo datvA kadAcana / / 146 / / pibebhojanapAtreNa pANinA pAnabhojane / prabhUtaM na pibettoyaM nApiban vAzanaM caret / / 147 / / pItvAvaziSTaM caSake punastAnna pibejalam / zAkAdya notsRjesthAlyaH pANinA vApi bhuJjatAm // 148 / / AdyAdAdyantayorArdrA madhye khinnamivodanam / annopadaMzapAnIyai stribhAgamudaraM bhavet // 146 / / ye bhuJjate samIpasthA ye bhokSyanti tataH param / sarva tanmanasA buddhyA tadarhamazanaM caret // 150 / / bhagavadbhaktazeSaM yad bhukta bhAgavatA tathA / tadeva bhojyamuddiSTa bhagavadyogasevibhiH / / 15 / / vAsobhUSaNapuSpANi gandhaM tailaM tadauSadham / sarva bhagavate nityamupayujyAnniveditam // 152 / / Page #396 -------------------------------------------------------------------------- ________________ bhagavatpUjAprakAraH 2843 snAnAcamanapAnArthamahaNAdya yadambuvat / upayukta bhagavatA pAnIyaM tatprakalpayet / / 153 / / bhojanAdya tathAdivyaM pAdAmbekaM samantrakam / pItve(pibe)davazyaM sadbhakto mizritaM vAhaNAdibhiH // 154 / / bhojanaM bhagavatkarma yadyapi syAnmanISibhiH / na kArya bhagavadgehe vizeSAddevasannidhau / / 15 / / tanayo'hamiti jJAtvA pAtraM zayyAsanAdikam / upayuJjan bhagavataH pAtinyA yatprakalpyate / / 156 / / tanmayatve'pi putrasya pituH putro yadAbhavet / nityaM bhinnazca sa yathA tathA bhAgavato hareH // 157 / / bhuktotsRSTa bhagavatA svAtthaM tasmai niveditam / upayojyaM bhavetsavaM nAsA kArya samAcaret / / 158 / / phalatrayamapUpaM ca guDAnnaM pAyasaM tathA / sarva bhagavate dattaM bhojyaM tanmantramUrtaye // 156 / / candanaM gandhapuSpaM ca khaNDaM karpUrameva ca / nopayuJjIta rAjAImanyacca na samarpitam // 160 / / zvasUkarahataM yatsyAducchiSTaM yacca mAnuSam / nAvadyapi tadaznIyAt dadyAdvAtApi karmiNe // 161 / / mASAdicUrNaMmRdbhirvA prakSAlyaM karayo yoH / prakSAlya jAnupAdau ca dantAnkASThavizodhayet // 162 / / vizuddhavadano mantrI svAcAnto dviranAkulaH / pravizya bhagavadgehaM natvA puSpAJjaliM caret // 163 / / Page #397 -------------------------------------------------------------------------- ________________ 2844 zANDilyasmRtiH AdAya tulasIM tyaktau bhagavatpAdamaNDitAm / bhakSayecchodhaye(he bhagavatpAdavAriNA // 164 // bhakSitaM bhagavatpAdasaMspRSTaM tulasIdalam / ArogyaM bhaktivRddhiM ca pApahAni karotyapi ||16shaa aSTAGgayogaprItiM ca kRtvA dhyAnaparo vshii| svAdhyAyamapi saGkalpya yathAzakti japenmanum / / 166 / / stotrapAThaizca santoSya zaktazced gAnavidyayA / svarayogena devezaM toSayedbhaktivRddhaye // 167 / / paJcakAlakramaparA gAnavidyA vizAradAH / zuddhAcArA mahAtmAnaH pUjyA bhAgavatAssvayam / / 168 / / susnigdhakaNThAstAlajJAssvarAcArAdivedinaH / mAgadhAbhinayAH pUjyA anindyAbhagavAniha // 169 / / bhaktyA pulakitasvAGga AnandazrupariplutaH / gadgadasvarayogazca yathA hi syAttathA caret / / 170 / / ativelA yadi bhavet bhaktisaMkIrtanAdibhiH / tadA noparamettasmAdyatra yAkriyate mudA // 171 / / tatassa jaDatAM prAptastyaktalajjo gataklamaH / anubhUya hariM bhaktyA zanaruparamanyathA // 172 / / gAnavidyAsamarthassan gAnena puruSottamam / topayettu yathAkAlaM manasyasannidhau hareH / / 173 / / alaGkArAdhanasyAnte svAdhyAyAdya tayostathA / madhyarAtre va yogAnte gAnenArAdhayeddharim / / 174 / / Page #398 -------------------------------------------------------------------------- ________________ sacchAstrazravaNanapaThana mahattvavarNanam 2845 uparamyecchanairvidvAn stutigIti japAdikAn / toSayedacyutaM bhaktyA bhakSyApUpaphalAdibhiH / / 17 / / samAlipya jagannAthaM karpUrAgurucandanaiH / karpaTaiya'JjanairvA'pi yathAkAlaM samarcayet / / 176 / / bhAvayanto jagannAthaM bodhayantaM parasparam / susaMbhUya kathAH kuryAt sacchAstrANi vilokayet / / 177! satkarmasatataM kuryAda'satsavaM ca varjayet / ekamekAyanaM zAstraM sAkSAd brahmaprakAzakam / / 17 / / anyAni sarvazAstrANi vadantyAcchAdya tatparam / sacchAstrapaThanaissadbhizAstrArthasyApi zikSayA // 176 / / zAstrArthajJApanairvA'pi zikSayecchAstramAdarAt / vyAkhyAyAlekhane nApi granthanirmANakarmaNA / / 180 / / ziSyANAM zikSayA vA'pi svAdhyAyArthena mucyate / na smarttavyo vinItena vedamantro'pyavaiSNavam / / 18 / / kAvyAlApo'pi japyo'sau yatra saMkIrtyate'cyutaH / gantavyaM yadi tIrthArthamupAdAnArthameva vA / / 18 / / svAdhyAyakAle gamanaM prArambho'tha yathAsukham / avazyamiSTvA hutvA ca dattvA caiva yathAbalam / / 183 / / gantavyamiSTasiddhayartha bhagavadyogasevibhiH / zubhe'nukUle nakSatre muhUrte'pi ca maGgale // 184 / / dIrghAdhvAnaM vrajedvidvAna sasahAyo'pramattadhoH / vyomni devaM yajennityaM vAhubhyAM na nadI tareta / / 18 / / Page #399 -------------------------------------------------------------------------- ________________ 2846 zANDilyasmRtiH sandigdhAnnAzrame nAvannivedyArohayed budhH| prayANArambhasamaye madhye vizramya cotthite / / 186 / / Acamya punarutthAne karmArambhaM japed budhaH / valmIkaM gomayaM caiva chAyAmazvatthatAlayoH / / 187|| na lazyantradvipro gavAM nitymnaapdi| chAyAyAM vizramennA'pi kalistasyAM hi tiSThati / / 188 / / zAstrAbhyAsaparasyApi zAstre bhaktiH sudurlabhA / zAstre bhaktimatAmeva hyalabhaM zAzvataM padam / / 186 / / zravaNaM zrAvaNaMcintA tadarthe tasya saGgrahaH / coditAnAmanuSThAnaM zAstre bhaktasya lakSaNam / / 160 / / zAstrAbhyAsaparANAM ca karmacApyanutiSThatAma / hRdaye bhaktihInAnAM na zAstrAM tu prakAzate / / 16 / / abhaktAnAmanarhANAM sanchAstraM zrUyate'pi vA / anyathA pratibhAtyeva viSAktAnAM yathA payaH / / 16 / / prakAzayitumAtmAnaM bhaktAnAM hitakAmyayA / avatIrNo jagannAthaH zAstrarUpeNa vai prabhuH / / 163 / / tasmAcchAstre dRDhA kAryA bhaktirmokSaparAyaNaiH / abhaktasya pare zAstre bhagavAnna prakAzate // 164 / / tAmasAnAM vimUDhAnAM patitAnAM bhavArNave / viparItaM ca sakalaM dharmajJAnaM prakAzate / / 16 / / utkIrNa iva mANikyo viralAmbaraveSTitaH / dRzyate vivaraireva bhaktAntaH saMsthito hariH / / 166 / / Page #400 -------------------------------------------------------------------------- ________________ yogavidhivarNanam 2847 niSpradopasyagehasya dvArairiva durAtmanAm / dRzyate karaNairantarandhakArasamaM nizi / / 167 / / hRdayasthe jagannAthe kAryakArI priyaM bhavet / kAlayogyaM ca kRttvaiva yogaM bhojanamAcaret / / 168 / / rAjyAmajasrayogassan yathAkAmaM samAcaret / bhagavatsannidhAne vA vivikto'nyatra vA sthale / / 166 / / yogaM kuryAtsamAdhAya yathAsthAnAsano vshii| upalipte zucau deze kuzAnAstIrya bhUtale / / 200 / / zuddhathAsanaM samAdhAya vastreNAstRNuyAca tat / cIrazuklakRtaM carma mArga vetrakRtaM tathA // 201 / / ajinamekavastraM ca yogesyAdAsanaM dRDham / IdRzaH paramAtmA yaH pratyagAtmA tathedRzaH / / 202 / / saddharmAnusandhAnamiti yogaH prakIrtitaH / yogAnAmindriyairvazya buddha brahmaNi saMsthitaH // 203 / / vadanti na tathA zeyaM trayamekaM vidurbudhAH / bhaktivanna viyogena yathAcitraM na labhyate // 204|| karmajJAnaM tathA yogaM vinA yogo na labhyate / ajJastvekAyanAcAraM karmayogaM vadanti hi / / 20 / / samyagjJAnamidaM prAjJA vadantyacyutayoginaH / yogo dharma iti (prokta) sAkSAdbhagavato vidhiH // 206 / / sarvendriyairapi sadA yogo yujyata ityataH / anusandhAnavijJAnayogena brahmazAzvatam / / 207 / / Page #401 -------------------------------------------------------------------------- ________________ 2848 zANDilyasmRtiH athAhamindriyairAtmA sevyate sakriyAparaiH / .... . . . . . . . . ||208 / / svAminyavasthite gehe bhRyavarga ivAntaraH / yathA yathA hari bhaktyA jAnAti puruSottamam / / 206 / / tathA tathA samutsRjya pApAni kurute zubham / sadAcArasya vaikalyamalpaM vA yatra dRzyate // 21 // vikalAM bhaktiratreti boddhavyaM tamasAJjanAn / rajastamaH kSayAdeva zuddha sattvaM tato'malam / / 211 / / jJAnaM bhavati vijJAnAta bhaktiH puMsAM prajAyate / karmaNA jJAnamizreNa sthiraprajJobhavetpumAn // 212 // satprakAze tu na tamo rajo vA varttate kvacit / zuddhAcAraparatvaM hi zudrasattvasya lakSaNam / / 213 / / niSiddhakAmyayogazca sattvetaraguNodbhavaH / sacchAstraniratAyaiva zuddhasattvA hi yoginaH / / 214 / / aklezena sumuktirya bhavAbdhi yAti tatparama / vedazAstrArthatattvajJa zazvatsvAdhyAya tatparaH / / 215 / / yogadharmakanirato brahmabhUyAya kalpate / sakRdevAtito'pyaSaH svAdhyAyodvAdazAkSarama / / 2161! bhaktAnAM pAtakAnyAzu nAzayatyavazAdiva / nityaM svAdhyAyazIlAnAM svAdhInendriyavRttinAma / / 21 / / yajatAM jutAM caiva jIvanmuktirvyavasthitA / upavAsaMvinaivAyaM mahApAtakanAzanam / / 218 / / Page #402 -------------------------------------------------------------------------- ________________ uSavAsaprazaMsAvarNanam 2846 niSiddhakarmaNi saMprApta . sopavAsaM japenmanum / parihatya tu pApAni japan kurvan sadA kriyAm / / 216 upavAsaparo bhUyaH sa kRcchrANi samAcaret / upavAsaparANAM tu kadAcinnendriyabhramaH // 220 / / indriyabhramahInAnAmavirAdbrahma siddhyati / akSatarpaNayuktAnAM yatatAmapi yoginAm // 22 // nityaM pArzvagato mRtyuH sarvasaMjIvinAmiva / avazyaM bhavasantAramicchannavijitendriyaH // 222 / / zarIraM zoSayennityaM kRcchacAndrAyaNAdibhiH / upavAsaparANAM tu kevalaM nAkSanigrahaH / / 223 / / kriyamANaM kRtaM yadvA sarva pApaM vinazyati / ekarAtraM dvirAtraM vA trirAtramapi pakSayoH / / 224 / / yathAzaktyupavAsI syAdyatavAkkAyamAnasaH / ekAdazImupavasedinaSaTakaM tu zaktimAn // 225 / / zravaNakAdazIsavaM kRSNASTamyAkhyamAdarAt / upoSyaikAdazI vA'pi bhagavatprItaye budhaH / / 226 / / svAdhyAyatatparazzazvat dvAdazyAM pAraNaM caret / upopya vidhivadevamabhyaya' ca pade'hani // 227 / / bhakta sahAznatAM tuni zvetadvIpavAsinAma / upavAsadine vidvAnAtmayAgaM vinaiva tu ||228 / / anyatsamAcaretsavaM yathApUrva tu vijvaraH / athavA japaniSThAnAM dAtRNAM mitabhojinAM / / 226 / / 176 Page #403 -------------------------------------------------------------------------- ________________ 2850 zANDilyasmRtiH acchidrakAriNAM nityaM pAzcakAlyamalaM bhavet / svAdhyAyamabhyasennityaM manasA maunamAvahet / / 230 / / avirodhena bhUtAnAM muccadvAcamanAkulaH / yadudvagakaraM vAkyaM anyAtharthAvabodhanam / 23 / / asatyaM nihatArthaM ca noccaredapi garhitAm / arthayukta (ca) satyaM ca zrAvyaM priyakara mRdu // 232 / / zuddha mitaM ca siddhaM ca kAlayogyaM vdedvcH| vedavidyAvratasnAtarbAhyAntassamaceSTitaiH // 233 / / asUyArahitairasminchAstre bhakta samAcaret / mUrkhAzca paNDitaMmanyA adhA hyAstikA iva / / 234 / / dharmayuktAn prabAdhante sAdhUnAM liGgamAsthitaH / ekatastvapavargArthamanuSThAnAdikauzalam / / 23 / / lokAnusArastvekatra guruH pazcAdudIritaH / bhavanti bahavo mUrkhAH kvacideko'pi zuddhadhIH / / 236 / / trAsito'pi yathA mUrkharacalo yassabuddhimAn / na vizvAsaH kvacitkAryo vizeSAttu kalau yuge / / 237 / / pApiSThA vAdavarpaNa mohayantyavicakSaNAn / gopayannAcareddharmAn nApRSTaH kiJciduccaret / / 238 / / pRSTo'pi na vadedarthaM guhya siddhAntameva ca / AzritAyAtibhaktAya zAstrazraddhAparAya ca // 236 / / nyAyena pRcchate sarva vaktavyaM zaucayogine / AtmapUjArthamarthAya dambhArthamapi khinnadhIH / / 24 / / Page #404 -------------------------------------------------------------------------- ________________ rAtrau yogakAlekRtyavarNanam 2851 ayogyeSu vadacchAstraM sanmArgAt pracyuto bhavet / upare nipated bIjaM SaNDhe kanyAM prayojayet // 241 / / sRjedvAcA naremAlAM nApAtra zAstramutsRjeta / acchidrakarmanirataH shaastraabhyaasprssdaa| svAdhyAyAbhyAsayogena nayetkAlamatandritaH // 24 // iti zANDilyadharmazAstra vratAdividhAnanirUpaNaM nAma caturtho'dhyAyaH / atha paJcago'dhyAyaH rAtrAvantyAyame yogakRtyavarNanama yAminyAM yogakAle tu yatkArya yogibhinraiH| vakSyAmi vassamAsena zRNudhvaM munipuGgavAH // 1 // atha vRkSapramANena dRzyamAne divAkare / vidhAya dehazuddhiM ca vAso'pi paridhAya ca // 2 // prokSaNAcamane kRtvA dadyAdayaM ca pUrvavat / / dhyAyannevAparaM brahma yAvanakSatradarzanama // 3 / / japed brahma pavitraM vA mAnasaM maunamAsthitaH / abhigamya yathApUrvamarcayitvA yathAvidhi // 4 // Page #405 -------------------------------------------------------------------------- ________________ zANDilyasmRtiH hutvA japtvA tathA stutvA yogaM kuryAdatandritaH / puSpAnulepanairdIpairaryapUrvairyathAvidhi // 5 // sandhyayorubhayoH kAryA pUjA paramapAvanaiH / trikAlaM dravyayAgena tathA naimittikArcanAt // 6 // bhaktijJAnakriyAvRddhiravighnenaiva sidhyati / nakta kuTumbiko'znIyAt hitaM pathyaM sutRptimAn / / 7 / / sarvaca tilasaMbandhaM dadhizAkaM ca varjayet / mudgasambandhasavaM ca zukta kAlAntare bhavet // 8 // apUpavarja taccApi varNyameva dinAntare / zuSkapakka tathA vastu saghRtaM zAkameva ca // 6 // burI(guru)bhUtaM ca gara nIraM na paryuSitadoSabhAk / dadhyannapAyasAnnaM ca guDAnnaM ca ghRtodanam // 10 // apUpAni ca vayA'ni na paryuSitadoSataH / tadra peNa punaHpakkArasagandhAntarAnvitam // 11|| anyopayuktazepaM ca vayaM syAd gavyavarjitam / bhakSyApUpaphalAdInAM zayyAnAmapi pU (= ?)zaH / / 12 / / tatsaMbandhAnusandhAnamiti yogaH prakIrtitaH / yogAnnAmendriyairvazya zzuddha brahmaNisaMsthitaH / / 13 / / prayukta raprayuktarvA bhagavatkarmavistaraiH / AbhAsa jJAnino jJAnaM yogakarmapRthaktata:(pRthak pRthak ) 14 // vadanti na tathA jJayaM trayamekaM vidurbudhAH / bhittivarNaviyogena yathA citraM na labhyate / / 1 / / Page #406 -------------------------------------------------------------------------- ________________ yogadharmavarNanam 2853 karmajJAnaM tathA yogaM vinA yogAnna labhyate / yajJAstvekAyanAcAraM karmayogaM vadanti hi // 16 // sandhyajJAnamiti prAjJA vadantya (?) yoginaH / yogadharma iti khyAtaH sAkSAdbhAgavato vidhiH / / 17 / / sarvendriyairapi sadA yogo yujyata ityataH / anusandhAnuvijJAna yogena brahma zAzvatam // 18 // yathA'hamindriyairAtmA sevyate sakriyAparaiH / buddhiM saMsthaM paraM jJAnaM buddhirbuddhyati tatparam / / 16 / / vizuddha rindriyaireva boddhutacchakyate na vaa| indriyANAM vizuddhitvaM bhagavatkarma yogitA // 20 // sarvakarma nivRttirvA durlabhA sA zarIriNAm / asadviSayasaMsRSTai (ri) indriyai (vi?) hatAmatiH // 21 // na zaknoti paraM hantu avidheyAzvamedhavit / bhagavatkarmasaMsakta rindriyaivimalA matiH // 22 // prayAti tatparaM dIpaiH padArthAdiva nizi / yathAcchidraghaTasyAntaH pradIpe sthApite nizi // 23 // jyotirmayAni chidrANi tathA dvArANi yoginaH / ajJAnatamasA pUrve hRdayaM mUDhacetasAm // 24 // dvArANyapi tataH pUrNAnyakRtvAnyeva kurvte| sarvadA yoga evAyamevamekAyano muniH // 25 // manasA kevalaM rAtryAM sendriyeNa tathAnyadA / indriyeNa kR sAH hi mano brahmaNi baddhayate // 26 // Page #407 -------------------------------------------------------------------------- ________________ zANDilyasmRtiH nibaddhayate tannimUlaM pAratadravabinduvat / asthire manasi sroto viSayAne(va) ya(dhA)vati // 27 // manastadAhadaM mugdhaM ramate satpravRttibhiH / / niyojya sakriyAsveva khAni baddha pare manaH / / 28 / / ramate tatpareNaiva svAdhInA ( ? ) guNaM(:sad) sukham / samyak sadviSayeSveva nivRttairindriyairmanaH // 26 // sattvaM brahmaNi kAlena niSThitaireva tiSThati / yadA tu bhagavatpAdasarasIruhayormanaH // 30 // nizcalaM ramate cittaM kAmakRtyastathA budhaH / anirjitendriyo siddho bhagavadyogaeva saH // 3 / / jahAti bhagavatkarma patito yAti rauravam / yogo'yameva yAgazca bAhyA ye vyAdhayo'bhavan // 32 / / sarva zarIraklezAya yeSu kRSNo na cintyate / utsRjya bhagavatkarma sannyAse hatasaMzayaH // 33 / / niSprayojanadehAnAM teSAM na sulabho hriH| indriyANi pravRttAni karmasviti na hIyate // 34 // hIyate sAtiyAjJAni niSiddha dhvanRto ythaa| bhagavantaM samuddizya tadekazaraNA narAH // 35 / / kadAcinna ca hIyante kArya (kAmya) karmaratA api / u zrutaM smRtaM dRSTa spRSTa rasitameva yat / / 3 / / avazyAdyAti taccittamatha kasmAdvivarjayet / pathA yathA paricayaM yatra yatra karotyayam / / 37 / / Page #408 -------------------------------------------------------------------------- ________________ bhagavadbhaktizIlasyAcAravarNanam 2855 tathA tathA sa tanniSTho ramate tatra tatra ca / abhAgavata bhAgasthA kSIyate vAsanA yathA // 38 // tathA yateta puruSo manovAkAyakarmabhiH / sarvatra maitrI kurvIta vivAdaM nAcaretkacit // 36 / / na nAsAcapalaH karmI na jihvAcapalo bhavet / anyeSAmindriyANAM ca cApalyaM varjayed budhaH // 40 // nAnyairavamatodahyAnnAnyabhaktAnsamAzrayet / / adhItaM notsRjecchAstraM na ba yAdanRte kacit / / 4 / / zapathaM nAcaretpAdaM saMspRzya gurudevyoH|| vAci karmaNi citte ca sarvadA yazzucirbhavet // 42 // atandritazca zAstrArthe yogasiddhiM sa gacchati / anudvaNacchatra vAsA niyatAsanabhojanaH // 43 / / anuddhatajanairyukto yogasiddhiM sa gacchati / nakta na saMcaredyogI saMcaredyadi daNDavRk / / 44 / / sasahAyassAvakAzaH saMcaretkAryagauravAt / kUpaM ca vRkSamUlaM ca sabhAvAsaM ripoham / / 4 / / zUnyAyatanamevApi na pazyennaktamaJjasA / naktamukta vaktavyaM vivAdaM na smaredbudhaH / / 46 / / niSpradIpe na bhuJjIta vizeSAnnivRte punaH / prAgrAtro ( ? ) mAsthAya bhuktvA ca mitamatvaraH / / 47 / / prokSitaM sapavitrAdbhirAvizaccayanottamam / yAvannidrA samabhyeti tAvaddhi manasA japet / / 18 / / Page #409 -------------------------------------------------------------------------- ________________ 2856 zANDilyasmRtiH nidrAntare prabuddhassana kIrtayedbhagavadguNAn / suvastraveSadharayA snAtayA durvicittayA // 4 // arogayA dayitayA svayamevaM vinivezayet (sadAvaset ) / yA tu kSayo roga vRddhirshriistkrmviplvH||50|| saubhAgyAyuryazo nAzaH puMsA strISvapi sargiNAM / gAyatAM bhagavadgAthAM kurvatAM stotra muccakaiH // 51|| zRNvan zrotrasukhaM nAdaM nidrAmanubhavedbudhaH / svapneSu caiva dRSTeSu priyAM bhArya guruM tathA // 52 / / vinA na kathayetsvapnaM anyeSA ( ? ) nameva vaa| duHsvapnadarzane sadyaH utthAyAmbukRtakriyaH // 53 / / praNamya pAdayordevaM japtvA stotrANi kIrtayet / duHsvapnAnuguNaM prAtaH snAnadAnArcanAdibhiH / / 54|| kuryAdvizeSavatkarma yathA vittaM prasIdati / sukhanidrArataH kAle bhavatyutthAya satvaraH / / 5 / / prakSAlya pAdAvAcamya yuJjItApi yathAvidhi / Adyantavarja nidrAyA yogyaM yAmadvayaM nizi // 56 / / caturtha yAmamutthAya yogI yogaM samAcaret / sAkSAtparamayogastaddvAdazAkSaravidyayA // 57 / / bhagavadvAsudevasya pAdAmburuhacintanam / omityekAkSaraM sAkSAt vAsudevasya vAcakaH // 58 / / omityuccAraNenaiva vAcyamAnIyate param / omityAnIya tadbrahma namaskAra pradena tu // 56 / / Page #410 -------------------------------------------------------------------------- ________________ bhagavadarpaNabuddhavajanmanaHsAphalyavarNanam 2857 tadIyaM takriyAhaM ca tavaiveti nigadyate / avyaktArthatayA tasya praNavasya vizeSataH // 60 / / tadarthadyotanAdetamuditaM bhagavatpadam / anyatrApi ca taddRSTamityananyaparaM vacaH // 61 // vAsudeva ( ? ) itidantasya copri| namaH parapadaM yogAduparisthapadadvayam // 62 // caturthyantamabhUnnityaM yoginAM yogasiddhaye / oGkArapadamevaikaM yoginAM yogasiddhaye // 63 / / . dvAdazAkSararUpeNa pariNAmamupAgatam / mantrAntareSvapi budhA devatAntarabhAgiSu // 64 / / prayuJjate tadoGkAraM mantrANAM prANasiddhaye / mantrAntare prayuktatvAddevatAntaragocare // 65 / / avaktrarthastathoGkAraH kevalenaiva dhArakaM / pakkayogazarIrANAmevaM jJAnavatAmapi // 66 / / samAsanne'pi tajjJAne tanmAtraM naiva sAdhanaM / apakkayogajJAnAnAmapi vedavidAM nRNAm // 67 / / dvAdazAkSarayogena dUrasthaM tadihAntike / smRtamAtra mahAmantro susUkSme dvAdazAkSare // 6 // cittadarpaNasaGkrAntaH sasukhaM lakSyate hriH| atazca dvAdazAntena svAdhyAyena janArdanam // 66 / / AsannatAM prayAtyAzu brahmaNyarpitakarmaNAM / svAdhyAyAdyogamAsIta yogAtsvAdhyAyamAmanet // 70 / / Page #411 -------------------------------------------------------------------------- ________________ 2858 zANDilyasmRtiH svAdhyAya yogasampattyA paramAtmA prakAzate / pAJcendriyasya martyasya cchidraJce (ka)kamindriyA(ma) // 71 / / tato'sya sravati prajJA (?) teH pAdAdivodakam / yadA paJcAvatiSThante jJAnAni manasA saha // 72 / / buddhizca na viceSTeta tamAhuH paramaM hitam / devAnAmapi sarveSAM samAnAyo janArdanaH / / 73 / / dvAdazAkSaramantro'yaM mantrANAM nAtha ucyate / yathauSadhInAmamRtaM maNInAM kaustubho yathA // 4 // sarveSAmeva dharmANAM zreSTho bhAgavato vidhiH / sarvadharmAn samutsRjya pAJcakAlamanuvratAH / / 7 / / vyAmizrayAganirmuktA gacchanti puruSottamam / vyAmizrayAjinAM brahmaNi narpilatasuvRttinAm / / 76 / / yatatAmapi vA nityaM padameSAM paraM sthitaM / akarmakartR caivasyAjjJAnaM vA karma saMbhavet / / 77 / / karmayogastathA vAsyAdyogaH karmaparaM tathA / tasmAtparamakaM zAstraM nAsmatkarmaparaM tathA / / 7 / / nAsmAtparamakaM jJAnaM nAsmAtparamakaM sukham / RgyajussAmasaMjJeSu vedazabdaH prayujyate // 76 / / idaM sadAgamAkhyAM tu vedazAstra mitIritam / iti saMkSepataH proktaH sadAcAro yathAgamam / / 8 / / Page #412 -------------------------------------------------------------------------- ________________ 2856 zAstraprazaMsAvarNanam tathA zAstrasya mAhAsyaM vizeSazcaikayAjinAM / idaM zAstramadhIyAno brAhmaNo bhagavatparaH / / zriyaM yazazca vipulaM dIrghamAyuravApnuyAt // 8 // iti zrIzANDilyadharmazAvezAprazaMsAvarNanaM nAma .: paJcamo'dhyAyaH // 5 // ||shubhmbhuuyaat // Page #413 -------------------------------------------------------------------------- ________________ // zrI: * kaNvasmRtiH * dharmasAravarNanam kaNvaM natvA mahAbhAgaM munayo brahmavittamAH / yugabhedaprabhedena sarvadharmAnsanAtanAna // 1 // papracchurakhilajJaptyai lokAnAM hitakAmyayA / kaNva vedavidAM zreSTha sarvalokahitAya vai // 2 // sarvavaidikakRtyAnAM mukhyAmukhyaguNAguNam / pravibhajya samAsena suspaSTaM kathayasva naH // 3 // mukhyaM kalpamamukhyaM ca gauNaM kAmyamiyattamaH / evametattathA nocetsAdhyA sAdhyecatatparam // 4 // cittaMsadyastatratatra saMgraheNAnuvistaram / suspaSTaM sulabhaM tulyayogayogyaM tathA vada // 5 // itipRSTo brahmaniSTha idaM provA ca tAnprati / pRSThaM bhavadbhiH paramaM rahasyaM svargasAdhanam // 6 // cittazuddhikaraM brahma jJAnakAraNamadya vai / na zakyate'nyairetaddhivaktuM zrotu ca kaizcidu / / 7 / / athApi vaH pravakSyAmi dharmasAraM zrutIritam / mukhyAmukhye vibhajyaiva cittapUrva dvijottamAH // 8 // Page #414 -------------------------------------------------------------------------- ________________ dharmakarttavyavarNanam 2861 kriyA kartA kArayitA kAraNaM tatphalaM hariH / sarvamIzvarameveti buddhiryasya sadAsthirA // 6 // sa eva kRtakRtyo hi satu jJAnasya bhAjanam / tatkRtasya ca kAryasya vaiguNyaM naiva jAyate // 10 // kadAcidapi kenApi nAtra kAryA vicAraNA / yatkiMcidvA kRtaM tena pAramezvaratuSTaye // 11|| tadakSayamamoghaM syAdabrahmajJAnaikasAdhakam / yathAzAstrakRtaM ca syAdazAstrakRtamapyalam // 12 / / paramezvaratuSTayarthakRtaM tasmAttathA caret / tasmAdamU (gu) sarvatra paramezvaratuSTaye // 13 / / kariSye karmacetyuktvA sarvakarmANyupakramet / paramezvarazabdayetyakatvAnyaMzabdamuttamam // 14 // karmAdiSu prakurvanti tAni vaiguNyamApnuyuH / sadyaeva na saMdehastasmAttaM tAdRzazzivaH // 1 / / paramezvarazabdaM ye krmaadissusmaahitH| pravadeva dikaiH siddhiH brahmazabdo'thavA sadA // 16 // zrIzabdapUrvako nityaM tAvanmAtreNa saakriyaa| . samyakkRtA doSazUnyA sarvalakSaNabhUSitA // 17 // sarvAGgopAGgasahitA sarvamantrakRtA bhavet / dezaHkAlazca vaktavyaH karmAdau pratyahaM dvijaiH // 18 / / tatra dezAkhilAnAM ca merudakSiNabhAgagaH / SaTpaJcAzatprabhedena kathitastaM tathA vadet // 16 / / Page #415 -------------------------------------------------------------------------- ________________ 2862 kaNvasmRtiH jambUdvIpaM bhAratasya varSa bhAratakhaNDakam / sarvasAdhAraNAmproktamidaM saMkalpamAtrake // 20 // yasmindeze sthito martyastaM dezaM svagRhAvadhi / samuccaretpaitRkeSu nAnyatraivaM vidurbudhAH // 21 // gaNDakyA api gaGgAyA narmadAyAstathaiva c| godAvaryAzcakRSNAyAH kAveryAzcatataH param // 22 // tAmrapAzcasetozcamadhyabhAgaM paTheddhi sH| kAlaM parAdhaM prathamaM kalpaM manvantaraM yugam // 23 / / tatpAdaM saMvatsaraM mAsamRtu pakSaM tithiM tataH / kramAdvareNasaMyuktaM samuccArya ca tAdRze // 24 // saptamyantena ca tithau kariSyAmIti karmaNaH / nAmoccArya vadedevametatsaGkalpamucyate // 2 // saMvatsaraRturmAsoyugaH pkssstithistthaa| ta ete kAlabhedAHsyuzcandragatyAsamudbhavAH // 26 / / yAvatkalAzcandrasya prathamAyAvadIritA / vRddhikSayauyAvattuprathametyucyatevudhaiH // 27 // evaM sarve'pi tithayo jJeyAH paJcadazApi vai / surapItatyacandrasya kalAvRddhikSayau smRtau // 28|| ghaTikApaSTisAdhyA hi prakRtyAthApi tatparaM / ativRddhikSayasamagatibhedaistattattadAtadA // 1 // yAmArdhayAmaghaTikAdvitripaJcakSaNAdayaH / vyavasthArahitAzcasyustithyAdInAM nizApateH // 30 // Page #416 -------------------------------------------------------------------------- ________________ nityanaimittikakarmaNAMphalanirNayaH 2863 tasmAtsarveSu cAndAdikAlabhedeSu candramAH / eka eva bhavetkartAnAnyaH kazcana coditaH // 31 // sUryAdInAM tu kartRtvamupacArAtprakIrtitam / vastutastacca kartRtvaM yAthArthyAttu vidhormatam // 32 // tasmAnmAnastu cAndro'yaM sarvavaidikakarmasu / parigrAhyo bhavennUnaM tena mAnena vaidikaH // 33 / / tasmAtsarvANi karmANiniyanaimittikAnyapi / paitRkANyapi devAni yAnikAnyakhilAnyapi // 34 // krAntaprayuktAni vinA cAndreNaiva samAcaret / kriyamANe'nyathA tasminyasminkasmizcakarmaNi // 35 / / pakSamAsatu bhedaH syAttasmAtsaMkalpa eva saH / anyathaiva bhavennUnaM tasmAttatkarma kevalam // 36 / / anyathaivaM kRtaM syAddhi tena tattu vinazyati / kAlabhedakRtaM karma tasmAttanna tathAcaret // 37 / / yugAbdamAsatu pakSatithayastatramukhyataH / cAndramAne saMbhavantvikRptAzcaniyatAH punaH // 38 / / yaete kathitAH sadbhiranye hyaniyatAH kila / krAntayo nikhilAlonizcayAgamavarjitAH // 36 // teSAM mAsatvanAmedaM mukhyatastu na saMbhavet / mAsAdimadhyAntalakSmarAhityena tathoditam // 40|| tadAhi tatsamyageva prakRte'pyanirUpyate / indrAgnI hayate yatra mAsAdiH saMprakIrtitaH // 41 // Page #417 -------------------------------------------------------------------------- ________________ 2864 kaNvasmRtiH agnISomau sthitau madhye samAptau pitRsomako / kiMca tanmAsaparyAyazabdAnAM tadananvayAt // 4 // narAzayo mukhyamAsAstehImekathitAzzivAH / caitrAdayo dvAdazApi satu meSA dayastute // 43 / / mAsasAmAnyazabdA:syuste caiteSu bhavanti hi / / tAnapyudAhariSyAmi spaSTArthaM sapta sAMpratama // 44 / / darzAntaH pUrNimAmadhyaH bhRtvardhaH pratipanmukhaH / triMzattithiH pakSayugaM kRtsnAbdakSayavRddhikaH // 4 / / mAsavAcakazabdAH syusta ime tatranotarAma / sauramAne pravartante mAsepu kila sarvadA / / 46 / / sarve meSAdizabdAste rAzInAmeva vAcakAH / samAsAnAM mukhyato vai guNatazcetkadAcana // 47 // tadvAcakatvakAryAya bhavanti kila tAvatA / kathaM te mukhyamAsAHsyustadvayaMRturIritaH // 4 // tatSaTkaM vatsaraH proktastasmAdabdamRtu tataH / mAsaM pakSaM tithiM cApi mArgeNAnena santatama // 46 / / samyagAlocya saMkalyevyatyAse na bhavedyathA / tathAsamuccaretsarvAna nyUnAnatiriktataH // 50|| tithyAdInyadi saMkalpa vyatyAsenocretadA / punaH kuryAttu tatkarma naSTaM tattena tAvatA // 51 / / snAnadvaye nityameva saMkalpaM samyagAcareta / kAlAdInpravadeccApi tvaran yadi tadA punaH // 52 / / Page #418 -------------------------------------------------------------------------- ________________ nityakRtyavarNanam 2865 saMprAptAsmaduritakSayadvAreti tataH punH|| paramezvaratuSyathaM kariSyAmIti vA vadet // 53 / / kariSye veti vA nityaM nityakarmasu kevalam / alametAvadeveti rahasyaM zruti vatti)tanmanaH // 54 // yatra yatroccAryate saH zabdo'yaM paramezvaraH / zrIzabdastatra tatra syAdanyathA zubhabhAGna tu // 5 / / zambhuH puNyazivazrIbhirAsva(zva)ntaH kAlakIrtanAt / bhavanti zrIzubhAvAsAstasmAdetAstadA vadeta // 56 // ( bhavantyasyAH zubhAH sarve stotAraetAstatastyajeta) AzAcI proktazaMbhvAdi zabdAnAM zrutimAtrataH / Azauca madhye yaditAna zrIzambhu zubhapuNyakAn / AzaucI pravadenmohAttasyAzaucasya sarvadA // 57 / / vRddhireva bhavennUnaM tasmAttAnati yatnataH / prasamIkSya tyajennUnamanyathAnartha eva vai // 58 / / bhavedeva na sandehaH atastAnatra saMtyajeta / naimittikapu sarvatra sarvapvapizuciryatana // 6 // dezaM kAlavizeSAMstAnsaMkalpe pravadeda bhRzama / uktireva hi saMkalpaH karmAdipu na mAnasaH // 60 / / sabhAbhyanujJA ca parAvazyakI dakSiNA ca sA / tithibhedAnmAsabhedAtpakSabhedADhatostu vA // 6 / / abdabhedAtkarmanaSTaM pravannAtra saMzayaH / bhedo nAmAtrasaMkalpe tathoktiriti tatsmRtam // 62 / / ayanasyaprabhedoktinadopAya bhavetkila / yato'yanasya satataM pattRbhirnAsti tatastathA // 63 / / Page #419 -------------------------------------------------------------------------- ________________ 2866 kaNvasmRtiH meSAdInAmanenaiva nakSatramya ca sarvadA / prabhedoktau na doSo'sti tena teSAM kadAcana // 64 // uktirAvazyakI neti saMkalpe zrutirAha hi / tasmAdabdamRtu mAsaM pakSaM tasya tithiM zivAm // 65 // saMkalpe hyatyajansarvAnpravadetsarvakarmasu / / eteSAmanyathoktau cetsaMkalpe tacca karma vai // 66 // naSTameva prabhavati tena tacca punazcaret / anyathA doSamApnoti nAtrakAryA vicAraNA // 67 / / zrutismRtyuditaM karma vihitaM vaidikasya yat / tadukta naiva mArgeNa kartavyaM nAnyathA caret // 6 // yadi pramAdena kRtamanyathA shaastrvrtmnH| tasyatadoSazAntyarthaM sadyazcittaM zrutIritam // 6 // smRtyukta vAtha sUtrokta purANoktamathApi vA / samAcaredvidhAnena bhaktizraddhApurassaram // 7 // kRtamAtre tu tasminvai prAyazcitte takSaNAttataH / tadoSo vilayaM yAti tenAyaM syAtkRtI zuciH // 71 // bhavedeva na saMdeho na ceddoSo'bhivartate / kAlena mahatA bhUyo dRSatsu vaTabIjavat // 72 // tasmAddoSaM samutpannaM sadyaeva prazAmayet / bADavaH prAtarutthAya smaredIzvaramavyayam // 73 // pAdau prakSAlya gaNDUSaM kRtvA''camya vidhAnataH / saptarSInapi mainAkaM meru mandaraparvatam // 74 / / Page #420 -------------------------------------------------------------------------- ________________ prAtaHsmaraNekIrtyAnAMvarNanam 2867 gandhamAdanasaMjJaM ca lokAlokaM girIzvaram / himavantaM ca kailAsaM punaranyAJchubhAkarAn // 7 // pativratAH pArvatImbA ahalyA draupadI zivAm / tArAM mandodarI puNyAM nityakalyANasundarIm // 76 / / sItAmarundhatI lakSmI bhAratI paramezvarIm / indrANIMpunaranyAzca nityakalyANamUrtikAH // 77|| brahmaniSThAnmahAbhAgAnbrAhmaNAnsaMzitavratAn / lokapAlAnlokanAthAnbrahmaviSNumahezvarAn // 7 // smRtvA brahmakyasaMdhAnaM kRtvA brahmAhamityapi / sarvebhyazca namaskuryAnnamo mahadbhyaiti vai vadet / / 7 / / tatra dhyAnAdi(?)smaraNayoH kAlAdiniyamo nhi| yadAvakAzo labhate tadAnityaM tu zakyate // 8 // katuM kilAtha ca punaH prAtazcettadviziSyate / pAdaprakSAlanaM nityaM pazcimAbhimukhazcaret // 8 // yadyanyathAkRtaM tattu tadAmbhastatkSaNe param / mUtrameva bhavennUnaM dakSiNAbhimukhAtkRte // 8 // . udagAbhimukhe cettu tajjalaM raktameva hi / prAkatu cettajalaM madyatatspRSTo'yaM hi jAyate // 83 / / pAdaprakSAlanaM pazcAtpazcimAbhimukhena hi / kartavyaM satataM yatnAnnAnyayA haritA kacit // 4 // sArvakAlikadharmo'yaM sArvavaNika eva c| ... vaidiko nikhilo bhUyo nUnaM nizcinutA'dhunA / / 8 / / Page #421 -------------------------------------------------------------------------- ________________ 2868 kaNvasmRtiH zrAddha vivAhe yajJe ca maujyAM svasya parasya vaa| digiyaM niyatA proktA tatkarmaNyAgate sati // 86 / / dakSiNAdikRte tasminkadAcidyadi mohataH / ayaM mantro japArthaHsyAtpavamAnaH suvarjanaH // 8 // prAcyAdizastathAmantrastaduttaraiti shrutiH| uttarasyAM dizi proktastasyA apyuttaro mahAn // 8 // zrAddhakAle svayaM cettu tathA viprasya vA vazAt / tasyAsyacA(pyace)'nuvAkasya dazavArajapo bhavet / / 8 / / maujyAM mohena cedbhUyastathA karmaNya(nyA)(Ni)dikSu vai / agne tejasvinanuvAkaM dvAdazavArakam // 6 // agnestu puratastiSThan prjpetpaannipiiddne| zrIsUkta pUrvAnuvAkaM tathApi dviguNaM japet // 11 // yajJe tu saMbhArayajUMSi palyanuvAkakam / puruSasUktaM vaiSNavaM ca acaM dvAdazavArakam // 12 / / prajapedeva tasmAttu pAdaprakSAlanaM tadA / pazcimAbhimukhenaiva kartavyaM nAnyathA matam // 63 / / mukhazabdamakurvanvai nityaM gapDUSamAcaret / sarvato mukhahastAbhyAM zuddhAbhyAM prAGmukho'thavA // 14 // uddaGamukho yathecchaM vA sshuddhkrtstdaa| tathA zuddhAbhiradbhirvA vipadyapi na cAcaret // 6 // yadi gaNDUSakAle tu mukhAcchabdaH prajAyate / vAggataM tajalaM tasya zvamUtrasadRzaM bhavet // 66 / / Page #422 -------------------------------------------------------------------------- ________________ pAne bhakSaNeca zabdekRteprAyazcittavarNanam 2866 taddoSaparihArAya gAyatrIM trizataM japet / evamAcamane prokta jalapAne ca bhojane // 67|| bhakSaNe cApi bhakSyANAM khAdyAnAmapi khAdane / bhojyAnAM bhojane cApi tathA vai lehyacoSyayoH // 18 // azabdaM sarvataH kurvan tattatkarma samAcaret / yadi zabdaM tathA kurvan sadyo nirayamRcchati // 6| tadoSaparihArAya pUrvacittaM samAcaret / vizeSatastakradadhipayodadhighRtAdiSu // 100 / / yadi zabdaH samutpannaH pAne vA bhakSaNe yadi / mahAnanoM bhavetsadyaH tadravyaM madyameva hi // 10 // bhavedeva na sandehastasya cittaM tatastbidam / pakSaM tu yAvakAhAro nirAhAro dinatrayam // 10 // aSTAnAM vA catuSNA vA brAhmaNAnAM ca bhojanam / kuryAdeva na saMdeho'thavA gAyatramAcaret // 103 / / trisahasrajapaM mAsaM saMhitAtrayameva vaa| cittaM tatkathitaM tasmAnna tatkuryAttathA dvijaH // 104 / / nityaM mUtrapurISAdikarmasveSu pracoditam / yatra yatra hyAcamanaM dvayaM (tatra) tatra paro vidhiH // 10 // ayameva samAkhyAtaH prathamAcamane khalu / mantro mAnasikaH kAryaH kadAcinna tu vAca(ci)kaH / / 106 / / dvitIyAcamane samyamantroccArastu vAcikaH / na mAnasaH kadA kAryaH prathame tu tathA caret // 107 / / Page #423 -------------------------------------------------------------------------- ________________ 2870 kaNvasmRtiH taddoSAya bhavedeva tathA tanna samAcaret / taddoSaparihArAya tAnmantrAMstu tataH param // 108 // puNDarIkAkSadazakaM japapUrvazatASTakam | 1 prajapedanyathA doSaH sa tu zAnto bhavenna tu // 106 // kadAcittu jalAbhAve dakSiNaM zravaNaM spRzet / trivAraM tatra pUrva vai tuSNImeva tataH param // 110 // oMkArastu samuccAryo nacetkRSNasmRtiH parA / zivasmRtirvA paramA kartavyA syAtsabhaktitaH // 111 // vibhaktyaiva prathamayA vacanaM tatsmRtirbhavet / prAyazcitteSu savatra nAmasmRtividhAnake // 112|| uktireva samAkhyAtA na tu mAnasaIritaH / mantrANAmapyevameva sarvatra vihito hi vai // 113 // sarvadAcamanaM taddhi nAmakaM yatprazasyate / mAntrikaM tu sadA zakyate sa tu tatkimu // 114 // cettattu ca pravakSyAmi yadi zuddhastavAparam / tu hi mantrAcamanaM zakyate nAnyathA tataH ||115 // tasmAtsarveSu kAleSu sarvadezeSu cAkhilaiH / sulabhAcamanaM viddhi nAmAcamanameva vai // 116 // kartavyatvena saulabhyAdaGgIkRtamidaM param / C mASamana jalasyaiva pAnaM tatra paraM matam // 117 // nyUnAdhikAbhyAM taccettu mahatpApaM taddoSaparihArAya sandhyAvandana karmaNi samaznute / // 118 // , Page #424 -------------------------------------------------------------------------- ________________ gRhasthAnAM mRttikAzaucavidhAnam 2871 tripadA nAmagAyatrI jalaprakSepaNaM budhaiH / vihitatvena kathitaM tena tacchAmyate'khilam / / 11 / / prAyazcittoktamantrANAM sarveSAM sarvadA param / kiM kAryamaparijJAne idaM viSNuzca vyAhRtiH // 120 / / kartavyatvena vihite gAyatrI ca tathA tadA / netebhyastArakAH santi tasmAttAnpravade budhaH / / 12 / / naiRtyAM niSunikSepe kuryAnmUtrapurISake / jalapAtreNa mRtpAtraM zucau nikSipya dUrataH // 122 / / udagahni tathArAtrau evaM vai dakSiNAmukhaH / yadyatavyutkramAtkuryAtsUyazceti mahAmanum // 123 / / kRtvA zaucaM vidhAnena tatastu prajapettadA / agnizceti ca mantraM ca abaddha manureva ca // 124 // caturviMzati vAcaM vai zatamaSTottaraM zatam / gAyatrImapi tApena tatazzuddho bhavedasau // 12 / / mehane caikavAraM syAdgude paJca tathaiva hi / pAdayoH karayozcApi pRthaktvena samAcaret // 126 // eva hi mRttikAzaucaM gRhasthAnAM vidhIyate / triguNaM syAdvanasthAnAM yatInAM syAcaturguNam // 127 / / varNI gRhI vanastho vA na kuryAnmRttikAkriyAH / payasturyAzaparyApta tasya cittamidaM smRtam // 128 // mRttikehanamantrAdi kRtvA tatparamAM gatim / paryantaM hi trivAraM syAjjapaM kRtvA zuciH svayam // 126 / / Page #425 -------------------------------------------------------------------------- ________________ 2872 kaNvasmRtiH ekakAlasya cittaM syAdevaM tatkAlasaMkhyayA / samyaksamIkSya tatkuryAdanyathA bhraSTa eva hi // 130 // bhavedeva na saMdehastadUdhvaM cettathAvidhaiH / punassaMskAratAzudro bhaviSyati na cAnyathA / / 13 / / yadi prakSAlanaM tyaktvA mehanasya gudasya vaa|| caredvipro vrAtyaeva na saMbhASyo'khilairapi // 132 / / mohanA (t ) kSAlanAnmAsaM mAtrAdyadiviparyayAt / bhraSTo bhavettato bhUyaH punassaMskAratazzuciH // 133 / / yathArthakathanAnnityaM citte kartA bhavenna tu| buddhipUrvagudaprakSAlanazUnyo'bhakSaNe // 134 // jAte tu sadyaH patitastadyathArthoktitaH param / ASaNmAsAccittakarmakartuM zakyaM tataH param // 135 / / patito nAtra sandehazcittaM tasya ca coditam / punargarbhavidhAnena punaH saMskAratastarAm // 136 / / zuddhiH prakathitA sadbhistaptasyaiva na cAnyathA / kRtvA tu tAdRzaM karma na kRtaM ceti vakSyati // 137 / / saMtyAjya eva satataM na yogyo yasya kasyacit / caraNau ca karau samyak prakSAlya ca tataH param // 138 / / nAcAmedyadi tUSNIkaM bhvennaatrsNshyH| punaH prakSAlyAcAmezca to pApasya vizuddhaye // 136 / / anAcamyaiva yo mohAdva davaNaM samucaret / bhrUNahatyAmavApnoti tatpApavinivRttaye // 140 / / Page #426 -------------------------------------------------------------------------- ________________ nityakarmaNAM vyatikrame phalAbhAvavarNanam 2873 pAhi trayodazAkhyamanuvAkaM zataM japet / laukikokta ridaM viSNu prajapeddazavArakam // 14 // kadAcinmohato vipraH akRtvA dantadhAvanam / snAyAtkRtvA dantazuddhiM punaH snAyAdyathAvidhi // 142 / / tRNapaNaissadAkuryAdamAmekAdazI vinaa| tayorapi ca kurvIta jambUplakSAmlaparNakaiH // 143 / / aSTakAsu mRtAheSu amAmanuyugAdiSu / mahAlayeSu puNyeSu saMkrAntidhvayanadvaye // 144 // vyatIpAte gajacchAyA grahaNAdiSu sUtake / punaranyAsu tithiSu svajanmatritaye tathA // 145 / / dantadhAvanataH pApaM mahadApnoti kevalam / tadoSaparihArAya agnemanvAnuvAkakam // 146 / / snAtvA saMkalpya vidhinA prajapetpaJcavArakam / pavitrapANirAcAnta upavizyaiva nAnyathA // 147 / / tiSThandhAvanprajalpanvA japedyadi nirarthakam / bhavedeva na sandehastasmAttanna samAcaret // 148 // yadi saMdhyAM prakurvIta cAkRtvA dantadhAvanaM / vya bhavettu sA saMdhyA tasmAttadbhUya eva vai // 146 // dantadhAvanataH pazcAtkurvItaiva yathAvidhi / apAM dvAdazagaNDUSairmukhazuddhirbhaviSyati / / 150 / / tathaiva paitRke kuryAttadbhinneSu tathA na tu / nityaM snAnaM dvijaH kuryAtprAtarutthAya dharmataH // 151 / / Page #427 -------------------------------------------------------------------------- ________________ 2874 kaNvasmRtiH devarSipitRptyarthaM anyathA te'khilAH param / zapantyetaM jIvanAzAvazataH kopitA hi te // 152 / / snAtu prayAntaM vibudhAH pitaro munayo'khilAH / dRSTvA payo'rthinaH santa anudhAvanti pRSThataH // 153 // yadi teSAM tajjalaM hi datvaiva kila mauDhyataH / sarvasvAGgasamutsRSTamanyatra kila gacchati // 14 // tUSNIM tiSThanti vA mUDhA bhavettacchApabhAjanam / tasmAtsnAtvA prayatnena devAdInAM vidhAnataH / / 15 / / deyameva bhavennUnaM sarvasvAGgavinirgatam / snAnAGgatarpaNaM cApi nityaM kArya vidhAnataH / / 156 / / akRte tarpaNe tasminvRthaiva prabhavettu tat / kurvIta tarpaNaM sarva snAneSu kila mArjanam // 157 / / saMkalpaM tavayaMcApi nacetsnAnaM tu tadbhavet / yadyazakto bhavetsnAtuM salileSu vidhAnataH // 18 // nadItaTAkakUpeSu snAnamuSNena vA caret / kaNThasnAnaM kaTisnAnaM pAdasnAnaM tu vA caret // 156 / / tatrApi yadyazaktazcetsarvamuSNena vA''caret / athavA kApilasnAnaM prokSaNasnAnameva vA // 160 / / snAtasnAnaM vA kurvIta zuddhavastrANi vA dharet (dhaaryet)| kAyAnuguNatassarva kAryameva na cAnyathA // 161 // prAtassaMkSepataH snAnaM homAthaM tu vidhIyate / madhyAhatu yathAzAstraM zanaissavaM samAcaret // 16 // Page #428 -------------------------------------------------------------------------- ________________ vAyavyAsnAnasyazreSThayatvavarNanam 2875 jalasnAnaM sarvathA cedazaktaH kartu meva vai / kAyAnuguNato yadvA snAnamekaM samAcaret // 163 / / bahuproktaSu sarveSu divyasnAnaM vizeSataH / durlabhaM sarvametaddhi gaGgAsnAnasamaM hi tat / / 164 // na saMkalpAdi tatra syAttarpaNaM prANasaMyamaH / tathaivAcamanaM vApi vAyavye'pi tathaiva ca // 16 // tattu prayatnasAdhyaM syAtsAyaM prAtastathAntare / na vAyavyasamaM snAnaM triSu lokeSu vidyate // 166 / / tadgaGgAsnAnatulitaM paJcapAtakanAzanam / upapAtakasaMdohanirmUlakaraNakSamam / / 167 / / tatassandhyAM prakurvIta zaktaH snAnaprapUrvikAm / nakSatrasahitA pUrvA pazcimAM sUryasaMyutAm // 168 / / asAvAdityamantreNa dhyAnaM takriyatesadA / brAhmaNasyaiva saMdhyA syAtsaMdhAvakSapAmukhAt / / 16 / / sAtvarghyapUrvakartA syAdgAyatryAya' trayaM caret / samyaguccArya tAM varNasvarataH kramatastathA // 170 / / brAhmaNyamUlaM naiva syAnnAnyadasti jagattraye / tanmUlaM tu tatassAhi saMdhyAnAM tritaye'nizam / / 171 / / japyAtyantaikaniyamazatairyantrazatAdhikAt / etanmantrajapenaiva brAhmaNAnAM mahAtmanAm // 172 / / sarvalokaikavandyatvaM sarvAcAryatvamevaca / vazyAkarSaNavidvaSastambhanoccATanAdikam // 173 / / . Page #429 -------------------------------------------------------------------------- ________________ kaNvasmRtiH nigrahAnugrahI srvmhimaasrvpuujytaa| etanmUlAni sarvANi tasmAdetaM manuM param // 174 / / yathAzAstramadhItyaiva svaravarNakramAnvitam / samyageva japedvidvAn trisaMdhyAsu yathoktitaH // 17 // asyAstu brahmavidyAyAH svaravarNAdizUnyataH / saMdhyAtrayIkaraNato brAhmaNyaM dUSitaMtarAm // 176 / / doSayukta ca bhavati varNoccAraNataH param / sarvasvarAdizUnye na vyatyAsaH svaratastathA // 177|| tadbrAhmaNyaM tAhageva bhavedeva na sNshyH| etanmatraM samIcInaM prokta karmaNi vaikRte // 178 / / arthAH sarve'pi zudhyanti tabrAhmaNyaM ca puSkalam / atizuddha mahacchImat prabhavedvIryavattaram // 176 / / caturvizativarNAnA muktimAtreNa kevalam / AbhAsamAtrabrAhmaNyaM tatra tiSThati kevalam // 180 / / tasmAtsamyaktvarayutaM tanmantraM vedacoditam / vipratvasiddhaye'dhItya saMdhyAkarmaNi siddhaye // 18 // brahmadhyAnAya'mAtro yaH purApadmabhuvAkhilAH / zrutayo vizadatvena brAhmaNAnAM pradarzitAH // 182 / / tasmAd vedAnvidhAnena samyaggurumukhAtparam / adhItyAgraM tadantasthAM gAyatrI zirasA saha // 183 / / nityamAvartayedbhaktyA trisaMdhyAsu mahAzuciH / bhUtvA nAtvA svaraistattadvarNakairatizobhanaiH // 184 / / Page #430 -------------------------------------------------------------------------- ________________ gAyatrImantrajapetadarthabhAvanAyA:zreSThaphaladAyakatvam 2877 prajaped brAhmaNo dhImAMstadarthasyAnucintayA / yonaH pracodayAnnityaM dhiyaH karmasu satsu vai // 18 // vareNyaM savituzcApi devasya paramAtmanaH / gAyatryAkhyaM ca tadbhargastejo dhImahi cintayA // 186 / / ityevaM prajapedbhatayA brAhmaNo brahmavittamaH / eva taM tadarthAnusmaraNapUrvakaM prajapetsadA // 187 / / japaM karoti yasso'yaM sa u brahmavidAMvaraH / jIvanmukto'pi so'yaM syAd durghaTo'yaM mahAtmanAm / / 188 / / yoginAmapi divyAnAM tadarthasya mahAjapaH / tallAbho yasyakasya syAtsa sarveSAM bhavetkila // 186 / / tathaMvArthAnusaMdhAnaM yasya syAtsa tu coditam / satyaM jJAnamanantaM vai saccidAnandalakSaNam // 10 // paraM brahma paraM dhAma paraM dhyeyaM parAtparam / jagaddhetuH zrutiproktaM jagajanmAdikAraNam // 16 // na sandeho'tra kathitaH saMdehI pApabhAgbhavet / tAhagAnusaMdhAnaM kartA yastasya kevalam / / 12 / / apekSyaM nAsti kimapi loke'sminscraacre| sa eva kRtakRtyo vai sa eva brahmavittamaH // 163 / / paraM tvatra pravakSyAmi kevalaM vastuto ythaa| bahavo brAhmaNA bhUmau mantramAnaM salakSaNam // 164|| samuccarantaH paramaM bhaktyA saMdhyAmupAsate / tAvataivAtrajagatI codayAstamayau smRtau // 16 / / Page #431 -------------------------------------------------------------------------- ________________ 2878 kaNvasmRtiH . etAvatI ca tavRSTirbhAvAbhAvau zivAzivau / sukhaduHkhejanmamRtI jagatkAryapravartate // 166 / / jagatkRtyaM jagatkartA cakame viprsNdhyyaa| yenake nacidanyena guhyametanmayoditam / / 167 / / sarveSAmapi lokAnAM sarveSAM nAkinAmapi / brahmaviSNumahezAnAM makhAnAM bahunA kimu / / 168 / / sarvakRtyaM saMdhyayaiva samyageva susAdhitam / / brAhmaNAnAM prasAdena nacekimapi nAsti vai // 166 / / saMdhyAbhAve sarvalokavinAzaH sadya eva vai| bhavedeva na sandeho brAhmaNAstAdRzA hi vai // 20 // sarvatrApi ca vatante kalau caitattu kevalam / tiSThetirohitatvena devAjJAtAdRzA paro // 201 / / brAhmaNAH sarvajagatAM nidAnaM paramaM param / tadvinA cennakimapi tenaivaitatpravartate // 202 / / tatkAraNaM hi gAyatrI vedamAtA jgnmyii| tayaitatsRjyate sarva tayaitatpAlyate param / / 203 // saMhoyate ( ? / tayaiveti saiSA kila jagatprasUH / strIliGgane zrutau nityaM lIlayA vyavahI(1)yate // 204 / / liGgAnAM vacanAnAM ca hRdayaM tatra brahmaNi / sarvaliGgaH sarvazabdaivacanairakhilairapi // 205 / / pratipAdya paraM brahma nAnyatkimapi vidyate / strIliGga vyavahAro'yaM yathA bhavati tattathA / / 206 / / Page #432 -------------------------------------------------------------------------- ________________ gAyatrImantravaiziSTayavarNanam 2876 devatA hRdayaM proktaM puliGgo deviiritH| napuMsake brahmavidyA tadetadakhilaMsmRtam / / 207 / / gAyatryAstu chando vai gAyatryeva na cetrt| vizvAmitramRSiH prokto devatA savitA smRtA / / 208 / / mukhamagniH samAkhyAtazzikhA brahma prakIrtitA / nArAyaNastu hRdayaM zikhArudraH samIritaH // 206 / / mahAmantrasya tasyAnyavarNagrahaNamAtrataH / brAhmaNyaM mukhyataH prokta prathamaM tu tataH punaH / / 210|| svaravarNasamIcInasamuccAraNatatparam / pauSkalyaM tasya saMprokta rAhityAtsusvarasya tu / / 21 / / tadurbrAhmaNyamevasyAllupravaNairasumadhyame / abrAhmaNyaM prakathitaM tayorbrAhmaNyayostataH / / 212 / / parihArAya yatnena kAlena mahatA zanaiH / vedAbhyAsamukhenaiva gAyatrI guruvAkyataH // 213 / / samIcInAM tu kRtvamA prajapennityamaJjasA / saMzodhanaM tu gAyacyA vedAbhyAsaH paro bhavet / / 214 / / vedAbhyAsena vAgdoSAH duSTavarNasvarAdikAH / zanaizzanairvinazyanti vanavAco bhavanti ca // 215 / / etadathaM purA brahmA tanmAdhyAhikakarmaNi / haMsamantreNAryamekaM gAyatryAkalpayatprabhuH // 216 / / tasminmantre samIcInasvAdhIne sati tatparam / samyagvaktaM hi zakyante mantrAH sarvatra karmaNi // 217 / / Page #433 -------------------------------------------------------------------------- ________________ kaNvasmRtiH 2880 tasmAdadhyayanaM nityaM gAyatryAH kila kevalam / samIcInoccAraNaikahetave tasya nAnyathA // 218 / / tasmAdevaM vidhiHkhyAto gAyatrIgrahaNAtparam / vedaikAdhyayanaM nityaM tatsaMskAraikahetave // 216 / / evaM sati tu yo mUDho gAyatrIgrahaNAtparama / anadhItyaiva taM vedamasaMzodhyaiva tAmapi // 220 / / gAyatrIM varNasaMyuktAmuccaredvaMdavarjanAt / zramamanyatrakurute zAstrajAle vRthAzramI // 22 / / vedAratastuyoloke so'svAdhInaikavAgbhavet / devI svAdhInavAkaproktastena mantrAdikaM sadA // 2 // samyaguccAraNAccaiva prabhavekilasantatam / / sarvadakSastu vedIsyAtsarvasiddhizca tena saH / / 22 / / prabhavedapi te naiva idaM nityaM samabhyaset / vedAnvedI nacedvadaM zAkhAmAtraM tu kevalam // 204 / / adhyetavyaM prayatnena nacaMdabrAhmaNaH smRtaH / durbrAhmaNo vA no cettu brAhmaNava na saMzayaH / / 225 / / athavA brahmabandhuHsyAttaete brahmayonijAH / svakRtyatastucatvArasteSAM lakSaNamucyate // 226 / / brahmavIryasamutpannaH samyaGmantrairna saMskRtaH / azrotriyaikatA tena karmAbhAsaikasaMskRtaH // 227|| abrAhmaNaitiprokto mantrAbhAsajapAdikaH / garbhAdhAnAdisaMskAracaulopanayanairyutaH // 228 / / . Page #434 -------------------------------------------------------------------------- ________________ samyaggAyatrIjapaphalavarNanam 2881 vedazUnyena tatpitrA sudhIrbhaktyAprapUjitaiH / sadasatkRtasaMskArodurbrAhmaNaiti smRtaH // 226 / / mantrazUnyakRtaiH sarvaiH saMskArairnAmamAtrakaiH / kRtasaMjJaiH pratiSThAyai viprasyoGkArapUrvataH // 230 / / saMskRtaH syAdabrAhmaNa stUSNI 'naamdhrstusH| gRhItamAtraM gAyatrIvargakasvarazUnyataH // 23 // akAlakRtasaMdhyAkhyakRtyaM paNDitamAnyapi / kiMvedeneti yatkiMcidya(to)vAnikhilo'pivA / / 232 // yatkicinnikhilAnAMsyAdyAvatkasyApi nAsti hi / ityevaM pralapanduSTo duSTAbhiratiyuktibhiH // 233 / / dUSayanzrotriyAnviprAJchAstramAtrakRtazramaH / brahmabandhuritikhyAto brahmavidbhistatassadA // 234 / / yasmAdva dAdhyayanato gAyatrI vedamAtaram / upanItaiH paraM yatnAtparairdAdazavatsaraiH // 23 // kRtvA zubhAM samIcInAM zAstrasvarasamanvitAm / saMdhyAtraye ca prajapettAdRzenajapena vai // 236 / / gAyatrI siddhidA yatnAcchanairbhavati nAnyathA / zuddhasvarayutA devI haMsamantrasamanvitA // 237 / / samyagjaptvA(ptA) brahmavidyA sAyujyaphaladAyinI / samyaguccAraNaM pUrvamRSidevAdicintanam // 238 / / pazcAnnyAsastadarthasyAnusaMdhAnaM tataH punaH / uttarottarato mukhyaH sarvamarthAnucintanam // 236 / / 181 Page #435 -------------------------------------------------------------------------- ________________ 2882 kaNvasmRtiH sidhyatyeva na sandehazcintanaM tacca vai kramAna / anekajanmakRtino bhaviSyanti na cAnyathA // 240 / / asAvAdityo brahmati dhyaanruupkRtentraam| saMdhyAyai samanuSThAnayogyatAyai pracoditAH // 241 / / ApohiSThAtrayo mantrAH yaM juSTana nava smRtaaH| prokSaNe viniyuktAH syurdadhikrAvNAM ca saMgatAH // 242 / / hiraNyAdicatasrazca dvipadA ca zivA tthaa| snAnamAcamanaM cApi prANAyAmastataH punaH // 243 / / saGkalpo nikhilaM caitat saMdhyAnuSThAnahetave / tatpUjArUpameva syAdarghyadAnaM samantrakam // 244|| rakSonirasanAdanyadarcanaM tasya kiM smRtam / tenArcayitvA tAM dhyAyedbrahmatvenAtha tatsvayam // 24 // asmIti caivaM saMdhyA hi saMdhyayostAMtu samAcaret / ubhayoHkAlayormadhye dvivAraM brAhmaNaH sadA // 246 / / madhyasaMdhyA ca kartavyA madhyAhna tadvadeva hi / trivAramanvahaM prokta saMdhyAkarma dvijanmanaH // 247 // yAvajIvaM bhAvanA sA zaktiHkatu na cedapi / arghyadAnAtparaM samyagasAvAdityamantrakam // 24 // vadedvAcA kevalaM vA tAvanmAtreNa kevalam / brAhmaNyaM susthiraM tiSThattataH kuryAtpradakSiNam // 24 // brAhmaNyaM gopanIyaM hi sarvadezeSu sarvadA / mantroktimAtrato nityaM tadarthasyAnucintanam // 25 // Page #436 -------------------------------------------------------------------------- ________________ sandhyAgAyatrI vedAdhyayanasyAphalalakSaNam 2883 yoginAmapyazakyaM syAttatkartA yazca kazcana / sa mahAtmA mahAbhAgo brahmaniSTho mahAmanAH // 251 / / jIvanmuktazca brahmava nAtrakAryA vicAraNA / saMdhyAmUlamidaM brAhma snAnamUlaM tathaiva ca // 252 // zaucamUlaM mantramUlaM japamUlaM kriyAparam / vedazAstroktamUlaM ca sarva gAyatrikaM smRtaM // 253 / / dhyAnapradakSiNApazcAdomityekAkSarAdikam / samyaguccArya saMyamya nAsikAgrahapUrvakam / / 254 / / dazapraNavagAyatrI recakaiH pUrakaistarAm / kuMbhakaistadvidhAnena prANAyAma japaMzcaret // 25 / / kRtvA trivAraM tatpazcAtkRtvA sNklpbhpysau| sahasravAraM mukhyaM hi zatavAraM hi madhyamam // 256 / / adharma dazavAraM syAtkariSyaivamiti sma vai| japaM kuryAdvidhAnena mantraM tattatsvarAnvitam // 257 / / tattadvadI jape ktyA tadvadasvarabhinnataH / vedabhraSTo bhavetsadyastadoSazamanAya vai // 258 / / tadavAntarabhedayajJastatkrameNaiva taM manum / trimuhUtaM japedbhaktyA tadoSAttu pramucyate // 256 / / tajjJAnamAtre vikalo brahmabaMdhavAdinAmakaH / paritaptassadA vidvAn nityaM paricaranbhiyA // 260 / / upkurvnprNkurvnprdkssinnnmskriyaaH| dRSTamAtrAdbrahmaniSThAnzrotriyAnvedapAraNA(gA)na // 262 / / Page #437 -------------------------------------------------------------------------- ________________ 2884 kaNvasmRtiH samuddizya prayatnena tatpAdasalilaM tdaa| pibandharaMzca zirasA pakSe pakSe yatazzuciH // 262 / / brahmakUrcavidhAnena tapibanhomapUrvakam / kAlaM nayecchuciH svasya tAdRzasyAsya bheSajaM // 263 / / samIcInamahAsaMdhyArahitasya durAtmanaH / nAmAni tArakANi syuH prajAtAni jagatpateH // 264 / / vedAkSaraikazUnyasya purANAntargatAH parAH / zlokAH kecana saMproktAH snAnasaMdhyAdikarmasu // 26 / / na vaidikaH purANokta mantraiH kuryAtkathaMcana / kiMcitkarmApi tasmAttairvaidikaireva vAcareta // 266 / / sahasraparamAM devIM zatamadhyAM dazAparAm / saMdhyAM nopAsate ye tu kathaM te brAhmaNAH smRtAH // 267 / / kalau tu kevalaM tiSThadgAyatrIvarNamAtrataH / tadekadezatazcApi kriyAnukaraNAdapi // 268 / / brAhmaNyaM tacca pUjyaM syAnna vicArya prayatnataH / na niSedhyaM vizeSeNa gopanIyatamaM bhavet // 26 // saMdhyayoH snAnato mauMjyAH bAhya kakriyayA param / modanIyaM hi vipratvaM na vicAryatamaM bhavet // 270 / / mUkasyApi ca vipratvamastItyeveti kecana / procurmaharSayo mauMjyAM gAyatrIjalapAnataH // 271 / / jale saMlikhya gAyatryA mantraiH kRtvAkhilAH kriyAH / prAzayettaM vidhAnena mUkavipratvasiddhaye // 272 / / Page #438 -------------------------------------------------------------------------- ________________ mUkasyavipratvAdhikAritvevicAravarNanam . 2885 tajjAtAnAM paraM tattu vipratvaM durlabhaM tarAm / brahmacittaikasaMbhUtyA paJcapUrvAtparaMtarAm // 373 // tAvakriyAbhiH samya'vai kRtAbhistatkule'pi vai / vipratvaM prabhaved bhUyazcAskhaladviprakRtyataH // 274 / / yadi madhye tatkulInAH prAskhalanvai svakRtyataH / naSTA eva bhaveyuH tAvattatra samudbhavAH // 27 // vedazAstraparAzcApi sakriyAbhizca saMskRtAH / satkarmiNo'pi nitarAM nAnyayogyAitizrutiH // 276 / / te pareSAM havyakavyayogyAityeva tatparam / brahmavidbhiH prakathitAH pariniSThaH kulodbhavaH // 277 // vipratvaprakRtiM yAti nacenmUkastu kevalam / ko vAnumeyaH sadbhivai sadasattadvilakSaNaH // 27811 gAyatrIvarNarahite kriyAmAtraikabhUSite / kathaM tiSThati vipratvaM mUke kiM bahunA punaH // 276 / / viprasaMdhyAkArako'pi svakriyAyai mahattarAm / eno mahadavApnoti gavAM (saMdhyA?) tadrodhanena ca / / 280 / / viprasaMdhyArodhanasya bAlastasya virodhinaH / tatpAnasamaye'tIva. bhaktamattu samudyatam // 28 // vighnakartuH zrAddhakAla(le)vighnakarturdurAtmanaH / ratikalyANamauMjyAdiparatatkAlahAriNaH // 282 // ekaHsyAccaiva saMkalpo yahavAdevajAlakam / kUSmANDaM kathitaM divyaM zatavArajapAttu vai // 283 / / Page #439 -------------------------------------------------------------------------- ________________ 2886 kaNvasmRtiH sarveSu zrutirutkRSTA rudrakAdazinI zrutau / paJcAGgarudranyAsena sarvakalmaSanAzanI // 284 / / viprasaMdhyAvighAtasya kartA sadyaH svayaM tadA / tasya saMdhyAM yataHkuryAdanyathA kilbiSI bhavet / / 28 / / na saMdhyAvighnakaraNAdanyatpApaM tu vidyate / brAhmaNasya kSatriyAderapi zUdrasya vA punaH / / 286 / / saMdhyAparaM tu homaH syAtsA ca saMdhyAjapo'pi vA / mitrasyacarSaNImantrAdupasthAnAdikaM param // 28 // AhitAgneH pUrvameva codayAdaMzumAlinaH / nikhilaM tadvijAnIyAdagneruddharaNaM tathA // 288 / / AhitAgneragnihotraM sarvazrutisamIritam / nikhilebhyazca karmabhyaH satataM hyatiricyate // 286 / / tatkarmaNaH sarvakarmajAlaM yattadazeSakam / paraM tadyogyatAmAtraM saMpAta(da)kamiti smRtam // 260 / / tasmAttadudayAtpUrva smAtaM nivartya cAkhilam / tataH saMkalpaniyatastvagnihotrasya karmaNaH // 26 // hoSyAmItyeva saMkalpya sAyamprAtaH samAcaret / saMkalpAnantaraM tasya taduddharaNamucyate // 262 / / akRtvaiva (tu) saMkalpaM na taduddharaNaM caret / kRte tasmiMzcasaMkalpe tanmadhye smArtakarma tat // 26 // na kiMcidapi kurvIta mahAvaidikakarmaNi / karmaNo'nyasya saMkalpe'nyakarmAntaramucyate // 264 / / Page #440 -------------------------------------------------------------------------- ________________ vaidikakRtyasyasarvataHprAdhAnyavarNanam 2887 prabalaM vaidikaM karma sarveSvapi ca karmasu / tatkRtvaivapurApazcApitroH kuryAcchavakriyAm // 26 // zave nipatite gehe pitrorapi punaH kimu / snAtvA vAsasA sasvaM agnihotraM yathA purA // 266 / / nivartya tatparaM sarva kuryAditi parA zrutiH / tadvadikasya kRtyasya saMkalpe'sminkRte yadi // 267 / / yasya kasyacidekasya tadantaHpAtinAmapi / madhye vA RtvijAM nUnamAzaucaM sUtakantu vA // 268 / / nAstyeveti tataH prAha tasmAdatra tu RtvijaH / snAtvA karmANi kurvIran karmakAle tu tatpunaH // 266 / / vaitAnikasthalaM tyaktvA dUre tiSThati nAtra tat / yAvatkarma tato bhUyo bahiranveti taM punaH // 300 / / evaM cedRtvijAmanyadgotriNAmapi kevalam / lagnAnAM tatra viprANAM kIdRzaM karma tadbhavet / / 301 / / tattAdRzaM karma tasmAdupamArahitaM param / tatparasya brAhmaNasya vaidikasya mahAtmanaH // 302 / / taddharmAH pRthageva syuH pitRdIkSAdayo'khilAH / garbhadIkSAdayaH sarve tasyAsya ca pRthak pRthak / / 303 / / diGmAtramapi cocyante vaidikasyAnvahaM tarAm / udayAstamayAtpUrva sUryopasthAnamIritam // 304 / / pratipakSeSTitastadvatkSurakarma hi parvaNi / ataH sapitrozabda sA (dIkSAkezasthitiH sadA) kezadhAraNarUpiNI // 305 / / Page #441 -------------------------------------------------------------------------- ________________ 2888 kaNvasmRtiH kanyAkumbhakulIreSu patnIgarbhe susantatam / pratyabdamAsapakSeSu cAnumanuyugAdiSu // 306 / / procyate vedavAkyena tasmAttu kSurakarma tat / AhitAgnaH parvaNi hi kathitaM tu viziSyate // 307 / / iSTayabhAve'pi tatkarma mAtrAdapi ca kevalam / yatkiMcitkarmaNAdiSTikamakadezataH // 308 / / karmaNAdiSTisiddhizca bhavatyeveti tatkRtam // 30 // yAvataH karmaNaH kartumazaktAvapi tasya vai / aGgamAtrAsyAttu kRtau samIcInaM bhavetkila // 310 // so'yaM tasmAdAhitAgnerna kAlAdinirIkSaNam / kSurasya kArya naiva syAtsakAlaH kSurakarmaNaH // 311 // nityataH samupakrAntastasyAiSTarupakrame / tyaktanaSTAgnihotrasyAhitAgnerevamapyati // 312 // coditaM taddhi caivaM syAdAhitAgnItarasya ca / varNino grahaNazcApi vaidikasyaiva kevalam / / 313 / / upAkarmaNi cotsarge vratAnAM santataM tarAm / yadA tadA khuraM syAddhi na kAlAdinirIkSaNam / / 314 / / kUSmANDe gaNahome ca prAyazcitte chupasthite / sUtakAnte prasUtyante vrate(ta)cAndrAyaNAdiSu // 31 / / naimittikabrahmakUrce na kAlAdinirIkSaNam / devAsurasurANAM ta(t)trividhaM parikIrtitam / / 316 / / Page #442 -------------------------------------------------------------------------- ________________ 2886 brahmApaNabuddhavasarvakarmaNAmanuSThAnam zmazrUpapakSakezAnAM mAnavaM prathamaM smRtam / upazmazrukezavapanaM tadanantara ...."m // 317 / / etadbhinnaM tRtIyaM syAdAsuratvasamaMjasam / kecittvayaM pradAyAtha svamatyA tatparaM zucim / / 318 / / samuddhRtya vidhAnena codayAntardazottaram / japaM kurvanti gAyatryAstakriyAmadhya eva vai // 31 // udayAnantaraM sUryopasthAnamanantaram / agnihotraM hi kurvanti tadetadasamaMjasam // 320 // karmamArgasya kAlaM vai jJAnimArgasya cetpunaH / brahmArpaNadhiyA sarva karma tarikrayate param // 32 // snAnasaMdhyAgnihotrAdi smAta vaidikajAlakam / yatkarma tadbrahmadhiyA kriyate kila tena vai // 322 // ko bhedaH karmaNAM ceti kRtsnAnAM brahmarUpataH / tasmAtkRtvAnvahaM santaH kRtvaitad bAdhakantarAm / / 323 // na bhavediti ca procustadanuSThAnametadu / nottamatvena manvante jJAnino vaidikAH param // 324 / / na karmaNi tu bhinnasya karmaNaH samupakramaH / vidhi lamiti procustaduparyapi kecana // 32 / / iSTamadhye'gnihotraM takriyate vA na cetpunaH / anvAdhAnAtparaM bhUyastyajyate kiM taducyatAm // 326 / / ataH syAtkarmamadhye'pi karmAnyatkAryamucyate / vastutastu paraM vacmi madhye'sminsmArtakarmaNaH // 327 / / Page #443 -------------------------------------------------------------------------- ________________ 2860 kaNvasmRtiH kAryAntaraM na kurvIta yAvatkRtvA tatazcaret / naupAsanAtparo dharmo brAhmaNasyeha vidyate // 328 // aupAsane kilAdhAnamadhaM yAvattu vA dvidhaa| tenAgnihotraM tatpazcAddarzAdistadanantaram // 32 / / AgrayaNaM cAturmAsyaM nirUDhapazureva ca / agniSTomAdayaH pazcAtkratavo nikhilAH smRtAH // 330 / / tasmAdaupAsanasamaM na dharmAntara masti hi / agnau prAstAhutissamyagAdityamupatiSThate // 331 / / AdityAjjAyate vRSTivRSTarennaM tataH prajAH / tatmAdaupAsane sUryAyAhutirdIyate parA // 332 / / tAvanmAtreNa sarveSAmannAdAnAM dharAtale / mahatAM vidyamAnAnAM yoginAM brahmavAdinAm // 333 / / jaGgamAnAM ca sarveSAM kSudhArtAnAM vizeSataH / annamannaM mahAkSannaH ko vA tasyA nivRttaye // 334 // pradAsyati mahAbhAgaH aTatAmiti sarvataH / bhakSyabhojyaizca lehya zca codhyairapi sudhAsravaiH // 33 / / sUpena paramAnnena nAnAzAkavizeSataH / prabhUtasarpiSA dadhnA payasA madhunA phalaiH // 336 / / dAturandhastu yatpuNyaM tatkoTiguNitaM phalam / mahadApnoti paramaM nAtrakAryA vicAraNA // 337|| aupAsane parA devA vedAH zAstrANi kRtsnazaH / tIrthAni puNyakSetrANi vratAni vividhAnyapi // 338 // Page #444 -------------------------------------------------------------------------- ________________ gArhapratyasthApannavarNanam 2861 kRcchracAndrAyaNAdIni dAnAni vividhAnyapi / tulAbhAramukhAnyevaM yAni loke'dhikAni vai // 336 // phalAdhikAni vartante tatkartA tAni vindati / tasmAdaupAsanaM sAyaM prAtazca susamAcaret // 340 // dhRtvokhayA vizeSaNavivAhe'gnivizeSavit / bibhRyAdukhayaivainaM na tu bhUmau vinikSipet // 341 // bhUmau tu gArhapatyasya sthApanaM smRticoditam / aupAsanasya tatproktamukhaM kRtvA tato yathA // 342 // saulabhyAdhAraNAmUlaM bhavettasyAM nidhAyatam / nityAnuharaNaM kuryAtkRte tvaivaM hi tadgRhe // 343 // bhavyAnuharaNe pUrva babhUvuryAni kRtsnazaH / maGgalAni pratidinaM mahotsavaparamparAH // 344 / / pUrva tu zeSahomasya viprAgamavizeSakAH / tadarcanAvizeSAcca tadbhojanaparamparAH // 345 / / sarvabandhvAgamAzcApi svastivAcanapUrvakAH / asaMkhyAkA anantAH syurmaGgaladhvanayo'nizam // 346 / / ukhyAnuharaNaM yattakriyate gRhiNAnvaham / sAyaMprAtazca vidhinA maGgalAyatanaM hi tat // 347 // tasyAnuharaNaM pazcAdrathasyotsavanAdikaH / gRhapravezahomAkhya Agneyazca tathAvidhaH // 348 / / saptarSi arundhtiipuujaadrshnaadimhotsvH| aupAsanasamAraMbhastadgatervanamarcanam // 34 // . Page #445 -------------------------------------------------------------------------- ________________ 2862 kaNvasmRtiH tahIkSAniyamA divyA dmptyaalaapnaadikaaH| mahadAzIrutsavazca bhUSaNotsava eva ca // 350 / / dIpotsavo dIpazAntiH kulAcArAdayo'khilAH / cauryotsavo helanAkhyo bandhubhaktimahotsavaH // 351 / / gItotsavo vaadyrNdhrbhaassnnotsvsNjnykaaH| zeSahomo nAkabali mahendrANI(NaM?) samarcanam / / 352 / / trayastriMzatkoTisaMkhyA taddevAnAM samarcanam / mahAdizAmutsavazca tAmbUlotsava eva ca // 353 / / tahampatI mahApUjA tannAmoktyutsavaH paraH / gRhAgrAmaviniryANAMmahAjalamahotsavaH // 354 / / hAridrajalataccUrNagamdhakuGkumavastubhiH / dolotsavodevatodvAsanasaMjJotsavaH paraH // 355 / / kaGkaNodvAsanobandhodvAsanAdikamityataH / yadbhavyajAtaM tatsarvamanvahaM tattato'dhikam // 356 / / bhavatyeva tato yatnAdukhyamagniM sadA dharet / yadi bhUmau nikSipettu tapadbhUmizuciH sadA // 357 / / sazAnti kurute tasmAtparaM taNDulahomataH / gArhapatyAkhyakazcittu puroDAzAdinA na tu / / 358 / / haviSApAzukenaiva nityazAnto bhvedho| nacedgArhapatyAkhyo yajamAnasya santatam // 356 / / tasminnatIte varSauM palalaM hi tadicchati / vahnayo vaidikAttasmAdgArhapatyAdikAstrayaH // 360 // Page #446 -------------------------------------------------------------------------- ________________ paJcapAkakaraNAsamarthasyavikalpavidhivarNanama 2863 paJcapAkAstApanIyA nAyamaupAsanaH kadA / tathAkartumazaktazcetsamAropaNato'pi vA // 361 / / azmanaH samidho vApi bhartavyaH santataM dvijaiH / parityajedyadi zuciM virahItyucyate budhaiH // 362 / / sAyaM prAtastato nityaM vanyupasthAnamAcaret / homAtparamupasthAnaM kAryoM homastataH punaH // 363 / / homaM vinA hyupasthAnaM na kadAcitsamAcaret / pravarasyaditatkAle zucirbhaktyA samanvitaH // 364 / / sUryAyedaM namameti tadgRhAbhimukho japet / budhvA taM homakAlaM vai tathAsviSTakRtazca vai // 36 / / caturthyantena tatpazcAttadupasthAnamAcaret / praNameta prayatnena gotrAbhivAdanaM ca tat // 366 / / kuryAdeva vidhAnena na tu tUSNIM svayaM zucau / laukike juhuyAdyatra kutrApi yadi vai tadA // 367 / / caredvRthA hi tatkarma tathA napta bhaveddha vam / yato'yaM vahnirevaM hi bhAryAdhIno babhUva hi // 368 / / purA tu brahmasadane nirNayastu tathA kRtH| aupAsane sthite gehe bhAryAdhInena kutracit // 36 // pravAse yajamAnasya yadi pratyabdamAgatam / tadA tu laukike kuryAdanau pANau nacAcaret // 370 / / darbhastaMbe'psuvA jAyAmagnaukaraNamApadi / na kuryAdeva sahasA pANyAdiSu hi yAjuSaH // 37 // Page #447 -------------------------------------------------------------------------- ________________ 2864 kaNvasmRtiH niyamo'yaM yAjuSasya zrAddhakarmaNi pAvakaH / vaidikaH kathitaH sadbhirbahva,cAnAM tathaiva hi // 372 / / mukhyaH kalpaH pAvake syAdanau karaNakarmaNaH / vikalpAtpANihomo'pi tadAdistadanantaram // 373 // prayato vaizvadevAnte braahmnnaantithiinpi| bhojayIta ca bAlAdonmAnuSo'yaM mahAsavaH // 374|| ajasraM vaizvadevAdAvavasAne'thavA shuciH| audumbaryazcasamidho juhuyAddaza vA zatam // 37 / / tAvatsaMkhyAnnAhutIzca zrIkAmaH kAlayo yoH| devayajJo'yamuditaH kecittu zakalAhutiH // 376 / / imaM yajJaM tamevocuryatpitRbhyaH svadheti vai / tarpaNaM kriyate yattu pitRyajJaM pracakSate // 377|| yeyaM pUrva baliH proktA vAyasAnAM zunAmapi / eSA(Sa) vai bhUta yajJaH syAdatithInAM tu bhojanam / / 378 / / nRyajJaH kathitaH sadbhiHbrahmayajJastrayImayaH / evaM paJcamahAyajJAH zrutiproktAH sanAtanAH // 376 / / naiSAmaGgAGgibhAvo'sti svatantrAste parasparam / tarpaNaM brahmayajJasya devAdInAM yadIritam // 380 // tadaGgamevatasyAH syAttaccanityamitIritam / devAnAM prathamaM tatra tarpaNaM samudIritam // 38 // RSINAmatha tatprokta pitRNAM tu tataH param / brahmAdayo'pi ye devA vedoktA aSTame matAH // 382 / / Page #448 -------------------------------------------------------------------------- ________________ brahmavedAdhyayane'dhikAritvavarNanam 2865 namobrahmaNasuspaSTAH kANDAnukramato mtaaH| tattadva deSvevameva kANDAnukramatastvime // 383 // jJeyA eva na cAnye'tra brahmavAdibhirIritAH / RSayastvevameva syuH pitaro'pi tathA matAH // 384 / / zrutisaMbandhinaH kRtsnAstata eva hi tarpaNam / teSAmeva prakartavyatvena taccoditaM param // 385 / / gaNAsta eva kathitA agnaye vAyavetyAdinA / ekAdazaite kathitAH palyAnenAdikAH smRtAH // 386 / / tatrapanyanuvAkeyAH patnyastA eva coditaaH| etattvanuvAkoktapatnInAM mantramUlataH // 387 / / paThanAdapyapatnIkaH sapatnIka itIritaH / apatnIko brahmamedhAnadhyAyI zrotriyo'pi san // 388 / / sapatnIko 'brahmamedhAdhyAyI na saMzayaH / patnIputrAdirAhitye vaikalyaM zrotriyasya na // 38 // vizeSeNa brahmamedhAdhyetustannAsti santatam / paJcabhAryo dazasuto'pyapatnIko'pyaputravAn // 360 / / yo brahmamedhAnadhyAyI sa eva kathitastathA / bhAryAmAtravihInena brahmamedhI mahAmanAH // 361 / / patnImantraikasaMlabdhasaMskArahotRsaMskRtaH / nityapatnI samAyuktastucchapatnIvinAzataH // 362 / / apatnIkaH kathamayaM bhavatItyasakRttarAm / mImAMsA cAtrakartavyA dharmabrahmAdivAdibhiH // 363 / / Page #449 -------------------------------------------------------------------------- ________________ 2866 kaNvasmRtiH brahma vai caturhotAraH tebhyo yajJo'dhinirmitaH / sa hi nArAyaNo brahmA puruSarUpeNa tatra ca // 364 / / vartate cAnuvAkena cottareNa jaganmayaH / sRSTisthitivinAzAnAM kartAkAraNakAraNam // 36 // karaNasyApi karaNaM jagajanmAdikAraNam / satyajJAnAnandamayaM sadasaJcinmayAtmakam // 366 / / tadra peNAvatINaM tattasyAdhyetA tadAtmakaH / brahmavAdyucyate sadbhiH sa yairna niSidhyate // 36 // sa sarvavedayajJaudhasatkarmavratakRnmataH / sa u vai vaidikazreSThaHkarmiSThaH karmaTho'zaThaH // 368 / / sarvAcAryaH sarvabandhaH saMpradAyapravartakaH / sarvAcArasthApakazca sarvalokavilakSaNaH // 366 / / sUkSmadharmArthatatvajJaH so'yaM kila vizeSavit / vedamArgAnusArI ca paraM vedoktameva hi // 400 / / karoti karmanAnyattu gauNamukhya tathA balam / dezakAlamahApAtradravyayogAdikekSaNe // 40 // mukhyaM tatsamanuSThAnaM kurute kila santatam / satkarmabhiH sadA pUjAM karoti kulasaMbhavaH // 402 / / sapatrapuSpAdi kRtA devasya prmaatmnH| bhavennatu sadApUjA kintu sAkarmabhiH kRtaiH // 403 / / yathAzAstrAdivihitairalabhyairmahatIti saa| procyate tadvizeSajJaiH sa hi sarvottamottamaH // 404 / / Page #450 -------------------------------------------------------------------------- ________________ brahmajJAnaikasAdhanaupAsanaprayogaH 2867 sA sarvasAdhAraNato na katuM zakyate kila / sAdhAraNAzcapuruSAstAdRzaM dUSayantyapi // 40 // tAM kriyAM tatsvarUpaM ca tanmantrAnvedavarjitAn / mocayantaH svakA pUjAmadhikatvena kevalam / / 406 / / varNayantaH paraM bhAvamajAnantaH zruteH padam / vyatyAsayanti sanmArgA na mArgAnvarNayantyapi // 407 / / tadIyamArgabhAgyo vai vaidiko'pi na vaidikaH / akhaNDavaidiko mArgaH sarveSAmeva karmaNAm // 408 / / AraMbhakAle saGkalpe paramezvaratuSTaye / kariSyAmIti saMkalpya tattatkarma yathAvidhi ||406 / / samanuSTAya tatpazcAttattatkarmAnta eva hi / prINAtu bhagavAndevaH paramAtmA sadA hariH // 410 // anena karmaNA ceti tyAgaM kuryAjjalena vai| etaccakradharamyAmya pRjanaM mahadekakama // 411 / / sadbhiruktaM vidhAnena prmvaidikottmH| pUjanaM devadevasya paraM karmabhireva vai // 412 / / kathitaM tatsamAsena tAni karmANi sAMpratam / pravakSyAmi krameNaiva brahmajJAnaikasAdhakam // 413 // aupAsanaM vaizvadevaM pArvaNaM ca tathASTakAH / mAsizrAddhaM sarpabalirIzAnabalireva ca // 414 // agniSTomo'tipUrvazca ukthyaH SoDazasaMjJikAH / atirAtroptoryAmazca vAjapeyazca sapta vai // 41 / / 182 Page #451 -------------------------------------------------------------------------- ________________ 2868 kaNvasmRtiH kathitAstu samAsena haviryajJAstathaiva c| amihotraM ca darzAdi tathaivAgrayaNaM mahat // 416 // cAturmAsyanirUDhe ca sautrAmaNirataH param / pitRyajJAzca kathitA ekaviMzatisaMjJikAH // 417|| karma yadyapi tatprokta trikSaNasthAyi kevalam / tAnImAni tu karmANi nityAnyAhurmanISiNaH // 418 / / kathaM taditi hi prokta vIpsAvAkyena kevalam / tena tatkarma kathitaM kecidatra maharSayaH // 416 / / catvAriMzatsaMskArAH procurevaM ca tdythaa| padyApadyApi vakSyAmi krameNaiva punazca taiH // 420 // garbhAdhAnaM puMsavanaM sImantonAma(jAta)karma ca / nAmAnnaprAzanaM caulaM mauMjIvratacatuSTayam // 42 // snAnaM godAnikaM ceti vivAhaH paitRmedhikam / paraM niSkramaNaM tvevaM paro viSNuvaliH paraH // 422 // tadaMgabhUtayA divyaM sarvANyuktAni ca kramAt / yasya vedazvavedI ca vicchidya te tripauruSam // 423 / / sa vai durbrAhmaNo nAma sarvakarmabahiSkRtaH / daurbrAhmaNyavinAzAya dvijo bhaktyA dhiyA yutaH / / 424 / / nityameva yatastasmAdyajJAne tAnsadA yajet / pitaNAM prajayA pazcAdeteSu triSu sarvadA // 42 / / cetasA bhItiyukta na tdaapaakrnnhetve| svAdhyAyo'yaM hyadhI(madhe)tavyo(1)mahAtanniyamairyutaH / / 426 / / Page #452 -------------------------------------------------------------------------- ________________ vedAnAmanabhyAse patanavarNanam 286 anadhItyaiva yo vedaM zAstreSu kurute zramam / sa pApIyAnRSimRNAnmukto naiva bhavatyalam // 427 // viprajanma samAsAdya vedaM tamanadhItya c| tena vedena kiM ceti vadanmama mahAjaDaH // 428 / / zAstramAtrazramo'tIva saptatantUnvihAya c| susvArtha maithunaM kurvannadanniSTamaTanvanam // 42 // saMpAdayanvRthAtIva satkriyAzca visRjya vai / kuTumbabharaNe'tIva nityajAgarasaMmukhaH (sNyutH)||430|| luThanmahItale tUSNImadhogacchati mAnavaH / anadhItaikavedo'pi takriyAmantramAtrataH // 43 // kRtvA karmANi nityAni jyotiSTomamukhAni vai / brAhmaNo brahma sAyujyaM labhate nAtra saMzayaH // 432 / / tripUrvavedivicchittAvindrAgnI pazunA yajet / tripUrvasomavicchittau daurbrAhmaNyanivRttaye // 433 // tadAzvinAkhya pazunA yajetaivAvicArayan / vedoktakarmabhinityairebhi... reva(hi?) jAyate // 434 // cittazuddhiAhmaNasya nAnyaiH karmazatairapi / vedoktamArgo yo divyaH kathitazcittazuddhaye // 435 / / sulabho'yaM tamevAtaH sevetaiva vicakSaNaH / cittazuddhivaMzavRddhiH pitRNAM (tu) prasAdataH // 43 / / pitRprasAdaH zrAddha na na cAnyena kadAcana / ekaviMzati yajJeSu mAsi zrAddha tathATakAH // 437 // Page #453 -------------------------------------------------------------------------- ________________ 2600 kaNvasmRtiH mahApitRyajJazca pitRyajJastathaiva ca / paitRkANi hi karmANi catvAryAhurmanISiNaH // 438 // prAdhAnyenaiva coktAni jAtakarmamukhAni tu / mAnuSANi tu sarvatra prasiddhAni jagattraye // 436 / / parANi daivikAnyAhuH sarvANyetAni vai dvijaH / pratisaMvatsaraM kuryAdeva pitryANi zaktitaH // 440|| zaktisAdhyAni kAryANi kathaM kuryAdakiMcanaH / prabhUtadhanadhAnyAni hyagnihotramukhAni vai // 44 // ityAhuH kecanAcAryA vaikhAnasamaharSayaH / apare vAlakhilyAstu vaidikAmatayo'bruvan // 442 // yasya trivArSikaM vittaM lakSaM lakSArdhameva vaa| sa kathaM mattamAtaGgamanihotramupAsate // 44 // punaranye hyazmakuTTAH svamataM prAhuruttamam / raMbhAsaMbhogakAryAya svargo'yaM vihitaH purA // 444 / / pitAmahena devena tatkAryAya makhaH paraH / raMbhAsaMbhogakAmA ye tairevAhisa hikratuH // 44 / / samanuSTha ya eveti nAnyakAryAya sa smRtaH / naimizA(Sa)di mahAkSetre vidyamAnezvarArcanAt // 446 / / muktirnAtra virodho hi tasmAtkuryAddhareH sadA / pratimAsu purANeSu mahAruprastarAtmasu // 447 // patraiH puSpaiH phalairarcI SoDazairupacArakaiH / nityapUjA vizeSeNa tathA naimittikAnyapi // 448 / / Page #454 -------------------------------------------------------------------------- ________________ trividhaRNebhyaRNamocanatvaprakAravarNanam 2601 kAmyapUjAM pakSapUjAM mAsarvabdAdipUjanam / jalAbhiSekapuSpAdidhUpAdyazca nivedanaiH // 446 // brAhmaNyaM brAhmaNe jAto nyAyo'thAyaM kriyAmukhaiH / ucyate brAhmaNazceti sa tu jAto mahARNI // 40 // svAdhyAyAdhyayanAccApi brahmacaryamukhAdinA / RNaM taM prathamaM laMdhyaM yajJairdevaM tatastaret // 451 // sAtvataM vidhimAsthAya gItanRttArpaNena ca / harergAnaM ca nRttaM ca naTanaM ca vizeSataH // 452 / / sadA brAhmaNajAtInAM vihitaM nRtyakarmavat / ardhAstamita Aditye punara|daye'nizam // 453 / / divaivArAdhanaM tasya devasya paramAtmanaH / kaivalyadaM sadya eva tathA tadavalokanam // 454 / / yatkiMcitkriyate karma laukikaM vaidikaM tthaa| bhojanaM gamanaM dAnamalaGkAro'tha bhUSaNam // 45 / / sarva tatprItaye kuryAttannirmAlyaparo bhavet / tenopabhoktabhukta)sraggandhavAso'laGkAracarcitaH // 456 / / ucchiSTabhojanazca tasya mAyAM jytysau| vaidikAni tu karmANi zakrAdiprItaye khalu // 457 / / bhavanti vai suktirasA bhavatyatra kathaM tthaa| mukhyaM tameva svIkArya vipratvasya hi siddhaye // 458 // gArhasthyaM dharmakAryAya paropakRtihetave / evaM te vaidikaM mArgamazmakuTTAdayo'khilAH // 45 // Page #455 -------------------------------------------------------------------------- ________________ 2602 kaNvasmRtiH vaikhAnasaikadezApi cakrurdUSaNameva vai| te tu krameNa tadbhaktyA vaikhAnasamaharSayaH // 460 // bAlakhilyAstu saMbhUtvA pazcAjanmAntare punaH / saMprakSAlA bhavantyeva pazcAjanmAntare kila // 46 // marIcipAH saMbhavanti tasmiJjanmani kevalam / vedamArgAnugAM buddhiM saMprApya mahatIM tataH // 462 // pitRbhizikSitAH samyagvedAbhyAsaparAstarAM / vAsaM gurukule kRtvA RcassAmAni tAni ca // 463 / / yajUMSi labdhvA puNyena bhaveyuH kila krmnnaa| santaH satpathagA dhIrAzcAMcalyaikavivarjitAH // 464 // satAM yajussAmaRcaH zrIdivyA mahatI praa| tadvantazcatadarthazAstadanuSThAnatatparAH // 46 // krameNaiva labhante taM panthAnaM brahmavAdinAm / samprApya divyajJAnaM tannididhyAsanatatparaH // 466 / / sAyujyanAma(mi)kA muktiM labhante sadgurostarAm / prasAdenaiva kRpayA pitRNAmarcayA tathA // 467 / / ayameva mahAmArgoM vedoktAtyantasaulabhaH / anyaH panthA nAyanAya zrutirevamuvAca sA // 468 / / brAhmaNasyaiva tadvidyAzikSitasya vizeSataH / dvAveva zravaNAdInAM vedavAkyavicArataH // 466 / / sUtrANAM(zi) kSayA cApi muktiH syAttAdRzI parA / vinA vedAntavAkyAnAM divyopaniSadAmapi // 470 / / Page #456 -------------------------------------------------------------------------- ________________ nityanaimittikakarmaNAmviSNorArAdhanavarNanam 2103 divyaM jJAnaM bhavenmuktiH sAkSAtteSAM na saMzayaH / tadarthabhASAzAstrANi cittavyAmohakAni vA // 47 // vaidikena tatastAni tyAjyAnyeva vipshcitaa| tathA satkarmakAleSu bhASA yA laukikI ca sA // 472 / / varjanIyA prayatnena taJcittajJAnazuddhaye / divyabhASA sadA grAhyA vaidikena mahAtmanA // 473 / / vizeSAtkarmakAleSu tato'pi zrAddhakarmasu / mahAmaunekakAleSu kriyAkArAdinA tathA // 474 / / vilokanAdinA kuryAtpApasaMdarzanaM nRSu / / yadi maunaM tyajedvA'pi haThAnmohAcchalAttathA // 475 / / vaiSNavI niSkRtidivyA cetatuzcatathA parAH / divyA vyAhRtayo yadvA gAyatrI vAtipAvanI / / 476 / / vedamantraM vinA nAnyattArakaM na hi vidyate / durAlApAdikAleSu nAmAnyAhurvipazcitaH // 477|| pAvanAni hareranyadastIti paramaM smRtam / tasmAdvaidikakRtyeSu niSNAtaH sarvadA bhavet // 478 / / nityaM yajeta nikhilainityanaimittikairapi / zaktastvahInakratubhizzatasaMvatsarAdibhiH // 476 / / yajetaiva sadA viSNorarcanAya dvijAgraNIH / avedavAdino duSTAn dhArmikAndharmadRSakAn // 480 / / tathAgatAMstyaktayajJAnkucittAnyajJadUSakAn / parityajedrato vai tAnyAsyAnyavalokayet // 48 // Page #457 -------------------------------------------------------------------------- ________________ 2604 kaNvasmRtiH vizeSeNa brahmavidyA viSaye vai vRthA kalim / na kuryAdeva sahasA zaktyA nityaHsa vo bhavet // 482 / / nAnAhitAgnistiSThettu na ca durbrAhmaNo'pi vaa| yena kenApyupAyena dauAhmaNyaM samAgatam // 483 / / api svIkRtya caNDAlAnnAzayeta dhanaM dvijaH / daurbrAhmaNyena naSTasyAzrotriyatvena vA tathA // 484 / / asomayAjitvenaivaM ko lokaH syAdahantarAm / naiva jAne naiva jAne naiva jAne punaH punaH // 48 // vedavidbhayastato ytnaadvicchittirnbhvedythaa| manuSyayanaH kartavyastadyatnAdapi kevalam // 486 / / adRSTalAbho bhavati vizeSeNa na saMzayaH / nAhInakratubhistiSye(?)yajetaiva na cAnyathA // 487 / / kalApahInakratavo dussAdhyAH syurhi dehinAm / sarvakratUnAM prathamamAdhAnAttu paraMtarAm // 488 / / agniSTomastvanuSTheyaH atirAtro'thavA sdaa| atirAne prathamato yadi cetsamanuSThite // 48 // adhikArastUttareSu teSu kratuSa naiva vai| agniSTome prathamataH kRte tu kila vacmyaham // 460 / / RtUnAmapi sarveSAmanuSThAnAya yogytaa| .. uttareSAM bhavedeva nAtrakAryA vicAraNA // 46 // Page #458 -------------------------------------------------------------------------- ________________ nityAnuSThAnAkaraNepratyavAyikadoSavarNanam 2605 atirAtrAtparaM tasyAnuSThAnaM tu vinaiva hi / agniSTomasya mukhyasya nottarakratuyogyatA // 462 // eSa hi prathamo yajJo nikhilAnAM mukhaM param / tato'pyatyaniSTomaH syAdukthyaH SoDazikA tataH // 463 / / atirAtrojhoryAmazca vAjapeyazca tatkramaH / ta ete saptasaMkhyAkAH somasaMsthAzca santatam / / 464 // anuSTheyA brAhmaNena akaraNe pratyavAyikAH / haviryajJAstato bhUyaH agnihotraM tataH punaH // 46 // darzazcapaurNamAsazcAgrayaNaM tatparaM tathA / cAturmAsyAni proktAni nirUDhapazureva ca // 466 / / sautrAmaNistatparaM syApitRyajJo'ntya ucyate / etAni kila karmANi caturdazamahAntyapi // 467 / / nityAni kathitAni syuH pAvanAni dvijanmanAm / brAhmaNyapUrtiretaiHsyAdetatpUrvANi tAni hi // 468 / / aupAsanaM vaizvadevaH pArvaNaM tvaSTakA tathA / mAsi zrAddhaM sarpabalirIzAnabalireva ca // 46 // saptaite pAkayajJAH syurekvitisNkhyyaa| kathitAni samastAni gRhiNo na tu varNinaH // 50 // varNino'dhyayanaM tvekaM guruzuzrUSaNaM tathA / agnikArya pratidinaM bhikSAcaraNameva ca // 501 / / viprasya jAtamAtrasya jAtakarma prakIrtitam / kartavyatvena vihitaM dinAdvAdazamAttu tat // 502 // Page #459 -------------------------------------------------------------------------- ________________ 2606 kaNvasmRtiH nityaM kartuM bhavedbhUyastvatIteSu dazasvapi / ahanyekAdazadine nAmakaraNAkhyakarmaNA // 503 / / katu tazca kRte bhUyastaJca nAmAkhyakaM param / tatparasminnapi dine katuM vai zakyate dine // 504 / / dine'tIte dvAdaze tu bhaktaprAzanakarmaNA / sahaiva vihitaM zAstrAnna pRthagbhinnakAlataH // 50 // mAsi SaSThe taJca karma kAle'tIte tu tasya ca / varSe tRtIye colena nAntarA tacca vai smRtam // 506 / / tasya kAle'pyatIte tu mauMjyA saha vidhIyate / kartavyatvena satataM jAtakAdIni yAni vai // 507 / / tAsyustA nikhilAnyatra mauMjyA saha vidhAnataH / tadAnImeva kAryANi na tu bhinnena nehasA // 508 // karma karmAntareNaiva kartavyaM syAtprayatnataH / yadyatItaM kRtaM karma bhinne kAle pramAdataH // 50 // apanItevratasyApi punaH karaNamarhati / pRthagbhinna bhinnakAlaH samuhUrtAdayaH smRtAH // 51 // prAjApatyena mukhyena tadvitIyAdinA mukham / kartavyaM syAdupAkarma tathA cotsarjanaM punaH // 511 / / prAjApatyAkhya kANDAni vratAni nava vai tathA / saumyAnyapi ca divyAni saptAgneyAni saMvidhiH // 512 / / vaizvadevAkhyakANDAni SoDaza syurhi saMkhyayA / prAjApatye tatra kANDaM pauroDAze vidhIyate // 513 / / Page #460 -------------------------------------------------------------------------- ________________ nAnAnuvAkAnAmavarNanam / / 518 / / yAjamAnaM dvitIyaM syAddhotArazca tRtIyakam / hautraM catuthaM saMproktaM pitRmedhazca pazcamam ||14|| eteSAM brAhmaNAni syuranubrAhmaNameva ca / kANDatrayaM prakathitaM navakANDaM ca coditam ||515 || tasyAsya navakasyApi upAkRtirathAparam / utsarjanaM ca kathitaM samAraMbhe samApane // 516 || tadrUyaM (bhUyaH 1) coditaM sadbhirevaM saumyasya tatparam / AdhvaryavaM grahazcApi dakSiNA ca tataH param ||517 || samiSTayajUMSi tatpazcAdavabhRthayajUMSyapi / vAjapeyazukriyANi savazceti tatastathA brAhmaNAni ca teSAM vai saumyAni syurmanISiNaH / Apa undannu (ntu) devasya prazvadvitayamadhvaraH // 596 // sajoSA indraparyantA Adadhe pramukhAgrahaH / brahmasaMpadamAnonuvAkAvadhyadhvarau matau ||520|| udutyamanuvAkAMstrIn dakSiNAmUcire budhAH / brAhmaNatrayameteSAM SaSThakANDa udAhRtaH // 521|| satrAtprAco'nuvAkAMstrInapi tadbrAhmaNaM viduH / ubhaye vai prazna Adya paJcamau SaSThasaptamau // 522|| agne prapAThake turyamantima zcaturastathA / adhvarabrAhmaNaM prAhuranuvAkAnimAnapi // 523|| trivRtsoma iti praznaH savAkhyaH parikIrtitaH / namovAce tadUva tu praznau zukriya tadvidhiH || 524 / / 2607 Page #461 -------------------------------------------------------------------------- ________________ 2608 kaNvasmRtiH paakyjnymitiprshnsptmaadyaaHssddiiritaaH| anuvAkAnAjapeyustadvidhInprathamASTake // 52 / / prazne dvitIye. devA vai yathetyaSTau pracakSate / evaM navoditAH kANDAH saumyAnAhurmanISiNaH / / 526 / / agnyAdhAnaM prathamataH agnihotraM tataH param / agnyupasthAnamityeva mahAgnicayanaM tathA // 527 / / sAvitraM nAciketazca cAturhotraM tataH param / vaizvasRjoruNAyeti tadbrAhmaNamataH param // 528 / / anubrAhmaNamevaM ca saptAgneyAni cocire| rAjasUyaH prathamataH pazavaH syustataH param // 526 / / iSTayaH syustataH sarvA nakSatreSTiH parAtanaH / divazyenA apAghAzca sUktavAkAni tAni ca / / 530 / / upAnuvAkyaM ca tathA yAjyAnuvAkyAstathA parAH / naramedho'zvamedhazca pazubandhastathaiva ca // 531 / / brahmamedhastathA kRtyaM sautraamnnirthkrmH| anchidramakhilaM cApi vaizvadevAkhyakANDakam / / 532 / / samyak SoDazasaMkhyAkaM sarvANyetAni kAlataH / prAptAnyeva bhaveyurhi kAryANi brAhmaNena hi // 533 / / AdyakANDASTamaH praznaH rAjasUyaH prakIrtitaH / tadbrAhmaNaM trayaH praznAH SaSThAdyAH prathame'STake / / 534 / / vAyavyaM kAmyapazavaH pare kaannddssttystryH| sautrAmaNyacchidranakSatreSTayaH samudAhRtAH // 535 / / Page #462 -------------------------------------------------------------------------- ________________ vedAnAmadhyayanamanugRhasthAzramapravezavarNanam 2106 tubhyantAdyAstathA proktA divazyenAdayazca tAH / svAdvIntAnarvanagnena iti praznA yathAkramam // 536 / / sautrAmaNyacchidranakSatreSTayaH smudaahRtaaH| . ubhAvAmAdayotyAnuvAkA vyadhikaviMzatiH // 537 / / yukSvAhItyanuvAkazca yAjyA vidvadbhirIritAH / vedavratAni kRtvaivaM snAnaM kuryAdvidhAnataH / / 538 / / vidhAnena tato yatnAlakSaNyAM triyamudhet / pradhAnahomaM nirvA vAhayettAM samantrakam // 536 / / samyak pravAhArayedvA vahnimAhRtya gopathe / svadhAma ca vidhAnena samAgatyA vilambayan // 540 / / gRhapravezahomAkhyaM kuryAdevasamantrakam / sthAlIpAkaM tathAgneyaM vidhAnena samAcaret // 541 / / kanyAdAtagRhAttasya nirgatasya zanaizzanaiH / mArga caMkramato mantraiH kurvANasya ca tattriyAH // 542 / / dinAni yAni mArge syusteSu kAladvaye'nvaham / guptihomaH prakartavyo vivAhAgnevizeSataH // 543 // akRte tu punastasminso'yamagnivinazyati / punaH pradhAnahomasya prAptireva bhaviSyati // 544 / / punastadagnisidhyarthamiyaM nisskRtirucyte| nAnyatra niSkRtiH proktA guptihomaM tatazcaret // 545 / / guptihomaM kariSyeti vahnaH saMrakSaNAya me| saMkalpyaivaM vidhAnena pariSicya samantrakam // 546 / / Page #463 -------------------------------------------------------------------------- ________________ 2610 kaNvasmRtiH tadAhutidvayaM kuryAnnAnyatkimapi vidyate / ayaM hi gupti (pra) home syAnnityaM kAladvaye caret ||547 // tadabhirakSaNAyaiva tadAdya evaM vidhIyate / pradhAnAhutyathavivAhAgnisiddhirbhavetkila sthAlIpAkAdathapunastadupakrama ucyate / aupAsanasya kRtyasya karmaNaH zruti bodhanAt ||546|| tAvanmAsastu pakSo vA RturvApyayanaM zarat / ahanadyodinaM vApi mArgamadhye vidhAnataH ||550 / sAyaM prAtastasya kAlo na gRhe so'yamucyate / zakaTArohaNAtpazcAd vadhvA kRzAnunA saha // 551 | homakAle mArga madhye guptihomo'ya mucyate / gRhapravezahomasya cArvAgeva tataH param ||552|| yAvajjovAkhya saMkalpapatnyA kAryAdvijanmanAm / anujJAyaM dakSiNataH teSAM svaprArthanAditaH || 553 // aupAsanAraMbhaturyayAminyaparapakSake / // 548|| zeSahomaM prakurvIta maGgalasnAnapUrvakam // 554 // vivAhAtpUrva divase nAndIzrAddhamudAhRtam / tataH paraM vidhAnena lAjahomAtparaM tarAm ||555 || tIkSAyAmanuSTheyA dIkSAdharmAH sanAtanAH / nAta saMcaredvApi na jyotsnAyAM hime'pi vA // 226 // naiva snAnaM prakurvIta taTAke vA sarityapi / hRdevA deva khAte vA kUpe vA palvale'pi vA // 557 // * Page #464 -------------------------------------------------------------------------- ________________ gRhasthasya nityakartavyavidhivarNanam 2611 vezanne dIpikAyAM vA na mantrairaghamarSaNaiH / snAnAGgatarpaNaM naiva na saMkalpo'pivA tathA // 558 / / nityamuSNena tatkuryAtsalilena sugndhinaa| alaMkRtena pAtreNa veSTitenApi parNakaiH // 556 / / gandhAkSatAdibhiH samyak saMskRtena kRtena ca / tathA tailaharidrAbhyAmudvartanamukhAdikam // 560 // sarvamaGgalavAdyazca vinA zIrSa caredapi / saMdhyAtrayaM prakurvIta dhArya candanameva vai // 56 / / nAnyena puNDaM kurvIta kuGkumAktaH sadA bhavet / sadApuSpaH sadAcUrNasugandho divyabhUSaNaH // 562 / / naikAnnAzI bhaveccApi sadA bandhubhireva ca / sumaGgalIbhivipraizca bhojanaM tadanujJayA // 563 / / kAladvayaM yathecchaM ca caredeva vidhAnataH / pratyakSalavaNaM tyaktvA bhakSyabhojyAdikaM yathA / / 564 / / kSudutpattirbhavettIkSNA prabhUtAjyena tacchivam / bhuJjIyAdakhilaM bhavyaM dravyaM budhvA(dhyA)bhidhAritam // 565 / / yadyatra nikhilaM dravyaM saMmukhaH sumukho mudA / aznIyAdeva satataM prasannaH sanvasedapi // 566 / / divAsvApI bhavennaiva nAha(ktidvayaM caret / vadhvA tathAzayItaiva pRthaDnaiva kadAcana // 567 / / kRtvA daNDaM gandhalipta madhye kRtvA ca taM yatan / abhyarcya vidhinA devabuddhayA spRSTvaiva taM svapet // 568 / / Page #465 -------------------------------------------------------------------------- ________________ 2612 kaNvasmRtiH daNDaM chatraM vaiNavaM ca tiraskaraNikAmapi / vicitrAmadhvagAM kRtvA caturbhiH SaDbhiruttamaiH / 566 / / aSTabhirvA dvijairdhArarvedaghoSapurassaram / gItavAditrasaMghezca sarvamaGgalasaMvRtaH // 570 / / bahirgacchettadAgacchetsAyaM prAtazca varSati / na carennaiva nirgacchenna tuSAre'tidharmake // 57 / / na taptAyAM dharAyAM vA sopAnako'pi maGgale / nArdrAyAM kardamevA'pi gacchedapi ca saGkaTe // 572 / / avazAdAgataM daivAtsUtakaM mRtakaM tyajet / indrANyudvAsanAttadvadAkaGkaNavimokSaNAt // 573 / / lakSmInArAyaNadhyAnaparatvena sadA bhavet / indrANImapi gaurINAM sAyaM prAtaH samarcayet // 574|| yadi mohena tenArce nityA maGgalabhAgbhavet / nityamopAsanaM kRtvA bRhatsAmeti mantrataH // 555 / / tadbhasmanA prakurvIta svarakSAM tdvidhaantH| prayatAnAmikAGgulyA cemAMtvamitimantrataH // 576 / / vadhvArakSAM prakurvIta zubhike ziramantrataH / yAmAhareti mantreNa mAlikAmapi ca srajam // 577|| bibhRyAdapi(ca)yAne)na nIrAjanaratazca vai| tadA tadA ca tanmadhye viprAzIrapi santatam // 578 / / atyantAvazyakI jJeyA maGgaleSu pade pde| AgatAnAM vizeSeNa bandhUnAM ca dvijanmanAm // 576 / / Page #466 -------------------------------------------------------------------------- ________________ sarvapUjAvidhAnam 2613 yAcakAnAM daridrANAmapi pUjAvizeSataH / vidhAnenaiva kartavyaM vAso'laGkAra bhUSaNam // 580 / / dUradezAntarasthAnAM bandhUnAM suhRdAmapi / vizeSaNAtra karttavyA melanaM pUjanaM param // 581 // kalaho nAtra kartavyo nAtra kaMcana pIDayet / duHkhayettADayedvA'pi nAvamettoSayetparam // 582 // atrasadbandhusuhRdvipravairyudAsInapUjanam / gaurIzacIganaM(Na) sarva bhavedeva na cAnyathA // 583 / / viprasya karaNaM lakSmInArAyaNagataM bhavet / zatravo'pyatra pUjyAH syu? hUM dAH kalicetasaH // 584 / / duSTA durAcAraratA api pUjyA vizeSataH / yathAzakti pradAnaizca sAntvasaMvAdanairapi // 58 / / zatravo'pyatra(pUjyAH)vAcyA:syurdatvA deyamapi svayam / sarveSvapi ca bhavyeSu yugmazAkakriyAparA // 586 / / kartavyAyugaka tyAjyaM tatrApi trymekkN| na kuryAdeva sahasA kuryAccetsadya eva vai // 587|| kazmalaM tadgRhe tasmAttAdRzaM vai parityajet / sArSapaM tavayaM kArya na kalkAnyatra kArayet // 588 / / samyag)lavaNazAkAni vizeSeNa bhavanti hi / ArdrakaM nAradaM tvAnaM zivamAmalakaM param // 586 / / dinASTakAtpUrvameva sNpaadyaakhilvstubhiH| saMskRtya samyaglavaNadravyarAzipariSkRtam // 560 / / 183 Page #467 -------------------------------------------------------------------------- ________________ 2614 kaNvasmRtiH pAtrAbhidhAraNaM kRtvA pariveSaNamAditaH / prakuryAttatsatIgAnapUrvakaM bhojane'nvaham // 561 / / bandhUnAM tatra bhoktRNAM dvijAnAM ca mahAtmanAm / payasvAjyeSu divyeSu dadhiramyeSu bhUriSu // 12 // parayoH sannidhau bhuktau vaizvadevaikavarjanAt / yadatra vRjinaM tanna lakSmInArAyaNau hitau // 56 // tatsannidhAnAdgauryAzca zacyAzobhanagirvaNAm / AsannidhAne varayorapaGkto bhojane tarAm // 564|| kRcchatrayaM prakurvIta tAbhyAM cedbhojane kRte / naitatkimapitatprokta pAyasaM kusaraM vinA // 56 / / nAcaredviduSAM muktiM bhakSyAbhAve hyayaM vidhiH / satsu bhakSyeSu divyeSu paramAnneSu bhUriSu // 566 / / naivakazcittarAmatra niyamo bhanurabravIt / vipramadhye satImadhye vidhavAM naiva bhojayet // 56 // kalyANavedikAmadhye teSu sarvadineSvapi / yeSu keSu dineSveSu satISu brAhmaNeSu vA // 568|| akezIrvA sakezIrvA etAnevaupavezayet / na gAyayedvA caitAbhirgAyantI,niSedhayet // 56 // api tAbhiH kRtaM pAkaM yatnenaiva vivarjayet / caule copanaye cApi tAbhirapyAhRtaM jalam // 600 / / kumArabhojane'pyevaM tathA brahmaudane zive / nAGgIkuryAttu pAkAya tAbhirnAgniM na cAnayet // 601 // Page #468 -------------------------------------------------------------------------- ________________ paMktivarNya bhojane doSavarNanam 2615 snAnodakAya pAkAya zAkasaMvardhanAya vaa| nAbhiH saMvardhitAzzAka vizeSA dakSiNAmukhAt / / 602 / / pazcimAbhimukhAdvApi kalyANeSu tu pAcitAH / yadi bhuktAste dvijairvAtAbhyAM tadvandhubhistuvA // 603 // tadgRhe maraNAni syurazubhAni pade pade / tasmAttadvarjayedyatnAt nAtrakAryA vicAraNA // 604 // yadyapyAvazyakAstAstu tAdRzaH punareva ca / paktyantare yatra kutra bhojayedvandhudharmataH // 60 / / nAvamanyAzcanAyanAtpUjanIyAzca vAgyataH / mAtRzvabhUmtAhazaizca natvAnyatraiva bhojayet // 606 / / gRhiNo vaNino bhojyAH santo yajvAna eva ca / kAnaprasthAzca bhojyAH syureSu karmasu kevalaM // 605 / yatayo na pravezyAH syurasminsadasi karmasu / na tAmbUlaM varNinAM syAtpradeyaM nAtra santatam // 608 // bhuktaye sarvabhakSyAdI() phyodadhyAjyapiTakAn / bhuktiyogthAnpradadyAzca saggandhAdi vivarjayet // 606 / / neSu vidyutyarjunasya nAmAnyuccArayedbhiyA / tAMbUlAdipradAne tattatkAleSu kevalam // 610 // yogyAnmantrAnuccareca naramedhaM vivarjayet / rakSonnAn pitRsUktAMzca brahmamedhantathaiva ca // 611 / / kRtsnamAraNyaka kANDaM santaM prANAdikaM tyajet / samudra gacchajAlaM ca tadopanipadAdikam // 612 / / Page #469 -------------------------------------------------------------------------- ________________ 2616 aursmRtiH nocareta tadAnyAni purANAdIni kRsnazaH / pitRkriyApradhAnAni yAmagAthAdikAni ca / / 613 || saprayatnenozvarezca pitRyajJAdikaM tathA / sAkamedhaM zunAsIrIyakaM tadvazvadevikam ||614 // vAruNaM tatpraghAsaM ca kalyANeSu vivarjayet / / kumbhANDazcApikUzmANDamasUraH kandasaMjJakaH ||615| mUlAnizA kuTAdIni karNaprAvaraNaM punaH / nibo vyo mahAsaumyaH somaketuzzivAruNaH // 616 // karNamUlaM karNadAmaM "pApmanaH / puNyo vArtAkajAtIyaH paTola: panasazzivaH || 617 // urvArusaraNassAraH sAraNopasarittaTaH / ete zAkAzzobhanadA : kalyANeSu maharSibhiH ||618 // mukhyatvenaiva kurvIta sarvasAdhAraNena vai / dehe nipatitAH syuzcetpramAdAdvarNavindavaH // 616 || japetpRthivyai svAheti cAnuvAkaM parAzzivAH / yadi vAkena daivena tADitastvAnapena vA // 620|| pavate sadavAkyAni tAni sarvANi vai japet / avazAjjalasiktazcedbhyaH svAheti vA japet ||621|| zunA spRSTiraspRzyAdibhireva vA / haridrAtailacUrNAni dravyalipto yadAnvaham ||622|| uSNodakena tu snAnaM pAvamAnIbhireva ca uttamAGgaM vinA snAyAdidaM viSNuM ca taM japet // 623|| Page #470 -------------------------------------------------------------------------- ________________ yajJAnAM brahmajJAnaphalasAmyavarNanam 2618 vyAhRtIzca yathAzakti prajapettasya zAntaye / padbhinneSu cAnyeSu nimitteSu tadA yadi // 624 // saMjAteSvakhilepvevaM zrIsUkta tArakaM tarAm / bhUsUkta ca kadAcittu lakSmIsUktaM kadAcana // 62 / / na cettu sarvazAntyartha tRtIyadivase kila / gaNanAthaM prapUjyAdau brahmANaM ca sarasvatIm // 626 // lokapAlAMstathAvAhya pUjayitvA vidhAnataH / vivAhamaNDape bhaktyA sadaH kRtvA bahUndvijAn // 627 / / abhyarcya samalaMkRtya pratyekaM taizcamAntrikam / vedoktAmAziSaM divyAM gRhNIyAikSiNAdinA // 628 / / sarvapIDAvinirmuktaH srvmRtyuvivrjitH| sarvopadravasaMtyaktaH sarvAriSTaparAGmukhaH // 626 // dIrghAyudardIrghasaMpatkaH putrpautrsmnvitH| saMprAptakAmaH saMprAptabrahmavidyAmahAmanAH // 630 // brahmajJAnaM ca saMprApya brahmasAyujyamRcchati / kiM cAsya vakSye mAhAtmyaM ya evaM mahadAziSam // 631 / / kalyANamadhye kurute kArayatyapi vA ubhau| kRtArthoM sarvavedAnAM yadvA pArAyaNe phalam // 632 / / yanmakhAnAM ca sarveSAM karaNe phalamucyate / ete dve tatra yoktAnAM nityanaimittikAtmanAm / / 633 / / kAmyAnAmakhilAnAM ca dhruvaM vai tadudAhRtam / mahattadivyasandohakRtaprAptamahAziSAm // 634 // Page #471 -------------------------------------------------------------------------- ________________ 2618 kaNvasmRtiH daurbrAhmaNyaM kule tepAM nAstyevAdazapUrvakam / savaM yAgapratinidhiH kalpo'yaM kazcana smRtam // 635 / / brAhmaNAnAM purA sRSTaM brahmaNaiva mahAtmanA / vedakriyAsucAlasyAye'pi vAtIvaduhRdaH // 636 / / teSAmapi hitArthAya mahAzIriyamuttamAm / sRSTA kilAticapalaM sarvavedasvasArataH // 637 / / samuddhRtya samuddhRtya caikIkRtya ca tAM cirAt / prakAzitA jagatyatra tadetattAdRzaM zivam // 638 / / mahattu vaidikaM karma brAhmaNAnAM sumedhasAm / yadyatra zobhane tasyaH vastraM kautukamuttamam // 636 / / vadhvAhatasya mAGgalyaM vahipRSTaM bhavedyadi / dagdhamAntaM tathAdhaM vA yatkiMcidapi vA punaH // 640 / / upadIkAhatAH kezAH mUSakairvApi daMzitAH / dvaSAcchantubhirutkRntA yeSAM teSAM ca karmaNAm // 641 / / AyuSyasUktapaThanaM lakSmIsUktasya vai tdaa| punarvastrAntarAdInAM tattanmantraiH parigrahaH // 642 // niSkRtivihitA sadbhirvedavidbhidvijottamaiH / yadi caNDAlasaMsparzo varayoH saMbhavettadA // 643 / / tadAsyAnmaGgalasnAnaM haridroSNajalena tu| yadi zvakAkasaMsRSTistaduSNenaiva vAriNA // 644|| haridrAmizrite naiva ghRtena ca vidhIyate / nAnAtparaM rudrajapatrivAraM niSkRtirmatA // 645 / / Page #472 -------------------------------------------------------------------------- ________________ zeSahomavidhAnavarNanam 2616 Atape yadi mUtrasya purISasya bhavenna tu| dIkSAyAmatra tu tayozchatreNa saha vai tadA // 646 // idaM viSNurvyAhRtIzca tryaMbakaM ca supAvanam / pazcAca zuddhAcamanAdaSTavAraM japet kramAta // 647 / / punazchatraM tattanmantrAdgRhNIyAttadvidhAnataH / dIkSAsu santataM tasmAdvivAhasya dvijottamaH // 648 / / sacchatrastvAtape kuryAttyAgaM muutrpuriissyoH| zeSahomAtparaM prAtaH kuryAnnAkI baliM zivAm // 646 / / tadvidhAnaM ca vakSyAmi zacIM gaurI samarcayet / vedikezAnadigbhAge kRsarAnanivedanaH // 650 / trayastriMzatkoTisaMkhyadevAnAmarcanaM kramAt / namo'ntenaiva kurvIta samyak saMkalpapUrvakam // 651 / / aSTAbhiH kalazaiH pUvabhAgaistadvacca sarvataH / saMsthitaiH vaidikAM kRtvA'laMkRtyaiva vidhAnataH // 652 / / tanmadhye pRthulaiH kumbhazcaturbhiH sthApitaizzivaiH / tantubhirveSTitairgandhaiH puSpaistAmbUlajAlakaiH // 653 // haridrAjalakumbhena dvimukhena supaathsaa| navArcAnyAsasaMsiktaH prAdakSiNyakrameNa ca // 654 / / tatsaMkhyAkaiH puSpadIpaiH puraMdhrIbhiH samuddhRtaiH / parikramaNakartIbhistatkRtyamakhilaM yathA // 65 / / sarvadevapadaspRSTatadbrAhmaNyasughoSataH / triH parikramya vidhinAdigjayAdikalAMchanam // 656 / / Page #473 -------------------------------------------------------------------------- ________________ 2620 kaNvasmRtiH jalAkSatAbhyAM saMskRtya pUjayitvAsatAnapi / airAvataM ca saMpUjya dakSiNe cottare tathA // 657 / / supratIkaM dharAdhAraM triHparikramya tatparam / prati prati pravAdAbhyAM viniyamya parasparam // 658 // (na tatsaumaGgalyavadhathA) kRSNAnmaNIMzca tatkaNThe taddevAnAM ca sannidhau / banIyAdgItavAditra puraMdhrIgAnapUrvakam // 656 / / tataH punazca saMkalpya phaladAnAni cAcaret / tathA tAMbUladAnAni dakSiNAdIni zaktitaH // 660 / / brAhmaNebhyaH prakurvIta taccAlaMkArapUrvakam / sabhApUjAM ca kurvIta tadAzIH prApya tatparam // 661 / / dampatI copavezyobhau dampatI pUjanakriyAM / prakuryAtAM vidhAnena tadIyAmAziSAM zivAm // 662 / / khIkurvatAM tatparaM ca dadyAttAbhyAM ca dakSiNAm / tAMbUlaM ca krameNaiva sarveSAM ca dvijanmanAm // 663 / / tatratyAnAM ca sarveSAM tAMbUlaM cApi dakSiNAm / zaktyA lobhana dadyAzca maJcArohaNameva ca // 664 / / Do(do)lotsavo'pi kartavyo mahAcUrNotsavastadA / vIthIpradakSiNaM cApi punarvezmapravezanam // 66 // jalakrIDAvidhAnaM ca tAMbUlasya ca bhakSaNam / madhyAhe maGgalasnAnaM punazca svastivAcanam // 666 // Page #474 -------------------------------------------------------------------------- ________________ brahmAdInAMpUjAvarNanam 2621 staMbhapUjAM caturdikSu namo'ntenaiva coditaa| puSpadhUpAdinaivedyAMtaM vai tAM tu samAcaret // 667 // brahmAdInAM tataH pUjAM paJcAnAmatra kArayet / navAnAmatra kalyANe pratyakSAnnaM nivedanam // 668 / / bhakSyabhojyaiH phalairdivyaistAMbUlaizca sadIpakaiH / nIrAjanAntaiH kartavyamanyathA'lpAyureva hi // 66 // bhavedeva varassevyo vadhUH pazcAtkrameNa cet / haridrA. syurbAndhavAzca tathA tasmAtsamAcaret // 670 // haridrAmizrasaliladevatA kila coditaa| vasantazzobhanakarastasya pUjA parA'tra vai // 671 // vizeSeNa prakartavyA bhAjyabAhulyasiddhaye / devatodvAsanaM kuryAdyajJeneti ca mantrataH // 672 / / mocanaM kautukasyAtha tatsaMpUjyAtha taccaret / puNyAhaM vAcayetpazcAd brAhmaNAnapi bhojayet // 673 / / svIkuryAdAziSazcApi dakSiNAdAnapUrvakam / ya evaM vidhinA bhavyaM kurute brAhmaNottamaH // 674 / / tasya nandanti te sarve vRddhA ye prapitAmahAH / pitAmahAzca ye vRddhA vRddhA ye pitarastathA // 67 / / ta ete zubhadevAH syuH saptaete (1) kulodbhvaaH|| teSAM tuSTayA kulasyAsya pravRddhirjAyate parA // 676 / / etenaiva vidhAnena tasmAtkalyANasantatam / martyaH kurvIta satataM nityakalyANasiddhaye // 677 / / Page #475 -------------------------------------------------------------------------- ________________ 2622 kaNvasmRtiH kalyANaM putrayoH kRtvA dvauSaNmAsaM tataH param / pitrovinA mRtAhaM tu anyadarzAdikaM tu yat // 678 / / dUrvAkSatAbhyAM tatsava kuryAdevAvicArayan / yadi dUrvAkSatAMstyaktvA kAruNyAnAM pitRkriyAm // 676 / / pitRvyamAtulAdInAmapi darzAdikaM ca yat / tadAdikaM darbhatilaiHSaNmAsaM zubhAtparam // 680 // putrayoH svasya vA mUDhaH sadAduHkhI bhavedayam / tasmAtpaitRkakRtyeSu svasya vA putrayoH zubhAt // 681 // SaNmAsamadhyaprAptaSu darzanaimittikAdiSu / dUrvAkSatAH prazastAH syuna darbhA na tilA api // 682 / / putrIvivAhaH paramo vivAhAttanayasya vai / yatana(tanayaH) svagRhesamyakkriyate'nyatra tasya cet // 683 / / tasmAtputra vivAhasya SaNmAsAttu paraM tarAm / zubhakarmasamAcAraH svanuSTha yo vipazcitA // 684 // putropanayanaM tasmAdvivAhAttasya krmnnH| zubhAcaraNanAmnA vai satataM hyatiricyate // 68 / / yato vivAhaM putrasya svIkRto hi gRhAntare / tasmAdavivAhAttu durbalaM nityameva hi // 686 / / athApi samyakkurvIta vivAhAttu tayoH param / zubhAcaraNakarmAkhyaSaNmAsaM ca zanaizzanaiH // 687 / / tatkramAJcApi vakSyAmi mandavAre ca saumyake / varayorutsavaM kuryAnmaGgalasnAnapUrvakam // 688 / / Page #476 -------------------------------------------------------------------------- ________________ supAtre kanyA putrAcchataguNAmatA 2623 bandhUnAM brAhmaNAnAM ca sarveSAM prItibhojanam / nIrAjanAzIrvAdau ca kartavyA cAtra dakSiNA // 686 // bhakSyabhojyAdikAMzcApi shtvaaditrpuurvkaaH| yA yAH kriyA maGgalArthAstAstAH sarvA vicakSaNaiH // 66 // aSTame divase caivaM SoDaze divase tthaa| sthAlIpAke tathAnvAraMbharaNyAM caivaM ca darzake // 66 // vAreSu zukrabhAnvozca kuzalotsavameva ca / gamanAgamane caiva nirgame pAribhadrake // 662 // kSemotsavo dvitIye'tha mAse kalyANanAmakaH / zivotsavastRtIye'tha turye'nyazreyasAtmakaH // 663 / / paJcame maGgalAkhyazca SaSTha bhadrakanAmakaH / varasya kezavRddhistu tadA kila vidhIyate // 664 // bhuktyudbhavazca tanmadhye yAvattAvattu coditam / zubhavRndaM tathA tasmAtprakartavyaM vicakSaNaH // 66 // etAdRzAnyutsavAstu kalyANAttu paraM na tu / putrasya tu yatastasmAtputryAH kalyANamuttamam // 666 / / ataevAtra bhUyazca laukikI vAnirUpyate / putrAcchataguNaM putrI yadi pAtro pradIyate // 66 // iti yAsA sumahatI kiM cAtra punrekkaa| vaidikI vAk ca divyAsyAtspaSTArthA smudiiryte||668|| putrIdAnaM prazastaM syAdanekakulatArakam / tajAtAnAM putrataulyaM pitRkarmaNi coditam // 66 // Page #477 -------------------------------------------------------------------------- ________________ 2624 . kaNvasmRtiH evaM tu tanaye datte bhinnagotrAya cApadi / tajjAtAnAM punaH svasya janakasya kulaM prati // 700 // samAnanakAryA..."ta(a)jJAta prArthanAdikA / sahasrAkhya paraM bhUyo dAyAdAnAM ca tatpituH // 701 // tadAyAdiH prakartavyo haridrAjalakSaNam / pazcAzca tatvIkAro'pi tadetadakhilaM kRtam // 702 // kimAsIditi cAlocya cetasA pshytaadhunaa| gotrapravezAdayana tatsaMsRSTau tathA narAm // 703 // jAtAyAmapi tasyAHsyAttadgotrasya ca taadRshH| tadrikthasaMbandhakathA tatsamatvakathApi vA // 704 / / ka jAtA tatparaM cAsya vaMzo durbala eva hi / babhUva kila hA tAvatprakRti yAti kevalam // 70 // tAvadeva hi vipratvaM nyUnatvaM samupAgatam / tatrApi samyagadhunA spaSTAya hi nirUpyate // 706 / / anyagotrapradatto yaH sa tu svapitaraM kramAt / pAlayitA tasya pitrA ca tatpitrA dattakena vA // 707 / / sapiNDIkaraNe samyagyojayettatra bAdhakam / na bhavetkicidapi vA dattajastu purA kila // 708 / / svaputraM nyasya tAtaikagotrasiddhayarthamAdarAt / svatAtagotramityuktasvapitAmahagotrakam // 706 // svatAtatAtagotrasya sidhyarthamiti tanmanaH / suspaSTAya prakathitaM tadartho guruNoditaH // 710 // Page #478 -------------------------------------------------------------------------- ________________ gotraparivartane nAnAmatAni 2625 asya gotrapradatto'yaM sa tu svatanayaM tataH / janakasyaiva gotreNa yojayediti vai manuH // 711 // anyathA tasya gotrasya sAGkayaM prbhvetkil| tena caNDAlatA bhUyAttadvaMzasya tatastyajet // 712 / / yadi dattasvatanaye svagotre na pravezayet / dattajAvatha tajjo vA tadgotradvayajAstute // 713 // dattajaH pitaraM vRttaM gotre tatpAlakasya vai| pitussapiNDIkaraNaM kuryAditi manormatam // 714 // dattasya pitaraM cettu svagotrAdbhinnagotriNam / muktvaivaM tUSNIM tatpazcAdbhojayettattatAdibhiH // 71 / / tatpitA janako naiva tajjastatprapitAmahe / yojayedeva dharmeNa zAstreNa ca suvartmanA // 716 / / evaM panthA mahAnprokta evaM satyatra dattajaH / svavaMzasAkaryabhiyA yukto dharmeNa saMyutaH // 17 // svaputrasvapiturgotre yojanAya svabandhubhiH / / samyagAlocya tAnjAtijanAnlyUhyAkhilAnnapi // 718 / / kRtvA pradakSiNaM natvA vaMzoddharaNahetave / ityevaM prArthayetsarvAnvaraM datvA zataM zamam // 716 / / sahasra vibhave kuryAdgotrabhraSTasya me sutam / vaMzasAGkaryazUnyo'yaM yuSmadgotre svakIyake // 720 / / upaneSyAmi yUyaM ca svIkRtyaivaM svgotrke| haridrAjalapAnena kRtArtha kurutAdhunA // 721 / / Page #479 -------------------------------------------------------------------------- ________________ 2626 kaNvasmRtiH samyak tripUrvaparyanta asau yadyapi naicyabhAk / vaMzajAnAmasya pitustyAga ekasya coditaH // 722 / / pitAmahasya tatpazcAdvitIyasya tataH punaH / tRtIyasya parityAgastrayANAM tu tataH param // 723 / / tadvaMzajAnAM suspaSTaM nyaGgaM naicyaM ca tatkule / suspaSTameva pitrAdityAgastatra suvarmanA // 724 // yuSmatsAmyaM tatparaM vai vaMzajAnAM bhaviSyati / tAvadetAMsyaktapitRRn pazyantaH kRpayA bata // 725 / / yuSmAbhirna samAya te putrapautrAdayastrayaH / gotrapravararikyAdivyavahAreSu vacmyapi // 726 // kRpayA vipramAvatvasvIkAreNa mudaayutaaH| aGgIkRtya ca mAmevametadvazaM ca dharmataH // 727 // samuddharata pAtAdya zaraNaM vogato'smyaham / ityuktAste'pi sarve vai tathA kupuMstahambhasA // 728 // omityeveti tatrAgnau vyAhRtIzcahunezchatam / tato mauMkSI prakurvIta tatputrastadanantaram // 726 / / na taissamo bhavettAvadgotrA rikthakriyAdiSu / yAvattu kramasApiNDyasiddhiH syAttAvadeva hi // 730 // svagotrAgataputrasya tAdRzasya pitum'tau| AzaucaM tridinaM proktamevaM mAtuzca tatsamam // 73 // darzAdidevatAzcApi pitAmahamukhAtrayaH / noccAryazca pitA teSu zrAddhamAtraM tripUrvakam // 732 / / Page #480 -------------------------------------------------------------------------- ________________ vaMzoddharaNAyadattakavidhAnavarNanam 2627 tanmArgeNaiva kurvIta tato mAtAmahAzca vai| pitAmahasya ete'sya caitasyApi mRtau pituH // 733 / / tathaivAzaucamityukta evaM kila mahattaram / atyantabAdhakaM karamanyagotrasutasya vai // 734 // parigrahe prakathitaM tatastvetanna cAcaret / svabhrAtRSu svagotre ca kRte putraparigrahe // 73 / / na kiMcidbAdhakaM tatsyAttasmAdetacchivaM budhaH / samIkSya samyagAlocya putrabhAve prayatnataH // 736 / / svIkuryAd bhrAtRputrAdIn tatsamAdhAnapUrvakam / yadyattatrArthitaM dadyAdhyAtmanaH putrasaMzaye // 737 / / sarvasvaM vA tasya datvA tAdRzI samaye param / gRhNIyAttanayaM vaMzoddharaNAya vicakSaNaH // 738 / / putrasvIkArasamaye yadyaduktaM purA tayoH / na tasyAstvanyathAbhAvaH kadAcidapi dharmataH // 73 // taduktilaMghanakarAH brahmana iti sUribhiH / kathito hi tatastaM vai rAjA rASTrAtpravAsayet // 740 / / tanayagrahaNe yo vA tatpitroH prArthitaM tdaa| datvA zapathapUrva vai punaranyAni bhASate // 741 / / punazca putra saMjAte cirAddevena durmatiH / tamenaM dhArmiko rAjA tadvandhUMstatparAnkhalAn // 742 // tadunmukhAMstatsahAyAn saMtADya ca kpolyoH| nyakkRtya bhISayitvA ca yathAyogyaM yathA mati // 743 / / Page #481 -------------------------------------------------------------------------- ________________ 2628 kaNvasmRtiH sarvasvaharaNaM kRtvA tayoH pUrva nibandhanAm / cAJcalyarahitAM kRtvA dezAttasmAtpravAsayet // 744 // parasmai putradAne tu mahate tAdRzaM punaH / bAdhakaM zAstrato jJeyaM putrIdAne tu sAdhakam // 745 // dauhitraH kartA(?) tanayazcApi sarvazAstrasamau matau / vibhakteSu tu tadbhAtamukheSu kila tatparam // 746 // svaryAtasya hyaputrasya kartA dauhitra ucyate / dauhitrasya tu kartRtvaM sa(puna) ( (sa) putrayoH // 747 // abhAve kathitaM sadbhiH syuzcette tu eva hi / teSAmabhAve dauhitro bhrAtputreSu satsu cet // 748 / / avibhaktaSu taiH sarvaistanmukhenaiva kevalam / savaM kArayitavyaM syAtpretakRtyamazeSakam // 46 // nAyaM taddhanabhAgI syAjjJAtayo dhanabhAginaH / yatkicittaiH prItidattamasya tadbhavati dhruvam // 750 / / na cekimapi nAstyeva vibhaktaSu tu teSu vai / taddhanaM nikhilaM cAsya dharmataH prabhaveddha vam // 751 // yata evamiti prokta putrAbhAve tu coditaH / prItyAsannassapiNDo yaH kartA sa iti nizcayaH // 752 / / prItyAsannassapiNDatvaM dauhitrasyeda mukhytH(mucyte)| iti teSAM sapiNDAnAmamukhyaM tena kevalam // 753 / / aGgAdaGgAtsaMbhavati putravad duhitA yataH / tatsaMbhUtastu dauhitro bhrAtRputrAdayastathA // 754 // Page #482 -------------------------------------------------------------------------- ________________ zrAddhakRtyAyanirdiSTasyAnyakRtyaniyojananiSedhaH 2126 na bhaveyurbhrAtRjA hi tadutpannA hi kevalam / saMbandhastatra naitasya pitRsaMbandhayogataH // 755 / / te sapiNDAH prakathitAste tatsaMbandhalepakaH (lekhtH)| ata eva ca so'yaM vai dauhitraH sarvakarmasu // 756 / / amAdarzAdiSu tathA zrAddhAkhyeSu ca santatam / svaupAsanAgnau pitRbhiH samatvena nirantaram // 757|| mAtAmahAna zAstravama'mahApanthAnamAzritaH / yajate dhanabhAgIvA'dhanabhAgyairhi kevalam // 758|| tasmAtsarvasapiNDAnAM dauhitro mukhya ucyate / nirdiSTaM zrAddhakRtyAya nAnyakRtye niyojayet // 756 / / nirdiSTamanyode zena na devAya nivedayet / niveditaM yaddevasya na tadanyena yojayet // 760 / / tathA niveditenApi rucyarthaM vApi yojayet / niveditena rucyartha yojayenna niveditam // 761 / / yathA niveditaM pUrva svIkuryAcca tathaiva hi / apakkamatipakka nA atyantoSNamanuSNakam // 762 / / nivedayenna devAya kiMtu tatsamyageva hi| sukhoSNayitvA tatpakkaM samyageva samIkSya vai // 763 / / sUpazAkAnvitaM kRtvA bhalyAbhojyAdisaMyutam / abhidhAryAtha gAyatryA pariSicya havistathA // 764 / / AtmAnaM hi tato mantraiH prANApAnAdibhizcaret / nAnyakArye yojayettattatkAryamakhilaM ca yat // 6 // 184 Page #483 -------------------------------------------------------------------------- ________________ 2630 kaNvasmRtiH yojayettu bhavedeva nAtra kAryA vicAraNA / haviH svIkaraNAnto vai yAgassarvAGgasaMyutaH // 766 / / ekaM havirnAnyakAryahetave prabhavetkila / sthAlIpAkAdiSu kRtaM havistadbrahmabhojane // 767 / / prabhUtasarpiSAnyasya kAryasya na bhvedho| madhuparkAdiSu kRtaM yaddhavistattathaiva hi // 768 / / anyakAryAya na bhavecchrAddhakarmaNi ceddhaviH / aupAsanAnau tatpUrva kartavyaM mukhyato na cet // 6 // laukikAgnau sarvajanasaulabhyAyaiva kevalam / aupAsanakRtaM cAnnamuddhiyAdAjJayA kRtam // 770 / / tanme()kSaNenoddhRtaM ca hotavyamadhikoSNataH / yAvattu prAzanaM teSAM tAvaduSNaM bhavettarAm // 771 / / tataH paraM ca piNDeSu gatoSNeSu namo manuH / namaskArAya kathitastasmAtpaitRkakarma yat // 772 / / atyantoSNena nirvatyaM tasya prAzanakarmaNi / prokSaNaM secanaM cApi yajamAnasya mukhyataH / / 773 / / kartRNAM gauNataH prokta kumArasya tu bhojane / guroreva hi kartRtvaM bhukta ssUnormataM tarAma // 774 / / secanaM prokSaNe namto brAhmaudanikakarmaNi / havirbhakSaNamAtrepa sarvatraivaM vidhIyate // 77 / / evamAgrayaNasmAtaMtaNDulAnAM tathA punaH / haviSazvApi tatprokta nataiH karmAntaraM caret / / 776 / / Page #484 -------------------------------------------------------------------------- ________________ ekakAle bahuzrAddhAgamekRtyasampAdanavidhi 2631 havirantaM sarvakarma tasminnaSTe punaH kriyaa| home jAte vikalpaH syAttasmiJjAte'pi kepucit / / 777|| iSyate saMmyagAntaM ca sarveSTiSu tu kevalam / vinAzo(ze)bhUyaH(kartavyaH prAraMbha iti vai jaguH / / 778 / / kadAcidda vayogena saMghAtamRtimatsu cet / ekasminnevakAle vai zrAddha vai samupAgate // 776 / / tadAnukramazastvekapAkenaiva samantrakam / tantreNa zrapaNaM kRtvA sarvaM kuryAdacintitam // 780 / / tatkramaM ca pravakSyAmi pituH prathamatazcaret / viprAnudvAsya bhUyazca taddhavistvanale punaH // 781 / / zAstreNa zravaNaM kRtvA cAbhidhArya tataH kila / mAtuH zrAddha prakuryAca taddhaviH pUrvavatpunaH // 782 / / saMskRtyAtha pitRvyasya tadvaca tataH parama / bhrAtu]STasya tatpatnyAH kaniSThasya tathaiva vai // 783 / / tatkalatrasya tatputrakrameNaivaM zanaizzanaiH / ekenaiva tu pAkena sarva zakyaM hi zakyate // 784 // zubhakarmakRtaM cAnnaM na zrAddhAya kadAcana / yacchrAddhakAryakakRtaM na tatsyAcchubhakarmaNaH // 785 / / devapUjAM sarvakAlasarvadezazubhottamA / tAdagathaM tanniminakRtaM saMpAditaM tathA // 786 / / dravyamannaM jalaM zAkaM tatsaMbandhi yaducyate / na tanniyojayetpitre devabrAhmaNamannidhau / / 787 / / Page #485 -------------------------------------------------------------------------- ________________ 2632 aursmRtiH zrAddhaM kuryAtprayatnena zrAddhaM kRtvA vidhAnataH / devapUjAM prakurvIta vaizvadevaM tataH param // 788 // vaidiko'yaM vidhiH proktaH karmAnte brahmayajJakam | prabhabrahmaparo yastu zAkhAmAtre'tipAvane // 786 // zAkhAdhyAyI mahAbhAgaH paGktipAvanapAvanaH / zAkhAmAtraikadezasyAdhyayanAcchrotriyatvakam // 760 // na prApnotyeva vidhinA zAkhAdhyAyI tato bhavet / nityasnAnassadAcAraH sadAvahniH sadAzuciH // 761 || sadAtuSTassadAzAntaH sadAsUyAvivarjitaH / agnihotrAdyabhAve'pi vedavedivivarjitaH // 762 // brahmamedhakriyAzuddhaH pUrvatulyo bhavatyapi / ityetaduktaM kaNvena muninA dharmamuttamam / zAstrANAM pravaraM zAstraM hitAya jagatAM tarAm // 763 // // iti zrIkaNvasmRtiH samAptA // zubhamastu Page #486 -------------------------------------------------------------------------- ________________ // zrIgaNezAya namaH // * dAlbhyasmRtiH * dAlbhyampratiSINAM dharmaviSayakaH praznaH kRtAbhiSekaM dAlabhyaM sve Azrame samupasthitam / paripRcchanti tatvajJaM RSayo vedapAragAH // 1 // dharmAdharmavivekaM ca zuddhirjAtamRtasya ca / AyuSyAni ca tIrthAni mAsazuddhistathaiva ca // 2 // zrAddhakAlaM ca brahmanagonacaNDAlasaMkaram / rasAnAM parivettA ca kathayasva yathAyatham // 3 // smRtisAraM pravakSyAmi yathA zaGkhana bhASitam / iSTApUrtavidhizcaiva prAyazcittavidhistathA // 4 // iSTApUtau tu kartavyau brAhmaNena prayatnataH / iSTena labhate mokSaM pUrte svargo'bhidhIyate // 5 // ekAhamapi kaunteya bhUmisthamudakaM kuru / kulAni tArayetsapta yatra gau vitRSA bhavet // 6 // bhUmidAnena ye lokA godAnena ca kiirtitaaH| tAn lokAn prApnuyAnmartyaH pAdapAnAM prarohaNe // 7 // vApIkUpatar3AgAni devatAyatanAni ca / patitAnyuddharedyastu sa pUrtaphalamaznute // 8 // Page #487 -------------------------------------------------------------------------- ________________ 2634 dAlbhyasmRtiH agnihotraM tapaH satyaM devAnAM pratipAlanam / AtithyaM vaizvadevazca iSTamityabhidhIyate / / iSTApUtauM dvijAtInAM sAmAnyau dharmasAdhako / adhikArI bhavecchadraH pUrne dharma na vaidike // 1 // yAvadasthIni gaMgAyAM tiSThanti puruSasya ca / tAvadvapaMsahasrANi svargaloke mahIyate // 11 // devAnAM ca pitRNAM ca jale dadyAjalAJjalIn / asaMskRtapramItAnAM sthale dadyAjalAJjalIn // 12 / / kezakITakazaMbUkamasthikaMTakameva ca / / sthaleSu ca na dAtavyaM kadAcidazucirbhavet // 13 / / vAmahaste tilAn sthApya yastu tarpayate pitRRn / pitarastarpitAstena rudhireNa jalena vA // 14 // ekAdeva(meva) RSINAM tu dvau dvau tu sanakAdayaH / arhanti pitarastrIntrInastriyazcaikaikamaMjalim // 15 // nAbhimAtre jale sthitvA satilaM dakSiNAmukhaH / trIstrInapo'JjalIn dadyAduccairuccataraM dvijaH // 16 / / jale caiva jalaM deyaM pitaNAM jalakAkSiNAm / tataHsthaleSu dAtavyaM pitRRNAM nopatiSThati // 17|| nodakeSu ca pAtreSu nAzuddho naikapANinA / nopatiSThati tattoyaM yadbhUmyAM na pradIyate // 18 // ekAdazAhe pretasya yasya cotsRjyate vRSaH / mucyate pretalokAcca svargalokaM sa gacchati // 16 // Page #488 -------------------------------------------------------------------------- ________________ pADazazrAddhavarNanama 2635 yaSThavyA bahavaH putrA yadya ko'pi gayAM brajeta / yajeta vA azvamedhaM nIlaM vA vRSamutsRjet // 20 // lohito yastu varNana mukhe pucche ca pANDuraH / zvetaH khuraviSANAbhyAM sa nIlo vRpa ucyate ||2shaa prathame'hni tRtIye ca paMcame saptame tathA / navamaikAdaze zrAddha tannavazrAddhamucyate // 22 // navazrAddha tripakSe ca SaNmAse maasikaabdike| patanti pitarastasya yo bhuGkta cApadi dvijaH // 23 // mAsikAni yaza dvasyAdAdyaSTe hyardhamAsike / unaSANmAsiko nAbde zrAddha saMkhyAstu poDaza ||24|| mRte'hani tu kartavyaM pratimAsaM tu vatsaram / pratisaMvatsaraM caivamAdyamekAdaze'hani // 25 // yasyaitAni na kurvIta ekodizAni poDaza / pizAcatvaM sthiraM tasya dattaH zrAddhazatairapi // 26 // sapiNDIkaraNAdUdhvaM yatra yatra pradIyate / tatra tatra trayaM kuryAdekatastu kSaye'hani // 27 // ekoddiSTaM parityajya pArvaNaM kurute tu yaH / akRtaM tadvijAnIyAtsamAtRpitRghAtakaH // 28 // nityaM naimittikaM kAyaM nityaM tu parilaMghayet / Adau naimittikaM kuryAtpazcAnnityaM samAcaret / / 2 / / amAyAM tu kSayo yasya pretapakSe'thavA ydi| . sapiNDIkaraNAdUcaM tasyoktaH pArvaNo vidhiH // 30 // Page #489 -------------------------------------------------------------------------- ________________ 2636 dAlbhyasmRtiH tridaNDagrahaNAdeva pretatvaM naiva jAyate / ekAdazadine pUrNe pArvaNaM tu vidhIyate // 31 / / yasya saMvatsarAdarvAk sapiNDIkaraNaM kRtam / pratimAsaM tathA tasya pratisaMvatsaraM tathA // 32 // tasyApyannaM sodakuMbhaM dadyAtsaMvatsaraM dvijH| nityatvAt kuladharmANAM puMsAM caivAyuSaH kSayAt // 33 // asthiratvAccharIrasya dvAdazAhaH prazasyate / mAtuH sapiNDIkaraNaM kathaM kArya bhavetsutaiH // 34 // pitAmahyA sahaitasyAH sapiNDIkaraNaM smRtam / patinaikena kartavyaM sapiNDIkaraNaM triyaH // 3 // sA mRtApi hi patyaikyaM mAMsamajjAsthibhiH sahaH / mAtuH prathamataH piNDaM nirvapet putrikAsutaH // 36 / / dvitIyaM tu pitustasyAstRtIyaM tu pituH pituH / atha cenmantravidyu ktaH zArIraiH paGktidUSakaiH // 37 // aduSyaM(dU?) taM yamaH prAha paGktipAvana eva saH / agnau karaNazeSaM tu pitRpAtreSu dApayet // 38 // pitRpAtraM pitRRNAM ca na dadyAdvaizvadevike / mRnmayeSu (ema) ca pAtreSu zrAddha bhojayate pitRRn // 36 // dAtuzca nopatiSTheta bhoktA ca narakaM vrajet / hastadattaM tu yat snehalavaNavyaMjanAdikam // 4 // dAtuzca nopatiSTheta bhoktA bhuMjIta kilbiSam / gaNDUSakaraNAt pUrva hastaM prakSAlaye dvijaH // 41 // Page #490 -------------------------------------------------------------------------- ________________ zrAddha niSiddhakarmaNAM parigaNanam // 45 // hataM daivaM ca pitryaM ca AtmAnaM copapAtakaiH / dvistriH pibati gaNDUSaM brAhmaNo jJAnadurbalaH || 42|| hataM devaM ca pitryaM ca AtmAnaM copapAtakaiH / adhaM pibati gaNDUSamadhaM tyajati bhUmiSu // 43 // prINanti pitaraH sarve ye cAnye bhUmidevatAH / hastavAtAhataM dhUpaM zrAddha yaH saMpradAsyati // 44 // hataM daivaM ca pitryaM ca AtmAnaM copapAtakaiH / pavitragranthimutsRjya nikSipe bhUmimaNDale prakSipedbhAjane vipro bhrUNahatyAMsa viMdati / pitA ca mriyate yasya jIveta ca pitAmahaH ||46 || dvau piNDAvekanAmAnAvekasmin prapitAmahe / pitRRNAM trINi pUrvANAM pitA ca vamate yadi // 47 // taddinaM copavAsazca punaH zrAddha pare'hani / jAnupAtaM bahiH pANi huMkAraM tarjanaM balim ||48|| hastAvalIDhanaM kuryAcchrAddhaghAtI prajAyate / pAnIyaM pibataH pAtre mukhato galitaM yadi // 46 // hasate vadate caiva nirAzAH pitaro gatAH / barbarIkusumaM caiva caiva ketakIkaravIrakam // 50 // jAtI darzanamAtreNa nirAzAH pitaro gatAH / tulasI zatapatrANi bhRMgarAjastathaiva ca // 51 // mArutaM mogaraM caiva pitRRNAM dattamakSayam / kulitthAzaNakADhakyo masUrA yAva nAlakAH ||52|| 2637 Page #491 -------------------------------------------------------------------------- ________________ 2638 dAlbhyasmRtiH niH pAvA rAjamASAzca nanti zrAddha patatyadhaH / zrAddha vai mRnmaya(mRNmayaM pAtraM mRttikAyAzca lepanam / / 3 / / sAjyaM dhUpaM ghRtaM caiva nirAzAH pitaro gatAH / kSArasya tu yallavaNamucchiSTasya tu yaddhRtam // 4|| mukhena zramitaM bhuMkta dvijazcAndrAyaNaM caret / aMgulyA dantadhAvena pratyakSa lavaNena ca // 5 / / mRttikAbhakSaNaM caiva tulyaM gomAMsabhakSaNam / zrAddhaM kRtvA parazrAddhe yastu bhuJjIta lolupaH // 56 / / patanti pitarastasya luptpinnddodkkriyaaH| zrAddhaM kRtvA tu yo vipro naiva bhuMkta kadAcana // 57 / / havyaM devA na gRhNanti kavyAni pitarastathA / punarbhojanamadhvAnaM bhArAdhyayanamathunam // 56 // dAnaM pratigraho homaH zrAddhabhugaSTa varjayet / zrAddha niyukto bhuktvA ca bhojayitvAbhigamya ca // 56 / / vyavAyI retaso garne manjayatyAtmanaH pitRn / devapUrvabhavecchrAddhamadaivaM cApi yadbhavet // 6 // brahmacArI bhavedbhuktvA bhuktvA zrAddhaca nettikam / pitRpAtraM samutsRSTvA (jya)piNDAstatra pradApayet / 6 / / aputrA ye mRtAH kecit striyo vA puruSAstadhA / teSAM zrAddha tu kartavyamekodiSTa (?) pArvaNam // 62 / / sUtakAMtaritaM zrAddhaM pramAdAdgalitaM tathA / tadinAdvAdazAhe vA kuryAt tanmAsaparvaNi // 63 / / Page #492 -------------------------------------------------------------------------- ________________ zrAddhakaraNaputrasyAdhikAritvam pratyabdaM pArvaNe naiva vidhinA kSetrajorasau / kuryAttAmitare kuyurekoddiSTa sutAdaza // 64|| dvau daive prAktrayaH pitrye udagekaikameva vA / mAtAmahAnAmapyevaM tantraM vA vaizvadevikam // 6 // bahUnAmapi bandhUnAmekazcet putravAn bhavet / sarve te tena putreNa putriNo manurabravIt // 66 // bahUnAmeka bhAryANAmekA cet putriNI bhavet / sarvAstAstena putreNa putravatya iti sthitiH // 67 / / aSTakAsu ca vRddhau ca pretapakSe kSaye'hani / mAtuH zrAddha pRthak kuryAdanyatra patinA saha // 68 / / anvaSTakyaM ca pUrvArmAsi mAsyatha pArvaNam / kAmyamAbhyudayamASTamyAmekodiSTamathASTamam // 6 / / caturthAdya Su sAgnInAmagnau homo vidhIyate / pitriyadvijapANau ca uttareSu caturdhvapi // 70|| yacca pANitale dattaM yaccAnyadupakalpitam / ekIbhAvena bhoktavyaM pRthagbhAvo na vidyate // 1 // pratipatprabhRtiSvekAM varjayitvA caturdazIm / zastreNava hatA ye tu teSAM tatra pradIyate // 72 / / mAsike'bde tu saMprApta aMtarAmRtasUtake / vadanti zudrau tatkAyaM darza vApi manISiNaH // 73 / / zrAddha 'hani samutpanne mRtasyAvidite dine / ekAdazyAM tu kartavyaM kRSNapakSe vizeSataH // 74 / / Page #493 -------------------------------------------------------------------------- ________________ 2640 dAlabhyasmRtiH samatvamAgatasyApi pituH zastrahatasya ca / ekoddiSTa sutaiH kArya caturdazyAM mahAlaye // 7 / / mahAlaye gayAzrAddha mAtApitroH kSaye'hani / kRtodvAho'pi kurvIta piMDadAnaM yathAvidhi // 76 / / ekoddiSTa . daivahInamekAdhyakapavitrakam / AvAhanAnau karaNarahitaM tvapasavyavat // 77|| saMkalpaM tu yadA kuryAnna kuryAtpA.japUraNam / nAvAhanAnau karaNaM piNDAMzcaiva na dApayet // 7 // vivAhavratabaMdhovaM varSamabdArdhameva vaa| piNDAnsapiNDAn no dadhu na kuryustilatarpaNam // 76 / / nityazrAddhamadaivaM syAdarghyapiNDavivarjitaM / AmazrAddhaM tu naiva syAcchUdraH kuryAtsadaiva hi // 8 // apatnIkaH pravAsI ca yasya bhAryA rajasvalA / AmazrAddho dvijaH kuryAcchUdraH kuryAtsadaiva hi // 8 // yA saMkhyA pakkapAkasya zuSkaM tadviguNaM bhavet / caturguNaM hiraNyaM tu zrAddhakarmaNi saMsthitam // 2 // mAtuH zrAddhaM tu pUrva syAt pitRNAM tadanantaram / tato mAtAmahAnAM ca vRddhau zrAddhatrayaM smRtam // 83 / / dazakRtvaH pibedApo gAyatryA zrAddhabhuk dvijaH / tataH sandhyAmupAsIta homaM caiva yathAvidhi // 84 / / cAndrAyaNaM navazrAddha pArAko(?) mAsike mataH / pakSatraye'ti kRcchU syAt SaNmAse kRcchra eva tu / / 8 / / Page #494 -------------------------------------------------------------------------- ________________ zastrahatakAnAM zrAddhadinavarNanam 2641 Abdike pAdakRcchU syAdekAhaH punraabdike| ata udhvaM na doSaH syAcchaMkhasya vacanaM yathA // 86 // zastraviprahatAnAM ca zrRMgIdaMSTrIsarIsRpaiH / AtmanastyAginAM caiva nivartetodakakriyA // 8 // govipranRpahantaNAmanvakSaM cAtmaghAtinAm / pASaNDamAzritAnAM ca nivatatodakakriyA // 8 // agnidAtA tathA cAnye ye cAnye pAzachedakAH / taptakRcchraNa zudhyanti manurAha prajApatiH // 86 // gobhUhiraNyaharaNe strINAM kSetragRheSu c| yamuddizya tyajetprANAMstamAha brahmaghAtakam // 6 // gobhirhataM tato baddhaM brAhmaNena tu ghAtitam / taM spRzanti ca viprA voDhAro'gnipradAyakAH // 11 // udyatA saha yAvaMta ekakAryeSvavasthitAH / yadya ko ghAtayettatra sarve te ghAtakAH smRtAH // 12 // bahUnAM zastraghAtAnAmekazceddharmabhedanam / sarve te zuddhimicchanti sa eko brahmaghAtakaH // 63 / / mahApAtakisaMsparza snAnameva vidhIyate / saMspRSTastu tathA bhuMkta kRcchrasAMtapanaM caret // 64|| yasya cANDAlisaMyogo bhavet kizcidakAmataH / tatra sAntapanaM kRtvA prAjApatyadvayaM caret // 6 // kAmatastu yadA kazciJcaNDAlIgamanaM kRtam / cAndrAyaNena zuddhiH syAttaptakRcchradvayaM caret // 66|| Page #495 -------------------------------------------------------------------------- ________________ 2642 dAlbhyasmRtiH caNDAlodakasaMsparza snAttvA vipro vizudhyati / tenaivocchiSTasaMsparza trirAtreNaiva zudhyati // 6 // ajJAnataH snAnamAtramanyebhyo'pi vizeSataH / ata UvaM na doSaH syAnmadirAsparzane tathA 68 / / asthibhedaM gavAM kRtvA lAMgulazaphachedanam / / pAtanaM caiva zRGgANAM mAsAdhU yAvakaM pivet // 66 / yavasastAvadUDhavyo yAvadrohati tavraNaH / tadvarNI dakSiNAM dadyAttataH pApAtpramucyate // 100 / / hale vA zakaTe caiva durbalaM yo niyojayet / pratyavAye samutpanne tataH prApnoti govadhama // 101 / / prayatnAdvApi kUpeSu vRkSaccheda nipAtane / gavAzanaM kRntayittvA tataH prApnoti govadham // 102 / / ativAhAtidohAbhyAM nAsikAbhedanena tu / nadIparvatasaMrodhe pAdonaM vratamAcareta // 103 / / ekA cedrahubhiH kaizci vAyApAditA yadi / pAdaM pAdaM ca hatyAyAzcareyumte pRthaka pRthaka // 104 / / ekapAdaM caredrodhe dvau pAdau bandhane carena / yojane ca trayaH pAdAH caretsarva nipAtane // 10 / / romNAM tu prathame pAde dvitIye zmazruvApanam / pAdahIne zikhAvarja sazikhaM tu nipAtane // 186 / / pAde vastradvayaM dadyAd dvipAde kAMsyabhAjanam / pAdahIne ca gAM dadyAnmithunaM ca nipAtane // 107|| Page #496 -------------------------------------------------------------------------- ________________ AzaucanirNayavarNanam 2643 kathaMcid vRSabhaM hatvA homadhenu tathaiva ca / annaM tu dviguNaM kuryAdakSiNA dviguNA bhavet // 10 // rAjA vA rAjamAnyo vA brAhmaNo vA bahuzrutaH / akRtvA vapanaM teSAM prAyazcittaM kathaM bhavet // 106 / / kezAnAM rakSaNArthAya dviguNaM vratamAcaret / dviguNe tu vrate cIrNa dviguNA dakSiNA bhavet // 110 // dvau mAsau pAlayedvatsaM dvau mAsau dvau stanau duhet / dvau mAsau caikavelAyAM zeSaM kAlaM yathecchayA // 111 / / auSadhaM pathyamAhAro dadyAdgobrAhmaNeSu c| vaikalyataH (lpataH?) vipattau ca prAyazcittaM na vidyate // 112 // nizibandhaviruddhaSu vyAvasarpahateSu c| agnividyu nnipAteSu prAyazcittaM na vidyate // 113 / / snehAdvA yadi vA lobhAdbhayAdajJAnato'pi vA / vadantyanugrahaM ye vai tatpApaM teSu gacchati // 114 // balatvena dazAhe tu pretatvaM yadi gacchati / sadya eva tu zuddhiH syAnna zaucaM naiva sUtakam // 115 / / Adanta janmanaH sadya AcUDAnnaizikI smRtA / AvratAttu trirAtraM syAddazarAtramataH parama // 116 / / AcUDAkaraNAta sadyaH pradAnAnnaizikI smRtA / AvivAhAtrirAtraM syAddazarAtramataH param // 117 / / ahastvadattakanyAsu bAleSu ca vizodhanam / guvante vAmyanUcAnamAtulazrotriyeSu ca // 118 / / Page #497 -------------------------------------------------------------------------- ________________ 2644 dAlbhyasmRtiH caturthe dazarAtraM syAt SaNNizAH puMsi paJcame / SaSThe caturahaM proktaM saptame tu dinatrayam // 11 / / ekAhAcchudhyate vipro yo'gnivedasamanvitaH / vyahAt kevalavedajJastaddhIno dazabhidinaiH // 120 / / mantrakarmaparibhraSTAH saMdhyopAsanavarjitAH / nAmadhArakaviprANAM bhasmAMtaM sUtakaM bhavet // 12 // saMparkAjjAyate doSo nA'nyo doSo'sti brAhmaNe / tasmAt sarvaprayatnena saMpakaM naiva kArayet // 122 / / AdAvArabhya AzaucaM saMyogo yasya nAgniSu / AdAvante ca vijJeyaM yasya vaitAni ko vidhiH // 123 / / zavasUtakamutpanna pazcAjjAtaM na sUtakam / zAvena zudhyate sUtiH sUtyA zAvaM na zudhyati // 124 / / jAtaM jAtena zuddha syAnmRtakaM mRtakena tu / na jAte mRtazuddhiH syAnna mRte jAtakaM tathA // 12 // mAtura pramItiH syAdazuddhau mriyate pitaa| pituH zeSeNa zuddhiH syAnmAtuH kuryAttu pakSiNIm / / 126 / / srAve mAtustrirAtraM syAtsapiNDAH zaucavarjitAH / pAte mAturdazAhaH syAtsapiNDAnAM dinatrayam // 127 / / AcaturthAdbhavetsAvaH pAtaH pnycmsssstthyoH| / ata UvaM prasUtiH syAt sUtakaM tu yathoditam / / 128 / / zizorabhyukSaNaM prokta bAlasyAcamanaM tthaa|| rajasvalAyAH saMsparza snAnameva kumArake // 126 / / Page #498 -------------------------------------------------------------------------- ________________ dezAntaraparibhASAvarNanam 2645 AcUDAkaraNAdvAla AdantAca zizuH smRtaH / kumArakastu vijJeyo yAvanmauJjInibandhanAt // 130 / / vivAhabatayajJeSu tvantarAmRtasUtake / pUrvasaMkalpitArthAni bhojyAni manurabravIt // 13 // vivAhacaulopanayane yasya mAtA rajasvalA / tasyAH zuddhaH paraM kAyaM mAMgalyaM manurabravIt // 13 // ekaviMzatyaharyajJe vivAhe daza vAsarAH / paJcAhazvopanayane nAndIzrAddhaM puro bhavet // 133 / / vivAhavatayajJeSu antarAmRtasUtake / prArabthe sUtakaM na syAdanArabdhe tu sUtakam // 134 / / prAraMbho varaNaM yajJe saMkalpo vratasatrayoH / vivAhe mAtRpUrva syAcchAddha pAkaparikriyA // 13 / / nimantrite yadA vipre zrAddhakarmaNyupasthite / vidhinA caiva tatkAya nAzaucaM naiva sUtakama / / 13 / / muMjAneSu vipreSu sUtakaM jAyate yadi / anyagehodakAcAntAH sarve te zuddhimApnuyuH // 137|| dezAntare mRtaH kazcina sapiNDaH zrUyate yadi / na trirAtramahorAtraM sadyaH snAtvA vizudhyati // 138 / / dezAntaraM tu vijJayaM paSTriyojanamAyatam / catvAriMzadvadantyanye triMzadanye vipazcitaH // 139 / / vAco yatra vibhidyante girirvA vyavadhAyakaH / mahAnadyantaraM yatra taddezAntaramucyate // 14 // 185 Page #499 -------------------------------------------------------------------------- ________________ 2646 dAlbhyasmRtiH khagotro vAnyagotro vA yadi strI yadi vA pumAn / prathame'hani yo dadyAt sa dazAhaM samApayet // 141 // nirdaze gurupAte ca kRte caivordhvdehike| UdhvaM trirAtramAzaucaM dazAhamakRtakriyaH // 142 // AtrimAsAt trirAtraM syAt SaNmAse pakSiNI smRtA / ahaH saMvatsarAdarvAk tataH snAnaM samAcaret // 143 / / rAtrAveva samutpanne mRte rajasi sUtake / pUrvameva dinaM grAhyaM yAvannodayate raviH // 144 // udite tu yadA sUrye nArINAM dRzyate rjH| jananaM vA vipattirvA yasyAhastasya zarvarI // 14 / / uSasaH prAgrajaH strINAM vijJeyaM dinapUrvakam / ardharAtrAvadhiH kAlaH sUtakAdau vidhIyate // 146 / / rAtriM kRtvA tribhAgA tu dvau bhAgau pUrva eva tu / uttaraM tu paraM jJeyaM yujyate rudhiraHsmRtaH // 14 // rajasvalA yadi snAtA punareva rajasvalA / ekAdazadinAdarvAgazucitvaM na vidyate // 148 / / rajasvalAyAM pretAyAM saMskArAdIni nAcaret / UvaM trirAtrataH snAtAM zavadharmeNa dAhayet // 14 // yA mRtA sUtakI nArI yA mRtA ca rajasvalA / pUrvavastraM parityajya zavadharmeNa dAhayet // 150 / / antarikSe mRtA ye vA'pyamau cApsu prmaadtH| udayAM sUtikI nArI carezcAndrAyaNatrayam // 15 // Page #500 -------------------------------------------------------------------------- ________________ zuddhAzuddhivarNanam 2647 snApayet paJcagavyena mRttikAbhizca lepayet / vaMzapAtreNa tatsnAnaM tataH zudhyati sUtikA // 12 // Ature snAnamutpanne zatakRtvA hyanAturaH / snAtvA snAtvA spRzedenaM tataH zudhyati AturaH // 153 // zunA puSpavatI spRSTA puSpavatyanyayA tthaa| zeSAnyahAnyupavaset ghRtaM prAzya vizuSyati // 154 / / antyajaiH svIkRte tIrthe taDAgeSu nadISu ca / pibetpAnIyamajJAnAt paMcagavyena zudhyati // 153 / / taDAgakUpagarte tu caNDAlAdividUpite / apAM zataghaToddhAraH paMcagavyena zudhyati // 156 / / dArAgnihotrasaMyogaM kurute yo'praje sthite / parivettA sa vijJeyaH parivittistu pUrvajaH // 157 / / parivittiH parivettA yA yA ca pariviMdati / sarve te narakaM yAnti dAtRyAjakapaMcamAH // 158 / / pitRvyaputrAH sApatnAH paranArIsutAzca ye| dArAgnihotradharmeNa na dopaH parivedane // 15 // jyeSTho bhrAtA yadAtiSThedAdhAnaM naiva kArayet / anujJAtastu kurvIta zaMkhasya vacanaM yathA // 160 / / AmamAMsaM ghRtaM kSaudra snehAzca patrasaMbhavAH / mlecchabhANDagatA ye vai AtmabhANDagatAH zuciH // 161 / / patracUrNeSu yattoyaM gorasepu ca saMsthitam / na dRSyaM tadbhavedvAri ityevaM manurabravIt // 162 / / Page #501 -------------------------------------------------------------------------- ________________ 2648 dAlbhyasmRtiH saMgrAme aTTamArge ca yAtrAdevagRheSu ca / mahotsAhe mahotpAte spRSTAspRSTirna duHSyati // 163 / / divA(1)kapiccha(stha)chAyAyAM rAtrau dadhizamISu c| . dhAtrIphaleSu saptamyAmalakSmIrvasate sadA // 164 // zUrpavAto nakhAdvinduH kezavasnaghaTodakam / mArjanIreNusahitaM hanti puNyaM purAkRtam // 165 / / yatra yatra ca saMkINaM pazyedAtmanamAtmanA / tatra tatra tilaihomo gAyatryA vartanaM yathA // 166 / / idaM dAlbhyakRtaM zAstraM zrAvayiSyati yo dvijAn / sarvapApavizuddhAtmA puNyalokamavApnuyAt // 167 / // iti zrIdAlbhyaproktaM dharmazAstraM samAptam / / ||shubhmbhuuyaat|| Page #502 -------------------------------------------------------------------------- ________________ // zrIgaNezAya nmH|| * AGgirasasmRtiH *(2) pUrvAGgirasam AGgirasamprati RSINAMmapraznaH pAvakapratimaM sAkSAnmunimAGgirasaM dvijAH / brUhi dharmAnazeSAnna ityUcuH praNipatya tam // 1 // tebhyaH sa tu tataH prItyA zRNudhvamiti cAphaNat / vacmi tAnakhilAn dharmAn vaidikAn muktaye parAn // 2 // dharmaH syAJcodanA proktastadanyastUpacArataH / liGgAdirUpA sA jJeyA muktidA zruticoditA // 3 // zrutyuktaliGloTtavyapratyayalakSaNalakSitA / codanA saiva nAnyA sA purANasmRticoditA // 4 // purANokta na kuryAt na vaidikaH purANoktaH karmANi manubhizvaret / vedokta reva tairmantrainikhilAni samAcaret // 5 // karmamadhye puraannoktmntroccaarnnmaatrtH|| nazyettu vaidikaM karma tasmAttu na tathA''caret // 6 // purANokta dhveSu satsu laukikeSu tathA'caret / Page #503 -------------------------------------------------------------------------- ________________ 2650 AGgirasasmRtiH mantrAbhAve vyAhRtayaH mantrAbhAve tu sarvatra smRtA vyAhRtayaH kila // 7 // anvaye liGgato'rthAdvA virodhAbhAvataH pre| tattanmantrAH saMbhavanti teSu teSu tu karmasu // 8 // prAyazcittaM dRzyate na yatra kutrApi tatra vai| tasyaitatkathitaM divyaM prAyazcittaM mahattaram // 6 // puNyA vyAhRtayazceti sA RgvA vaiSNavI zivA / sarvapApaprazamanI cintitArthaMkadAyinI // 10 // prAyazcittakriyAhetonirNItA viSNunA purA / na vyAhRtisamo mantro na vyAhRtisamo japaH // 11 / / na vyAhRtisamastIrtho na vyAhRtisamaM tapaH / na vyAhRtisamo yajJo na vyAhRtisamAH kriyAH // 12 // tasmAtsarvatra tA dRSTAH prAyazcittAya kevalam / tasmAdvadikakRtyAnAM laukikAnAmazeSataH // 13 / / pramAdAkaraNe kRtsne tattyAge buddhipUrvake / ajJAninAM jJAninAM ca pAvakAstArakAH parAH // 14 // uttArakA vyAhRtayo RcA yuktAstayA punaH / jAtakarmAdyatikrame karmaNo'karaNe jAtanAmnorvyAhRtayaH smRtAH // 15 // dinaikasAdhyAH kathitAstathA nAmAkhyakarmaNaH / tathAnnaprAzanasyApi caulasyAkaraNe tataH // 16 // Page #504 -------------------------------------------------------------------------- ________________ zrAddhapAkAnantaramAzaucenirNayaH divasadvayasAdhyA yAH parA vyAhRtayaH smRtAH / pazcAnmaulI prakartavyA maujyAstvakaraNe tathA ||17|| mukhyakAle SoDazAbdaparyantaM dazamAditaH / dinatrayacatuSpaJcaSaTsaptASTanavAdikAH ||18|| 2651 rAtrayaH kathitAstasya tajjapastasya niSkRtiH / kimanyeSAM karmaNAM tu yasya nAsti hi niSkRtiH ||16|| tasyaitAH kathitAH sadbhiH satataM vedavAdibhiH / japtvaitA vyAhRtIdivyAH prAyazcittAya kevalam ||20|| ( paripUtAH ) tataH sadyastattatkarma samArabhet / pAkArambhasamArambhaH zrAddhamAtrasya saMtatam // 21 // prabhaveddhi vizeSeNa saMkalpastu na tasya vai zrAddhapAkAnantaramAzaucaM yadi / yadi daivAdyatnamadhye bhavetsUtaka mRtvijAm ||22|| tatkriyAkaraNe tattu na teSAM vArakaM bhavet / tatkriyArthaM prathamataH snAtvA samyak samantrakam ||23|| tatkriyAmatha kurvIta tAvatteSAM na sUtakam / karmakAle tadAzaucaM sadyo vilayameti vai // 24 // vRtte karmaNi bhUyazca tadudeti svayaM punaH / pAkArambhAnantaraM tadvIthyAM mRtisaMbhave zrAddha pAkasamArambhe vRtte'tha nipatecchavam ||25|| tadvIthyAM tena tacchAddha dUSitaM na bhavedapi / Page #505 -------------------------------------------------------------------------- ________________ 2652 AGgirasasmRtiH pAkArambhAtpUrva tadvIthyAM mRtisaMbhave pAkArambhasya pUrva tatprabhavecchrAddhavArakam // 26 // zavaM vIthyAM nipatitaM pAkArambhAtparaM tu na / upakrAntasya tasyAsya sUtakaM yadi madhyataH // 27 // apyAgataM tena taddhi vAritaM na bhvissyti| tasmAcchrAddhamupakrAntaM sUtake'pi tathA''caret // 28 // AtarpaNaM vidhAnena pAkasyArambhato'khilam / darzapUrNamAseSTipazubandhAnantaraM zrAddham sarveSAM vratakRchANAM vArakaM zrAddhamekakam // 26 // tasyApi vArako yAgaH paurNamAsazca dArzikaH / paurNamAsaM ca dazaM ca pazubandhaM ca taddine // 30 // samAgataM samApyA''dau pazcAcchAddhaM samAcareta / pitRkriyAdinaprAptayAgAnuSThAnato'khilAH // 311 vasavazcApi rudrAzcApyAdityAzcaiva kRtsnshH| tadra pAH pitaraH sarve sarve cApi pitAmahAH // 32 // nityatRptA bhaveyurvai nikhilAH prapitAmahAH / dIkSAprAptyA tu bhUyiSThA tRptisteSAM bhaviSyati // 33 // mahAdIkSAmadhyagatazrAddham pratyabdamAsastanmAsadIkSA yA na bhaviSyati / pratyabdamapi pitrostanna pitRvyAdikaM matam // 34 // mahAdIkSAmadhyagataM gatameva bhaviSyati / mahAdIkSAgatasyAsya tadante karaNaM nanu // 33 // Page #506 -------------------------------------------------------------------------- ________________ zuddha nava vaidikakarmasupravRttiHkAryA 2653 dIkSAmahatyastA jJeyAzcaturvizadinAdhikAH / ___kharvadIkSAmadhye tisrastAbhyastu yA nyUnAstriSaDAdidinAtmakAH // 36 / / kharvAtmakAstA vizeyAstanmadhyagatapaitRkam / yadvA tadante tatkAryamanyatkabalitaM tayA // 37 // dIkSAvRddhau mahatyA dIkSayA karma satredhvevaM gataM gatam / na kAryamiti vAcyaM kiM dIkSAvRddhau kathaMcana // 38 // saMprAptamapi tacchrAddhamavazAhavayogataH / tadanta eva kurvIta tasyA api punaH kadA // 3 // daivayogena civRddha mahattvaM cetsamAgatam / kAraNAntarasaMgatyA tadante cetkRtAkRtam // 40 // dIkSAmadhyamRte na saMskAraH kartavyaH tacchrAddhaM bhavatItyAhudIkSAmadhyamRtAnapi / na saMskuryAnnApi pazyet saMskuryAttadvayatikrame // 41 // karmaNo vaidikasyaivaM prAbalyaM pratipAditam / brahmavidbhirmahAbhAgairdhanastattvadarzibhiH // 42 // dAnatIrthavratAdibhyaH kucha bhyo'pi viziSyate / vaidikaM tu mahatkarma vaidikaM prabhavettataH // 43 // zuddhaH sanneva kurvIta vaidikaM karma nAzuciH / AzaucAdazucitvaM hi brAhmaNAnAM bhaviSyati // 44 // Page #507 -------------------------------------------------------------------------- ________________ 2654 AGgirasasmRtiH sUtyAzaucasyAspRzyatvam sUtyAzauce mRtAzauce vaidikaM karma nAcaret / aspRzyatvaM na sUtyAM syAdAzIce tu bhaveddhi tat // 45 // ubhayorbhojanaM kuryaanmhaagurunipaatne| ahorAtraM bhuktihainyaM sarveSAmapi tanmatam // 46 // akAlabhuktirAzauce sUtyAzauce na tanmatam / saMdhyAmAtraM prakurvIta tayormAnasanantrataH // 47 // ekadvitricaturnArInaSTAzaucasya cetpunaH / Azauce vartamAnasya saMghAtAzaucinastataH // 48 // sAkSAdannasya bhuktirna saMdhyA sA syAjale kriyaa| saMtatAzaucasaMbhave zatajJAtigatagrAmavAsinaH saMtatAdhinaH // 46 // sUtakAnte punaHprAptasUtakasya nirantaram / abdaM dRSTvA tato yatnAttyaktvA taM grAmamAdarAt // 50 // sadyo dezAntare pitroH zrAddha kAryamiti sthitiH / yadA paraMparAgho'sya (ghasya) jAyate zrAddhavArakaH / / 1 / / tadA saMvatsaraM dRSTvA sadyo dezAntaraM vrajet / yadi vighno na jAyeta zrAdyasyAtha tathA tadA // 52 / / zrAddhaM tatraiva kurvIta dhRtayajJopavItavAn / ekadaiva samAkrAntaH sUtakatrayato yadi // 3 / / ekAzaucena vA pazcAdyajJasUtraM tu bibhRyAt / yajJasUtravihInaH syAdanahaH sarvakarmasu // 4 // Page #508 -------------------------------------------------------------------------- ________________ zikhAnirNayavarNanam 2655 abhAve tasya sUtrasya celaM vAjinameva vaa| dhArayIta vidhAnena na mantrastatra vidyate // 5 // sUtrasyaiva bhavenmantraH zikhAhInazca tAdRzaH / zatrucchinnazikhazcet zatrucchinnazikhaH sadyo bibhran karNe zuciryatan // 56 / / samagopucchalomAni prAjApatyaprapUrvakam / punaHsaMskArataH zuddhaH prabhavennAtra saMzayaH // 7 // madhyacchede madhyacchinnA yadA cUDA prAjApatyena zudhyati / rogAdinA nAze zikhAyA rogato nAze kRtsnAyAH saMkaTe'pi vA // 58 / / avazAdvahnito vApi punaH saMskAra eva hi / zikhArohaNataH pazcAnna tatpUrva samAcaret // 56 / / tAvadgopucchalomAni dhAryANyeva vidhAnataH / yathAvat sA tu na bhavedvArdhakeNa ca rogataH // 6 // saptatyUdhvaM romabhiH saptatyUdhvaM tu cettasyAH pUrvataH pRSThato'pi vaa| pArzvataH parito vApi samudbhUtaizca romabhiH // 6 // zikhA kAryA prayatnena na cennaivopapadyate / tasthAne sarvazUnye tu parito vApi kiM punaH // 6 // brAhmaNyasUcanAyaivaM tAni lomAni dhArayet / anyathA na bhavedeva tathA tasmAtsamAcaret // 63 / / Page #509 -------------------------------------------------------------------------- ________________ 2656 AGgirasasmRtiH evaM varSASTake'tIte tAIyIkAzramaM brajet / zikhAsUtraM ca tadyugmaM brAhmaNatvasya mUlake // 64 // yayA kayA ca vidhayA zikhAM sUtraM ca bibhRyAt / zikhAcchedo paJcavAraM yadi jAyeta zatrubhiH // 6 // brAhmaNyaM tasya naSTaM syAt punaHsaMskArato'pi tat / zrAddhavighna strIsaMge zrAddhavighne samutpanne santataM sUtakAdinA // 66 // akRtvaiva tadA zrAddhaM nopeyAcca striyaM tarAm / tadA yadyAhito garbho brahmahatyAvrataM caret // 6 // tadA sakRtsannipAte prAjApatyatrayaM caret / asakRdgamanAcApAgrayAnaM ca samAcaret // 6 // tasyopanayanaM bhUyazcoditaM brhmvaadibhiH| praviSTaparakAyo yaH svabhAryA tena varmaNA // 6 // nopeyAttatpraviSTaH sannopeyAttasya tAmapi / tAdRzaM karma kuryAccettatkulaM svakulaM ca te // 70 // AtmAnaM pAtayedore narake gairvaabhidhe| naSTa triprAyake zrAddha pUrvasmin haviSi kvacit / / 71 // tadA punastatsaMpAdya hutvA prANAdibhizcarum / dvAtriMzadAhuteH pazcAttaccheSeNa samApanam // 72 // yattastriprAyakaM zrAddhaM tasyAgUzca samApanam / aparAhna ca madhyAhna sadyaH pakkaM bhaveddhi vai // 73 / / Page #510 -------------------------------------------------------------------------- ________________ lAjahomAtparaMrajasvalAyAM jAtAyAMnirNayaH 2657 pRthak pAkAttasya bhuktidvitIye tatra naiva saa| viprANAM bhuktimAtraM syAdAbhAntyetatsamAcaret // 74 / / saMbhAntyatha mRtAhasya samArambho vidhIyate / sarvazeSaM samAdAya piNDAMstrIneva nirvapet // 7 // avaziSTaM prAzayecca triprAyakavidhau tathA / yatnAnmahAbhItimati pazcAtsyAdbhUribhojanam // 76 / / lAjahomAtpUrva yadi rajasvalA akti lAjahomasya vadhUryadi rajasvalA / haviSmatIti mantreNa zatakumbhaividhAnataH // 7 // snApayitvA vidhAnena vastrAbhyAM saMparItyataH / japtvA dvivAraM yatnena yuJjAnAhutiyugmakam // 8 // pRthaganau sthApite'tha jahuyAtsaMskRtaM ghRtam / pazcAttantraM prayoktavyamAbrAhmaNavisarjanam // 76 / / yoktraM vimucya tAM patnI dUratastu vinikSipet / pazcAJcaturthadivase snAtAyAM samanantaram // 8 // pravAhanAdikarmANi vidhinaiva samAcaret / ubhayostu tadA nityaM vidhinA syAtpayovratam // 81 / / tadaupAsanahomaH syAt samArambhAttu tanmatam / lAjahomAtparaM cet / lAjahomAtparaM sA cettadA tatsnAnataH param // 8 // akti zeSahomasya tUSNIkaM mantravarjitam / vastradvayaM pradAyAsyai tAbhyAmAcchAdya tatparam // 83 / / Page #511 -------------------------------------------------------------------------- ________________ 2658 AGgirasasmRtiH apAvRtte tRtIye ca divase'tha caturthake | ahni dvitIyayAme vai zatakumbhairamantritaiH // 84 // abhiSekaM kArayitvA zeSaM karma samAcaret / aupAsane tvanArabdhe dvitIye'hni cet aupAsane tvanArabdhe dvitIyadivase yadi // 85 // rajasvalA tadA tasyai haviSmanmantra secanAt / paraM vastradvayaM datvA tUSNIkaM mantravarjanAt // 86 // tAbhyAmAcchAdya tatpazcAtsahasra rudakumbhakaiH / caturthadivase kuryAdabhiSekaM samantrakaiH 112011 paJcagavyastilaiH zvetaiH sarSapaiH sarvadhAnyakaiH / vyAhRtyA caiva gAyatryA hunedaSTottaraM zatam ||88|| aSTottarasahasraM cetsarvadoSaharaM param / AyuSyasUktaM hutvAtha caruNA lAjato'pi vA // 86 // homazeSaM samApyAtha karmazeSaM samApayet / pazcAcchuddhimavApnoti karmaNastasya kevalam ||10| tatpazcame'tha divase tvaupAsanaparigrahaH / tayAtha saMgamo mAsAdgarbhAdhAnavidhAnataH // 1 // tadgRhakSetramanasAM parasparavirodhataH / niruddhapretakRtyAnAM sUtakaM tatsamApanAt ||2|| niruddhapretakRtyA ye taddravyaharaNecchayA / tatsamApana paryantaM teSAM tatsUtakaM bhavet // 63 // Page #512 -------------------------------------------------------------------------- ________________ sUtakino niSiddhakarmANi 2656 Azauce nityanaimittikAdi tatsamApanaparyantaM na kuryaH zubhakarma ca / nityaM naimittikaM kAmyaM brahmayajJAdikaM tathA // 4 // na svAdhyAyaM na vA homaM na sabhAyAH pravezanam / pretakRtyarodhe kurvIta manasA saMdhyAM na svAdUni ca bhakSayet // 6 // tAni kuryAttu mohena sa preto na sahiSyati / zApaM ghoraM dadAtyeva tasmAttatkRtyarodhanam // 66 / / manasApi na kurvIta taccANDAlaM prakIrtitam / kRtyaM ghoraM hi duSTaM tattAdRzaM na tadAcaret // 17 // atyanyAyAdi kalau na kArayet atyanyAyamatidrohamatikrauyaM kalAvapi / atyakramaM cAtyazAstraM na kuryAnna ca kArayet // 18 // yadi kurvIta mohena sadyo vilayameSyati / kartA kArayitA cApi prerakazca nirodhakaH // 66 / / tatsahAyazca sarve te layameSyanti satvaram / gRhakSetrAdikaM sarva na nityaM zubhakAriNaH // 100 / / tannimittamidaM rUpaM pApaM mayoM na cA''caret / AgAmisUtakaM jJAtvA samupakrAntakarmaNaH // 101 / / aGgApakarSaNaM naiva kuryAditi manormatam / / samAgate sUtake'pi samupakrAntakarmaNaH // 102 / / Page #513 -------------------------------------------------------------------------- ________________ 2660 AGgirasasmRtiH aGgAni tattatkAleSu kuryAttatra na suutkii| bhavedeva tadA sadyo gate tasmin punastathA // 10 // jIvapitRkapiNDapitRyajJAdizrAddham api jIvatpitA piNDapitRyajJaM samAcaret / mAsi zrAddhaM tathA homAdaSTakAM pitRyajJataH // 14 // piturviyogAtparataH piNDadAnaM samAcaret / tenAyaM zrAddhakartA syAnna mAtuH piNDadAnataH // 10 / / jIve pitari cecchrAddha prApte naimittike yadi / yebhya eva pitA dadyAttebhyo dadyAttu tatsutaH // 106 / / evaM pitAmahe jIve yebhyo dadyAt sa hi svayam / tebhyo dadyAttu tatpautrastathA syAtprapitAmahe(hAna) // 107|| pitari saMnyaste pAtityAdidUSite tatpitrAdizrAddham saMnyaste patite tAte bhrAntacitte calAtmani / tatkartR kANi zrAddhAni svayaM putraH sagAcaret // 108 / / tattatkAleSu vidhivacchrAddhakartA na tena sH| teSAmakaraNAtso'yaM sadyazcaNDAlatAM vrajet // 106 / / zrAddhAdhikArI piNDasya dAnamAtreNa jAyate / Rtviktvena vRte tammin na tu kartA bhavedayam // 110 / / pituH piNDapradAnena zrAddhakartA bhavedayama / zrAddhAdhikArasidhyarthaM kuryAdekAdaze'hani // 11|| pArvaNaM tadvidhAnena pituH siddharanantaram / karmandI brahmabhUtasya tadA tasminniyojayet // 112 / / Page #514 -------------------------------------------------------------------------- ________________ siddhidine zrAddhavidhAnam 2661 pratisaMvatsaraM siddhidine zrAddhaM samAcaret / pazcAdArAdhanaM kuryAttasminno cetpare'hani // 113 / / brahmabhUtasya tasyAsya sarvadevAdirUpiNaH / saMgacchate pitRtvaM ca tena rUpeNa taM yathA // 114 // tasmin zrAddhadine bhaktyA yajedeva vidhAnataH / tAdRk tadyajanaM cAsya zrAddhanAmakakarmaNaH // 11 / / adhikAritvasidhyarthaM tasmAttenaiva taM yajet / na mAtaraM pitRtvena yajeta tu kathaMcana // 116 / / pitRtvaM mAtari gatamekazeSajamalpakam / yathA na tatkAryakaraM mAtRtvamapi tattathA // 117|| pitRvyapalyAdInAm pitRvyapanyAdInAM syAttAdRkpatnItvameva hi / tAsAM bhavati tasmAttu na tanmAtRtvamucyate // 118 / / pitRtvamapi mAtRtvaM dAnato nAzameSyataH / tatkarmaNi punaH prApta jananItvAdinA bhavet // 116 // pitRtvamapi mAtRtvamekatraiva hi tiSThati / na tiSThati tadanyatra kriyAzatasahasrakAt // 120 / / gauNamAtari gauNamAtari mAtRtvaM puraskRtyArthalobhataH / samuccArya kriyAM kuryAnna sA tadgA bhaveddhRvam // 12 // lobhAnmAtRtvamanyAsu yadi nikSipya mohataH / kriyAM kuryAjjaDamatiH sadyazcaNDAlatAM vrajet // 122 // 186 Page #515 -------------------------------------------------------------------------- ________________ 2662 AGgirasasmRtiH atasmin tattvamAropya saMskuryAdyadi kAmataH / niSphalaM yAti tatkarma so'pi pAtityamApnuyAt // 123 // pitRtvaM janitaryeva mukhyato'nyatra gauNataH / tatpuraskRtya cetkarma kRtamanyaiH punaH kriyA // 124 // vihitenaiva putratvaM svIkAreNa na cAnyataH / samavApnoti bandhUnAM rAjavidvadanujJayA // 12 // bhrAtRjaH kRtadAraH kRtakriyo'pi / bhrAtRjo vAkyataH pitrojyaiSThayakAniSThayavarjitaH / putratvaM samavApnoti kRtadAraH kRtakriyaH // 126 // so'pyekazcedavApnoti nobhayostu tathA vidhiH / janiturmukhyasUnuH syAdanyasya guNataH sutaH // 127 // mAtulatvapitRvyatvasutatvAdyanubandhakam / mukhyato yasya yadvA syAttaduddizyaiva takriyA // 128 / / mukhyAnubandhanaM tyaktvA yaH karma kuryAtpramAdataH / pitRvyAdikamuccArya punaH kuryAttu tAM kriyAm // 126 / / gotranAmAnubandhavyatyAse gotranAmAnubandhAnAM vyatyAsenApyanehasaH / yadi kuryAkriyAM tAM vai punaH kuryAdyathAvidhi // 130 // upanItastu cedupanetRtvenaiva tkriyaa| vidyAdatvena tadAturbhaktadatvena tatprade // 131 // bhayapatvena bhayape pitRvyatvena tAdRze / tattaduccAraNaM kRtvA tattatkarma samAcaret // 132 / / Page #516 -------------------------------------------------------------------------- ________________ anAthapretasaMskAre'zvamedhaphalavarNanam 2663 tadanyathAkRtaM taccat samyagbhUyaH samAcaret / kartari dUrage preSyatvena kurvIta mukhyakarbasamIpe'nyo na kuryAtsvAnubandhataH // 133 / / tatpreSyatvena kurvIta preSitastena vai vRtH| avRtastena tatpreSyatvena tadrage sati // 134 / / kRtaM cetkarma tadbhUyaH saMkalpAMdi samAcaret / anyena kRte vAGmAtradAne zrAddhamAtram vAGmAtradattaputrastu kRtadAraH kRtkriyH||13|| grAhakasya na kurvIta darzAdi na kadAcana / tatpanyAstasya ca zrAddhamAtraM samyak samAcaret // 136 / / prativarSa prayatnena na darzAdikamAcaret / satAmeva hi bandhUnAM karma kuryAt prayatnataH // 137 / / bhraSTAnAmapi tucchAnAM patitAnAM vikarmiNAm / na kurvIta kriyAM yatnAdapi snAnaM samAcaret // 138 / / asatAM patitAnAM ca bhasmAntaM sUtakaM smRtam / bhrapatitAnAM ghaTasphoTanAdhikAriNaH jAtibhraSTAnakarmiSTAn patitAn mAtaraM sutam // 136 / / pitaraM bhrAtaraM patnI patimevaM mitho'sataH / tyajeddhaTaprahAreNa nAnyAnevaM samAcaret // 140 / / anAthapretasaMskAre anAthapretasaMskArAdazvamedhaphalaM labhet / pretanirvApaNaM tamatra saMskArazabdataH // 14 / / Page #517 -------------------------------------------------------------------------- ________________ 2664 AGgirasasmRtiH pretasaMskArAbhAve akRtvA pretasaMskAraM yo bhuGkta kAmakArataH / tatpretakRtapApaughaM tatkSaNAllabhate'khilam // 142 // taddoSazamanAyAtha cApAgre snAnamAcaret / mAsamAtraM prayatnena na cedukthyaM samAcaret // 143 // ___viprAnujJayA yatikRtyam viprAbhyanujJayA kuryAt karmamAtraM vizeSataH / pitRkRtyaM pretakRtyaM tayonoM cedyaterapi // 144 // viprAnujJA yatirapi labdhvA snAtvA vastrataH / pretakRtyaM prakurvIta na cet kRtyaM tu tanna tu // 14 // api zAstrakRtaM karma bahuviprAmataM tu yat / tadabhyanujJayA tattu karmataH punarAcaret // 146 / / bahuvipratiraskArapradvaSAgaHpradUSitam / tadabhyanujJArahitaM yattatkarma punazcaret // 47 // ___ kartari sannihite'kartRkRtaM punaH yadyaka kRtaM karma samIpe kartari sthite / dhanavRttigRhakSetrahetave tatpunazcaret // 14 // asagotrasaMskRtAvAzaucam asagotramapi pretaM dAyayedyaH kathaMcana / sa cApi gotribhistulyo dazAhaM sUtakI bhavet // 14 // Page #518 -------------------------------------------------------------------------- ________________ vedamahinovarNanam 2665 - mRtAhasya parityAge mAtApitroH mRtAhasya parityAge mohAtkRchadvayaM caret / gAyatrIdazasAhasrajapo godAnameva ca // 150 / / evaM paJcatriMzavarSaparyantaM citt(tr)mucyte| pRthaktvena mahAbhAgaistadUvaM patito bhavet // 15 // nadIsnAnanena niSkRtiH mahAnadIsnAnazataM pitrostyakta tu paitRke| niSkRtiH kathitA sadbhiH punaH saMskAratastathA // 152 / / nadIsnAnAni sarvatra sarvakRtyeSu vacmi vH| niSkRtitvena viprANAM vedinAmabhyanujJayA // 13 // na hi snAnena sadRzI niSkRtivihitAsti hi / tasmAtsnAnAni sarvatra tIrthAdiSu viziSyate // 154 / / saMhitApaThanAdiH zrutipArAyaNaM yadvA vyAhRtInAM japo'thavA / gAyatryA vA japo no cenmahArudrajapo'thavA // 155 / / puruSasUktajapo vApi saMhitApaThanaM sakRt / niSkRtivihitA sadbhirapi pAtakinAmapi // 156 / / vedamahimA vedAkSaroccAraNataH sarvanAmaphalaM labhet / harinAmAni yAvanti paThitAni dvijAtibhiH // 157 / / asaMkhyAkAnyanantAni sarvAvilaharANyapi / tAnyekavedavarNaH syAttAhazaidivyavarNakaH // 158 / / Page #519 -------------------------------------------------------------------------- ________________ 2666 AGgirasasmRtiH ameyaiH saMvRto vedaH sAkSAnnArAyaNAtmakaH / tAdRzasyAsya vedasya paThanAt sarvakilbiSaiH // 156 / / sadya eva vimuktaH syAt pAtakI nAtra saMzayaH / brAhmaNasya vedAdhikAraH tAdRzasyAsya vedasya paThane brAhmaNasya vai // 160 / / adhikAro na cAnyasya saMskRtasyaiva karmabhiH / tatrApi parizuddhasya kRtanityakriyasya vai // 16 // tatrApi parizuddhasya vizeSeSu dineSvapi / zuddhAcchuddhaH svato vedastaduccAraNataH kSaNAt // 162 / / devanAmAnyanantAni nikhilAnyaghahAni vai| asakRtpaThitAni gyurmAtra kAryA vicAraNA // 163 / / snAnaM kRtvA prArabhecca vedaM taM tAdRzaM zivam / asnAtvArambhe yadyasnAtvaiva mohena prArabhet pAtakI bhavet // 164 // snAnataH sarvakarmANi sidhyantyeva na saMzayaH / __sarva snAnamUlam snAnamUlamidaM brAhma snAnamUlamidaM tapaH // 16 // snAnamUlAkhilA yajJAH snAnamUlamidaM jagat / sarvakRtyeSu sarvatra snAnameva paraM matam // 166 / / kRtsneSvazuciSu snAnaM tArakaM parikIrtitam / aspRzyasparzanAdikarmAGgasnAnam aspRzyasparzane caivamabhakSyANAM ca bhakSaNe // 167 / / Page #520 -------------------------------------------------------------------------- ________________ zAkamUlAdivamane'ghamarSasnAnAdividhAnavarNanam 2667 saMkalIkaraNe cAMtra malinIkaraNe tathA / apAtrIkaraNe'nyatra jAtibhraMzakarAdiSu // 168 / / sUtakAdiSu sarveSu sarveSvAzaucakarmasu / snAnameva paraM proktaM sarvakachavratAdiSu // 16 // sarvAdyanteSa satreSu tadeva parikIrtitam / abhojyabhojaneSvevaM snAnaM tatsamudAhRtam // 170 / / akAryakaraNeSveSu mukhyasnAnAni mukhyataH / bhaveyurhi pavitrANi tAnImAni tataH sadA // 171 / / caredyatnena zudhyarthaM na cetika vAtra zudhyati / vamane snAnam svakriyAvamane sadyaH savAsA jalamAvizet // 172 / / ajIrNavamane snAnamauSadhAdikriyAvazAt / vamane snAnAbhAvasthalam vamane'pyavagAhaH syAnmakSikAmUlato yadi // 173 / / nAvagAhaH prakartavyastallepakSAlanaM param / prakartavyaM prayatnena dhAraNaM zuddhavAsasAm // 14 // zAkamUlAdivamane zAkairmalaiH phalaiH patraiH kaTutiktarasAdibhiH / sadyazcadvamanaM tanna cirakAle tu tadbhavet / / 17 / / yadA cedrogavamanaM tadA snAnaM vidhAnataH / sadya eva prakartavyamaghamarSavidhAnataH // 176 / / Page #521 -------------------------------------------------------------------------- ________________ 2668 AGgirasasmRtiH va rAtrau vamane rAtrau tu vamane jAte rogAdya rapyajIrNataH / ardharAtrAdadhastUSNe pAthasi snAnamucyate // 177|| tatparaM prAtareva syAditi zAkalabhASitam / svagotratyAge'nyagotraparigrahaNe svIyagotraparityAgAdanyagotraparigrahAt // 178 // prabhavetpatitaH sadyaH zuddhaH saMskArataH punaH / svIyagotraparityAgo bhinnagotraparigrahaH // 176 / / dvayametatprakathitaM triya eva hi nurna tu / ardhAdayaH arkazrutivyatIpAtayuktA'mA puSyamAghayoH // 18 // amAva|dayo yogaH koTyarkagrahasaMnibhaH / asmin snAto cApakoTau kuryAtsnAnazataM yadi // 181 / / triMzadvaSaM tyaktapitRkarmA zuddho bhavettataH / mahodaye tu tasnAnasahasraM yadi bhaktitaH // 182 // kuryAdvA kArayedvApi zuddhaH pUrvAghato bhavet / anyathA niSkRtirnAsti tAdRzasyAsya pApinaH / / 183 / / taM yogaM susamIkSyeta tasmAttAhaktu kilbiSI / patyanyena citArohitAyAH putrasya kRtyam yadi sAdhvI pramAdena patyanyena citiM vrajet // 184 / / kathaM tatkarmakaraNaM pazcAttajjAtajanmanAm / iti cintAparA devA babhUvuH kila vai ciram // 18 // Page #522 -------------------------------------------------------------------------- ________________ strINAM punarvivAhe prAyazcittavarNanam 2966 pazcAdudabhavadvANI divyA spaSTapadAkSarA / patyantanarayogasya SaDabdaM kRcchramucyate // 186 / / mohAt prANaparityAge mahApApasya karmaNaH / tasyAH SaDabdaM saMproktaM SaDguNenaiva saMyutam // 187 // sadAnenaiva kurvIta lobhazAThyavivarjitam / tadoSazamanAyaiva prANatyAgAkhyakarmaNaH // 188 // cApAprayAnaM kRtvAdau tatra snAnazataM caret / pakSamAtraM prayatnena nityaM priyapuraHsaram // 186 / / tacchAntistena nAnyena sAdhasAhasramajanaiH / brAhmaNAnAM prasAdena kUSmANDagaNapAThataH // 16 // nityaM trivAraM tatraiva pazcAttu prAkRtaM caret / tataH zuddhA bhavetsA tu tairetaiH karmabhi zubhaiH // 16 // jAtibhedena niSkRtiH dviguNaM rAjayogena triguNaM vaizyayogataH / caturguNaM zUdrayogAdevaM niSkRtirIritA // 162 / / striyaH punarvivAhe punarvivAhitA mUDhaiH pitRbhrAtRmukhaiH khalaiH / yadi sA te'khilAH sarve syurvai nirayagAminaH // 16 // punarvivAhitA sA tu mahArauravabhAginI / tatpatiH pitRbhiH sAdhaM kAlasutragato bhavet // 164|| Page #523 -------------------------------------------------------------------------- ________________ 2670 AGgirasasmRtiH dAtA cAGgArazayananAmakaM pratipadyate / __tasya niSkRtiH taddoSazamanAyAtha prAyazcittamidaM param // 165 / / dAtA setugataH sadyo dhanuSkoTyAM samAhitaH / nityaM triSavaNasnAyI yAvakAhAra eva vai // 166 // saMvatsaraM prayatnena vasedevAnvahaM tarAm / svakRtaM yacca tatpApaM vadannityamaTan yatan // 167 / / sarveSvapi ca tIrtheSu taptakRcchrazataM caret / tataH zuddho bhavedevaM voDhA cApi tadA punaH // 168 / / tadoSazamanAyaiva puNyaM cAndrAyaNatrayam / yatnAtkurvan vasettatra RtutrayamatandritaH // 166 / / pratinityaM paJcagavyaM pibaMstadvidhinA rudan / nirlajjayA lokapuraH kUSmANDAdIn paThaMstathA / / 200|| drapadA nAma gAyatrI gAyatrIM vedamAtaram / saMdhyAtraye sahasrANi japaMstaptAkhyakaM zivam // 201 / / kRccha vidhAnataH kRtvA punaHsaMskArataH punaH / puTagabhavidhAnena zuddho bhavati tatra cet // 202 / / na cettaptazataM kuryAt punarupanayA (yanA)tparam / sA cadbha dvayaM tyaktvA setusnAnasahasrakam // 203 // kRtvA ca yAvakAhArA varSamAtreNa zudhyati / yadyaputrA putriNI cet patedevAzu seH saha // 204 / / Page #524 -------------------------------------------------------------------------- ________________ bahuvAravivAhitAyA gativarNanam 2671 sA vai putraistadudbhUtaizcaNDAlatvaM bhajeta vai| bhrAntyA putrikAdivivAhe jAte svamAtrazuddhiH yadi svasAraM tanayAM cirAdbhrAntyAdikRcchrataH / / 20 / / vivahenmohato jJAte kRtvA cAndrasahasrakam / cApAgrayAnataH pazcAt puTagarbhavidhAnataH // 206 / / karaNAjjAtakAdInAM svamAtrasya zucirbhavet / pareSAM zUdratulyo'yaM tatastA bibhRyAdapi // 207 / / pUrvadharma vinikSipya tasyAM bhaktyA japanvaset / putre jAte . yadi tasyAM prajAyeraMstAMzcaNDAleSu vinyaset // 208 / / tataH svayaM ca nityaM vai yAvakAzI caredbhavam / pApaprakhyApanaM kurvan yAvajjIvaM hariM bhajan / / 206 / / puNyakSetreSu niyataM vasan bhaktyA rasAmaTet / vivAhitAM ca vidhavA mahAmohena vaJcakaiH // 210 // dattAM vivAhya tajjJAtvA sadyazcaNDAlatAM vrajet / tadoSazamanAyaivaM pUrvavattu samAcaret // 211 / / dviguNaM nikhilaM kRtyaM samunneyaM vicakSaNaiH / ekadvitricatuH paJcavAraM vivAhitA ekadvitricatuH paJcavAraM vai yA vivAhitA // 212 / / atikSudrakakAleSu pApaikabahuleSu ca / vijJAtA cettu tAM samyak pRSTvA gatvA vicArya ca // 213 / / Page #525 -------------------------------------------------------------------------- ________________ 2672 AGgirasasmRtiH tattvaM tasyAstu vijJAya prAyazcittaM tatazcaret / yatra yatra ca sA gatvA yaM yaM vA svajanaiH saha // 214 // mAyayA mohayAmAsa vnycyitvaa'ticryyaa| . taM taM jJAtvA ca saMbhASya tattadvAGmUlamapyalam / / 21 / / zrutvA pazcAcchotriyebhyaH zrAvayitvA'khilaM ttH| rAze bandhuni cAvedya prAyazcinaM tatazcaret // 216 / / etAdRzeSu kRtyeSu sA kSetraM prabhaveddha vam / prathamodvAhakarayaiva paraM tveSA parA na tu // 217|| kadAciddharmakRtyAnAM na tasyApi parasya vaa| tadapekSayA vezyA viziSyate sA bhogamAtrayogyApi vezyA tasyA viziSyate // 218 // tayA cetteSu kRtyeSu sapaGktau bhojanaM tathA / saha vA bhojanaM duSTaM yadi pAtityakArakam // 216 / / tacchudhyarthaM rasAyAM tu zvabhra saMchAdya dharmataH / khanitvA yAmamAtraM vA ghaTikAdvayameva vA // 220 / / tasmAduddhRtya pazcAttu jAtakAdi samAcaret / taptakRcchrasahasrANi dharmatazca samAcaret // 221 / / niyatAtmA yAvakAzI cApAgraM tdbhvecchuciH| paJca snAnasahasrANi svayaM vipramukhena vA // 222 / / samAcarettataH svasya zuddho bhavati kevalam / na pareSAmayaM yogya evamAha purA bhRguH // 223 // Page #526 -------------------------------------------------------------------------- ________________ agrAhyamUrtigrAhyamUrtInAM varNanam 2673 praviSTaparakAyena yadi saMyogamApnuyAt / trimAsayAvakAhArA sAdhvI zudhyati nAnyathA / / 224 // praviSTaparavANaM vijJAtaM svapati satI / prapAlayedvizeSeNa ratimAtraM na cAcaret // 22 // kAyayoreva saMbandhaH purA saMskRtayoH purA / nAtmanorasti saMbandho bhinnakAye na cettataH // 226 / / AtmAnyakAyaM spRzyenna tena pAtityamApnuyAt / surANAmapi caivaM hi manuSyANAM tu kiM punaH // 227 / / _agrAhyamUrtayo grAhyamUrtayazca agrAhyAbhedyamUrtInAM grAhyabhedyazarIriNAm / devAnAM sumahAbhedastAratamyaM ca tatparam // 228 / / spaSTameva prabhavati tenAgrAhyAH surAstu ye| grAhyakAyasurANAM vai prapUjyAH paramAH param // 22 // adhikA vandanIyAzca te na nIcAstu tena vai| agrAhyamUrtinivedyam tanniveditamatyathaM na teSAM parikalpayet // 230 // tenAparAdhaH sumahAn prabhavenna tathAcaret / agrAhyAbhedyamUrtInAM grAhyabhedyaniveditam // 231 / / ayogyaM satataM syAddhi zUdrasyeva zrutiryathA / zrautasmAtakriyAdakSaH paitRkoddezato'pi vA // 232 // Page #527 -------------------------------------------------------------------------- ________________ 2674 AGgirasasmRtiH niruptamanyoddezena na devAya nivedayet / niveditenAniveditayojane niveditena rucyarthaM yojayennAniveditam // 233 // tathA niveditaM bhUyo lavaNaM ca niyojayet / nivedanAdatha punastadAdAya ghRtena vA // 234 / / tailena lavaNenApi yatnena na niyojayet / taducchiSTaM na kurvIta tatkareNa na pIDayeta // 23 / / na khaNDayenmitho'jJAnAnna tatprokSaNamAcaret / pariSiJcennaivameva tUSNImAsye vinikSipet // 236 / / gRhNIyAttu tadantarvai na dantairapi pIDayet / tadetatparamaM zuddha nirmAlyamatidurlabham // 237 / / devAnAmapi tadbhojyaM prayatnenAtibhaktitaH / tadopadaMzaM svIkuryAnniveditamahAkSaNe // 238 / / bhagavatprasAdagrahaNe bhakSaNaviSaye niveditasya haviSo bhakSaNe samupasthite / ApozanaM na kurvIta prokSaNaM paripecanam // 236 / / yadi kurvIta mohena rauravaM narakaM vrajet / annaM pakkAt samuddhRtya pRthakpAtre niyujya ca // 240ii kRtvA sukhoSNaM saMskRtya pazcAnchAkhAdibhiryajet / __ atyuSNAdinivedane asahyoSNaM mahoSNaM vA pakkapAtragameva vA // 24 // . Page #528 -------------------------------------------------------------------------- ________________ gRhasthasya rAtrAvuSNodakasnAnavarNanam 2675 yo nivedayate mohAivAya narakI bhavet / nivedanaprakAraH tasmAdannaM samuddhRtya pRthakpAtre nidhAya ca // 242 / / kRtvA yatnAtsukhoSNaM ca rAziM kRtvAbhighArya ca / atizuddhamatizreSThaM rAjayogyaM suzobhanam // 243 / / zAkabhakSyaphalopetaM devAya vinivedayet / tadannamapi yatnena pazcAddadyAtsamAhitaH // 244|| aprokSyApariSicyaivamaprANAhutipUrvakam / ucchiSTamapyakRtvaiva yatnAddadyAtsvayaM zuciH // 245 / / svIkAraprakAraH niveditAni vastU na dantaiH parighaTTayet / na khaNDayecchabdayeca kiM tu tUSNI tadambuvat // 246 / / rasavatphalavadyatnAt prAzayecca na zabdayet / kaNThato vApi yatnena kASThabhUtaphalAnyapi // 247 // arbhakebhyo dadyAt pradadyAdarbhakebhyo vai na svIkuryAtsvayaM yadi / svIkuryAttu tadA naktamupaviSTaH zucisthale // 248 / / zabdAnajanayanneva tAludantAdibhihya dan / gRhasthasya rAtrAvuSNodakasnAnam gRhI na rAtrau snAyIta yadi snAyIta vAriNA // 246 / / uSNena bhavane viprasAkSito vahrisAkSitaH / uSNena zakto na snAyAdazaktazcettadAcaret // 25 // Page #529 -------------------------------------------------------------------------- ________________ 2676 AGgirasasmRtiH abhyaGgam abhyaktazca tathA snAyAccharIrArogyahetave / tatsnAnaM kathitaM sadbhirna nityaM tena nAcaret // 251 / / karma naimittikaM tasmAhavAnAmapi nArcanam / yAvannityAdikauMcaM nirvatyaiva vidhAnataH // 252 / / pazcAdabhyaJjanasnAnaM na cetkAle tu madhyame / madhyAhna saMgave vApi snAnaM kRtvA tu tAdRzam // 253 / / mAdhyAhikasnAnam mAdhyaMdinasya kRtyasya punaH snAnaM yathAvidhi / kRtvA tatprArabhetkarma tenaitatkarma nAcaret // 24 // malApakarSaNArthAya taddhi snAnaM prakIrtitam / - kSurasnAnam evameva kSurasnAnaM karmAyogyaM pracakSate // 25 // kSurasnAnAtparaM yastu punaH snAnAntaraM vinaa| karoti vaidikaM karma na tatphalamavApnuyAt // 256 / / bhavedapi pratyavAyI tathAto naacredbudhH| __ prAtaHsAyaMparvAdiSvabhyaJjanasnAnam nAbhyaJjanaM prakurvIta prAtaHsAyaM na parvasu // 257 / / grahaNe zrAddhakAleSu vrateSu nikhileSvapi / puNyavaidikadIkSAsu na nakta kSetratIrthayoH // 25 // suptvA bhuktvA ruditvA vA dUraM gatvA pipAsitaH / atikSudhAturo rogI na kurvIta kathaMcana // 25 // Page #530 -------------------------------------------------------------------------- ________________ krozasthitanadIsnAnAcchrAddhavarNanam 2677 akRtvA nityakarmANi chrdyitvaa'titaadditH| zaptaH zapitvA vyAjena ghAtayitvA narAn parAn / / 260 // hatvA dhanAni dInAnAM na kuryAttattu sarvadA / svajanAn preSayitvA ca nyakRtya gurubAndhavAn // 261 / / tadavazyakakRtyeSu kartavyatvena shaastrtH(shaashvtH)| mahatsUpasthiteSveva tAnyakRtvaiva maulya'taH // 262 / / na kuryAdeva sahasA vigrahodvartanaM dvijaH / abhyaJjanasnAnaM sodakumbhanAndIzrAddhayoH sodakumbhazrAddhamAtraM kRtvAbhyaJjanataH param // 263 // kuryAdeveti hArIto naivAneneti vai manuH / snAtasnAnena kurvIta na zrAddhAni kadAcana // 264 / / nAndi(ndI) tAbhyAM prakurvItAnukalpenaiva tatsmRtam / snAnamabhyaJjanaM snAnamazaktasya kadAcana // 26 // sodakumbhasya nAndyAzca kartuH saMpadyate kila / krozasthitanadIsnAnAcchAddham krozasthitanadIsnAnAnna pitroH zrAddhamAcaret // 266 / / mahAdavabhRthAccApi zAvAdvAvigAhataH / tadaGgasnAnataH sadyaH zrAddhAkhyaM karma taccaret // 267 / / saMkalpaH karmamAtrasya sarvatra prANAnAyamya mantrataH / kariSya iti vAguktirUpaM saMkalpamAcaret // 268 / / 187 Page #531 -------------------------------------------------------------------------- ________________ 2678 AGgirasasmRtiH na saMkalpaM vinA kama nityakAmyAdikaM caret / sa mAnasaH syAtsaMkalpaH kartavyo vAcikaH paraH // 26 // yakSya ityetadvAkyena tathA prAha zrutiH zivA / dezaH kAlazca saMkalpe vaktavyau tatra cetpunaH // 270 / / tithiH kAla iti prokto vyatyAse tasya karma tat / naSTameva bhavetsadyastasmAttattu punazcaret // 271 / / pitRzrAddhavyatyAse punazcaret ekasminneva divase pitroH zrAddhamupasthitam / tatkrameNaiva kartavyaM vyatyAse tu punazcaret // 272 / / mohAdatadinakRtazrAddhaM cApi punazcaret / zUnyatithikRtaM punazvaret tathA zUnyatithau yatnAtkRtaM cApi punazcaret // 273 / / sUtakAnte zUnyatithidoSo'yaM zrAddhakarmaNaH / kadAcinna bhavatyeva tasmAttatraiva taccaret // 274|| pitRzrAddhAtparaM kAruNyazrAddham pituH zrAddhAtparaM zrAddha kAruNyAnAM samAcaret / tadanyathAkRtaM taccat pareA statpunazcaret // 27 // nimittagrahapazrAddhaM kRtvAnnenApi taddinam / bhUyaH samyak prakurvIta bhissayaiva na cAnyathA // 276 / / mAtRpitRzrAddhamekadine'nnena pitrosa tAhaM satatamapi kRcchragato naraH / annava prakurvIta nAmAdyana kadAcana // 27 // Page #532 -------------------------------------------------------------------------- ________________ cAkrikazrAddhavarNanam grahaNAdiSu zaktazcedbhissayA tAni cAcaret / na cedAmAdinA zuddhastaddharmairakhilairvRtaH / / 278|| grahe muhUrtadvitaye gate'nnazrAddhamAcaret / api zakto'pi tantyUne tAdRkachrAddhaM na cAcaret // 276 // cAkrikazrAddham / / 282 / / cAkrikaM grahaNaM mukhyamAyanaM tadamukhyakam | puSpavanmaNDalasamamadhyabhAgaprapIDitam ||280 / / yannIlalakSmapRthulaM vartulaM tattriyAmagam / taccAkrikamiti proktaM grahaNaM pitRtRptidam // 281|| tacca paJcazatAbdAnAmekadA vai bhaviSyati / grahaNe bhojananiSedhaH, vRddhabAlAturANAM na grahasya cAkrikasyAsya pUrvaM yAmatrayaM naraiH bhojanaM naiva kartavyaM vRddhabAlAturAnvinA / aparAhna na madhyAhna madhyAhna e na tu saMgave ||283 || saMgave tu na tu prAtaH pRthukAnAM tu kevalam / stanyapAne na doSo'sti tatkAle kaivale'pi vA // 284 // yavAgvAH payaso dApi pAnIyasyA ( 2 ) zaratsamam / niyamo'yaM prakathito na tadUdhvaM tu taccaret ||285 / / ayanagrahaNe mukhye paunaH punyagate sakRt / koNaikadezasaMSTa tannyUna samarthAsthite // 286 // dvayaM sAdhayAmadvayaM yAmatrayaM tathA / sArdhayAmatrayaM yAmacatuSTayamiti kramAna 2676 ||28| Page #533 -------------------------------------------------------------------------- ________________ 2680 AGgirasasmRtiH adhikAraprabhedena bhojanasya nirUpaNam / yadetattasya sarvasya pravadAmi vinirNayam // 288 // tatkAlAjIrNarAhitye hRdayaM tannibodhata / evaM sthite punarvacmi yAmataH sArdhayAmataH // 286 // jIrNazaktimato nuzcettatkAle kSudbhavedyadi / na doSaH kathitaH sadbhiH kadAcidda vayogataH // 260|| ajIrNaH syAttadA doSaH sumahAn prabhavedapi / tasmAdyAmadvayaM sarvairbhuktistyAjyA vicakSaNaiH || 261|| atyantAturAdInAm // 262 // vizeSaH ko'pi bhUyazca procyate sumahAn paraH / rogiNo'pyatimAtrasya cauSadhAtikSudanataH krUraprahAtitaptasya pizAcAvezinastathA / vazyAkarSaNavidveSastambhanoccATanAdibhiH || 263|| pIDitasya vizeSeNa mUrchitasyAtitADanaiH / tatkAlabhakSaNamapi na duSyati kadAcana atyutkrAntipravRttasya ciratyaktAndhasastathA / aprAzanotpannamRtisaMzayasya vizeSataH // 265 // tatkAlabhakSaNAvRttirna doSAya bhavedayam / / / 264|| sarveSAmapi varNAnAM sarvAzramanivAsinAm // 266 // murUyo sAdhAraNo dharmastatkAlAjIrNazUnyatA / yAmatrayAdikAH kAlAstatra tatra pracoditAH // 267 // Page #534 -------------------------------------------------------------------------- ________________ mAtApitRbhyAMpituHdAnaM prahaNaJca 2681 taistaiste nikhilA jJeyA nRbhedena vivakSitAH / prastAstake sakAminiSkAminoH somaM prastAstagaM sUryamapi vA zAstradRSTitaH // 268 / / mukta jJAtvA tataH snAtvA niSkAmo bhojanaM caret / zubhrAMzucaNDAMzulokakAmI cenna tu bhojanam // 26 // caredeva na saMdehastallokAkAminaH param / doSAya bhojanatyAga evamAha prajApatiH // 300 / agnihotram vihitasya parityAgAdagnihotrasvarUpiNaH / pItamAtRstanaraso janakAzaucamocane // 30 // sahiSNurna bhavettasmAttatpUrva tatsamAcaret / dattaputraH ArAnnyak sodarasutastarNakaH karmavarjitaH // 302 // kRtakarmatrayakRto yo dattaH pravaraH smRtH| mAtApitRbhyAM dAnaM grahaNaM ca dadyAtAM dampatI putraM gRhNIyAtAM ca dampatI // 303 / / tayorevAdhikAro'yaM tadAne tatpratigrahe / brAhmaNAnAM sapiNDeSu kartavyaH putrasaMgrahaH // 304 // sagotreSvathavA kAryo hyanyatra tu na kArayet / asaMskRto dattasUnuH pituzcApyakRtakriyaH // 30 / / na taddhanamavApnoti tavRttau kA kathA punaH / jAtakarmAdinA tasya putratvaM nAnyathA matam // 306 / / Page #535 -------------------------------------------------------------------------- ________________ 2682 AGgirasasmRtiH maujyantenAtiharSeNa sarvamatyA samantrataH / putro jJAtimato dattaH kRtasarvapitRkriyaH // 30 // yadi svayaM tadA sarvI tavRttiM labhate parAm / sarvasya pratimantrasya pitRhetuprapAThanAt // 308 // dattasya tadbhUlAbhaH syAttatpUrva sA na sidhyati / hiraNyakakSyAmantrANAM paThanAttattrayaM punaH // 306 / / pradUrIkRtya tajjJAtInavazAdeti cAkhilam / dattasUnuH pitrAnyena saMskRto yadi tadvRtaH // 310 / / tadA tu taddhanaM sarva jJAtisAdhAraNaM bhavet / svayameva piturdattaH karma kuryAtprayatnataH // 311 // taddhanaM tu na cetsadyastajjJAtigatameva vai| datto'yamasagotrazcetsadA durbala eva vai // 312 / / bhavedeva na saMdehaH zAstre'mutra paratra c| . yadi jAmI tatra bhavettanmukhaM nAvalokayet // 313 / / avazyaM putrasaMgrahaH kartavyaH yathAkathaMcitputrasya saMgrahaH kArya eva vai| daurbalye svasya saMjAte dharmajJena mahAtmanA // 314 / / jalabubudasaMkAzaM vaSma'tatkathitaM budhaiH / na hi pramANaM jantUnAmuttarakSaNajIvane // 31 / / tasmAdAtmahitaM nityaM cintayanneva taccaret / aputrasya loko nAsti nAputrasya tu loko'sti putriNastu triviSTapam // 316 / / Page #536 -------------------------------------------------------------------------- ________________ putravato mahimavarNanam 2683 brahmalokAdayo lokAH svAdhInA eva sarvadA / putravAnagnimAn putravAnagnimAnnityaM putravAn zrotriyaH smRtaH // 317 / / putrI sAkSAdbrahmavicca putravAnena bhAgyavAn / ye ye dharmAH svena te te putreNaitena tatkSaNAt // 318 // saMpAditA bhaviSyanti nAtra kAryA vicAraNA / na putravAnapatnIkaH kiM tu so'yamaputravAn // 316 / / anagniko na putrI syAdaputro'nagnimAn smRtaH / putreNa sthAvaraM dAnaM phalavaddAnameva ca // 320 / / yadyalloke mhtsvedurlbhN putriNI caret / putrayatnaM sadA kuryAdvadikaM laukikaM zubham // 321 // tasmAdRtumatI bhAryA sadA svastho na laGghayet / lakyedyadi tAM mUDho bhrUNahatyAmavApnuyAt // 322 / RtusnAtadine so'yaM yuvA zrotriya eva vaa| na kavyAya bhavedeva putravAn yadi tadbhavet // 323 / / jAtamAtre putramukhavIkSaNam putreNa jAtamAtreNa RNAnmukto bhavedayam / tasmAtputrasya jAtasya pazyetsadyo mukhaM pumAn // 324 // na pazyatastallapanamRNAnmuktirna jAyate / yena kena prakAreNa tasmAtkurvIta mAnavaH // 32 // Page #537 -------------------------------------------------------------------------- ________________ 2684 AGgirasasmRtiH putrasaMpAdanaM dhImAn durblshcedvishesstH| . vRttidattAdayaH vRttidattaM kalpayedvA mauJjIdattamathApi vA // 326 / / vivAhadattamathavA yajJadattaM na cetparam / vRttidattaH kulAnyaSTau mauJjIdattastu SoDaza // 327 / / vivAhadatto dvaatriNshdyjnydttstrissyti| catuH SaSTikulAnyasya lIlayA sadya eva vai // 328 / / aputradattavRtyA yaH prANavRttiM caratyalam / vRttidatta iti khyAtastanayaH puNyalokakRt // 326 // dhanato yasya yo loke jhu panIto bhvedho| sa mauJjidatta ityAkhyastanayastu tato'dhikaH // 330 / / evameva bhavedanyastanayaH prlokdH| vivAhadattasaMjJaH syAttato'pi dviguNaH paraH // 331 // tato'dhiko yajJadattastanayaH pitRvallabhaH / ta ete tanayAH sarve tattatkamakapUrtaye // 332 // kRtena dhanadAnena bhavanti kila nAnyathA / tasmAtsantaH kilaiteSAM karmaNAmekato dhanam // 333 // na gRhNanti mahAtmAno paralokadidRkSavaH / kaNazaH kaNazaH sadbhayaH pratigRhya tatastataH // 334 / / zanaiH zanaizca kAlena mahatA tAni cAcaret / evaM kRteSu teSveSu mahatsu kila karmasu // 335 / / Page #538 -------------------------------------------------------------------------- ________________ vivAhe gotradvayatyAgavarNanam 2685 naikasya tanayAste syustasmAtteSu tathAcaret / ___ anyeSu sutagrahaNam durlabhe(Su) tu sagotreSu sapiNDeSu sute yadi // 336 / / sutaM bandhuSu vAnyeSu gRhNIyAdanyajAtiSu / savarNeSu grahaNam savarNeSveva kurvIta nAsavarNeSu tadgraham // 337 / / asavarNeSu tatkurvan sadyaH patati varNataH / asagotrasvIkRtau / gRhIta asagotrazcettanayaH puruSatrayam // 338 / / kRtArthatAM prApayati tatkulaM tadanantaram / saMkIrNamavazAdyAti yatnatazcettariSyati // 336 // asagotrastu na grAhyo gRhItuH (taH) syAtsa eva hi / datto rikthamavApnoti santatitureva hi // 340 / / tasmAddattasutaH svasvatanayAnudbhavAn ttH| janakasyaiva gotre tAn maujyAM mantraiH pravezayet // 34 / / yadi dattasvatanayAn svagotre na pravezayet / dattajo vAtha tajjo vA tadgotradvayajAstu te // 342 / / vivAhe gotradvayatyAgaH evaM satyatra janane jAtAnAM paannipiiddne| samAgate tadA samyagyatnAdgotradvayaM tyajet // 343 / / tadgotradvayayuktyarthajJAnAya kila tatparam / tajjAtAnAM vivAhasya tadArSadvayamAcaret // 344 // Page #539 -------------------------------------------------------------------------- ________________ 2686 AGgirasasmRtiH abhivandanAdau dvigotratvam nityAbhivandane sandhyAvandane kAmyavandane / kRtsnAyaM tvekagotre parasminnapi gotrake // 34 // svIkRtyArSadvayaM tena yojayitvA tataH param / ekameva vadedgotramekadvivyApakaM tathA // 346 // paJcasaptApakaM vaitannavaikAdazakArSakam / gotramekaM bhavedevaM trayodazakamArSakam // 347|| evaM paJcadazASaM ca gotraM ttprbhvedpi| evaM jAtAni gotrANi dattAvRttyudbhavAni vai // 348 / / vartante bhUtale tasmAdgotriNastAnvicArya c| pRSTvA tatsaMzayastyAjya etAvantyeva bhUtale // 346 // gotrANi zAstrasiddhAni caikAyANi kAnicit / dvacarSeyANi tryArSeyANi paJcAyANi santi hi // 30 // etAvantyeva sarvatra zAstrasiddhAni netarat / AdyadattaikataddattapAramparyeNa kevalam // 351 // dRzyante brAhmaNAH saptadazAyAvadhItare / dattajAdInAM pUrvagotram tasmAddattajaputrAMstAn pUrvagotre pravezayet // 352 / / vinA pravezaM yadi te paraM prAptaikagotriNaH / yadi syurmohataH pazcAtpUrva tajjanakasya ca // 353 / / gotraM vajyaM vivAhAdAvevaM satyatra kaaltH| ajJAtvA pUrvavRttAntaM gotre tajjanakasya ca // 354 / / Page #540 -------------------------------------------------------------------------- ________________ bhrAtRputrAdiparigrahavarNanam 2687 vikheran mahAnarthaH prabhavetkila kevalam / pUrvavRtte'tha vijJAte tAM tyaktvA mAtRvattu tAm // 35 / / pAlayedeva dharmeNa pazcAtkRcchatrayaM caret / taddoSaparihArAya tatra jAtAMstu cettataH // 356 / / caNDAleSveva niSkampaM yojaroditi nirnnyH| asagotrasutaM tasmAnna svIkuryAtkathaMcana // 357 / / buddhimAn dharmavikiMtu paurvAparyavizeSavit / sagotreSveva kurvIta zAstrataH putrasaMgraham // 358 / / bhrAtRjeSu na vivAhahomAdiH bhrAtRjeSu vivAho na na svIkArazca sakriyA / na homAdizca kAryoM vai vAGmAtreNaiva putratA // 356 / / bhrAtRputrAdiparigrahaH bhrAtRputreSu tiSThatsu nAnyaM jJAtijanaM tathA / na svIkuryAdUragaM vA svIkRtazcora eva saH // 360 / / putragrahaNakAle tu tatpitrormAnasaM tadA / toSayitvA pradAnAdyabhaviSyatkAlakRtyakam // 361 / / kRtvA ca zapathaM bADhaM bndhuraajaadibhirjnaiH| tatputrasya ca maryAdA caivamityapi vai punaH // 362 // jAte'pi caurase bhUyaH karomyevaM na saMzayaH / dRDhayitvA svayaM pazcAt svIkuryAttanayaM tataH // 363 / / Page #541 -------------------------------------------------------------------------- ________________ 2688 AGgirasasmRtiH na cedoSo mahAneva bhaviSyati na saMzayaH / svIkRtyanantaramaurasotpattI svIkRtya paraputraM yaH saMjAte tvaurase punaH // 364 // puroktAnyanyathAkRtvA mohAttadahitaM caran / pralapastaduruktAni mama mAstvayamadya vai // 36 / / vadetpApI mahAka rastena bhUrbhAgvatyalam / taM dezAddhArmiko rAjA tADayitvA pravAsayet // 366 / / sarvasvaM tasya gRhNIyAttasmin janapade na cet / na varSetkila parjanyaH rASTrakSobho'pi jAyate // 367 / / putrapradAnasamaye yadukta tatkartavyam / putrapradAnasamaye tatpitrohikeNa yaa| vAguktA tAM tataH kAle tiraskartuM na zakyate // 368 / / tadvandhubhistena rAjJA tairjanaitRdApakaiH / tadbhAryAbhistattanayairyena kenApi vA punaH // 366 / / putrapradAnasamaye proktavAkyaM tu tatparam / alpaM mahadazakyaM vA zakyaM vA tanna lavayet // 370 / / svakAryAya purA proktvA janAnAM purato dRDham / icchaMstadanyathayituM yatate yastu yA jaDA // 371 / / UdhvaM lokaM na yAto vai bhrUNahatyAmavApnutaH / bhartuH piturvA vAkyAtikrame svaputrahitamicchantyo bhartR vAkyaM puroditam // 372 / / Page #542 -------------------------------------------------------------------------- ________________ bhrAtUputrasvIkRtau dattasya samAMzaH 2686 tiraskurvanti sahasA tA vai nirayabhAjinaH / bhartuH piturvA yadvAkyaM tadA pUrvamudIritam // 373 // patnI putro'thavA mauAdanRtaM mauya'coditam / duHzrutaM paruSaM krUramasmatkAryavirodhi tat // 374 / / nApyakurma svIkaraNamiti vaktRn durAtmanaH / nyakRtya vAcA dhikkRtya tADayitvA kapolayoH // 37 // zIghra pravAsayeddezAt sAdhUnU samyak prapUjayet / bhrAtaputrasvIkRtau dattasya samAMzaH svIkRtabhrAtRsunozca pazcAjAtaurasasya ca // 376 / / samabhAgaH sadA proktastadanyasya punaryadi / sagotrasya turIyabhAgaH / turyabhAgaH sagotrAderevamAha pitAmahaH // 377 / / auraso vayasA nyUno jyeSTha eva na saMzayaH / naSTa tu pAlake tAte svIkRto vayasAdhikaH // 378 / / upanItaH kalatrI vA jAtaputro'thavA yajan / yatnAcca taM nopayehatto jAtaM tadaurasam // 376 / / kaniSTho dharmato datto hyapyayaM vayasAdhikaH / nyUno'pi vayasA jyeSThaH auraso nAtra saMzayaH // 380 / / dattanaurase upanIte tasmAdattaH svayaM pazcAjAtaM dharmeNa pUrvajam / dhamanyUno nopanayedyadi mohena tAdRzam // 38 // Page #543 -------------------------------------------------------------------------- ________________ 2660 AGgirasasmRtiH pramAdena hya panayet syAtAM tau patitau dhruvam / na tayordvandvabhAvo'sti kadAcittu parasparam // 382 / / mRtabhAryayatyAdiputragrahaNam mRtabhAryo yativarNI vizvastA duurbhrtRkaa| putraM na pratigRhNIyAdrabhAryo'pi sUtakI // 383 / / adhikAro militayordampatyorubhayorapi / kadAcinna pRthaktvena taddAne tatpratigrahe // 384 / / sUtiprajananasthAnApannayugmadvayasya cet / vastuno melanaM putradAnaM tadgrahaNaM bhavet // 38 // sUtiprajananasthAnayugmadvandvamanaHsukham / acaJcalaM sthiraM tuSTaM cenmanastaccarennanu // 386 / / dampatI dampatIcittaM tuSTaM kRtvaambraadibhiH| kRtvA ca zapathaM gADhaM bhaviSyatkAryahetave // 387 / / sAkSiNAM purato nUnaM devbraahmnnsnnidhau| rAze bandhuni cAvedya gRhNIyAtAM sutaM tataH // 388 // tatkAle pratijJAya tadakaraNe zapathAnantaraM kAlAnmaryAdA thA kRtA purA / narostAnullaGghayata rAjA rASTrAtpravAsayet // 386 / / patrISu sutasvIkArakAle yA sannihitA sA mAtA, anyA sapatnImAtA sutasvIkaraNe yA''rAsthitvA sA'mbAsya vai bhavet / sApakI jananI dUra sthivA bhavati nAnyathA // 36 // Page #544 -------------------------------------------------------------------------- ________________ aupAsanAnau zrAddhe'pramAdavarNanam 2661 anye mAtRmAtAmahAdayaH dva tisro vA sthitAzcettu tadArAdeva kevalam / putragrahaNatuSTayauva bharnA sAkaM hRdA tayA // 361 // nikhilA mAtaro jJeyA bahumAtRka eva sH| tadAnIM svIkRtasuto nAtra kAryA vicAraNA // 362 // tAsAM ca pitaraH sarve'pyasya mAtAmahAH smRtaaH| sarvazrAddha SvanenAtha sarvAn mAtAmahAn kramAt // 363 // ekasminneva tatpiNDe yojayedvA pRthaktu vA / piNDAnvA nikSipetteSAM smartRNAmatra kevalam // 364 / / vacanAnAM samatvena vikalpastulya eva hi / yathAruci prakurvIta yathA vA purataH kRtam // 36 / / tathaiva pazcAtkurvIta sarvatraivaM hi nirNayaH / sapatnIpitA na mAtAmahaH sapatnIjananItAto na tu mAtAmaho bhavet // 366 / / sapatnImAtRtarpaNam .. sapatnIjananI nityatarpaNe dvayaJjalI labhet / svamAtRvattyaJjaliM sA kadAcidapi no labhet // 317 // punarvivAhitenaivaM tadbhAryA dvayaJjaliM labhet / aputrA vA saputrA vA tatsamA sA prakIrtitA // 36 / / tasyA aupAsanAnau zrAddham vasthA aupAsane zrAddhamagnau kuryAnna laukike| yadi kuryAstramAdena kulaM tasya vinazyati // 366 / / Page #545 -------------------------------------------------------------------------- ________________ 2662 AGgirasasmRtiH patnyA agniH yataH patnImRtadinaM pitRnAzadinena vai| tulyatvenaiva kathitaM tasyAH ko vA vimUDhadhIH // 400 / laukikAgnau prakurvIta svasamAyA vicakSaNaH / sA vidyamAnA bhAyaiva mRtA cenmAtRvargagA // 40 / / bhrAtRputragrahaNavidhiH kRtatrayavivAhasya patnI dRSTvA ciraM pRthak / dvAdazAbdamalabhyetaM tadrajodarzanAtparam // 402 / / putragrahaH prakathito mukhyo'yaM tadgrahe vidhiH / tatra sAkSAtkaniSThasya sutazcenjAtamAtrakaH // 403 / / pravaraH kathitaH sadbhistasya vyavahitazca cet / tasmAnnyUno bhavetputra evaM dvitrivibhedataH // 404 // bhrAtuH putro bhavennyUnaH sadyaH stanyarasagrahAt / paraM tadgrahaNAtputrastasmAnnyUnaH prajAyate // 40 // evamanyeSu navasu jAtahomAtparaM pRthak / dinabhedena tannyUno datto bhavati putrakaH // 406 / / tato jyeSThasya cetputrastannyUno nAtra saMzayaH / na cApyekadvitribhedAd bhrAtA vyavahito yadi // 407 / / tasya sUnustathA nyUna evameva punastvathA / sApatnImAtRtanayA unneyA jyeSThataH param // 408 / / tanayAH zAstramArgeNa nyUnA eva bhavanti te / evaM pitRvyatanayatanayAzca pRthagvidhAH // 406 / / Page #546 -------------------------------------------------------------------------- ________________ kAmajaputrANAmvarNanam 1 tannyUnA eva kathitAH sagotrA evameva vai vijJeyAH kila kiM bhinnagotrAzcettu tataH punaH // 410 // kiM vAcyamasti tajjJAtvA buddhimAn kAladezakau / samAlocya vidhAnena kuryAtputrasya saMgraham // 411|| vibhAge bhrAtarastulyAH 2663 vibhAge bhrAtarastulyAstatputrAstatsamA hi yat / te gRhItvA na turyAzaM talabhante sutodbhave ||412|| samameva labhante'zamaurasena samA hi te / dharmapatnyAM samudbhUta aurasaH kathito budhaiH // 413 // dvitIyAdisamudbhUto na tatsAmyamavApnuyAt / kAmanaputrAH // 414 // dharmapatnIsutaM prAhuraurasaM brahmavAdinaH dvitIyAdisutAn sarvAn kAmajAniti cocire / dharmapatnIsuto jyaiSThaya' dattAdgauravamApnuyAt // 415 // pazcAjjAtaH kaniSTho'pi dvitIyAdisutAstu cet / pitryAdikriyayA kAlAddharmapatnIsutaiH samAH || 416 // bhavantyapi na saMdehastathApi punarekakam / pravadAmi samudbhUtastasmAttatkAryakRdbhavet // 417 // bayo'dhiko dattasuto na tatkArya prabhurbhavet / dattasUnurdharmapatnyAH sati tAte'thavA na ceta // 418 // dvibhArya ke kriyAkRccettadbhAryAyA (athApi vA ) / dattanustayoranyatarasya yadi karmakRt // 416 // 188 Page #547 -------------------------------------------------------------------------- ________________ 2664 AjirasasmRtiH satyaurase tatsamo'yaM prabhavediti vai manuH / dauhitro yadi dattaH syAdbhAtRjo bA tathAvidhaH // 420 // aurasenaiva tulitau satataM dhrmttprau| dattasya pitarau proktau grAhakAveva saMtatam // 421 // pitRtvamapi dattena tiSThajjanakayona tu| dAnahomAtparaM tasmAtpitarAvasya tau matau // 422 / / pitRtvamapi mAtRtvamekatraiva hi tiSThati / na tiSThati tadanyatra kriyAzatasahasrakAt // 423 / / pitRtvaM mAtari gatamekazeSajamalpakam / yathA na tatkAryakaraM mAtRtvamapi tattathA // 424 / / pitRvyapatnyAdInAM syAttAdRkpatnItvameva hi / tAsAM bhavati tasmAttu na tanmAtRtvamuccaret // 42 // prajApatibhyo hyabhimAnasUnuH pitRvyasUnustvathavA sagotraH / jyeSThaH kanIyAnna bhavettathaiko . ca bhinnagotro na sagotravidviT // 426 / / sagotryasaMmataH sUnuryaH kazcana samAgataH / putratvenodaraparo nAbhimAnasuto bhavet ||42khaa dharmapatnIsuto varNI dvitIyAdisuto gRhii| jAtaputro'pyAhitAgnirna samastena vaNinA // 428 // dharmapatnIsuto bAlo dvitIyAdisuto yuvaa| AhitAgnirdazasuto na samastena coditaH // 426 / / Page #548 -------------------------------------------------------------------------- ________________ dattakasya karma karaNe'dhikAritvagharNanam // 431|| sa eva pitRkRsyeSu mukhyakartA na saMprayaH / anupeto'pyasau yadyapyatha tatkartR so'khilam ||430|| kArayejnyeSThamukhatastathA cetkarma tatparam / jAtamAtre dharmapatnIsute gauNasutAH pare dvitIyAdipurodbhUtA bhaveyustatkSaNAnanu / dharmapatnIsutotpatyA dattatatkAryato'pi ca / / 432 / / dvitIyAdisutAnAM syAtsadyo hainyaM zrutIritam / tatpatnakarmakartA cedvitIyAtanayasya saH ||433|| 2665 dattAdau vizeSaH datto'dhikavedbhavati pituryadi punastarAm / raat nidhau vA tAte jIvati dattakaH ||434|| tadbhAryAkarmakartA cettatsApatiriSyate / dvitIyAtanayazcettu karmakRdattastadA // 435|| sadyo hainyamavApnoti na jyeSThAtanayo yadi / tatastaddharmapatnI ca samau dattasya saMtatam ||436|| parANi tatkalatrANi saMskAryANi suto na cet / sute sati sa eva syAttatkarmaNi na cetaraH ||4375 // sarvadevaM samAkhyAto na tenAyaM hi durbalaH / dattena tattrasya prathamasya kRtA kriyA satyanyAtanaye tAvanmAtreNAyamathAdhikaH / turyAzo'pi samAMzaH syAttAdRzaM karma tatkRtam ||436|| ||438 / / Page #549 -------------------------------------------------------------------------- ________________ 2666 AGgirasasmRtiH sati tattatsute tasmAt pitRpalyA vicakSaNaH / jyeSThAyAstatkaniSThAjaH svayaM karma samAcaret // 440 // jyeSThena dattaputreNa tatkSetrasya pitustu vaa| kRte karmaNi tasya syAdAdhikyaM tatsutAtparam // 44 // tAte sati kalatrasya tatpuro jyAyaso'sya cet / kRtaM karma hi dattena sadyaH putrAdhiko bhavet // 442 // putreSu satsu dattana pituH karma kRtaM tu cet / na tadA tasya vAdhikyaM svAmyaM kimapi labhyate // 443 / / yadi tajjyeSThabhAyA aputrAyA kRtaM tu tat / karma tatpurato nUnaM dattaH syAdadhikaH sutAt // 444 // pituH karma kRtaM tena dattena yadi tatparam / apyayaM mukhyakartA na mukhyaH syAtsuta eva vai // 44 // nikhilebhyo sutebhyo'sAvauraso hytiricyte| patnIvizeSAH, tatra dharmapatnI auraso dharmapatnIjo dharmapatnI ca kevalam // 446 // yA'nena pUrva bAlA vA durguNA vA vivAhitA / saivAsya dharmapatnI syAddharmavidbhirudAhRtA // 47 // dvitIyapatnI tatpazcAdyA kulInA vA surUpA vA vayo'dhikA / na sAsya dharmapatnI syAdvitIyA bhoginI smRtA / / 448|| sati cettanaye talpe punaH kaamaadvivaahitaa| dvitIyA bhoginI nArI dharmapatnI na socyate // 446 / / Page #550 -------------------------------------------------------------------------- ________________ nAnAvidhAnAM patnInAMvarNanam 2667 putrANAM jyaiSThayakAniSThayam dharmapatnIsamudbhUto jyeSThaputra iti smRtH| patnI tanayarAhityakRtavaivAhikasya sA // 450 / / yeyamUDhA dhrmhetodhrmptnybhicoditaa| bhoginI kalatre sati putre vA pautre naptari santatau // 45 // sthitAyAM yeyamUDhA syAnoginI kAJcanAhvayA / bharmaNAvAvAtAdipatnayaH bharmaNo'mUni yAni nAmAni tAni sarvANi kRtsnazaH / / 452 / / labhate'tastu sA proktA dvitIyA kAJcanAhvayA / na dharmapatnI bhavati bhoginyeva parA smRtA // 453 / / bharmaNeyaM yataH sAdhyA vanitA tena sA smRtA / sarvasvarNapadairvAcyA vAvAteti ca phaNyate // 44 // parA durvarNanAmAni yAni khyAtAni bhuutle| tAni sarvANyavApnoti tRtIyeti ca tAM viduH // 45 // parivRttIti tAmeke vijJeyAM vimalAmati / haridrAM hariNI kalyAM jagadubrahmavAdinaH // 456 // etAsAM tanayAH sarve'pyuttarottaradurbalAH / dharmapatnIsutAnnyUnA vayasApyadhikAstarAm // 457 / / prathamA dharmapatnI ca subhagA mahiSIti ca / satkarNIti ca kalyANI dharmajJaiH kathitA hi sA // 458 / / Page #551 -------------------------------------------------------------------------- ________________ 2668 AGgarasasmRtiH dharmapatnIsuto bAlo mauJjIvirahito'pi vaa| tiSThatsu cAnyAputreSu karmabhiH satkRteSvapi // 456 / / uttamaH pitRkRtyeSu tasmAdagnipradaH sa tu| tena prAdhAnikaM karma yadyattattattu tanmukhAt // 460 / / samyakkArayituM nyAyyaM mantrAn sarvAnpare sutAH / paTheyurvaM vidhAnena caivaM dharmo'khilo mahAn // 461 // vihitastu samAsena tena yAvatkRtaM na tu| tAvatsa tu mRto tAtaH paralokaM na vindati // 462 / / pretatvAcca ma nirmuktaH kSuttaSNApIDitastarAm / zaraNaM yatra kutrApi hyaTana dhAvan skhalana bhraman / / 463 / / nityaM ca salilAkAGkSI pretaloke hyadhomukhaH / rugNo muNDazca vikalo jaDo bhrAntazca durmanAH / / 464 // nivasedeva satataM tasmAdaurasa eva sH| dharmapatnIjasya sparzamAtraka tvam dharmapatnIsamudbhUto hyaparijJAtavarNakaH // 46 / / pretakAryasparzamAtraM snAtvA kuryAdamantrakam / tAvanmAtreNa tattAtaH kRtakRtyaH sukhItarAm // 466 / / samyak pitRtvamApnoti nityAnandaH prajAyate / tattanmAtustattanayA mukhyakartAra IritAH // 467 / / satsvauraseSu mukhyatvAtta eva kathitAH praaH| tattatkarmasu kartAro nAnyamAtRsamudbhavAH // 468 / / Page #552 -------------------------------------------------------------------------- ________________ zrAddhAdAvatyantatRptikarANAmvarNanam 26EE dharmapatnIsute bAle kevalaM rahitAkSare / aspaSTaspaSTavaNe vA vidyamAne mRte tu vA // 469 / / kalyAnantaraniSThena yena kena mutena gaa| tatsamenA'thavA bhrAtrA ziSyeNAnyena bandhunA // 470 / / savaM kArayitavyaM syAtsamantreNA'tra tatra cet / yadyatprAdhAnikaM karma tatra tatrAsya vai zizoH // 471 / / sAnnidhyaM sparzamAtrakartRtvam sparzamAtraH prakartavyastatsAnnidhyaM ca kevalam / apekSitaM mRtasyAtra mahAtRptyaikahetave // 472 / / tatsAnnidhyasparzamAtrAt sa mRtaH sukhabhAgalam / bhavedeva na saMdehastathA tasmAttu taccaret // 473 // mRtasyaitAni proktAni tArakANi mhaatmbhiH| kArakANi mahAtRptestAnImAni smRtAni hi // 474 / / zrAddhAdAvatyantatRptikarANi jakArapaJcakaM tvekaM dharmapatnIjasannidhiH / tatkAryakaraNaM tadvadgrahaNazrAddhameva ca // 47 / / gayAzrAddhaM ca phalgunyAH zAkazrAddhamathApi ca / tathaiva varaNaM gauryA vRSotsarjanameva ca // 476 / / mahAlayazca panasasta ete nikhilAH parAH / atyantatRptimuktyaikanidAnAnIti tAn jaguH // 477 / / janmabhUmyAdikaM tatra tajjakArasya paJcakam / mRtasya tArakaM pUrva tatparaM tvaurasasya vai // 478 / / Page #553 -------------------------------------------------------------------------- ________________ 3000 AGgirasasmRtiH sAnnidhyaM mRtikAle tu dvitIyAdisutasya vaa| paralokAnukUlA yA mRtasya prabhavettathA // 476 / / takriyA mantrapUrvaivaM mRtasya prabhavettathA / evaM syAdgrahaNazrAddhaM gayAzrAddhamathAparam // 480 // tRptidaM phAlgunIzrAddhamaSTottarazatairuta / zAke zrAddhaM yatkriyate tadekamadha tArakam // 48 // gaurIdAnaM pitRtRptikaram gaurIdAnaM vRSotsargaH pAkSiko'yaM mahAlayaH / sthApanaM panasAkhyasya tAnImAni smRtAni hi / 482 / / pitRNAnapi sarveSAM vallabhAnIti vai jaguH / jakArapaJcakaM vatsaH paralokagatasya tat // 483 / / tRptyai saMtaraNAyApi provAcaivaM na cetarat / jakArapaJcakam jalAdhaM jAhnavItIraM janArdanamahAsmRtiH // 484|| jvalano jananotpannasutasAnnidhyameva ca / jakArapaJcakaM prokta kathitaM janmamocakam // 48 // grahaNazrAddhalakSaNam grahasparzAdatha yatan sadyaH palyAdibhirvRtaH / tadAnnenaiva yacchAddhaM karoti pitRptaye // 486 / / snAtvA tenaiva vidhinA tadgrahazrAddhamucyate / tadetatkila devezo bhagavAn bhUtabhAvanaH // 487 / / Page #554 -------------------------------------------------------------------------- ________________ panasasthApanamAhAtmyam 3001 SoDazazrAddhatulitaM mahAdAnazatAdhikam / provAca kila sarvezo gayasya sumahAtmanaH // 48 // gayAphalgunikAzAkazrAddhAnyetatsamAni vai| gaurIdAnaM tathaiveti vRSotsarjanameva ca // 48 // mahAnti niSkriyANIti manuH kAtyAyano'GgirAH / kutsavatsAgnibharatavizvAmitrazukAdayaH // 46 // naiteSAM tulyamaparaM paitRkaM karma vidyate / lokatraye'pi paramaM tasmAdeteSu caikakam // 46 // api kartA kRtArthaH syAt sukRtI pitRtArakaH / ityevamenaM jahaSuH panasasthApakaM tu tam // 12 // vayaM na vidmaH ko vA sa dU durvAsAjanako'thavA / kumbhodbhavo dadhIcirvA zibirvA nahuSo nalaH // 463 // mAndhAtA vA'pyaloM vA harizcandro'thavA mahAn / gayo rAmo'thavA zrImAneSu caiko'thavA na cet // 46 // etatsamaSTilokAnAM hitAyA'tra bhuvaH sthale / avatIrNo na sandeha iti brahmA zivo hariH // 46 // ___ panase sthApite mahAn vizeSaH panasasthApakaM procuH zalATostasya pRSThataH / sarve kaNTakarUpeNa samAzrityaiva santatam // 466 / / aSTottarazatazrAddhadivyazAkavizeSakAH / pravartante yatastasmAttadA zAkasahasrakam // 46 // Page #555 -------------------------------------------------------------------------- ________________ 3002 AGgirasasmRtiH tasvAsya divyarUpasya pitRprANaikarUpiNaH / sarvadevasvarUpastha sarvamantramayasya ca // 468 // sarvayajJamahAtIrthasaridagnisuvarmaNaH / nikhilAgamazAstraughavratakRcchAmRtAndhaptAm // 466 / / nidhAnasya pavitrasya pitryAkarSaNavarmaNaH / sthApanaM kriyate yena tacchAyApatramUlakaiH // 500 / / phalaiH zalATubhirvApi kASThezchAya bhireva ca / kriyate pitRtRptiH syAdbuddhipUrvamabuddhitaH // 501 / / tasya puNyaphalaM vaktuM guruNA brahmaNApi vaa| zakyaM varSasahasraNa phaNirAjena vA na tu // 502 // purA kila pitRtRptihetavo'khilazAkakAH / tapastaptvA vareNA'tha brahmaNaH panasaM zritAH // 503 / / alakazrAddham alkaalrkkaaruussaacyutcuutaajraamraaH| saptasveteSvacyutazcedalarkazcAjarAstrayaH // 504 // pratimAsajabhedena smRtA dvAdazajAtayaH / ataH SaTtriMzatkasaMkhyA tasmAdetattrayasya ca // 50 / / eteSAM mAsajAnAM syAdekajAtizalATutaH / tadbhinnaikAdazAnAM ca zalATuphalabhedataH // 506 / / dvavidhyaM kila saMprApta zalATorapi vai muhuH / ArdrazuSkaprabhedena dvavidhyaM samupAgatam // 507 / / Page #556 -------------------------------------------------------------------------- ________________ zrAddhArhadivyazAkaSarNanam 3003 tadvatphalAnAM ca punadvai vidhyaM samupAgatam / taccaitrAmalako grAhya AzaratsapavitrakaH // 508 / / divyazAkAH zrAddhArhAH vArukaH karmajaH zAriH zrIpaNaM zrIkaraH zamI / yugado yugmado ramyaM vajraparNI pharISakI // 506 / / kAravallI trayI kAruH kAmakRt kAmavArakaH / kAmavAhI kAmadUraH zAkuTadvayamagrimA // 510 / / kAmapaM kAmadaM kamraH kaliGgaH klivaarukH| ajazrIrajacarmAkhyo dAruko dharmado damaH // 11 // kulaMkArI manurmAnI rAjazrIH zekharI nalaH / nAlakaH kArakaH khAdyo gAyatro harilocanaH // 512 // haridazvo hayagrIvaH kAruNyaH kanakapriyaH / kArmukaH karmakRtkAryoM dhairyado mAnakRt kuNiH // 513 / / zaracchIko maGgalako kuNDo'kuNDo guDapriyaH / phalazrIrmadhuragrIvo dAnadaH kaTukaH kSamI // 14 // mAnmatho madhurasrAvA vajrano vajrapaJjaraH / valmIkajo bAlarAjo bAlaputrI bRhadrathaH // 51 / / karNakAro'kSiroganaH pratIhArI valImukhaH / zarmakRnnetrarogano dhAnyadvaSI daridrahRt // 516 / / kuzalaH karmasukhakRt kaNThahRt kanakaprabhaH / vizvAkaraH pippalanaH kSunmUlo kSunnivAraNaH // 517 / / Page #557 -------------------------------------------------------------------------- ________________ 3004 AGgirasasmRtiH agnidhAmA dharAnAtho dharAvAso dharAzrayaH / adrirAjo dharmadezI dharmAzrayakaraH prarAT // 18 // aniketo nimigrIvo naulanetro marutpatiH / maNimAlo bRhannAlo nArado likuco naTaH // 16 // kumbhADaH kuNDalI cakraH zaityakarmA shtaakrH| kalyANAdhAra IzAna IzAno dakSiNAspadaH // 20 // zatavallI mahAvallI cakravallI nipAnakRt / droNapriyo droNarAjo gulmahRt kaTumUlakaH // 521 // nityazrIko nityapuSpo nirmalo bahupuSpakaH / plakSarAjanyasaMbhUto hetimUlo nizApriyaH // 522 // mahAdAhakaro'zvatthaH sundaraH parvatAzrayaH / kardamADhyaH kardamAdhaH sUpasthAnaH surAspadaH // 23 // pUrNapAtraM zarmapAtraM zAtakumbhaH sthirAkaraH / kAvyazrIH zrIkaraH zrIgaH parAgazrutidIpanaH // 524 // mahAmAlI jIvamAlI pAzADhyaH paashduHshH| prathito prANataraNo devarAjapriyaH paNaH // 25 // sadyomUlaH paNyamatiH garadUSo gnntrigH| guhAvAso guhAmUlyaM bharaNyaM munivanditaH // 526 // munipriyo dantaripuH zarmakRccharmamatsarI / ta ete divyazAkAH syuH zrAddhakarmaNi coditAH // 527 / / eteSAmamlayogena tadayogena ca dvidhA / bhaveyuH kila te bhUya eteSAM punareva vai // 28 // Page #558 -------------------------------------------------------------------------- ________________ panasamahimAvarNanam 3005 madhye zAkuTakAdIni mUlataH stambhatastathA / patratatrividho jJeyaH kAnicicchuSkabhedataH // 526 // pakkana jalatailAbhyAM pRthaktvena smssttitH| cUrNakalkaprabhedena yatnataH syAtsahasrakam // 30 // panasamahimA etatsarva caikapAtre nidhAya kila padmajaH / anyapAtre ca panasaM tulayAmAsa pANinA // 531 // tadA tu panasaH kiMcidvabhUvAdhika eva vai / bRhatI trizatasamA tadA jAtA hi pazyatAm // 532 / / ArdrakaM SaTchatasamaM tilAH zatasamaM tarAm / evaM tulAyAM tritayaM saMbabhUva tadAdi vai // 33 / / bhUtale brAhmaNAH santaH pavitre zrAddhakarmaNi / tulyaM zAkasahasrasya tilA kabRhatkakam // 534|| saMpAdayanti yatnena pitRNAmatitRptaye / tilamASavrIhiyavA mudgagodhUmazAkakAH // 53 / / kAzA dazavidhA darbhA mukhyAmukhyAzca ye matAH / khaDgaM dazavidhaM mAMsaM pretaparpaTabhUtapAH // 536 / / vAmadevAdayo viprAH pitRsuuktvishesskaaH| gayAdipuNyakSetrANi vaTabhUruha eva ca // 537 / / bindumAdhavavizvezacaturdazapadAni ca / IzAnAdimukhAnyevaM gadhAdharamahezvarau // 38 // Page #559 -------------------------------------------------------------------------- ________________ 3006 AGgirasaspatiH bhAgIrathI phalgunI ca yamunA ca sarasvatI / pitRsUktAni sarvANi vaiSNavAni vizeSataH // 536 / / rakSonnAni pavitrANi punaranthe tathAvidhAH / zrAddhadravyavizeSAH syuH pitRNAmativallabhAH // 54 // te sarve panasastvekaH sumahAkSayakArakaH / etasmin panase labdhe sarvazrAddhanidAnake // 541 / / mRtAhadivase puNye nityatRptAH sutopitAH pitarastundilAH sadyo bhavantyeveti sA zrutiH // 542 / / evaM satyatra yo martyaH panasasthApako hRdA / matyA'matyAthavA'tIva bhaktyA'bhaktyAthavA punaH // 543 / / jJAnenA'jJAnato vA'pi bhUtale yatra kutracit / sa eva kathitaH sadbhirgayAzrAddhasahasrakRt // 44 // panasaM sahakAraizca kadalyAdidrumaiH saha / sthApayitvA vidhAnena patnAtsaMbadhitaiH zivaH // 545 / / campakaiH pATalaubhizca madhUkaiH sumanoramaiH / candanaiH svandanainIMpaistacchAyAbhizca tatphalaiH // 546!! patraiH puSpaizca tatkASThernAnAzAkavizeSakaiH / kurvan svavRtyA prayatna kulakoTisahasrakaiH // 547 / / brahmalokamavApyeha tatsAyujyamavApnuyAt / / panasaM yatra kutrApi dRSTvA sadyo mahAmanAH // 48 // tatkASThapatrakusumazalATuphalamukhyakaiH / yena kenApi vA tRpti pitRRNAM tAM samAcaret // 546 / / Page #560 -------------------------------------------------------------------------- ________________ zrAddha panasasyAvazyakavAvarNanam 3007 sadya eva brAhmaNebhyo labdhamAtre ca tatphale / dRSTamAtre'thavA bhaktyA dadyAda pitRtaptaye // 550 / / zalATuM pAnasaM patraM phalaM dRSTvA tu yo nrH| pitRtaptimakRtvaiva tUSNIM tiSThenmahAjaDaH // 51 // taM tasya pitaraH sarve zapanti kila koptH| dRSTamAtre tu tasmAttu pAnasadravyamuttamam // 552 / / yena kenApyupAyena patreNa ca phalena vaa| zalATunA chAyayA vA pitRtRptinimittakam // 553 / / yatkicidapi vA teSu brAhmaNebhyaH pradApayet / tAvanmAtreNa pitaro nityataptA bhavanti vai // 554 / / evaM satyatra yaH kazcidbhAgyavAn panasrI naraH / tadravyairanizaM bhaktyA tRptyakRt kAtakI bhavet / / 555 / / gAlavastu purA vipro dRSTvA bIjAni bhaktitaH / krayeNa paJcaSAn gRhya pitRprItyai bubhukSitaH // 556 / / svayaM patnyA bhakSayitvA pitRtapti cakAra hai| tAvanmAtreNa te cApi paraM tRptAH zatAbdakAt // 557 / / AnandasAgare manA babhUvuriti naH zrutam / purA kuzavane puNye mANDavyo vedavittamaH // 558 / / mahAvindhyATavImArge panasaM kArtike'vazAt / dRSTvAkaM ca natastUSNI samAlocya kSaNAtparam // 556 / / tatpatrANi pavitrANi patitAni bhuvaH sthaLe / . dRSTvA samAdAyaitAni nipuNaH sarvakarmasu // 560 / / Page #561 -------------------------------------------------------------------------- ________________ 3008 AGgirasasmRtiH tAni svakarataH zIghra kRtvA patrapuTaM tvaran / kasmaicidvipraputrAya pAtrAya jalakAMkSiNe // 561 / / samudhu ktAya pAtuM tajjalaM bhUmigataM katham / pAsyAmi salilaM veti samAlokayatetarAm // 562 / / pibatyanekattarasA pitRprItyai pitRn mahAn / smRtvA dadau tadA te''pi samAgatyAtisatvaram // 563 / / tAvanmAtreNa saMtuSTA gayAzrAddhazatAdhikAt / atihaSaM gatAH sadyastamenaM bhUritejasam // 564 / / AzIbhizca prazastAbhiH pratyakSeNainamIkSya te / paraM tRptAH smeti coktvA tvaM kRtArtho mahAnasi / / 565 / / zAstrArthadharmatattvajJastvamasmatparitRptikRt / / ityuktvA''bhASya te tena tatpadaM cakrapANinaH // 566 / / pazyatastasya purato jagmuH kila surottmaiH| prArthanIyaM vizeSeNa so'yametAdRzo mahAn // 567 / / pitRNAM panasaH zrImAn vallabhaH paramo mahAn / kArazca kAravallIkaH kArukaH kAliko karut // 568 / / paJcaite brahmapurato devAnAM zRNvatAM tdaa|| idamUcurvaco duHkhAdasmAkamapi santi hi // 566 / / kaNTakAni tato bhUyaH kharANi sumahAntyapi / tvamasmAkaM tu tatsAmyaM kimartha nAkarovibho // 570 / / ityevamatidainvena paunaHpunyena kevalam / ruruduH kila duHkhArtAstAnetAMstAdRzAnvibhuH // 571 / / Page #562 -------------------------------------------------------------------------- ________________ 3006 kA . kArasyazlAdhyatvavarNanam nAkinAM purato bhUyaH prahasan vAkyamabravIt / rodanam yanmAhAtmyasumahato janmasiddhAtisuzriyaH // 572 / / dRSTvA vibhUtiM paramAmasahanneva kevalam / tatsAmyamicchurArAnme rodanaM kRtavAnasi // 573 / / tasmAdetatprabhRti te bhuvane ye daridrataH / zrAddha kakaraNAzaktA aSTottarazateSvapi // 574 / / zrAddhaSu keSucitkAlavizeSeSu kathaMcana / rodanAcchrAddhakaraNaphalaM te prApnuyuH param // 575 / / kArasya zlAdhyatvam yasmAdatyamlavacanaM matpuraH proktavAnasi / devAnAM zRNvatAM cApi tasmAttvaM zrAddhakarmasu // 576 / / nityAmlayukto vartasva kAra re re kRtI bhava / kAravallyAdayo yUyaM sveSAM kaNTakasAmyataH // 577 / / tatsAmyacetaso yasmAdaGgIkurmazca sAMpratam / yuSmAn zrAddhaSu sarveSu tadyogyA bhavataiva vai // 578 // tatsAmyaM tattrayasyaiva militvaiva pRthaG na tu / nityaM zAkasahasrasya bRhatyAdestu vo na tu // 576 / / yuSmAkaM zrAddhayogyatvamAtraM madvacasA matam / sakaNTakabRhatyastA manasA pUrvameva vai // 580 / / sAmyaM kaNTakatastasya panasasya tvakAmayan / yuSmadIyamimaM vRttaM jJAtvA tUSNIM vyavasthitAH // 581 // 186 Page #563 -------------------------------------------------------------------------- ________________ 3010 AGgirasa smRtiH aticAturyato'tIva nipuNAzca vicakSaNAH / jJAtvA taddhRdayaM sarvamavalepaM tathAvidham // 582 // sarvaM jJAtvA vidhAsyAmi lokeSvadya ca zrUyatAm / manvAdiSu madIyeSu yugAdiSu caturSvapi // 583 // aSTakAsu ca puNyAsu saMkrAntiSu ca vRddhike / naimittike ca tAsAM syAdayogyatvaM tathAvidham ||584|| tatra caitAsu yAH krUrAH pretakarmaNi tA. parAH / saMbhavantu na cAnyeSu maryAdaivaM mayA kRtA / / 585 / / urvArumahimA etasminnantare tatra devasRSTo'tisundaraH / patrapuSpa mahAvallIzalATuphalasaMvRtaH / / 586 / / samAgatyAticapalAt kailAsAddharaNIdharAt / natvA baddhAJjalipuTacorvArUrmama kA gatiH || 587 iti covAca lokezaM bhagavantaM pitAmaham / tAdRzaM taM samudvIkSya gaurIvAkyena kevalam ||588|| zambhunA lokanAthena sRSTa zuddha kavigraham / vatsalam // 586|| sarvasundaram / samAgataM mahAprahva mahAguruSu zuddhasatvaM dUragavaM jJAtvA taM atiprazasyaM covAca devAnAM purato vibhuH tvamurvAro sthANusRSTo bhavAnIvacasA yataH / svayaM prakRtyA ca mahAn zAnto dAnto mahAmanAH // 561|| / / 560 / Page #564 -------------------------------------------------------------------------- ________________ * panasastutivarNanam 3011 gurupriyo vinItazca satataM guruvatsalaH / avalepaikarahitazcAdyaprabhRti bhUtale // 562 / / daivikeSu ca pitryeSu kalyANeSu naveSu ca / naimittikeSu nityeSu kAmyeSu sakalepvapi // 563 / kRtsnakriyAvizeSeSu vAlavRddhAturAdiSu / nityayuktaH sadA yogyaH zalATUnAM dazAsu ca // 564 / dazAsvevaM phalAnAM ca zAzvato bhava zAzvataH / pitRNAM sarvadAtyantaM vallabhaH paramo bhava // 565! / vasantamAdhavasya tvaM grISmamRtyuMjayasya ca / mahAvarSAH matatantuH zaratkAlyastathA punaH // 566 / hemantavanarAjanyaH ziziraH zItalaH shivH| sukhAkaraH zubhakaro nityakalyANakArakaH // 567 / prathito bhava sarveSAM pAnasairAmrakaiH shivH| rambhAbhistulito bhUyaH kadAcidadhikastathA // 568 // vidvatstutyo rAjamAnyo tvjjaatiiykpoddshH| saMgrAhyo bhava sarvatra sarvanetrapriyo'nizam // 566 / / sarvadA sarvasaMvRddho bhavorvAro'tivardhitaH / marutkRtau tu tvadvIjavikSepaNamukhAditaH // 600 / phalabIjasamutpattiparyantaM kila srvdaa|| tadiSTitrayataH zuddho mahAnmantrapariSkRtaH // 601 / trayastriMzatkoTisaMkhyadevAnAM vallabho bhava / iti stutaH pRjitazca zAsito vihito'naghaH // 602 / / Page #565 -------------------------------------------------------------------------- ________________ 3012 AGgirasasmRtiH kila kAritaH / atyantapitR tRptyaikakArakaH urvArustAdRzaH proktaH saMgrAhyaH zrAddhakarmasu // 603|| urvArutyAge doSaH tAdRzaM tamimaM yo vai mauDhyAcchrAddhaSu saMtyajet / sadya eva pitudrahI bhavedeva na saMzayaH ||604|| devadrohI zrutidrohI sarvadrohI sa eva hi / vidhighnaH zrAddhahantA syAttAnImAni pravacyataH ||605 || SaNNavatizrAddhAni amAmanuyugakrAntidhR (vya ) tipAtamahAlayAH / tisro'STakA gajacchAyA SaNNavatyaH prakIrtitAH ||606|| mAsizrAddhAni tAnyevaM mAsi mAsi kRtAni vai / aSTottarazatAni syustAnImAni tataH punaH ||607|| pitromRtAhaH kathito'laGkanIyaH kathaMcana / ravi ca prathame pAde kaviM caiva dvitIyake ||608|| trayodaza tRtIye syAdamAvyAkhyAnamucyate / punarnirUpyate spaSTamamAvAkyasya sAMpratam ||606 // amAvAsyA dvAdaza syurmanavastu caturdaza / yugAdayazca catvAraH krAntayo dvAdaza smRtAH // 610 // dhRtayazcApi pAtAzca trayodaza trayodaza / mahAlayAH paJcadaza aSTakA dvAdaza smRtAH // 611 // gajacchAyA tathA caikA SaNNavatya itIritAH / pratimAsaM prakartavyatvena tAni ca sAMpratam // 612|| Page #566 -------------------------------------------------------------------------- ________________ darzazrAddhavarNanam 3013 kIrtitAni dvAdaza hi militvaite'khilAnyapi / aSTottarazatAni syuH zrAddhAni vihitAni vai // 613 // prativarSa prayatnena brAhmaNasya mahAtmanaH / amAvAsyAstatra klRptA mAsAntA nityameva vai // 614 / / atraiva pitRyajJazca kartavyatvena coditaH / zrutyukto'yaM pitRNAM syAdatitRptyaikakArakaH // 61 / / zrAddhAnAM prakRtitvena coditaH smRtikartRbhiH / naitasmAttu paraM zrAddhaM vidyate yatra kutracit // 616 / / zrutyuktametadeva syAdetanmAtre kRte tu cet / sarvANyapi kRtAni syurathavaitadine tu yaiH // 617 / / zrAddhaM vai kriyate tadvA prakRtizceti vai jaguH / itaraiH sarvapitryANAM zrutito brahmavAdinaH // 618 // yadanuSThAnataH sarvAnuSThAnaM jAyatetarAm / tadeva prakRtiH proktA hi kaizcidbrahmavAdibhiH // 616 / / darzazrAddham . darzAnuSThAnataH sarvazrAddhAni syuH kRtAni vai| iti sarve trayo lokAstUSNIM tiSThanti kevalam // 620 / / na kenApi ca tasmAttu darzaH saMtyajyate paraH / darzamAtre'nuSThite'smin yena kena prakArataH // 621 / / sarvANyanuSThitAni syuriti vai lokasaMsthitiH / na tatra sAkSAcchAddhaM ca kriyate yena kena vA // 622 // Page #567 -------------------------------------------------------------------------- ________________ 3014 AGgirasasmRtiH kriyate kRtinA tattu bhUtale yena kenacit / tenApyudakamAtreNa zrAddha nApi kRtena vai // 623 / / sarvANyapi kRtAnyevetyevaM . sarvaikanizcayaH / sa darzastAhazasyAnuSThAtA yo brAhmaNottamaH // 624 / / agnihotrI sa eva syAdarzayAjyakSayAjyapi / somayAjI sarvayAjI tattyAgI brahmaghAtakaH // 62 / / sa eva karmacaNDAlastamenaM brahmaghAtakam / dRSTvA samAgataM pApaM vAGmAtreNApi nArcayet // 626 / / prakRtizrAddhamAtrazca darza eva na cAparaH / pitRyajJamukhAdeva prakRtitvaM tadIritam // 627 / / tatraiva vihito'yaM hi pitRyajJaH zrutIritaH / darzAbdiko tulyau darzo mRtAhazca samau na kadAcittu zakyate // 628 / / yena kenApi vA tyaktuM tattyAgI cetpatatyadhaH / pitrotAhastvannena kAryaH syAttu na cAnyataH // 626 / na henAnnena homena piNDadAnena mantrataH / akSeNa zaSpairmantrairvA na duHkhena tadAcaret // 630; kiM tvamaukaraNAdbrahmabhojanAtpiNDadAnataH / kRtaM bhavati tatkarma na. ceccaNDAlatAM brajet // 631 / / . darzAbdiko na tyAjyau mRtAho'laGghanIyaH syAdarzazcApi tthaavidhH| , yena kena prakAreNa zakyate kila durbalaiH // 632 / / Page #568 -------------------------------------------------------------------------- ________________ saMkrAnti puNyakAlavarNanam akiMcanaidurbalairvA vyAdhitairvA vizeSataH / vAdhitairdhAvamAnairvA'jJAtavAsibhireva vai // 633 // 3015 naSTakriyairnaSTadhanaimRtaprAyairathApi vA / tyaktuM na zakyate zrAddhaM mRtAhAkhyaM kathaMcana // 634|| mRtAhastAdRzaH klRptaH prativarSaM ca cAndrataH / mAnenaiva bhavennUnama klU pro'nyena cedbhavet // 635|| atyantAvazyako na syAdaM klRptazcettu yo bhavet / klRptasyAvRttirityeva maryAdA zAstrasaMmatA ||636|| tithyagnIna tithistithyAze kRSNe bho'nalo grahAH / tithyarko na zivo'zvo'mAtithI manvAdayaH smRtAH ||637|| tasmAttu klRptA ityuktAstatazca krAntayaH smRtAH / sUryarAzikramaNatazcA'klumA ityudIritAH // 638|| saMkrAntisvarUpam ayane dva e ca vipuvau catasraH SaDazItayaH / catasro viSNupadyazca saMkramA dvAdaza smRtAH ||636 || sthirabheSvarkasaMkrAntirjJeyA viSNupadAhvayA / paDazItimukhaM jJeyaM dviH svabhAveSu rAziSu // 640|| saumyayAmyAyane nUnaM bhavato mRgakarkaTau / tulAmeSobhayaM jJayaM vipuvaM sUrya saMkrame // 641|| saMkrAnti puNyakAlaH ahaH saMkramaNe puNyamahaH kRtsnaM prakIrtitam | rAtrau saMkramaNe bhAnorvyavasthA sarvakarmasu (saGkrame ) || 642 || Page #569 -------------------------------------------------------------------------- ________________ 3016 AGgirasasmRtiH saumyayAmyAyanadvandva vizeSa iti vai jaguH / atAtyAprApya tatkAlaM puNyakAla udAhRtaH // 643 / / saMkrAntiSvakhilAsvevaM tatkAlaH puNyadaH smRtaH / yA yAH sannihitAH nADyastAstAH puNyatamAH smRtaaH||644|| ayane dve ca viSuve catasraH SaDazItayaH / catasro viSNupadyazca saMkramA dvAdaza smRtAH / / 64 // triMzatkarkaTake nADyo makare viMzatiH smRtaaH| vartamAne tulAmeSe nADyastUbhayato daza // 646 // SaDazItyAM vyatItAyAM SaSTiruktAH praNADikAH / puNyAyAM viSNupadyAM ca prAk pazcAdapi SoDaza // 647 / / ardharAtrAttadUrdhva vA saMkrAntau dakSiNAyane / pUrvameva dine kuryAduttarAyaNa eva vai // 648 / / annazrAddha kutapaH yadyattu paitRkaM karma zrAddhamannena cetpunH| kutape taddhi kurvIta tadbhinnasya tu cedayam // 646 / / vidhiH khyAto na sandeho dharmavidbhiH sanAtanaiH / odanazrAddhamAtrasya saMkrAntInAM ca kRtlazaH // 650 / / dvAdazAnAM tathAnyeSAM kutapo mukhya ucyate / tadbhinnasnAnadAnAditarpaNAdiSu te smRtAH // 651 // tadA tadA tu vihitA ete kaalvishesskaaH| zrAddhakartastu sarvatra kRtinaH kAla ekakaH // 652 // Page #570 -------------------------------------------------------------------------- ________________ zrAddhadevatAvarNanam kutapo vedavacasA mukhyaH prokto na cetaraH / so'pi yasmin dine samyagdakSiNAyanakAlakaH ||653|| tamuttarAyaNe kuryAduttarAyaNameva hi / kutapasya tu yatra syAllobhapUrvaM tathAcaret ||654 // darza saMkrAntyAdizrAddhAni tatkrAntiyugmazrAddhAdikRtyaM sarvaM yathA labhet / auttareyane samyak kutape'smin tathA''caret // 655 || saMkrAntimAtrAH kathitA aklRptA iti sUribhiH / evaM dhRtizca pAtazca SaDviMzatika saMkhyayA // 656 / / kathitAH kila sarvANyapyaklRptAnyeva kevalam / 3017 mahAlayaH mahAlayA bahuvidhAH pUrvaM paJcadazeti vai // 657|| SoDazaiveti kecittu dazeti ca tathApare / paJcaiveti trayaM ceti ekameveti kecana // 658|| SoDhA tAH kathitAH sadbhiraSTakA dvAdaza smRtAH / yadenduH pitRdevatye haMsazcaiva kare sthitaH // 656 // yAmyA tithirbhavetsA tu gajacchAyA prakIrtitA / zrAddhadevatAH karmANi kAni khyAtAni tridaivatyAni kevalam ||660|| SaDadaivatyAni kAni syurnavadaivatyakAni ca / tatrAdau tu tridaivatyaM mRtAhastveka ucyate // 661 / / Page #571 -------------------------------------------------------------------------- ________________ 3018 AGgirasasmRtiH . SaDdaivatyastu darzaH syAdaSTakA navadevatAH / aSTakAsu ca vRddhau ca gayAgAM ca mRte'hani // 662|| mAtuH zrAddhaM pRthak kuryAdanyatra patinA saha / patinA saha kartavyaM pRthaktvena kRte yadi // 663 // . tatpaitRkamahAsaGgasaukhyavighnakaraM bhavet / pitRvargastu pUrva syAnmAtRvargastataH param // 664 // tato mAtAmahAnAM ca vargo'yaM tatkalatrataH / pitrye'pradakSiNama, zUnyalalATatA ca pitRvargo yatra pUrva tatra syAdapradikSaNam // 665 / / apasavyaM tathA zUnyalalATaM prabhavedapi / yatra yatrA''pasavyaM syAttatra tatrA'pradakSiNam // 666 / / tathA zUnyalalATaM ca pradhAnAGge ca tatsmRtam / tatra gRhAlaMkAro na kartavyaH yatraitattritayaM tatra gRhAlaMkaraNaM na tu // 667 / / ___ mAtRvarge pradakSiNAdi mAtRvargo yatra pUrva tatra syAttu pradakSiNam / savyaM puNDralalATaM ca maGgalasnAnameva ca // 668 / / gRhAlaMkaraNaM cApi maGgalAni tathA punaH / pitRNAM ca kramo mukhyo bhavatyapi ca santatam // 666 / / prapitAmahapUrva syAttatpitAmahamadhyakam / pita eva kathitaM taduccAraNalakSaNam // 670 / / Page #572 -------------------------------------------------------------------------- ________________ AzaucakAlanirNayavarNanam 3016 zrAddhabhedena vizvedevAH teSAM ca vizvedevAste satyasaMjJikanAmakAH / sarvatra vRddhazabdazca prayoktavyazcaturdhvapi // 671 // tathaiva mAtRvarge'pi tArtIyIke ca vrgke| jananakramatazcedaM teSAmuccAraNaM bhavet // 672 // etadviruddha tatsarvaM tadviruddhamidaM param / niHzeSamiti boddhavyaM te sarve devatAH kila // 673 // vasavaH pitaro'tra syU rudrAzcApi pitaamhaaH| prapitAmahAzca kathitA AdityA iti tadgaNAH // 674 / / sApiNDyanirUpaNam etattrayAtpUrvakasya caturthasya sakRtkila / zrAddhasya karaNaM prokta pAtheyAkhyasya sUribhiH // 67 / / tadevaM saptapUrSAkhyaM sApiNDyasya nirUpaNam / AzaucaM ca dazatridinamekadinam tAvattu sUtakaM sarva tajjAnAM saMprakIrtitam // 676 // samAnodakasaMjJAzca tato bhUyaH sagotriNaH / tadUrdhva miti vijJayaM teSAM tatsUtakaM tataH // 677 / / tridinaM caikadivasaM pazcAtsnAnaM ca bodhitam / krameNaiva paraM yAvattAvatparyantameva vai // 678 / / snAnamAtraM ca kathitaM prasaMgAdidamIritam / jIvacchrAddhaM tu tatprokta sarvazrAddhavilakSaNam // 676 // Page #573 -------------------------------------------------------------------------- ________________ 3020 AGgirasasmRtiH catvAriMzaddevatAkamathavA pnycsNkhyyaa| punaH sametaM tatprocuratastadvividhaM smRtam // 680 / / zrAddhAni kAnicidbhUyo devatAsahitAnyapi / adaivikAni ca punastAnImAni ca bhaNyate // 681 // vRddhizrAddhaM gayAzrAddhaM ghRtazrAddhaM tathaiva c| dadhizrAddhaM tRNazrAddhamamAdInyakhilAnyapi // 682 / / sadaivikAni khyAtAni pretazrAddhAni kRtsnshH| . adaivikAni proktAni sodakumbhAni kRtsnazaH // 683 / / amAdizrAddhe kartavyAni pretazrAddheSu sarvatra saMkalpo mukhyataH smRtaH / abhyanujJApi paramA sA cAtrA''vAhanaM matam // 684 // sapAdyArthyagandhadhUpadIpapuSpANi kevlaaH| tilAH sarvatra tUSNIkAH kRtsnaM vedamanuM vinA // 685 // tatra pUjA prakartavyA piNDadAnaM ca dakSiNA / Avazyakyatra paramA dadhyAjye vastrameva ca // 686 / / pUrvAhna eva kurvIta kutapaM nAvalokayet / piNDAni vAyasebhyo vA gRdhra bhyo vA nivedayet // 687 / / na cejjalacarebhyo vA nAnyatra tu vinikSipet / ekoddiSTAdhikAriNaH bhrAtre bhaginyai putrAya svAmine mAtulAya ca // 688 / / mitrAya gurave zrAddhaM piturmAtuH svsustthaa| zvazurAya zyAlakAya caikoddiSTaM na pArvaNam // 686 / / Page #574 -------------------------------------------------------------------------- ________________ mahAlayavidhavarNanam apiNDakAni sapiNDakAni ca zrAddhAni yugakrAntimanuzrAddhaM pretazrAddhAdikaM tathA / apiNDakAni khyAtAni sapiNDAnItarANi ca // 660|| maddAlayaSoDazatve gajacchAyA'tra no bhavet / SaNNavatyatvasaMkhyAyai sA hi paJcadazatvataH // 661|| yayA kayA saMkhyayA vA tayA SaDvidhayA bhavet / mahAlayatvasya siddhirvizeSe tu phalaM tathA // 662|| sarvatraivaM samAkhyAtA prayAsAdhikyataH phalam / prabhavatyeva sumahannAtra kAryA vicAraNA // 663 // 3021 mahAlayaH kila tatra vai // 664 || mahAlayaH pAkSiko'yaM dvividhaH parikIrtitaH / ekaviprAne kaviprabhedena ekaviprAkhyapakSasya svarUpaM vacmi pUrvataH / mahAlayAnAM sarveSAmApakSAntasya kevalam // 665|| ye vRtAH prathamadivase vAnyeSAM ca kevalam / ta eva nAnye kartavyAH pakSAnte zrAddhadakSiNA ||666 || ekadaiva hi deyA syAnna deyA syAttadA tadA / anekaviprapakSe tu pratinityaM ca bADabAH bhinnabhinnAH prakartavyAH pratinityaM pRthak pRthak / dakSiNA ca pradAtavyA pratipUSaM pRthak pRthak // 668|| prativargaM na cedviprA varaNIyA vidhAnataH / SaDdaivatyaM tu sarvatra navadaivatyameva vA // 666 // ||667 // Page #575 -------------------------------------------------------------------------- ________________ 3022 AGgirasasmRtiH khyAto mahAlayaH sadbhiH SaDvidho'pi mahAlayaH / evameva prakartavyo nAnyathA taM samAcaret // 700|| ___ sakRnmahAlayaH caredyadi vizeSeNa nAnAdaivatakena vai / sakRnmahAlayaH so'yaM sa bhavetkiM tu sa smRtaH // 701 / / gayAzrAddhasamaH ko'pi kathitaH paramo mahAn / anirvAcyo'khilaH zAstrairmahAzrAddhavizeSakaH // 702 / / tAdRzazrAddhakartApi SaDdaivatyena saMyutam / navadaivatakenApi viSNunA vA samanvitam // 703 / / dhurilocanasaMyukta kuryAcchAddhaM mahAlayam / sakRtpakSaNa vA pUrvaproktapakSeSu yena vA // 704 / / pakSaNa kenacitkuryAt sa mahAlayakRdbhavet / na cedayaM gayAzrAddhatulitaM yaM ca kaMcana // 70 / / puNyaM zrAddha vizeSaM vai kuryAdeveti sA zrutiH / mahAlayasya bharaNyAdInAM zlAdhyatvam dine dine gayAtulyaM bharaNyAM gayapaJcakam // 706 / / dazatulyaM vyatIpAte pakSamadhye tu vizatiH / dvAdazyAM zatamityAhuramAyAM tu sahasrakam // 707 / / mahAlayakAlaH ASADhImavadhiM kRtvA yasyAH pakSastu paJcamaH / mahAlaya iti proktaH pitRRNAM zrAddhasaMpade // 708 / / Page #576 -------------------------------------------------------------------------- ________________ 3023 sumaGgalInAMkRte zrAddhavyavasthAvarNanam ____ yatInAM mahAlayaH tatra pakSe yatInAM tu dvAdazyAM zrAddhamAcaret / durmUtAnAm caturdazyAM vizeSeNa durmUtAnAM careskriyAm // 706 / / - sumaGgalyAH sumaGgalInAM kathitaM navamyAM zrAddhamekakam / azrotriyakalatrANAM yAvattadbhartRvartanam // 10 // prANiloke tatastattu kuryAdvA na tu vA dvayam / etadasti hyanuSThAnaM sakRnmahAlaye tu cet // 11 // yAvatpaitRkadharmAH syustulitastena sa smRtH| atIto yadi pakSaH sa tadbhinne'parapakSake // 712 // tadanyasmin tAdRze vai tadanyasmit tthaavidhe| yAvattu vRzcikastiSThat tAvattattu samAcaret // 713 / / adarzane vRzcikasya jAte tatpitaraH param / dhanurmAse tu saMprApte zrAddhAkaraNamIkSya vai // 714 / / sadyaH zApapradAnAyodhu ktA eva bhavanti vai / tAvadeva tato bhaktyA zrAddhaM mahAlayAkhyakam / / 71 / / vidhinaiva prakurvIta na cedoSo mahAn bhavet / yena kena prakAreNa tatazca zrAddhamekakam // 716 / / kuryAdeva pituH zrAddhatulyaM pratyabdameva vai| mahAlaye pare'hani tarpaNam pratyabdadharmA nikhilAH sakRnmahAlayasya te // 717 / / Page #577 -------------------------------------------------------------------------- ________________ 3024 AGgirasasmRtiH bhaveyureva tasmAttu pare'hanyeva tarpaNam / / zrAddhe yAvanta uddiSTAstatpare'hani tAn yajet / / 718 // rabyudayAtpUrva tarpaNam taccheSatiladabhaistu pUrva sUryodayasya vai / pranaSTapitRkazcettu tarpaNasyAdhikAyayam // 716 / / sa pranaSTaprasUnityaM tarpaNe'dhikRto bhavet / jIvatpitRkazrAddham mAsizrAH pitRyajJe nAndIzrAH ca santatam / / 720 // jIvattAto'pi kartA syAdAhomAtkaraNaM smRtam / pUrvadvaye tu satataM nAndIzrAddhaM tu sarvadA // 721 / / yeSAmeva pitA dadyAttebhyo dadyAttu tatsutaH / tAte bhraSTa ca saMnyaste rugNe rogaikapIDite // 722 // yatkartavyaM tena karma paitRkaM tatsutazcaret / __zrAddhe vaidikAgnyadhikAriNaH pitroH zrAddhaM svapatnyAzca sapatnImAtureva ca // 723 // mAtAmahasya tatpalyAH zrAddhamaupAsane bhavet / tadbhinnAnAM tu sarveSAM zrAddhaM syAllaukikAnale // 724 / / aputrANAM pitRvyAnAM bhrAtRNAmagrajanmanAm / tatpatnInAM ca sarvAsAM laukikAgnau yathAvidhi // 725 / / avazyatvena kartavyaM na tyAjyaM dharmato'khilaiH / pratyabdaM zrAddhamAnaM syAt pitRzrAddhasamAnataH // 726 / / Page #578 -------------------------------------------------------------------------- ________________ nimantrarNAhaviprANAmvarNanam 3025 aSTakAmAsizrAddham mAghakRSNASTamI yasyAM rAtrau kuryAtsamantrakam / homaM dadhyaJjalistasyApUpasya sthAnake tataH // 727 / / navamyAM tu tato bhaktyA zrAddhaM kuryAdvidhAnataH / mAsizrAddhavidhAnena tAvanmAtreNa kevalam // 728 / / tAni ziSTAni sarvANi hya kAdaza kilA'STakAH / kRtA eva bhavennUnaM laghUpAyo'yamucyate // 726 / / aSTakAsu yathA drshshraaddhto'khilpaitRkaaH| kRtaprAyA iti tathA laghUpAyaH prakIrtitaH // 730 / / sarvANi pRthageva syuH kAryANi niyamena vai / ' aSTottarANi khyAtAni kadAcittu vizeSataH // 73 // asamarthasya tu prokto laghUpAyastu kazcana / samarthastu yathAkalpaM pratisaMvatsaraM dvijaH // 732 // sarvANi kuryAcchaHddhAni na cedopazca kIrtitaH / __ zrAddhaprayogaH / zrAddhaprayogazca mayA kRtsna evocyate'dhunA // 733 / / nimantraNam nimantraNaM ca pUrvedha : prakartavyaM vidhAnataH / nimantraNAr2yAH viprANAM vedinAM nityaM kArya nA'vedinAM tarAm / / 734 // kukSau tiSThati yasyAnnaM vedAbhyAsena jIryate / kulaM tArayate teSAM daza pUrvAn dazA'parAn // 73 // 160 Page #579 -------------------------------------------------------------------------- ________________ 3026 - AGgirasasmRtiH vedAdhyAyI tu yo vipraH satataM brahmaNi sthitaH / sAcAraH sAgnihotrI ca so'gniH kavyavAhanaH / / 736 / / vedahInanimantraNe mantrapUtaM tu yacchrAddhamamantrAya prayacchati / tadannaM tasya kukSisthaM rudatyeva na saMzayaH // 737|| zapatyenaM pradAtAraM svasya taM tAdRzaM kila / yajanaM ca pradAtAraM tadannaM taddhRdi sthitam // 738 / yAvataH piNDAn khalu sa prAznAti hvisso'lpkH| tAvataH zUlAn prasati prApya vaivasvataM yamam // 73 // dAtRhastaM ca chindanti jihvAgramitarasya ca / pazyatazcakSuSI caiva zRNvataH zrotrayugmakam // 740 // durlabhAyAM svazAkhAyAM bhoktRnanyAnnivedayet / svazAkhIyaH zlAghyaH pitroH zrAddha vizeSeNa svazAkhIyAnnivedayet / / 741 / / kanyAdAnaM pitRzrAddhaM zuddhakacchebhya eva c| pradeyaM syAtprayatnena nAsatkacchebhya eva vai // 742 // abhojyAH rogayukta duSTabuddhiM duSTacAritratatparam / sadoSakaM ca sadvaSaM kunakhaM zyAvadantakam // 743 / / nityA'prayatavamaNiM durvaNaM ca kurUpiNam / nakSatrajIvanaM dAsakRtyaM zUdrakajIvinam // 744 // Page #580 -------------------------------------------------------------------------- ________________ abhojyAnAmvarNanam 3027 zUdrakayAjakaM zUdrapuSTaM zUdraniketanam / zUdrapratigrahaparaM nityayAcakameva ca // 74 / / tathA pallavikaM karamAtmasaMbhAvinaM zapam / atimAninamagrAhya niSkriyaM vedanindakam // 746 // vedavikrayiNaM nityaM grAmayAjakameva ca / brahmavidva piNaM caiva brahmasvaharaNonmukham // 747|| paradAraparaM duSTa paradArakacintakam / tyaktabhAyaM dattaputraM putravikrayiNaM tathA // 748 / / mAtApitrorupoSTAraM gurudrohiNameva ca / dhanasaMgrahaNodya ktamAnasaM dhaninaM kaTum // 746 // nirdayaM dAnavimugvaM nAstikaM paradUpakam / maNikArasvarNakArarajakAdipurohitam // 750 // adhikAzamatRpta ca durvAdaM dAmbhikaM jaDama / bedakarmatyAgapUrvazAstramAtrakRtazramama // 751 / / nAstikaM kiMbhaviSyantamRNinaM tyaktavedakam / tyanAsnAnaM tyaktasaMdhyaM nivRttakSurakarmakam // 72 // kRtArdhakSurakarmANaM tucchaM vikasitamehanama / phalgu kujaM tathA cAndhaM badhiraM bhrAntamulbaNama / 753 / / unmattaM durvalaM sannaM kopinaM kunagvaM ratama ! kuNDakaM golakaM trAtyamazuci parasUtakama // 74 / / parAnninaM parAdhInaM karpakaM vArdhapi vRpam / nRpavRttiM vaizyavRttiM zUdravRtti durAzayama // 71 / / Page #581 -------------------------------------------------------------------------- ________________ 3028 AGgirasasmRtiH atyantacapalaM zrAntamavIrApatimeva ca / tathaiva garbhiNInAthamabhojyAnnaM durAgasam // 756 / / azrotriyasutaM kArudhRtavastraM ca duHzaTham / gAyakaM vraNinaM kSudrabhASiNaM tucchabhASakam // 757 / / hAsyakAraM naTaM nATyavidya buruDakRtyakam / kSudrajIvaM kAryajIvaM nityavetanajIvinam // 758 // na bhojayetprayatnena nimantraNadinAtparam / dinatrayaM varjayityA (tvA) vRNuyAdaticaryayA // 756 / / anumAsikabhoktAraM pakSamAtra parityajet / UnamAsikabhoktAraM mAsamAtraM parityajet // 760 / / namazrAddha varSamAtraM navazrAddha tadardhakam / SoDaze sArdhavarSa tu sapiNDe ca dvivatsaram // 761 / / varjayitvA dvijaM pazcAgrAhayecchrAddhakarmaNi / zUdrAmazrAddhagaM samyak tyajedvarSatrayaM tathA // 762 / / nRpavaizyazrAddhabhirasAbhakSakaM santataM tarAm / varjayedavdamAtraM tu grAmacaNDAlakarmasu // 763 / / AmazrAddhagRhItAraM tadine nAvalokayet / divArAtramasaMbhASyo divAkIrtyapurohitaH // 764 / / puNyakAle tvasaMbhASyaH kulAlAnAM purohitaH / bhAnuvAre bhaumavAre zukravAre ca santatam // 76 / / asaMbhASyaH prayatnena prsaunpurohitH|| parvaNoryogakAleSu dvijavezyApurohitaH // 766 / / Page #582 -------------------------------------------------------------------------- ________________ prasAdAyadarbhadAnam 3026 nAvekSyA eva caite vai yadi dRSTAstadA tdaa| agnemanve'nuvAkasya paThanAtkRtakRtyatA // 767 / / tIrthapratigrahI dRSTo yadi zrAddhadine tarAm / tIrthajIvI tadAvAsI tatpurohita eva ca // 768 / / yadA dRSThastadA sUrya pazyemeti vilokayet / varaNama tripUrSacaryAvRttAntaH spaSTo yasya bhavettarAm // 766 / / tAdRzaM prayataM dAntamalolupamadAmbhikam / yadRcchAlAbhasantuSTa zrotriyaM vedinaM zucim // 770 / / nityAgniM pUrvavayasaM sudhiyaM satkulodbhavam / tasmAtpratyupakAraikarahitaM sumukhaM dvijam // 771 / / samIkSya varayetsamyagbrAhmaNaM shraaddhkrmnni| Adau saMkalpya prayataH sapavitrakarastathA // 772 / / darbhapANiH kRtaprANAyAmo'tvaratarastarAm / akrodhanazca sumukho vAcA saMkalpamAcaret // 773 / / dezaM kAlaM ca saMkIrtya tathA ca prakRte tataH / pitana devAn prAkRtAnvai samuhizya ca prAkRtam / / 774 / / kariSye karma caiveti saMkalpaM prathamaM caret / prasAdAya darbhadAnam vizveSAmatra devAnAM sthAnamAhavanIyake // 77 / / kSaNaM kRtvA prasAdo'dya karaNIya udiiryte| ityevaM dakSiNe haste dadyAddarbhAn dvijasya vai // 776 / / Page #583 -------------------------------------------------------------------------- ________________ 3030 AGgirasasmRtiH etaddhi varaNaM proktaM pitRNAmevameva vai / maNDalapUjA kRtvA tu varaNaM pazcAdoM tatheti ca codite // 777|| kRtvA tu maNDalaM zuddha gomayena vidhAnataH / maNDalaM pUjayitvAdau daivaM paitRkameva ca // 778 / / maNDalAtpazcime bhAge brAhmaNe svAgatIkRte / tatraiva visRjetpAdya kSAlayenmaNDalopari 776 / / gulphayoradhaH kSAlanam pAdaprakSAlanaM zrAddha varaM syAdgulphayoradhaH / pitRNAM narakaM ghoraM romasaMsaktavAriNA // 7 // yadi syAdromasaMsakta pAdaprakSAlane bhvet| taddoSaparihArAya AjAnu kSAlayetparam // 781 / / AcamanaprakaraNam AdAvantye ca pAdya ca viSThare vikire tathA / ucchiSTapiNDadAne ca SaTsu cAcamanaM smRtam // 782 / / kartuH pUrva bhoktu rAcamane kartA'nAcamya yadbhoktA kuryAdAcamanakriyAm / zuno mUtrasamaM toyaM tasmAttatparivarjayet // 783 / / devAdibhojanadika udaGmukhastu devAnAM pitRNAM dakSiNAmukhaH / pradadyAtpArvaNe sarva devapUjAvidhAnataH // 784 / / Page #584 -------------------------------------------------------------------------- ________________ viSTharavarNanam 3031 varaNatrayakAla: kecidrAtrau tu pUrveyu stahine prAtareva ca / kutape tahine bhUyatrivAraM zrAddhamUcire // 785 / / sakRdeveti tajjAmitayA zrAddhaM prakurvate / tatsthAne varaNaM kRtvA zrAddhaM sarvaM prakurvate // 786 // oM bhUrbhuvaH suvariti svAhAntamantrI vai ttH| viSTaraH ayaM vo viSTarazceti pradadyAdviSTaraM tathA // 787 / / svadhAzabdaM pitRsthAne sarvatraivaM vidhIyate / anenaiva tu mantreNa tatpUjA vihitA parA // 788 // ayaM hi paramo mantraH pitRNAmarcane mahAn / prayoktavyaH zrAddhadine mantrAH prAkRtamAtRkAH // 786 / / vizvAna devAn pitRnvApi saMbudhyocArya tatparam / pUrvokta naiva mantreNa viSTaraM pratipAdayet // 6 // SaSThayantenAsanaM dadyAtkSaNazca kriyatAmiti / kSaNaM dadyAttu darbheNa hastasaMsparzanena vA 761|| prApnuvantu bhavantazca tArapUrveNa vai vadet / adhyaM kRtvA kRtaH proktaH kartavya iti cettataH // 762) darbhAnAstIrya bhUpRSTha. tatra pAtramadhobilam / nikSipya taduparyevaM dabhairAcchidya vai tataH // 763 // uddhRtya prokSya tatpAtre yavAnikSipya zambaram / bhUrbhuvaHsuvarApUrvagandhAkSatasumAdikam // 64 // Page #585 -------------------------------------------------------------------------- ________________ 3032 AGgirasasmRtiH tatra nikSipya taccAmbhastaddhaste'yaM pradApayet / AvAhanaM ca tatpUrva paraM vA tatkRtAkRtam // 765 / / yadi kartavyadhIH syAccattadA vyAhRtibhizcaret / yA divyA iti vA no cedevA vo'yamiti bruvan // 766 / / dadyAttamadhyaM devebhyaH pitRbhyazca krameNa vai| AvAhane vizvedevA uzantastviti yugmakam // 767 / / ubhayatra prakathitaM kecanAtrAparAmRcam / vizvedevAsa ityekAM vizvedeveti vai parAm // 768 / / Agacchantviti tAM cApi devArthe prajapanti vai / pitRsthAna uzantastvA Ayantu na itIva vai // 766 / / prajapeyuH kecanAtra tadetat kathitaM param / kRtAkRtaM prakathitamanuktAbAdhakaM na tu // 800 / / vedamAtrAnuktitastu gandhAkSatayavAdikam / dhUpadIpadukUlAdi kRtsnaM yajJopavItakam // 801 // sarva vyAhRtibhirdadyAttUSNIM vA tadyathAruci / agnaukaraNam tato'nau karaNaM kuryAdyadi pUrva svasUtrataH // 802 / / anuktamantraiH kAzcittu kRtAH syustAH kriyAstataH / tatpUrvakRtasaMkalpakarmamadhyAdhikatvataH // 803 / / punaHsaMkalpaprakaraNam tatkicidviguNIbhUyAt tadvaguNyata eva vai| punaH saMkalpayitvaiva tatpUrvakakriyAM caret // 804 / / Page #586 -------------------------------------------------------------------------- ________________ pariveSaNepaurvAparyavarNanam 3033 sarvatraivaM vijAnIyAt tattatsaMkalpakarmasu / na cedekasya saMkalpa ekadhaiva bhaveddhi vai // 80 // AsamAptevidhAnena prakRte paitRke kila / anuktamantrapaThanAt punaH saMkalpamAcaret // 806 / / yadyuktamaNtramAtreNa yatkarma calati sthale / tatkarmamadhye / punaH saMkalpaH prabhaveddhi vai // 807 // tasmAtsaMkalpayitvA'tha cAgnaukaraNamArabhet / pariveSaNaprakArapaurvAparyam saMparistIrya vidhinA darbhastairdakSiNAyakaiH // 808 // annamAdAya pakkAttu copastIrya tataH punaH / mekSaNenAnnamAdAya mantrametaM zrutIritam // 8 // pratikalpaikapaThitaM somAyeti huneddhviH| taccheSeNa yamAyeti agnayeti ca tatparam // 810 // uddezatyAgamAnaM ca prAcInAvItinaiva vai| samuccArya punazcaiva pariSicyApradakSiNam // 811 // amantrakaM vidhAnena tadannaM ziSTamuddhRtam / ardha kSipedviprapAtre datvA hastodakaM tataH / / 812 // devapAtre'bhighAryAtha pUrvavaJca vidhAnataH / annaM ca pAyasaM bhakSyaM vyaJjanAni phalAni ca / / 813 / / payo madhu ghRtaM cAnte sUpaM tu pariveSayet / agre sUpadAne yadi sUpAdatha punarvastu syAtpariveSitam // 814 / / Page #587 -------------------------------------------------------------------------- ________________ 3034 AGgirasasmRtiH tadrAkSasaM bhavecchAddhaM tathA tasmAnna cAcaret / rakSonamantram annamAjyenAbhighAya gAyacyA prokSya tatparam // 81 / / dadhinAnnaM (darbheNAnna) ca pracchAdya cAhamasmIti sUktakam / prapaThedana vidhinA rAkSonnazrutimadhyagam // 816 / / yena kenApyuccAraNamasamarthasya svayaM yadyasamarthazcanmantroccAraNakarmaNi / yena kena ca vipreNa vAcanIyaM prayatnataH // 817|| naite mantrA yAjamAnA atroktAH kila karmaNi / rAkSasAnAM vinAzAya vedaghoSaH prazasyate // 818 / / sa ghoSo brAhmaNaiH katuM zakyate prakRte kila / uSNaM dAtavyam annaM vastUni yAnIha pAtreNa saha kevalam // 816 / / cullisthAni bhaveyurhi tebhyaH pAtrebhya eva vai / darvibhyazca samuddhRtya svalpaM svalpaM yathoSmakam / / 820 // yadA bhavettadA tatra viprebhyaH pariveSayet / USmabhAgA hi pitarazcoSmazUnyaM na paitRkam // 821 / / bhavedeva na sandehaH pazcAdannaM yathA purA / viprahaste jalaM datvA gAyatryA prokSya vai tataH / / 822 / / yadaivAhavanIyaM vai dakSiNAgniM vidhAnataH / nityaM vai gArhapatyaM ca pariSiJcati mantrataH / / 823 / / Page #588 -------------------------------------------------------------------------- ________________ mantravaikalyanAzAya vedaghoSavarNanam 3035 satyaM tvartena vidhinA brAhmaNaM pariSicya vai / pRthivI teti tatsarvamabhimRzya tataH punaH // 824 // samupasparzayitvAtha pitrAdibhyo nivedayet / pradhAnametaddhomazca samupasparzanaM punaH // 825 / / mantrAH vAcyAH etanmantratrayaM vAcA yajamAnaH samuccaret / etanmantratrayaM zrAddha pradhAnakamihocyate // 826 / / tathA piNDapradAnasya mantrAH kecana coditaaH| etaduccAraNAzaktau vyathaM zrAddhaM bhavetkila // 827|| tasmAdyatnena mahatA homAgneya iti trayam / dvayaM vAtha punazcaikaM pRthivI teti kiMcana // 828 / / annAbhimarzane proktamamRtopastarANakam / paJca prANAhutau mantrAH prANAyetyAdikAH parAH / / 826 / / yathAvadeva vAcA te pravAcyA zrAddhakarmaNi / na cecchrAddhaM bhavennaitadetairmantrairbhaveddhi tat // 30 // pazcAtpiNDapradAne'pi mantrA vAcyAzca bhktitH| mantravaikalyanAzAya vedaghoSaH bhojane samupakrAnte vedaghoSa prayatnataH // 831 // kArayedvipramukhataH RgyajuHsAmabhistarAm / tena vaikalyadoSA ye rakSobhiH parikalpitAH // 832 // sadyo naSTA bhaveyurhi tasmAdeva tathAcaret / yathAnyaghoSo viprANAM zRNuyAnAtra kevalam // 833 / / Page #589 -------------------------------------------------------------------------- ________________ 3036 AGgirasasmRtiH tathA ghoSaH prakartavyaH svayaM prmukhaattthaa| yatnAtkArayitavyazca na cehoSo mahAn bhavet // 834 / / vedoccAraNasAmarthyavikalo yadi ttkrH| namo vaH pitaro mantramAtraM bhaktyA japettu vai // 83 / / idaM viSNuAhRtIrvA gAyatrI vA vidhaantH| viSNorarATamantraM vA gAyatrI vaiSNavImapi // 836 / / na cettu pauruSaM sUktamathavA taM triyambakam / A vo rAjAnamantraM vA madhutrayamathApi vA // 837 / / namo brahmaNyamantraM vA daza zAntiSu kAmapi / svAdhInAM tAmRcaM no cedgAyatrIM sarvazUnyadAm / / 838 / / pratadviSNumantramirAvatI dhenumatIti c| yajamAnaH svayaM prItyai pitRbhyo pravadettarAm // 836 // bhojanAnte ca saMpannaM pradadetpurataH sthitaH / tRptAH stheti dvivAraM taduktvA dadyAttadannakam // 840 // tatraiva vikiretpAtrasamIpe tatpuraH sthitaH / ucchiSTapiNDaM ca dadyAduttarApozanaM tataH // 84 / / sarvANyetAni ziSTAnAmAcAreNa na coktitaH / sUtrakArasya vedasya kRte'bhyudayamucyate // 842 / / akRte pratyavAyo na punaranyAni kevalam / tattakriyAvizeSeSu tUSNIkaM vedamantrakaiH // 843 / / atrAnukta mahAkAlavilambo bAdhakAya vai / bhavedeva na sandehaH zrAddhamantro ya IritaH // 844|| Page #590 -------------------------------------------------------------------------- ________________ zAstravirodhityAgavarNanam 3037 tanmAtrasya samIcInaproktyai tatkarma sAdhu vai / bhavetkilAnyathA taddhi kiM bhavediti sAdhubhiH // 84 // samyagAlocanIyo'to shraaddhmntroktimaatrtH| yAvAn kAlavilambaH syAttAvAnevAtra kevalam / / 846 / / prAmANiko hi tadbhinno'vihitazca vidhaantH| karmaNo bAdhakAyaiva sAdhakAya bhavenna tu // 847|| tasmAdvidvAn sUtravedavihitaM yAvadeva vai| tAvadeva prakurvIta sarvasaukhyAya kevalam // 848 // Atmano brAhmaNAnAM ca bhoktRNAM zAstravartmanaH / zAstravirodhi tyAjyameva yathAvadeva kurvItAdhikaM zAstravirodhi yat // 846 // sarva samyakparityAjyaM vihitaM yattadAcaret / viprANAM bhojanAtpazcAttacchAstrAdhikakRtyataH // 850 / / samAgatAtpunaH proktaH saMkalpo nAnyathAcaret / apAM madhyena cAcchindya darbhAn mUlaiH sakRddhataiH / / 851 // zundhantAM pitaraH prokSya Ayantvityabhimantrya ca / sakRdAcchinnamantreNa saMstIryaiva tataH punaH // 852 / / mArjayanteti mantreNa * tato dadyAttilodakam / sakRdAcchinnadarbheSu triSu sthAneSu tatparam // 853 / / etatteti ca mantreNa dadyAtpiNDatrayaM punaH / yanme mAteti mantraM tat pitRbhya iti vai punaH // 854 // Page #591 -------------------------------------------------------------------------- ________________ 3038 AGgirasasmRtiH atra pitaro'mutra ca amI madamataH param / ye samAnAstato bhUyo yena jAtAstataH param // 855 / / vIraM dhatteti tatprAzyAghrAya vA tatparaM punH| mArjayanteti mantreNa pUrvavacca tilodakam // 856 / / datvAJjanAbhyaJjane ca vAsazchitvA vidhaantH| namo va iti mantreNa namaskArAn samAcaret // 857 / / gRhAnna iti mantraM ca UjaM vahantImanuM tataH / uttiSThata pitaro mano nvAhuveti mantrakam // 658 / / punarna iti bhUyazca yadantarikSamiti vai / mantrAn japtvA krameNaivaM piNDAMstAnpUjayettataH // 856 / / pitRpiNDArcanaM yaistu kriyate darbhapatrakaiH / taNDulairakSataiH puSpaistilairapi yavaistathA // 860 / / prINitAH pitarastena yAvaccandrArkamedinI / putrakalatrAdibhiH pitRpradakSiNanamaskAraH vAsobhiH pUjayetpiNDAn yathAzaktyA vicakSaNaH / / 861 / / dakSiNAbhizca tAmbUlaidhUpadIpAdibhistathA / pradakSiNanamaskAraiH putrapautrAdibhiH saha // 86 // kalatraiH parivAraizca na cettasya kulaM tarAm / na vardhate kSIyate ca kAle kAle zanaiH zanaiH // 863 / / ta eva piNDAH pitarastadra peNa sthitAH param / bhaveyuH pUjanArthAya nAtra kAryA vicAraNA ||864 // Page #592 -------------------------------------------------------------------------- ________________ zrAddhadinazUdrabhojanavarNanam 3036 apratyakSA hi pitaro vAyurUpaM smaashritaaH| AkAzarUpamApannAH kAlabhedeSu santatam // 86 // nityamAkAzarUpAste zrAddhakAleSu bhaktitaH / samAhUtAstadA sadyo vAyurUpaM samAzritAH // 866 // samAyAnti manovegAtpiNDakAle tu te punaH / tatpravizyaiva putrANAM hitAya kSaNamaJjasA // 867 // tiSThanti kila tatpUjAsvIkArAya tato yatan / tatpUjA vidhinA kuryAttatazcetputrakAmukaH // 86 // __ madhyamapiNDaM parimRjya prayacchenmadhyamaM piNDaM dharmapatnyai samantrakam / Adhatta pitarazceti tataH sA niyatA zuciH // 86 // pragRhyAJjalinA bhaktyA prAGmukhI maunmaashritaa| taM prAzya vidhinAcamya tatpazcAttu trirAtrakam // 870 / / kurvantI bhojanaM bhaturbhuktaH pshcaatskRcchuciH| muditA harSitAtIva duHkhitA malinA tathA // 871 / / bhAvayantI mahArudra taM kAlaM ninayedapi / tAvanmAtreNa ca tataH sA putraM puSkarasrajam // 872 / / labhate nAtra sandeho yadi sA syAdrajasvalA / zrAddhadine zUdrabhojane na zUdra bhojayecchrAddha gRhe yatnena taddine // 873 / / Page #593 -------------------------------------------------------------------------- ________________ 3040 AGgirasasmRtiH zrAddhazeSaM na zUdrabhyo na dadyAttu khaleSvapi / pitRbhojanapAtrasya khananam piturucchiSTapAtrANi zrAddha gopyAni kArayet // 874 / / khanitvaiva vinikSipya yathA zrAddha na gocaram / sodakumbham kRte'kRte vA sApiNDye mAtApitroH parasya vA // 875 / / tasyApyannaM sodakumbhaM dadyAtsaMvatsaraM dvijaH / adaivaM pArvaNazrAddha sodakumbhamadharmakam // 876 / / kuryAdAbdikaparyantaM saMkalpavidhinAnvaham / kuryAdaharahaH zrAddhamamAvAsyAM vinA sadA // 877|| yatsodakalazazrAddhaM na kuryaadnumaasike| prathamAnde na tilatarpaNam prathamAbde na kartavyaM tilatarpaNamityapi // 878 / / sapiNDIkaraNAtparaM zrAddhAGgatarpaNam yadetattattu kathitaM vatsarATade sapiNDane / ekAdaze dvAdaze vA sapiNDIkaraNaM yadi // 876 / / kRtaM cettatpuraM samyak sadyaH zrAddhAGgatarpaNam / kurvItaiva tathA darza pratimAsaM pRthak pRthak // 880|| akRte tarpaNe bhUyaH pitarastasya kevalam / bhaveyudu:khitA ghoraM punaH pretatvazaGkayA // 881 / / Page #594 -------------------------------------------------------------------------- ________________ zrAddha nimantrita brAhmaNapUjAvarNanam 3041 teSAM zaGkAnirAsAya mAsikeSvaGgatarpaNam / zrAddhAnte vidhinA kArya sadya eva na saMzayaH // 882 // pratimAsaM tadA darza yacchrAddha tarpaNAdikam / asaMzayaM prakurvIta na cedoSo mahAn bhavet // 883 / / zrAddhabhuktaH paraM teSAM dvijAnAM karazuddhaye / tilahastodakaM kAyaM SaDvAraM darbhapuJjataH // 884|| na cettatkarazuddhizca na bhavedeva kevalam / madgotraM vardhatAM deva pitRNAM ca prasAdataH / / 88 / / iti brAhmaNapAdeSu saparyA tAM tadAcaret / vizvedevaprasAdaM ca pitRNAM ca prasAdakam // 886 / / svIkRtya zirasA gRhya devAzca pitrsttH| svasti vrateti vAcoktvA hyakSayodakamityapi // 887|| astvityapi ca taddhaste zambaraM satilAkSatam / yathAkrameNa dadyAca vAcayiSye svadhAM tathA // 888 // svAhAmapi ca saMprArthya vAcyatAmiti tsttH| saMproktastu Rce tveti dhArAM tAM pravadetparAm // 886 / / pitRbhyazca pathamataH pitAmahebhya eva ca / prapitAmahebhyazca tadvata svadhAstA vAcyatAmiti // 860|| tru vantu ca bhavanto vai oM svadhAmiti vai vadet / saMpadyantAM svadhAzceti devAzcApi tathA punaH / / 86|| prIyantAM pitaraH pazcApitAmahAstataH kila / prapitAmahAzca pitarastaddhaste salilaM kSipet // 842|| 161 Page #595 -------------------------------------------------------------------------- ________________ 3042 AGgirasasmRtiH pitRNAM rajataM, devAnAM svarNam tataH zrAddha kasAdguNyahetave dakSiNAM mudA / yathAzaktyA pradadyAcca pitRNAM rajataM param // 863 // hiraNyaM cApi devAnAM vAjevAjeti vai vadet / uttiSThateti pitaraH anugacchantu devatAH // 864 // ityuddhAsya tu tAn pazcAdannazeSo'khilaH punaH / kriyatAM kimiti prokta ceSTaH sa upabhujyatAm / / 865 / / ityuktastu tato bhUyaH svAduSa sada ityataH / upasthAnaM pitRNAM tu kuryAtprAJjalinA dvijaH // 86 // teSAM tAmAziSaM gRhya praNipatya vidhAnataH / anuvrajya vidhAnena svagRhasyAntime tyajet // 867 / / na cetsarvatra tAH proktAH parA vyAhRtayaH zivAH / na cettu vAmadevAya mantraM paramamuttamam // 868 / / pravadettena manunA yadyadvaguNyamAgatam / karmamadhye paitRke'smin jJAnAjJAnata eva vai // 8 / / kartR bhoktRmahAdoSadravyakAlAdisaMbhavAH / lobhamohAjJAnacittakAyakRtyavizeSajAH // 600 / / mahAparAdhAH sukrarAH parIhAraikavarjitAH / te sarve smaraNAttasya mahAmantrasya vaibhavAt // 601 // sapo vilayamAyAnti karmasAdguNyamapyati / prabhavetsadya evaivaM tasmAttu manumuttamam // 602 // Page #596 -------------------------------------------------------------------------- ________________ ucchiSTAdizrAddha saptapavitrANi 3043 namodvAdazasaMyukta paThanIyaM sakRtkila / tAvanmAtreNa tatkarma paramaM tRptikArakam // 10 // acchidraM sadguNaM sAGga vikalaikavivarjitam / pratyavAyakarahitaM gayAzrAddhazatAdhikam // 604 // bhavatyeva na sandehastasmAttanmantramuccaret / ucchiSTAdi zrAddha sapta pavitrANi ucchiSTa zivanirmAlyaM vamanaM pretaparpaTam // 10 // zrAddha sapta pavitrANi dauhitraH kutapastilAH / payaso vatsapItatvAducchiSTamiti nAma tat // 606 / / bhagIrathaprArthanayA tadgaGgAtyavalepahA / tirodhAnaM jaTAraNye kRtvA tAmadharadyataH // 607 / / tannirmAlyaM tato gaGgA sA prItyai paramA smRtaa| sA nityazuddhA tadyogAdgaGgA patitapAvanI // 608 / / nirdoSA saiva kathitA tadbhinnA sapta yAzca taaH| . azuddhAzca kadAcitsyuH zivAGgapatitA tu sA // 16 // atyantaikapavitrA hi nAnyA vai tatsamA sarit / tadIyodakasaMbandhAdyatpitryaM karma tattu vai // 10 // apavitrasahasrabhyo mukta sadyo bhaviSyati / pitaro nityatRprAste naSprakSutkAH pitAmahAH // 611 / / pAramezvarasAyujyaM labhante prapitAmahAH / apyanye kulajA eva syuste kulasahasrakam // 12 // Page #597 -------------------------------------------------------------------------- ________________ 3044 AGgirasasmRtiH taccApi vaiSNavaM dhAma tatkSaNAtprApitaM bhavet / trirAtraphaladA nadyaH puNye tadayanadvaye // 613 / / ardhodaye mahodaye cakrike grahaNe tathA / padmakApilaSaSThayAM vA punaranyeSu tAH punaH // 614 / / vidhiprayatnaracitA'vagAhanajapAdikaiH / phalapradA hi sarito na tathA jAhnavI zivA // 15 // darzanasparzanadhyAnarjantUnAM janmamocanI / taduttarakSaNAdgaGgA tadbhArgatanusaMbhavA // 616 / / siMhakarkaTayormadhye sarvA nadyo rajasvalAH / dinatrayamasaMspRzyAstatrAdau yAH saridvarAH // 617|| mahAnadyaH godAvarI bhImarathI tuGgabhadrA ca veNikA / tApI payoSNI divyA syurdakSiNe tu saridvarAH // 618 // pAvanI narmadA caiva yamunA ca mhaandii| sarasvatI vizokA ca vitastA ca tathA punaH // 11 // dakSiNAyanakAle tu saMprApte cAvagAhanAt / paraM tridinaparyantaM bhaveyustA rajasvalAH // 20 // na tu sA zambhusaMbandhAnnityazuddhA prkiirtitaa| jAhnavI saritAM mukhyA sarvalokaikapAvanI // 621 / / lAdanI pAvanI kAmA kAmanIyA kalAvatI / karakA kaluSatrI yA nAgAzcaitAsturIyakAt // 622 / / Page #598 -------------------------------------------------------------------------- ________________ dinasaGkhathayA nadInAM rajasvalAtvavarNanam 3045 divasAt prabhRti proktAstisro rAtrI rajasvalAH / saptamIprabhRti hyavaM saritaH kAzcanAparAH // 623 / / nalinI nirmalA nArA gurvI garbhA garA dharA / kSarikA kAzikA zyAmA daza proktA rajasvalAH // 624 // dAridrayanAzinI deyA bAhudA bahulA blaa| zarmiSThA zayanA svApA nava nadyo rajasvalAH // 12 // dazamIprabhRti proktAstisro raatriirmniissibhiH| taptA tApA tApasA ca vizvAmitrA bRhadvarA // 26 // dhenA senA sanA somA nava nadyo rajasvalAH / trayodazIprabhRtyetA kathitAstA rajasvalAH // 27 // kalikA varuNA vAmA somadA mahilA klaa| tvaritA lulitA tArA SoDazaprabhRti smRtAH // 628 // tisro rAtrIrApagAstA mahAzuddhA rajasvalAH / gArutmatA gatimatI gatidA gaNavAritA // 26 / / guNADhyA guNadA zeSA sapta nadyaH prakIrtitAH / ekonaviMzatidinaprabhRtyetA rajasvalAH // 630 // zAtadruzca zatadruzca varaNI vAruNI rsaa| hiraNyadA haimavatI gajavAsI manasvinI // 31 // rajasvalA navaitAH syubhaviMzatidinAditaH / karatoyA kAlatoyA varSatoyA saradasA // 632 / / antarjalA kheyatoyA bRhattoyA sravajjalA / paJcaviMzatyAdito vai vijJeyAstA rajasvalAH // 633 / / Page #599 -------------------------------------------------------------------------- ________________ 3046 AGgirasasmRtiH aSTAviMzatprabhRti vai yAH kAzcana janaiH kila / nadIti nityaM kathyante khanyante ca tadA tadA // 634 / / nadIgA: sindhugA vApi parvatAdisamudbhavAH / yatra kutrApi vA jAtAH kSudrA dIrghA jalairyatAH / / 13 / / varSAjalAzca khananajalA lavaNazambarAH / sarvAstAH kathitAH sadbhirmAsAnte syU rajasvalAH / / 636 / / vizeSeNAdhunA proktAH sarvAsAM saritAmapi / prasaMgAttatsvarUpasya mAhAtmyaM ca tathAvidham // 137 / / uktaprAyaM vijAnIyAdyA vA nityajalAH punaH / uttamA iti tAH proktA nadInAM sindhusaMgataH // 638 // AdhikyaM tatprakathitaM puNyakSetrAdinA tathA / kSetraM cApi tathA jJeyaM nadIyugmaikamelanAt // 63 / / khananotpannasalilA tannyUnA kathitA tathA / khananAccAdhikajalA tacchaSThA vai smRtAkhilaiH // 640 // pnycyojnpryntprvhtslilottmaa| utpattiprabhRtisthairyavahatsalilasaMyutA // 641 // paramA cottamA ceti sA gaGgeti ca phaNyate / nadInAM pravarA gaGgA tajjalaM zrAddhakarmaNi // 642 / / pAvanaM paramaM prokta vamanaM madhu cocyate / tatpretaparpaTaM sAkSAtpitaNAM duHkhavArakam // 643 / / khaDgapAtraM hi kutapo dauhitro vA punaH smRtaH / zivanirmAlyataH zrAddhavaiguNyaM tatprazAmyati // 644|| Page #600 -------------------------------------------------------------------------- ________________ anumAsikAyu cchiSTavamane vidhivarNanam 3047 punaHkaraNasaMprAptau zivanirmAlyayogataH / pranaSTaH prabhavedoSaste cAtrApi vadAmyuta // 14 // punaHzrAddhaprakaraNam vipravAntAvagninAze piNDe ca vidalIkRte / piNDagolakasaMyoge dIpanAze tathaiva ca // 646 // rajasvalAnAthabhuktau buddhipUrva tathaiva ca / azaucabhuktAvAzaucisaMsparza homavismRtau // 647|| atithau tadinabhrAntyA saMkalpakaraNe'pi vaa| ekasminneva divase pitrodyatyAsataH kRtaH // 648 // taddine copavAsaH syAtpunaH zrAddha pare'hani / AdyazrAddha tu bhuJjAnaviprasya vamanaM yadi // 646|| yatte kRSNeti mantreNa homaM kuryAdyathAvidhi / SoDazazrAddhabhuJjAnabrAhmaNastu vamedyadi // 650 / / pretAhutistu katavyA laukikAgnau yathAvidhi / anumAsikAdhu cchiSTavamane anumAsike'tra katavya ucchiSTa vamanaM yadi // 15 // kavale tu subhuJjAne tRpti caiva vinirdizet / amAvAsyAmAsike ca brAhmaNo mukhaniH tam / / 652 / / tathA mahAlayazrAddha pitrAdevamanaM yadi / pitAmahAdivatkRtvA zrAddhazeSa samApayet // 653 / / Page #601 -------------------------------------------------------------------------- ________________ 3048 AGgirasasmRtiH ucchiyocchiSTasaMsparza ucchiSTana tu saMspRSTo bhuJjAnaH zrAddhakarmaNi / zeSamannaM tu nAznIyAtkartuH zrAddhasya kA gatiH // 654|| tatsthAnanAmagotreNa hyAsanAdi tathArcayet / annatyAgaM tataH kRtvA pAvake juhuyAJcarum // 15 // puruSasUkta na juhuyAdyAvaddvAtriMzadAhutiH / homazepaM samApyAtha zrAddhazeSa samApayet // 656 / / akRtvA tu samIpe tu brAhmaNe vamanaM yadi / punaH pAkaM prakurvIta piNDadAnaM yathAvidhi // 657|| ucchiSTasparzanaM jJAtvA tatpAtraM ca vihAya ca / tatpAtraM parihRtyAtha bhUmi samanulipya ca // 658|| tasya zIghra vidhAyaiva sarvamannaM praveSTayet / pariSicya tataH pazcAdbhojayecca na doSakRt // 656 / / anyonyasparza zrAddhapaGktau tu bhuJjAnAvanyonyaM spRzato yadi / dvau vipro visRjedannaM bhuktvA cAndrAyaNaM caret / / 660 / / ucchiSTocchiSTasaMsparza zunA zUdraNa vA tathA / upoSya rajanImekAM paJcagavyena zudhyati // 66 // indrAya somasUkta ne zrAddhavighno yadA bhvet| agnyAdibhirbhojanena zrAddha saMpUrNameva hi // 662 // indrAya somasUktana bhojaneneti ca trayam / vidhAnaM kathitaM samyagvyavasthA hyatra cocyate // 663 / / Page #602 -------------------------------------------------------------------------- ________________ darzAdauchardane punaHpAkavidhAnam 3046 piNDadAnAtparaM yasya kasyacidbrAhmaNasya vai| vamanAcchrAddhavinna tu tadA sUktajapAddhi sA // 664 // zrAddhasaMpUrNatA jJeyA tatpUrva cettu daivake / pitAmahaviSNuvamane pitAmahe tatparasmin viSNvA vA vamane yadi // 66 // homenaiva tadA jJayA dvayoryadi tadA punaH / tatsUktajapahomAbhyAM zrAddhasaMpUrNatA smRtA // 666 // darzAdau chardane pitRsthAnasya viprasya vamane yadi drshke| punaH pAkena tacchrAddhabhojanaM vihitaM tadA // 667 / / Abdike vAnumAse vA taddinopoSaNaM bhavet / pare'hani punaHzrAddhaM bhojanenaiva nAnyathA // 66 // eka eva yadA ghino bhojane chardito yadi / Abdike tu pare'Dhya va darza vA yadi mAsike // 666|| tathaivAgniM samAdhAya homaM kuryAdyathAvidhi / tatsthAnanAmagotreNa cAsanAdi samarcayet // 10 // annatyAgaM prakurvIta tato'nau juhuyAJcarum / prANAdipaJcabhirmantrairyAvaddvAtriMzadAhutiH // 17 // homazeSaM samApyAtha zrAddhazeSaM samApayet / punaH pAkena sadyo vai zrAddhamya karaNaM smRtam // 672 / / darzAdiSveva kathitaM na pratyabde kathaMcana / pratyabdasya pare'haya va sthAnaM viprasya tatsmRtam / / 673 / / Page #603 -------------------------------------------------------------------------- ________________ 3050 AGgirasasmRtiH upavAsArthaH upAvRttistu pAkebhyo yastu vAso guNaiH saha // 674|| upavAsaH sa vijJeyaH sarvabhogavivarjitaH / aputrAsApiNDyam panyAH kuryAdaputrAyAH patyurmAtrAdibhiH saha // 17 // sApiNDyamanuyAne tu janakena sahAtmajaH / anugamane mRtaM yAnugatA nAthaM sA tena saha piNDanam // 676 / / arhati svargavAse'pi yAvadAbhUtasaMplavam / strIpiNDaM bhartR piNDena saMyujya vidhivatpunaH // 677 / tredhA vibhajya tatpiNDaM kSipenmAtrAdiSu triSu / bhartuH pitrAdibhiH kuryAdbhA panyAstathaiva ca // 678! sapatnyA vA'sapatnyA vA na bheda iti gobhilaH / ekAdaze'hani SoDazam kecidatra pRthakprocastaM pakSaM pravadAmyaham // 676 / / ekaciyA samArUDhau dampatI nidhanaM gatau / ekoddiSTaM SoDazaM ca pRthagekAdaze'hani // 680 / / dvAdaze'hani saMprApte piNDamekaM dvayoH kSipet / pitAmahAdipiNDeSu taM piturviniyojayet // 68 / / kecittameva piNDaM tu dvadhA kRtvA tataH param / udagbhAgagataM piNDaM pitRvarga niyojayet // 682 / / Page #604 -------------------------------------------------------------------------- ________________ sakRnmAtRkapaitRkamaraNepradhAnApradhAnayonirdezavarNanam 3051 yaM dakSiNasthitaM piNDaM mAtRvarge niyojayet / tadine paredhurvA sahagamane zrAddham atra kecitpunaH procuH prakArAntarataH kila // 683 / / tadine vA paredya yaM bhartAramanugacchati / bharnA sahaiva zuddhiH syAt zrAddhaM caikadine bhavet / / 984 // paitRkaM maraNaM yatra tadevAhuH pradhAnakam / kecittu mAtRkaM prAhurevaM pakSadvayaM smRtam // 18 // pracetA atra covAca svamataM tatpravanmyaham / bha; saha pramItAyAH mRte'hanyapare'hni vA // 686 // AzaucaM maraNoddizyaM dahanAdi tayorna tu| punaH pakSAntaraM prokta kaizcittatra maharSibhiH // 687|| pativratA tvanyadine'nugacchedyA strI paticittyadhirohaNena / dazAhato bharturaghasya zuddhiH zrAddhadvayaM syAtpRthagekakAle // 688 tayorAzauce maraNAdi bhartAramanugacchantI patnI cedAtavA yadi / tailadroNyAM vinikSipya lavaNe vA svakaM patim // 186 / / paraM trirAtrAdahanaM kuryuste bAndhavAstayA / zrAddhaM caikadine kuryu yorapi hi nirNayaH || ekodiSTa poDazaM ca bharturekAdaze'hani / dvAdaze'hani saMprApte piNDamekaM dvayoH kSipet ||6|| pitAmahAdipiNDeSu taM piturviniyojayet / brahmavAdimataM bhUyastvanyadvakSyAmi zobhanam // 662 // Page #605 -------------------------------------------------------------------------- ________________ 3052 AGgirasasmRtiH dahyamAnaM tu bhartAraM dRSTvA nArI pativratA / anugacchettayoH zrAddhaM pRthagekAdaze'hani // 663|| zilApratiSThApanAdikRtyaM sarva pRthak pRthak / ekatraiva prakurvIta piturmAtuH samantrakam // 664 // SoDazAntaM pRthakkRtvA sApiNDya dvAdaze'hani / pretatvAttu vimukta na saha mAtuH sapiNDakam ||66shaa tatpiNDasaMyojanam strIpiNDaM bhartR piNDena saMyujya vidhivatpunaH / tredhA vibhajya taM piNDaM kSipenmAtrAdiSu triSu // 66 // ___ mAtuH sApiNDyAbhAvasthalam atra viSNurmataM svasya sulabhAyAvadatkila / kRte pituH sapiNDatve mAtustu na sapiNDanam // 667|| pitureva sapiNDatve tasyA api kRtaM bhavet / strINAM pRthaG na kartavyA sapiNDIkaraNakriyA // 668|| dattena pAlakapituH sApiNDyam anyagotrapradattazcettanayaH svapitustataH / pAlakasya prakurvIta tatpitrAdisapiNDanam // 8 dattaputrakRtyam vivAdo nAtra ko'pyasti tAdRgdattasutaH pituH / svayaM tadbhinnagotro'pi tadgotre yojayecca tam // 1000 / / Page #606 -------------------------------------------------------------------------- ________________ anyagotradattakaputrakRtyavarNanam 3053 pitAmahAdibhiH samyak yatprAcInakagotrakaiH / dattapautrasya pitaraM prapitAmahamukhyakaiH // 1001 / / tyaktvA pitAmahaM tvanyagotraM samyak tataH param / yojayennAtra sandehastajjaM tatprapitAmaham // 1002 / / tyaktvA samyagvicAryaiva svagotraireva yojanam / kuryAttadvidhinA no cet pitRNAM saMkaro bhavet // 1003 / / tena doSazca sumahAn prabhavedeva durghttH| dattaputrodbhavo yatnAtsapiNDIkaraNe pituH // 1004 // tyajetpitAmahaM yatnAttatputraH prapitAmaham / tatputrazcettato vRddhaprapitAmahameva vai // 1005 / / evaM mAtuH sapiNDe tu dattaputrodbhavazcaret / _ anyagotradattaH yadyanyagotrajo dattaH santatau tatparaMparAm // 1006 / / catuSkulaikaparyantaM jAtAnAM saGkaTaM mahat / tasmin sapiNDIkaraNe tadAnIM samupasthite // 1007 / / bhavatyeva hi tatpazcAt paJcamAdi yathAkramam / svayameva bhavettAvattadvarge janminAM mahat // 1008 / / avekSaNaM jAgarUkatA ca nitye smRte tarAm / tasmAtsagotre tanayaM saMgRhNIyAdaputrakaH // 1006 // ziSTaM sarvaM pUrvameva mayA samyaG nirUpitam / putre jAte tato bhUyaH putrasvIkaraNAdatha // 1010 // Page #607 -------------------------------------------------------------------------- ________________ AGgirasasmRtiH jAto'dhikaH pradattAttu dharmataH sarvakarmasu / pituH zrAddhasya SaNmAsAtpUrva prabhRti kRtyam pitroH zrAddhasya SaNmAsAtpUrvameva tadA tadA // 1011 / / zrAddhasmRti prakurvanvai kathAH kAzcana santatam / prakurvan svajanaistiSThadiSTAn kAMzcidvizeSakAn / / 1012 / / tilamASavrIhiyavAn guDamudgAdikAn madhu / kandamUlAdikAn kAMzcidvasvakArpAsakAdikAn / / 1013 / / saMgRhya sthApayedyatnAdivyacandanakhaNDakam / divyozIraM gugguluM ca nikSipeccAvanItale // 1014 / / zuSkAn zalATukAn kAMzcidgopayecchrAddhahetave / vRkSeSu kAMzcidyalena bhUmyantarbhUtale tathA // 101 / / kusUleSu dukUleSu punaH kumbhaghaTeSu ca / sthApayennikSipedevaM nikhanekAMzcidapyuta // 1016 // samIcInAni vastUni dRSTamAtrANi cettdaa| zrAddhArthamiti nizcitya proktvA svIyaizca kevalam // 1017 / / gopayitvaiva yatnena sthApayetpAlayedapi / taduktitatkathAtRptAH pitaro nityameva vai // 1018 / / AzIbhirenaM satataM vardhayantyapi tAritAH / kathAtRptiH bhavanti kathayA svarge pitRloke ca te'nizam / / 1016 / / kathayA tRptireteSAM smRtyoktyA vacanAdapi / tadIyakRtyasaMbhASApriyavastupracAraNaiH // 1020 // Page #608 -------------------------------------------------------------------------- ________________ vipravisarjanAnantarameva dAnajapAdikaraNavidhAnavarNanam 3055 vidyamAnAgnirapi tridinAtpUrva punaH yatnAdinatrayAtpUrva vidyamAnAgnirapyalam / punaHsaMdhAnavidhinA zrAddhAyAmi susaMskriyAt / / 1021 // __ zrAddhadine vaya'm aupAsanaM vinA homamanyaM homaM tu tadine / na kuryAdeva vidhinA yadi kuryAttu tatpatet // 1022 / / zrAddhadine dAnajapAdi na kartavyam dAnAdhyayanadevArcAjapahomavratAdikAn / na kuryAcchAddhadivase prAgviprANAM visarjanAt / / 1023 / / na dadyAdyAcamAnebhyaH phalapuSpajalAkSatAn / taNDulAn dadhitakrAjyazAkapAtratRRNasthalam // 1024 // kASThamUlakandabhANDavidyApustakabhUSaNam / aNamevaM dhanaM dhAnyaM celaM vA'nugrahAdikam // 1025 / / kalyANavArtAkopAdicATupAruSyabhASaNama / bAlanigrahatagrAhatatsaMllApAdi varjayet // 1026 / / ucca saMbhASaNaM hastatADanaM hasanaM vRthA / durAlApaM duSTalokabhASaNaM duSTazikSaNam // 1027 / / naitAni kuryAdyatnena pratyabde tu vizeSataH / mRtAhe darza darzAdiSu mRtAhazcenmRtAhaM pUrvamAcaret // 1028 / / Page #609 -------------------------------------------------------------------------- ________________ 3056 AGgirasasmRtiH pazcAddarza prakurvIta pitrorevAyamucyate / mRtAhe mAtAmahAdizrAddhasaMbhave mAtAmahasya tatpatnyAH sApatnImAtureva ca // 1026 / / pituH zrAddhasamatvena procuH kila maharpayaH / darza samAgataM manvAdikaM lAddhaM samAcaret // 1030 / / darzasiddhistAvatA syAdaivataikyena kevalam / sapiNDakamapiNDaM vA daivataikye pRthaG na tu // 1031 / / kAyaM bhavati tacchrAddhaM bhinnadaivatake punaH / nityanaimittike prApte pUrva naimittikaM kAya pratyabde yadi tattadA // 1032 / / pratyabdamAgataM pratyAsattiyogavazAcaret / pituH zrAddhaM prathamato mAtuH zrAddhaM tataH param // 1033 / / pazcAnmAtAmahasyApi tatpatnyAzca tataH param / pazcAtsapatnImAtuH syAtpazcAtpanyA prakIrtitam / / 1034 / / sutabhrAtRpitRvyANAM mAtulAdikramAtsmRtam / darza bahuzrAddhasaMbhave pitrAdibhinnazrAddhAnAM kAruNyAnAM yadA punaH // 1035 / / darzAdiSvAgatAnAM cenmRtAhAnAM tadA param / darzAdikaM samApyaiva kAruNyazrAddhamAcaret // 1036 / / kecitpatnyAH pitRvyasya tatpatnyAzca samAgamam / darzAdiSu mRtAhaM vai pUrva kRtvA tataH param // 1037 / / Page #610 -------------------------------------------------------------------------- ________________ savatra kriyAbhedAcchrAddhAnuSThAnavarNanam 3057 darzAdikamanuSTha yamiti procuzca tatkRtau / tasmAdyathAruciparamAtmatRptiH prazasyate // 1038 / / vastuto'tra punarvacmi pitRvyo yadi kevalam / etasya paramo mukhyastatpatnI vApi palyapi // 1036 / / mAtRtvakAryakA(ka)raNe mahatI sumhtypi| tadA cettanmRtAhaM tu pUrva kRtvA tataH punaH // 1040 darzAdikaM prakurvIta na cette kevalA yadi / nAmamAtreNa kathitAstadA darzAdikaM purA // 1041 // kRtvaiva pazcAttacchrAddhaM kAruNyAnAmiti sthitiH| sarvatraivaM prakathitaM svAminaH sakhyureva vA // 1042 // purohitAcAryayozca prtyaasttiprbhedtH| zrAddhasya karaNaM prokta punarapyupakAriNaH // 1043 / / teSAM teSAM kriyAbhedAcchAdAnuSThAnamucyate / sarvatraivAtmatuSTiH syAdviduSaH paramottamA // 1044 // kepAMcitkalpaprakAraH punarvizeSaH ko'pyasti pravakSyAmyatra taM punaH / yatastAto yato vRttiryato jIvo yataH prasUH // 1041 // sa svIkRtaH zrAddhatithibhratyaktapitA'pi vaa| darzAdizrAddhaparato mRtAhabAdamAcaret // 104 // pitrAtyantaikakalahe dhAvanAvasare sute / jAte naSTe ca pitari tathA mAtari tatparam // 1040 // 112 Page #611 -------------------------------------------------------------------------- ________________ 3058 AGgirasasmRtiH alpakAlamRtAyAM tu tattadgrAmasthitairapi / tadA tadA pAlito yo daivAjjIvanpravardhitaH // 1048 / / dRSTamAtrairbAlya eva viprabudhyaiva taistarAm / saMskRtazcAdhyApitazca jJAtAjJAtaikagotrakaH // 1046 // ajnyaatpraamtaataadirjaatjaatirjnoktitH|| tato vidvAn mahAtmA yo yatastAta iti smRtiH // 1050 / / evameva tathAnyo'pi tathAvasthAprabhedataH / yato pattistu kathitA ajJAtagrAmasaMbhavaH // 1051 / / svajIvanaprakAraM yo bAlye dvAdazavArSikAt / na vetti naSTajanako yatotpattistu kathyate // 1052 / / mAtaraM yo na jAnAti svakIyajanazUnyataH / tathA pitrAdikAn sarvAn procyate'sau yataH prasUH // 1053 // ta ete kila sarve'pi vipatkAlasamudbhavAH / naSTapitrAdikajanA daivAtsaMprAptajIvanAH // 10 4 // yaizca kaizcidRSTamAtraiviprabudhyaikapAlitaiH / avasthAbhedataH sarve tattannAmAGkitAH smRtAH // 1055 / / catvAraH kathitAH / sadbhiratiduHkhaikajIvitam / atibAlye tato bhUyo yauvane prAptasaMpadaH // 1056 // daivayogena vidvAMsaH karmaThAzcApi vA bhavan / piturpatatithiM yo vA jJAtvA bAlyena kevalam // 1057 / / svayameva zrAddhahetormArgazIrSe hyamAdikam / zAstradRSTyA samAlocya sadbhirukto'thavA gRNan // 1058 // Page #612 -------------------------------------------------------------------------- ________________ sarvathApatitamya paJcaviMzadvarSAtparaMkriyArambhavarNanam 3056 svasvIkRtazrAddhatithirucyate brhmvaadibhiH| bhraSTakriyA madyapAnAdinA bhraSTaH pitA yasya vabhUva vai // 1056 / / mRtestasya paraM proSya caturviMzativArpikam / bhraSTakriyA prakartavyA putreNa viditAtmanA // 1060 // tasya zrAddhaM tataH kArya tAdRzasya durAtmanaH / tApitRkriyAkartA sa u bhraSTrapitA smRtaH // 1061 // pitustu bhraMzamAtreNa nAyaM bhraSTrapitA bhavet / tATakamaMkakaraNasamayAdatha tAdRzaH // 1062 // sarvathA patitasya paJcaviMzadvarSAtparaM kriyArambhaH bhavatyapi tathA tyaktapitA cApi prakathyate / svayaM caNDAlatA budhyA prAno yo svajanairapi // 1063 / / vahiSkRtazca saMtyaktastAdRzaM pitaraM mRtam / paJcaviMzativarpebhyaH paraM putraH sa zAstrataH // 1064 / / paDavdaM paDaguNatvena varpayitvAtikRcchrakaiH / mahAkRccha staprakRccha: parAkAtizatairapi // 106 / / cApAgrasnAnazatakamantrakumbhasahasrakaiH / gosahasra vidhAnena saMskuryAttasya kevalam // 1066 / / pratisaMvatsaraM pazcAttAhakacchAddhakarastu yaH / sa u tyaktapitA jJeyasta ete tanayAH sadA // 1067 / / evaMjAtIyakA ye myuste sarva dharmatatparAH / darzAdizrAddhaparato mRtAhazrAddhamAcaret // 1068 / / Page #613 -------------------------------------------------------------------------- ________________ 3060 AGgirasasmRtiH teSAM zrAddha kakaraNameteSAM svasya kevalam / pratyavAyaikazUnyAya na cedoSo mahAn bhavet // 1066 // tatsaMbhUtamahAdoSaparihArAya vA na cet / prAptaye karmaThatvasya na cedasya tu kevalam // 1070 / / zrAddhatyAgAt pratyavAyo bhavettasmAttathA''caret / nityaM teSAM mRtAheSu dAnadharmAdikaM caret // 1071 / / viprANAM bhojanAtpUrva niyamo'yamudAhRtaH / durAtmanAM vizeSeNa pUrvavaddoSazAntaye // 1072 / / zrAddhabhuktaH paraM teSAM na kuryAdbharibhojanam / zrAddhAGgatarpaNaM pare'hani paredya rvA prayatnena zrAddhAGgatilatarpaNam // 1073 / / sadya eva prakartavyaM pUrva pazcAttu vA tathA / abhizravaNamevaM syAdekenaiva hi kAritam // 1074 / / nAnnasUktaM tyAgakAle prAcInAvItikaM na tu / anaukaraNahome'pi taJcAvazyakamucyate // 107 // uddezatyAgakAle savyam uddezatyAgakAle ca savyameva bhaveddhi vai| - madhuvAvAdyante na madhuvAtAdikaM bhuktarante naiva vadedapi // 1076 / / vikiraM na kuryAt vikiraM naiva kurvIta nityakarmANi yAni vA / tAni sarvANi sarvatra dhRtvA puNDU vidhAnataH // 1077 // Page #614 -------------------------------------------------------------------------- ________________ pitRzrAddho'gRhItabhojanasya putrasyaprAyazcittavarNanam 3061 niveditAnnataH paJcayajJAnte'tithipUjanAt / pUrva teSAM prakartavyaM pratyabdAdikakarma vai // 1078 / / teSAM zrAddha tyAgamAtrAtkRte sarva kRtaM bhavet / vamane api prApte'pi vamane pitRsthAnasya vA kimu // 1076 / / na punaH karaNaM kuryAcchAddhazeSaM samApayet / pAdaprakSAlane teSAM maNDalAnarcanaM bhavet // 1080 / / pAdaprakSAlanArthAya pradeyamudakaM param / ta ete nikhilA dharmA mRtAhe kevalaM smRtAH // 108 / / na darzAdiSu vizeyAstatra dharmA yathoktitaH / prakartavyA vizeSeNa vikAro'tyantakutsitaH // 1082 // mRtAha eva kathito nAnyato yatra kutracit / zrAddhAnte vA paredhurvA zakto yaH pitRkarmaNi // 1083 // na kuryAnmohatastUSNIM viprANAM bhUribhojanam / ardhatRptA hi pitaro bhaveyurnAtra saMzayaH // 108 / / karturbhojanAbhAve zrAddhaM kRtvA tu yo mUDho na bhukta pitRsevitam / iSTaH putrairbandhubhizca brAhmaNairbrahmavAdibhiH // 108 / / AcAryairgurubhiH sadbhirAgatAbhyAgatairapi / pitaro naiva tRptAH syurbhuJjIyAttena tRptitaH // 1086 // tadvazyAnAmarbhakANAM viprabhuktarenantaram / tatkAMkSitAni varatUni bhakSyAdIni phalAnyasi // 1085 / Page #615 -------------------------------------------------------------------------- ________________ 3062 AGgirasasmRtiH . svacchandataH pradeyAni tAvanmAtreNa te param / atituSTA mahAtuSTAH paritudhAH praharSitAH // 1088 / / pUjitAzca bhaviSyanti tasmAdvAlamanoratham / pUrayepitRptyarthaM tadineSu vizeSataH // 1086 / / tRptAH stheti tathA prokta trivAraM pitRsuununaa| bhAvayanti tadA te vai cetasA tu vayaM tathA // 1060 / / tRptA jAtAstathA tvaM ca tRpto yadi tadA vayam / tRptA bhUma na cenno'dya kA tRptiriti vai tarAm // 1061 / / dUyamAnena manasA tiSThanti kila tena vai / samyagbhuJjIta vai pUrva yathA kurvan bhujikriyAm / / 1062 / / atRptA eva no te syuriSTa putraizca bandhubhiH / viprAlaMkaraNe jAte gRhAlaMkaraNaM bhavet // 1063 // patnyAdInAmalaMkAraH ziSTabrAhmaNabhojanam / anveva bhojanaM teSAM tadine kriyate tu yat // 1064 / / tatsarva prItaye teSAM bhavedeva na cAnyathA / yadvA tadvA prakartavyaM tattatasarva prayatnataH // 1065 / / anantaraM viprabhuktaH pitrudvAsanataH param / tatpUrva lavamAtraM vA vastu kiJcidapi svayam // 106 / / tiladroNatrayaH tiladroNavayaM kuryAttadine samupasthite / / 1067 / / bhakSyAstilamayAH kAryAstilakalka vizeSataH / tilacUrNaM tailapiSTaM tilabharjanamapyuta // 1068 / / Page #616 -------------------------------------------------------------------------- ________________ darzazrAddhatarpaNasvarUpavarNanam 3063 tilArcanaM tilamukhaM rakSohananamAcaret / tilairvikiraNaM kuryAdravyalopeSu kRtsnazaH // 1066 // samIcInaM tilaiH kuryAttilAH syuH somdevtaaH| somaH pitRNAmAdhAraH somAyaiva tu hUyate // 1100 / so'yaM hi pitRbhiH prItastahattaM kavyamuttamam / somatRptyaikajanakaM tasmAtsomahutaM haviH // 1101 // tatkalAvRddhijanakaM sA kalA pIyate hi taiH| vasvAdibhiH pitRbhistu tadevaM tattilaiH sadA // 1102 / / sarvazrAddhaSu pitaraH pUjanIyA vizeSataH / . darzazrAddha tarpaNasvarUpeNa sarvAbhAve vizeSeNa tilairjalavimizritaiH // 1103 / / darzAdikAni zrAddhAni kAryANyeva samantrataH / svadhA namastarpayAmi pitaraM ca pitAmaham // 1104 / / prapitAmahamevaM ca vsvaadikmyaaNstthaa| nAmagotraikasaMyuktAn zrAddhaM kRtvA'pi tatparam // 110 / / tadaGgatarpaNaM kArya mRtasyAdau tilodakam / samArabhya kriyAH kAryAstasmAtsantastilodakam // 1106 / / prathamazrAddhamevocuH shraaddhprtinidhitvtH| tadevocuzca nikhilA durbalAnAM hitecchavaH // 1107 // samAlokyaiva zAstrANi zrutimUlAni te purA / manvAdayo mahAtmAnastilA syumtAdRzAH kila // 1108 // Page #617 -------------------------------------------------------------------------- ________________ 3064 AGgirasasmRtiH satilaividyate zrAddhaM vinA sarvatra kevalam / mukhyadravyaistilaradbhiH paitRka nikhilaM bhavet // 1106 / / sarveSAM karmaNAmAdyA Apa eva vizeSataH / paramAH kAraNAnIha tasmAdbrAhmapuMgavAH // 1110 / / apa eva samAzritya varSante toyadA mahat / jalaM tatraiva vartante tadeva paramaM sthalam // 1111 / / prabhUtadhodakAmaH sarvadezottamottamaH / nadItIraM vizeSeNa tacchatAdhikamucyate // 1112 / / tatraiva sakalA dharmA anuSTha yA hi santatam / nadI ca sajalA jJeyA na tacchranyA kadAcana // 1113 // iti pUrvAGgirasam ityAGgirasasmRtau pUrvAGgirasaM samAptam / Page #618 -------------------------------------------------------------------------- ________________ // zrIgaNezAya nmH|| * AGgirasasmRtiH *(2) uttarAGgirasam prathamo'dhyAyaH dharmaparSatprAyazcittAnAMvarNanam vizvarUpaM namaskRtya devaM tribhuvanezvaram / dharmasya darzanArthAya aGgirA idamabravIt // 1 // atha trayANAM vakSyAmi pramANaM vidhimaaditH| dharmasya parSadazcaiva prAyazcittakramasya ca // 2 // prAyazcittaM catuSpAdaM vihitaM dharmakartRbhiH / pariSaddazadhA proktA trividhA vA samAsataH // 3 // pramANAbhihitaM yattu sarvamaGgirasA tdaa| aprameyapramANasya duHkhenAdhigamo bhavet // 4 // tasmAdaGgirasA puNyaM dharmazAstramidaM kRtam / upasthAnatratAdezacaryAzuddhiprakAzanam // 5 // sa dharmastu kRto zeyaH svAdhiSThAnaka eva vai| caturbhiH sAdhanaizcaiva dharmaH proktaH sanAtanaH // 6 // Page #619 -------------------------------------------------------------------------- ________________ AGgirasasmRtiH kRtvA pUrvamudAhArya yathokta dharmakartRbhiH / pazcAtkAryAnusAreNa zaktyA kuryuranugraham // 7 // yatpUrvamRSibhiH prokta dharmazAstramanuttamam / tatpramANaM tu sarveSAM lokadharmAnuvarNanam // 8 // na hi teSAmatikramya vacanAni mahAtmanAm / prajJAnairapi vidvadbhiH zakyamanyatprabhASitum // 6 // svAbhiprAyakRtaM karma vidhivijJAnavarjitam / krIr3Akarmeva bAlAnAM tatsarvaM syAnirarthakam // 10 // ityAGgirasadharmazAstre upoddhAto nAma prathamo'dhyAyaH / dvitIyo'dhyAyaH pariSada upasthAnalakSaNam ata UvaM pravakSyAmi copasthAnasya lakSaNam / upasthito hi nyAyena vratAdezanamarhati // 1 // sadyo niHsaMzayaH pApo na bhunyjiitaanupsthitH| bhuJjAno vardhayet pApaM pariSadyatra vartate // 2 // saMzaye na tu bhoktavyaM yAvatkAryavinizcayaH / pramANenaiva kartavyaM yAvadAzAsanaM tathA // 3 // kRtvA pApaM na gRheta gRhyamAnaM tu vardhate / svalpaM vA'tha prabhUtaM vA dharmavidbhayo nivedayet // 4 // Page #620 -------------------------------------------------------------------------- ________________ prAyazcittavidhAnavarNanam 3067 te hi pApakRtAM vaidyA boddhArazcaiva pApmanAm / duHkhasyaiva yathA vaidyA siddhimanto rujAyatAm // 5 // prAyazcitte samutpanne zrImAn satyaparAyaNaH / mRdurArjavasaMpannaH zuddhiM yAyAdvijaH sadA // 6 // sacelaM vAgyataH snAtvA klinnavAsAH samAhitaH / kSatriyo vAtha vaizyo vA tataH pariSadaM vrajet // 7 // upasthAnaM tataH zIghramartimAn dharaNI vrajan / gAtraizca zirasA caiva na ca kiMcidudAharet // 8 // tataste praNipAtena dRSTvA taM samupasthitam / viprAH pRcchanti yatkAryamupavezyAsane zubhe // 6 // kiM te kArya kimarthaM vA kiM vA mRgayase dvija / parSadi bra hi tatsarvaM yatkArya hitamAtmanaH // 10 // ityAGgirasadharmazAstre pariSadupasthAnaM nAma dvitIyo'dhyAyaH / . tRtIyo'dhyAyaH prAyazcittavidhAnavarNanam satyena dyotate rAjA satyena dyotate rviH| satyena dyotate vahniH satye sarva pratiSThitam // 1 // bhUrbhuvaHsvastrayolokAste'pi satye pratiSThitAH / asmAkaM caiva sarveSAM satyameva parA gatiH // 2 // Page #621 -------------------------------------------------------------------------- ________________ 3068 AGgirasasmAtaH yadi cedvakSyate satyaM niyataM prApyate sukham / yadgRhIto hyasatyena na ca zudhyeta karhicit // 3 // satyenaiva vizudhyanti zuddhikAmAzca mAnavAH / tasmAtprana hi yatsatyamAdimadhyAvasAnakam // 4 // evaM taiH samanujJAtaH satyaM bruuyaadshesstH| tasminnivedite kArye'pasAryo yastu kAryavAn // 5 // tasminnutsArite pApe ythaavddhrmpaatthkaaH| te tathA tatra kalpeyurvimRzantaH parasparam // 6 // AptadharmeSu yatprokta yazca sAnugrahaM bhavet / pariSat saMpadazcaiva kAryANAM ca balAbalam // 7 // prApya dezaM ca kAlaM ca yacca kAryAntaraM bhavet / pariSacintya tatsarva prAyazcittaM vinirdizet // 8 // sarveSAM nizcitaM yatsyAyazca prANAnna pAtayet / AhUya zrAvayedeko yaH pariSanniyojitaH // 6 // zRNuSva bho idaM vipra yatta Adizyate vratam / tattadyalena kartavyamanyathA te vRthA bhavet // 10 // yadA ca te bhavevINaM tadA zuddhiprakAzanam / kArya sarvaprayatnena na zaktyA viprapUjitam // 11 // . ityAGgirasadharmazAstre prAyazcittavidhAnaM nAma tRtIyo'dhyAyaH Page #622 -------------------------------------------------------------------------- ________________ pariSallakSaNavarNanam 3066 caturtho'dhyAyaH pariSallakSaNavarNanam prAyo nAma tapaH prokta cittaM nizcaya ucyte|| taponizcayasaMyogAtprAyazcittamiti smRtam // 1 // prAyazcittasamaM cittaM cArayitvA pradIyate / parSadA kriyate yattatprAyazcittamiti smRtam // 2 // catvAro vA trayo vApi vedavedAgnihotriNaH / ye tu samyasthitA viprAH kAryAkAryavinizcitAH // 3 // prAyazcittapraNetAraH saptaite prikiirtitaaH| ekaviMzatibhizcAnyaiH pArSadatvaM samAgataiH // 4 // sAvitrImAtrasAraistu cIrNavedavratairdvijaiH / yatInAmAtmavidyAnAM dhyAyinAmAtmavedinAm / zirovataizca snAtAnAmeko'pi pariSadbhavet // 5 // evaM pUrva mayApyukta teSAM ye ye pare pre| svavRtyA parituSTAnAM pariSattvamudAhRtam // 6 // eSAM laghuSu kAryeSu madhyameSu ca mdhymaa| mahApAtakacintAsu zatazo bhUya eva vA // 7 // ata UvaM tu ye viprAH kevalaM nAmadhArakAH / pariSattvaM na teSvasti sahasraguNiteSvapi // 8 // janmazArIravidyAbhirAcAreNa zrutena c| dharmeNa ca yathoktana brAhmaNatvaM vidhIyate // 6 // Page #623 -------------------------------------------------------------------------- ________________ 3070 AGgirasasmRtiH citrakarma yathAnekaraGgarunmIlyate shnaiH| brAhmaNyamapi tadvatsyAtsaMskArairmantrapUrvakaiH // 10 // ityAGgirasadharmazAstre paripallakSaNaM nAma caturtho'dhyAyaH paJcamo'dhyAyaH prAyazcittaniyantRkathanam cAturvedyo vikalpI ca aGgaviddharmapAThakaH / trayazcAzramiNo mukhyA parpadepA dazAvarA // 1 // caturNAmapi vedAnAM pAragA ye dvijottmaaH| svaiH svairaGgaivinApyete cAturvedyA iti smRtAH // 2 // dharmasya parpadazcaiva prAyazcittakramasya c| . trayANAM yaH pramANajJaH sa vikalpI bhavedvijaH // 3 // zabde chandasi kalpe ca zikSAyAM caiva nizcayaH / jyotipAmayane caiva sanirukta 'Ggavidbhavet // 4 // vedavidyAvatasnAtaH kulazIlasamanvitaH / anekadharmazAstrajJaH paThyate dharmapAThakaH // 5 // brahmacaryAzramAdUrdhvamAzramAdvRddha ucyate / eSAmeva tu vRddhAnAM ya ete saMprakIrtitAH // 6 // pariSadrAhmaNAnAM ca rAjJAM sA dviguNA smRtA / vaizyAnAM triguNA caiva parSadvacca vrataM smRtam // 7 // Page #624 -------------------------------------------------------------------------- ________________ prAyazcittaniyantRkathanam 3071 brAhmaNo brAhmaNAnAM tu kSatriyANAM tu paatthkH| vaizyAnAM caiva yo praSTA ta eva vratadAH smRtAH // 8 // aguruH kSatriyANAM tu vaizyAnAM caapyyaajkH| prAyazcittaM samAdizya taptakRccha samAcaret // 6 // evamuddizya varNeSu kSatriyAdipu darzanam / pravRttAnAM tu vakSyAmi prAyazcittamanuttamam // 10 // zUdraH kAlena zudhyeta gobrAhmaNahite rtH| dAnairvApyupavAsairvA dvijazuzrUSaNe rataH // 11 // api vA mArgamAlambya kSatradharmeSu tisstthtH| antarA brAhmaNaM kRtvA tato'sya vratamAdizet // 12 // tasmAcchUdra samAsAdya tathA dharmapathe sthitaH / prAyazcittaM pradAtavyaM dharmavedavivarjitam // 13 // Apanno yena vA dharmo vrataM vA yena tuSyati / brAhmaNAnAM prasAdena saMtAryaH sarva evaM hi // 14 // ityAGgirasadharmazAstre prAyazcittaniyantRkathanaM nAma pnycmo'dhyaayH| Page #625 -------------------------------------------------------------------------- ________________ 3072 AGgirasasmRtiH SaSTho'dhyAyaH prAyazcittAcArakathanam paNe tu parSatkalpasya kalpasya pariSadbalam / kAriNazcApyupasthAnaM balaM samyaniveditam // 1 // akalpA pariSadyatra kalpo vA pariSadvinA / kArya vApyanyathokta vA zuddhistatrAsya durlabhA // 2 // pariSatkalpato kArya yathA sarve balIyasaH / bhavanti na tathA pApaM tasmin yoge'vatIryate // 3 // evametatsamAsAdya tadyogaM ca praNazyati / mahatyAM cAmbhasi kSiptaM yathAlpalavaNaM tathA // 4 // etadyogapradhAnAya kAryANi parizodhane / tadravyaM karmasaMyogAdvaktrANAmiva zodhane // 1 // yatpApaM zAmyamAnasya karturdharmeNa zAstrataH / tadvadgacchati kAryena bhAgazaH prabravImi te // 6 // gururAtmavatAM zAstA zAstA rAjA duraatmnaam| antaHpracchannapApAnAM zAstA vaivasvato yamaH // 7 // guru rAjA yamo vA'pi zAstA dharmaNa yujyate / zAstA saMmucyate pApAhAhato bhayataH zubham // 8 // prAyazcitte yadA cIrNa brAhmaNe dagdhakilbiSe / dharma pRcchAmi tattvena tatpApaM kanu tiSThati // 6 // naiva gacchati kartAraM naiSa gacchati pArSadam / mArutArkIzusaMyogAjalavatsaMprazIryate // 10 // Page #626 -------------------------------------------------------------------------- ________________ prAyazcittavarNanam 3073 teSAM tretAminA dagdhaM pAvakasya tu dhImataH / nazyate nAtra saMdehaH sUryadRSTihimaM yathA // 11 // praba yAtpakSato yacca bAhyaM yacApi prssdH|| gacchatastAvubhau mUDhau narakaM tena karmaNA // 12 // 'ajAnan yastu viba yAjAnanvApyanyathA vadet / ubhayohi tayordoSaH pakSayorubhayorapi / 13 / / ajAnAnAM ca dAtRNAmadAtRNAM ca jAnatAm / evaM bhavenmahAdoSastasmAjjJAtvA vadetsadA // 14 // yattu dattamajAnadbhiH prAyazcittaM smaagtH| . tatpApaM zatadhA bhUtvA dAtRnevopatiSThati // 12 // ye tu samyasthitA viprA dhrmvedaanggpaargaaH| zaktAste tAraNe teSAmAtmano'nugrahasya ca // 16 // ityAGgirasadharmazAstre prAyazcittAcArakathanaM nAma ssssttho'dhyaayH| saptamo'dhyAyaH pApaparigaNanam ArtAnAM mArgamANAnAM prAyazcitAni ye dvijAH / jAnanto na prayacchanti te ca yAnti samaM tu taiH||1|| tasmAdAtaM samAsAdya brAhmaNaM tu vizeSataH / jAnadbhiH parSadaH panthA na hAtavyaH parAGmukhaiH // 2 // 163 Page #627 -------------------------------------------------------------------------- ________________ 3074 AGgirasasmRtiH prAyazcittaM vaktavyam tasya kAryoM vratAdezaH pramANArthaM hi daatRbhiH| ajJAnAdupadeSTavyaH kramazaH sarva eva vA // 3 // bhayAdabhyuttaretkazcidbhayAta brAhmaNaM kacit / evaM pApAtsamuddhRtya tena tulyaphalo bhavet // 4 // anarthitairanAhUtairapRSTazca ythaavidhi| prAyazcittaM na dAtavyaM jAnadbhirapi ca dvijaiH // 5 // tasmAjanaiH pradAtavyamanujJApya ca prssdm|| na cAnyeSu prajalpatsu caivaM dharmo na hIyate // 6 // pAtakeSu zataM parSat sahasra mahadAdiSu / upapApeSu paJcAzat svalpaM svalpeSu nizcayaH // 7 // ___ paJcamahApAtakinaH brahmahA svarNahArI ca surApo gurutalpagaH / etaiH saMyujyate yo'nyaH patitaiH saha paJcamaH // 8 // patitAH nArIpuruSahantA ca kanyAdUSI gavAM ca haa| catvAraH patitA proktA yathA vai brhmhaadyH|| upapAtakAstvasaMkhyAtAste ca gonnAdayastathA // 6 // ityAGgirasadharmazAstre pApaparigaNanaM nAma sptmo'dhyaayH| Page #628 -------------------------------------------------------------------------- ________________ da aSTamo'dhyAyaH zUdrAnnasyagarhitatvavarNanam pratigrahe AhitAgnistu yo vipraH pratigRhNAti zUdrataH / bhoktRNAM samatAM yAti tiryagyoni ca gacchati // 1 // zUdrAnabhojane yastu vedamadhIyAno bhuGkta zUdrAnnameva ca / zUdra vedaphalaM yAti zUdratvaM ca sa gacchati // 2 // zUdraprazasya svastivacane ghAtvA pItvA nirIkSyAtha spRSTvA ca pratigRhya ca / prazasya svasti cetyuktvA bhoktA eva na saMzayaH // 3 // ete doSA bhavantIha zUdrAnnasya prigrhe| anugrahaM tu vakSyAmi manunA coditaM purA // 4 // AmaM vA yadi vA pakaM zUdrAnnamupasevate / kilviSaM bhuJjate bhoktA yazca vipraH purohitaH // 5 // __ pratigRhyAnyebhyo dAtavyam guruvaha yatithInAM tu bhRtyAnAM tu vizeSataH / pratigRhya pradAtavyaM na bhuJjIta svayaM tataH // 6 // zUdrAnnarasapuSTAdhIyAnasya zUdrAnnarasapuSTasya cAdhIyAnasya nityazaH / .. japato juhvato vApi gatirUvaM na vidyate // 7 // Page #629 -------------------------------------------------------------------------- ________________ 3076 AGgirasasmRtiH __SaNmAsaM bhukto SaNmAsAnatha yo bhuta zUdrasyAnnaM nirantaram / jIvanneva bhavecchUdro mRtaH zvA cAbhijAyate // 8 // akRtvaiva nivRttiM yaH zUdrAnnAnpriyate dvijaH / AhitAgnivizeSeNa sa zUdragatibhAgbhavet // 6 // pakAnnavaja viprebhyo godhAnyaM kSatriyAdapi / vaizyAttu sarvadhAnyAni zUdrAddhAnyaM na kiMcana // 10 // anUdakaM tu tatsarva gandhamAlyavivarjitam / yathA varNeSu yahattaM pratigRhNIta vai dvijaH // 12 // yattu kSetragataM dhAnyaM khale vA kaNa eva vaa| sArvakAlaM grahItavyaM zUdrAdapyagiro'bravIt // 12 // satpAtre samanujJAtaM dugdhaM yacchucinA bhavet / cathA cauSadhikRtyaM syAhannA vA payasApi vA // 13 // pAtrebhyo'pi tathA grAhya zUdrabhyaH prAkRtAdapi / zUdravezmani viprANAM zrIraM vA yadi vA dadhi // 14 // nivRttena na pAtavyaM zUdrAnnasadRzaM hi tat / agnyagAre gavAM goSThe nadIvipragRheSu ca // 15 // kUpasthAne tathAraNye peyaM caiva payo dadhi / AmaM mAMsaM dadhi ghRtaM dhAnyaM kSIramauSadham // 16 // guDo rasastadhodazvidbhojyAnyetAni nityazaH / abhRtaM cAranAlaM ca tAmbUlaM saktavastilAH // 17 // Page #630 -------------------------------------------------------------------------- ________________ abhakSyabhakSaNaprAyazcittavarNanam 307 phalAni piNyAkamatho grAhyamauSadhameva c| apraNodyAni medhyAni pratimAhyANi nityazaH // 18 // sUtake tu yadA vipro brahmacArI vishesstH| pivetsAnIyamajJAnAdbhuGkta vA saMspRzeta vA // 16 // pAnIyapAne kurvIta paJcagavyasya prAzanam / . trirAtropoSaNaM bhukta sparze snAnaM vidhIyate // 20 // ityAGgirasadharmazAstre zUdrAnnAdiniSedhakathanaM naamaassttmo'dhyaayH| navamo'dhyAyaH abhakSyAbhakSaNaprAyazcittam . antardazAhe bhuktvAnnaM sutake mRtake'pi vaa| dazarAtraM pibedvaz2a brAhmaNo brAhmaNasya tu // 1 // kSatriyasyArdhamAsaM tu vizaH paJcAdhikaM tathA / zUdrasyaiva tu bhuktvAnnaM tribhirmAsairvyapohati // 2 // AhitAgnistrirAtreNa brhmksstrvishaampi| paJcarAtraM caredbhuktvA zrotriyasyAgnihotriNaH // 3 // ata UdhvaM tu snAtAnA mAsAzaucaM na vidyate / dIkSitAnAM ca sarveSAM rAjJAM sarvanidhestathA // 4 // Page #631 -------------------------------------------------------------------------- ________________ 3078 AGgirasasmRtiH sasatre dAnadharme ca pakkamannaM tu garhitam / / paJcarAtraM careja SaDahaM pradhyamAcaret // 5 // tathA cAnyeSvabhojyeSu jyahameve samAcaret / anApatsu caredbhakSyaM siddha vastu gRhe vasan // 6 // dazarAtrecaredvanamApatsu ca vyahaM cret|| patitAnAM ca sarveSAM bhuktvA cAndrAyaNaM caret // 7 // pratimAsadinaM hRSTamanyathA patito bhavet / pratisaMvatsaraM vApi zrotriyasya bhavedidam // 8 // brahmacArI yatizcApi vidyArthI gurupoSakaH / adhvagaH kSINavRttizca SaDete bhikSukAH smRtAH // 6 // vyAdhitasya daridrasya kuTambAtpracyutasya ca / adhvAnAM vA prayAtasya bhaikSyacaryA vidhIyate // 1 // brahmacArI zunnA daSTasyahamevaM samAcaret / gRhasthastu dvirAtraM vApyekAhaM vAmihotravAn // 11 // nAbherudhvaM tu duSTasya tadeva dviguNaM bhavet / tadeva dviguNaM vaktre mUrdhni caiva caturguNam // 12 // ata UvaM tu yatsnAtaH snAnenaiva vizudhyati / sarveSvevAvakAzeSu tadA prabajitaH svayam // 13 // atI savratI vApi zunA daSTastathA dvijaH / dRSTvAni hUyamAnaM tu sadya eva zucirbhavet // 14 // brAhmaNI tu zunA daSTA some dRSTiM nipAtayet / sadA na dRzyate somaH prAyazcittaM kathaM bhavet // 15 // Page #632 -------------------------------------------------------------------------- ________________ hiMsAprAyazcittakathanam yAM dizaM tu gataH somastAM dizaM tu vilokayet / somamArgeNa sA pUtA paJcagavyena zudhyati // 16 // ityAGgirasadharmazAstre abhakSyabhakSaNaprAyazcittavidhirnAma nvmo'dhyaayH| dazamo'dhyAyaH hiMsAprayazcittakathanam daNDAdUvaM tu yatnena praharettu nipAtayet / dviguNaM govrataM tasya prAyazcittaM vidhIyate // 1 // daNDalakSaNam aGguSThamAtraM sthUlaH syAdvAhumAtrapramANataH / sAzca sapalAzazca daNDa ityabhidhIyate // 2 // gavAM rodhanAdinA maraNe rodhane bandhane vApi yojane vA gavAM rujaa| utpanne maraNe vApi nimittaM tatra vidyate // 3 // pAdamekaM caredrodhe dvau pAdau bandhane caret / yojane pAdahInaM syAcaretsavaM nipAtane // 4 // na nArikelena na phAlakena na mauJjinA nApi ca valkalena / etaizca gAvo na hi bandhanIyA badhvA tu tiSThetparazuM pragRhya // 5 // Page #633 -------------------------------------------------------------------------- ________________ 3080 AGgirasasmRtiH zakArIstu banIyAdUcaM dakSiNatomukham / pAzalagne tathA dAhe prAyazcittaM na vidyate // 6 // yadi tatra bhavecchokaH prAyazcittaM kathaM bhavet / japitvA pAvamAnIyaM mucyate sarvakilbiSAt // 7 // aslimaGgaM gavAM kRtvA lalagUlacchedanaM tthaa| pAtanaM caiva zRGgasya mAsAdhaM yAvakaM pibet // 8 // praNabhaGge ca kartavyaH snehAbhyaGgazca paanninaa| yavasazcopahartavyo yAvadra DhavraNo bhavet // 6 // asthibhane tathA zRGgakaTibhaGge tathaiva c| yAvajIvati SaNmAsAn prAyazcittaM na vidyate // 10 // zRGgabhaGge'sthibhaGge ca carmanirmocane tthaa| dazarAtraM pibedvanaM yAvatsvasti bhavettadA // 1 // anyatrAGkanalakSmabhyAM vAhanirmocane tthaa| sAyaM saMgopanAthaM tu na duSyedrodhabandhayoH // 12 // yantraNa gocikitsAtha mUDhagarbhavimocane / yale kRte vipadyata na doSastatra vidyate // 1 // auSadhaM snehamAhAraM dadyAdgobrAhmaNe hitm| prANinAM prANavRttyarthaM prAyazcittaM na vidyate // 14 // gaje vAjini vA vyAghra khaDge zyAmamRge ke| siMhe zuni varAhe ca mayUre pakSiNAmapi // 1 // kAke haMse ca gRdhra ca TiTTio khnyjriittke| yathA gavi tathA vindyAdbhagavAnmanurakhavIt // 16 // Page #634 -------------------------------------------------------------------------- ________________ govadhaprAyazcittakathanam 3081 mohAdvirUDhamAcAryapratyAvRttau tu yo dvijH| prAyazcittaM na mRgyeta zRNu tasyApi yo vidhiH // 17 // vihitaM yadakAmAnAM kAmAttadviguNaM bhavet / pazcAttu dahyAttApena kRtvA pApAni mAnavaH // 18 // dhanatyAgaM gRhe kRtvA sarvatyAgena zudhyati / dravyairvA vipulairviprAn toSayedyaH sunizcitam // 16 // bAlavRddhAGganAnAM prAyazcittam tannAryaH kAmataH prAptAH pApabhadhaM samAdizet / aktui dvAdazAdabdAt puruSo dharmabhAgbhavet // 20 // azItiryasya cApUrNA varSAdha sakalo vidhiH / prAyazcittasya ye klobbaalvRddhaanggnaadyH|| teSu sarveSu saMcintya pAdamekaM samAcaret // 21 // ityAGgirasadharmazAstre hiMsAprAyazcittakathanaM nAma dshmo'dhyaayH| ekAdazo'dhyAyaH govadhaprAyazcittakathanam upapAtakasaMyukto gono bhuJjIta yAvakam / akSAralavaNaM rUkSaM SaSThe kAle'sya bhojanam // 1 // kRtAvApo vane goSThe carmaNA tena sNvRtH| dvau mAsau snAnamabhyaGgaM gomutreNa vidhIyate // 2 // Page #635 -------------------------------------------------------------------------- ________________ 3082 AGgirasasmRtiH pAdazaucakriyA kAryA adbhiH kurvIta kevalam / vrativaddhArayeddaNDaM samantrAM mekhalA tathA // 3 // gAzcaivAnuvrajennityaM rajastAsAM sadA pibet / tiSThantISvanutiSThecca vrajantISvapyanuvrajet // 4 // zuzrUSitvA namaskRtvA rAtrau vIrAsanaM vaset / gomatI ca japedvidvAnoMkAraM vedameva ca // 5 // AturAmabhizastA vA corvyaaghraadibhirbhyaiH| patitAM paGkalagnAM vA sarvaprANairvimokSayet // 6 // uSNe varSati zIte vA mArute vAti vA bhRzam / na kurvItAtmanastrANaM gorakRtvA svazaktitaH // 7 // Atmano yadi vAnyeSAM gRhe kSetre'thavA khle| bhakSayantI na kathayet pibantaM caiva vatsakam // 8 // anena vidhinA gono yastu gA anugacchati / sa gohatyAtmakAt pApAnmucyate nAtra saMzayaH // 6 // RSabhaikAdazA gAzca ddyaatsucrittrtH| avidyamAne sarvasvaM vedavidbhayo nivedayet // 10 // eteSAM vihitaM puNyaM kRcchramaGgirasA svayam / dharmavidbhiranUcAnairupapAtakanAzanam // 11 // ityAGgirasadharmazAstre govadhaprAyazcittaM naamaikaadsho'dhyaayH| Page #636 -------------------------------------------------------------------------- ________________ dvAdazo'dhyAyaH kRcchrAdisvarUpakathanam ata avaM pravakSyAmi prAyazcittavidhiM zubham / yamadhItya vimuJcanti zrutvA smRtvA ca vai dvijAH // 1 // sadA triSavaNaM snAyAta sakRtsnAtvA payaH pibet / prAtaH snAtvA samArambhaM kuryAjjapyaM tu nityazaH // 2 // sAvitrI vyAhRtIM vApi japedaSTasahasrakam / oMkAramAditaH kRtvA rUpe rUpe tathAntaram // 3 // sthAnaM vIrAsanaM saktaH kuryAdAsanameva vaa| AsanaM zalyaviddhaM syAdamadhaHzAyI bhavetsadA // 4 // gavyasya payaso'lAbhe gavyameva bhaveddadhi / dadhyabhAve bhavettakra takrAbhAve tu yAvakam // 5 // eSAmanyatamaM yaccApyupapadyata tatpibet / gomUtreNa tu saMyukta yAvakaM tatpibedvijaH // 6 // etattu vihitaM puNyaM kRcchramaGgirasA svayam / praNavAttu samArambho nAmnA vajramiti smRtam // 7 // etatyAtakayuktAnAM prAyazcittaM vidhIyate / mahApAtakasaMyuktA varSeH zudhyanti te tribhiH // 8 // athopapAtakAzcintyAstathA kAlaM samAdizet / kAlasya tu yathoktasya brAhmaNastatra kAraNam // 6 // Page #637 -------------------------------------------------------------------------- ________________ 3084 AGgirasasmRtiH brAhmaNA eva ca kSetraM brAhmaNA eva daivatam / brAhmaNAnAM prasAdena sUryo divi virAjate // 10 // . na brAhmaNasamaM kSetraM na brAhmaNasamo'nalaH / vidhirna brAhmaNAdUrdhva na devaM brAhmaNAtparam // 11 // japatAM juhvatAM caiva yacchatAM ca satAmapi / kSetro'gnestu susaMbhUto brAhmaNo'dya viziSyate // 12 // na skandate na vyathate na vinazyati karhicit / variSThamagnihotrebhyo brAhmaNasya mukhe hutam // 13 // devatApitRbhUtAnAM kAcidbhavati kasyacit / brAhmaNe devatAH sarvAH sa ca sarvasya devatA // 14 // yo hi yAM devatAmicchedArAdhayitumavyayam / sarvopAyaprayatnena toSayedbrAhmaNAn sadA // 12 // samastasaMpatsamavAptihetavaH smutthitaaptkuldhuumketvH| apArasaMsArasamudrasetavaH punantu mAM brAhmaNapAdapAMsavaH // 16 // ityAGgirasadharmazAstre kRcchAdisvarUpakathanaM nAma dvAdazo'dhyAyaH / ityuttarAGgirasam ityaanggirssmRtiH| Page #638 -------------------------------------------------------------------------- ________________ ||shriignneshaay nmH| * bhAradvAjasmRtiH * prathago'dhyAyaH bhAradvAjamprati bhRgvAdimunInAM sandhyAdipramukhakarmaviSaye praznaH hemAdrizikhare ramye sukhAsInaM mahAjanam / bharadvAjaM munizreSThaM sarvavidyAtaponidhim // 1 // puNyakRti puNyazIlaM brahmaniSThaM jitendriyam / tamAsAdya munizreSThaH bhRAvAdyA munipunggvaaH||2|| bhRguratrirvaziSThazca zANDilyo rohitaH kratuH / harito gautamo gargaH zaGkhaH kAlAtapo'GgirAH // 3 // mArkaDeyazca mANDavyaH kapilo nAradaH zukaH / jamadagniryAjJavalkyo vizvAmitraH praashrH||4|| ete vA'nye'pi munayo dharmajJA dharmatatparAH / sarvopacAraiH sampUjya vacanaJcedamabruvan // 5 // bhagavansarvadharmajJa srvvedaarthpaarg| sarvazAstrArthatattvajJa sarvasatkarmakovida // 6 // sandhyAdi pramukhAH sarvA nityanaimittikAH kriyaaH| yAstA dvijaudhibhiH(dvijAdibhiH) kAryA kathanno vakta marhasi Page #639 -------------------------------------------------------------------------- ________________ 3086 bhAradvAjasmRtiH iti vuSTo (pRSTho) bharadvAjastairmahAmunibhirmuniH / tAnpratyuvAca dharmAtmA santuSTahRdayo bhRzam // 8 // pRSTA yuSmAbhiradhunA yAH kriyAstA maharSibhiH / yathA krameNa kathyante sandhyApraNatipUrvikAH // 6 // nityaanusstthaanrhitairdvijairdhikRtaagmaaH| yajJAH kratuzca vidhivanna bhavanti phalapradAH // 10 // tasmAtsarvaprayatnena zuci ( ) bhUtvA dvijottamaH / anuSThAnamprakurvIta pratyahaM zAstracoditam // 1 / / dharmazAstreSu sarveSu samasteSvAgameSu c| sAramuddhatya vakSyAmi zRNudhvamRSayo'naghAH // 12 // zAstrAyaNamidaM zreSThamadhyeyaM zraddhayA saha / ze pUrdhimiH(1)dvijaiH kAmamanuSThAnAdi sAdhanam / / 13 / / zAstrAvatAro digbhedaH malamUtraparicyutiH / zaucamAcamanaM dantadhAvanaM snApanaM tataH // 14 // sandhyA praNAmazca japaH brahmayajJazcatarpaNam / aupAsanaM vaizvadevaM mahAyajJacatuSTayam / / 15 / / bhojanaM zayanaM dhyAnaM mahAdhyAnaJca pUjanam / pUjA dravyaM japalakSa(?) kalazaM ca kriyA api // 16 / / yajJopavItaJca kuzAH praNavo vyAhRtistataH / sAdhanaM prAyazcittaJca kramo'yaM zAstrasaMgrahaH // 17 // dig()nirNayaM samArabhyo prAyazcittAvadhi kramAt / sa paJcaviMzatyAdhyAyaM dharmazAstraM bravImi vaH // 18 // Page #640 -------------------------------------------------------------------------- ________________ digabhedajJAnavarNanam 3087 paJcaviMzati karmANi proktAnyadhyAyarUpataH / ekaikasminkiska(?) mAdhyAye prokta kA parisaMkhyayA // 16 // sa paJcaviMzatyadhyAye karmaklaptiryathAkramam / dharmazAnaM samAkhyAtaM bhAradvAjamaharSiNA // 20 // iti bhAradvAjasmRtau sandhyAdipramukhakarmaviSayaka prazna varNanaMnAma prthmo'dhyaayH| atha dvitIyo'dhyAyaH digbhedajJAnavarNanam atha vijAnIyAtpUrvAdi digbhedajJAnapaddhatim / kathayiSyAmyahaM samyak sarvakarmaphalAptaye // 1 // pUrvAdi dakSiNA vAruNyudIcI ca yathAkramam / dita(?za,zcatasraH paritaH bhavanti smRticoditaaH|2|| yatrodeti sahasrAMzuH syAt (sA) puurvaadigudaahRtaa| yatrAstameti sA pratya gItaki(?)dakSiNottare / / 3 / / diksaMdhayaH syuddhidazaH catasraH parikIrtitAH / abhyantaraM dizomantaH tadUrdhvamupari smRtam // 4 // tadadhastAdadhodiksyAt ekAdaza dizaH smRtaaH(stvimaaH)| evametAH parijheyA dizaH sAmAnyarUpataH // 5 // prAGmadhyama vijAnIyAt messsthaauudymbudhaaH| tatkrameNetaradizaH madhyadezaM yathAkramam // 6 // Page #641 -------------------------------------------------------------------------- ________________ 3088 bhAradvAjasmRtiH meSa sUryodaye yatracchAyAzaMko smsthle| nirgagA sA pratIcI syAt asti prAcItyudAhRtA // 7 // dignAmAnistUpAvAsa prAmAdisthApane budhAH / zakRcchAyA pazAddhayA prAtyAmadhyanizcayaH // 8 // yAni devokta karmANi praagaadimukhsNsthitH| vedI kSetrANi sarvANi kuryAttadabhivaktrataH // 6 // athAttarordhvakASThAsu karmAnyu'NyuktAni yAni vai| tAni kuryAttadabhyasya tatkarmaphalasiddhaye // 10 // keciddevAlayadvAraM prAcImadhyaM pracakSate / prAma rAjana gRhadvAraM tathA'nyo'syadigantaram // 11 // prAkpUrvaditi nAmAni prAcyAH prAhuH puraatnaaH| . yAmyavAcI dakSiNAyA nAmanI nAmAni kathyate vudhaiH / 12 pazvA(ta) pratyagvAruNIti praticyAnAnuvAcakAH / kauberyAdicyuttareti nAmAnisyuru"..." zaH // 13 // abhyantarAntarAlAtarava kozAntarAhvayaH / avAntaradizaH sajhauH(sajJAH) vidvadbhi parikIrtitA // 14 // upariSTAduparicetyetevesImanI budhaaH| AhurUrdhva dizastvevamabhyAsarva dizaH smRtAH // 15 // haridrAzAkaku.kASThA cetinAmAni vai dizAm / sarvAsAmevai hi dizAM sAmAnyaM vibudhA viduH // 16 // pUrvAdi vaturAzegaH kramAdidriyaburAT / kinnarezvara ityete bhavaMti vidizAmatha // 17 // Page #642 -------------------------------------------------------------------------- ________________ digamevahAnavarNanam samAzvAsinirvAvuH yiiiishaanaacelymiishvraaH| aMtarodhiradizAM bhUtadevAdayodhipAH // 18 // evaM digviSayAH proktAH sarveSAM sarvakarmaNi / parikSayaH prayatnena budhai karmaphalecchuciH // 16 // meSakarkinunazcatvAro raashystvmii| pUrvAdiSucatudhi(di,kSu madhye'nyonyatra rAzayAH // 20 // prAcImadhyaM vinAnyatra saMsthitAye ca rAzayaH / tasthitA hi maricacchAyA vaktrA sadA bhavet // 21 // samabhUmistale daNDa pramANa cturshrke| zaMkhokozca dviguNenaiva zulpe(1) kRti maMNDale // 22 // madhamalApayevaMkuM (1) meSasthAkodaye budhH| meSasmArNadayAlAbhe tulasyAkodayothavA // 23 // maMDatA(lAMtargatAyasyacchAyAyatrAburATsarI(rit / aparAha tathA tatra zatakratu haridvavet // 24 // tayobiddadvayaM madhye prakurvIta vicakSaNaH / tataH prAsArayetsUtraM tatrabiMdu ca yatsamaH // 25 // prAcIpratIcyosthaM madhye itijJeyaM vipazcitA / biMdudvayAMttarabhrAMtazapharAnatapuzcakaM // 26 // sUtraM yattadbhavenmadhyaM dakSiNottarayoH kramAt / upagAdyaparAMtAni paryaMtAni vinikSipet / / 27 // sUtrANi ca tataH prAH prAguttaramukhAni ca / mAtaMgga,ggakhadira zamIzAka kucaMdanAH // 28 // 164 Page #643 -------------------------------------------------------------------------- ________________ 3060 "bhAradvAjasmRtiH tihukarakadirazceni zaMkhuvRkSAH smiiritaaH| yasvochAdivistakAvaSkuraMgula paMcakaM // 26 // caturaMggulavistAraH mUrdhAsau shNkuruttmH| yasyochAyAdinAbau dvau bhavatoSTAdazAMgulau // 30 // na zaMkurmadhyagogratyanAbhiH samdazaggulam / yasyAzcanAbhau bhavataH dvAdazaikAdazAMgulau // 31 // kaniSThosau samAkhyAtaH shNkhucchaayaavlokne| .. sarvenivRttAH sasmigdhAH cchatrAnArasiroMkitAH // 32 // nivRNAH zaMkagoyete nirmitAsyuH shubhprdaaH| tvagbhizcaMpakayAvAnAM nArikelaphalasya ca // 33 // IjjuryAnimitAsaMsthAt prazastA mAnakarmaNi / nyagrodhaketakI tAlavalkeSveteSunirmitam // 34 // kArpAsavaTataMtvotrivRdgraMthivivarjitama / svakaniSThAMgguli thU smigdhaMkakudasaMmmitama // 3 / / sUtramevaMvidhaM zarataM mApane sarvabhUmiSu / zulberajjuvidarasUtraM guNa ekArthamucyate // 36 / / devabrahmapitRgAM ca jAtyAdyukta yAtrivRt / / vRSakanyakayocchAyA navaktrAsyAvasthitau / 37 // vRSastabhAnorudaye kanyAstArkodayepi vA / maNDale sthApaye chaMka yathApUrva tathA kratau // 38 // pazcAdidhAtmakacchAyA yatra tatra tathA tataH / tatrAcIdigitiprAhuH ti(I)taredakSiNottare // 3 // Page #644 -------------------------------------------------------------------------- ________________ dinizcayavarNanam 3061 ajetulAyAM mithune mRgedvacaGgulaM nayet / karkaTa vRzcike mIne zodhayezcaturaMggulam // 40 // SaDaMggulaMghaTacApe makare'STAMgzulaM tathA / chAyAyAMdakSiNemenitvA sUtraM pramArayet // 41 // kecidevaMtyAryAH praasprtydhigvinishcye| khadirakSIriNIsAlAmadhUvadirAstathA // 42 // khyAtAzzaMkutamA proktAH athavA sAlabhUruhAH / ekAdazAMgulAdeka: viMzataMguladIrdhakaH // 43 // pUrNamuSTistunannAbhau mUlaM sUcinibho bhavet / pramANasUtrabhityukta pramAganizcitohitaH // 44 // tadvahiH paritobhAgeparyaMttaM sUtramiSyate / garbhasUtrAdirItyAdusUtramevapracoditama // 4 // yadivRtyAsasUtraM hi vRtthAnaM sUtramiyate / aNureNu zirojAmUlAkSAyuktAH yavAkramAt // 46 // ekaikASTha guNinnayAH syAdyavASTakamaMgulam / dvAdazAMggulakaMnAlaH astamtAladvayaMsmRtam // 47 // hastaizcaturbhidaMDaDaMsyAt sUtradaMDASTakaM smRtam / svasvahastAkhya sUtrANi caturthaM vati hi // 48 // pina sthisthUlayityunaH aMggulaM suutrlNjhikm| aSTabhiH samabhiSTadbhiH yavaivijJayamaGgulam // 46 // uttamaM madhyamaMnIcaM uttamevaM yathAkramam / aMggulaM trividhaM prokta idaM yavasamudbhavAH // 50 // Page #645 -------------------------------------------------------------------------- ________________ 3012 bhAradvAjasthatiH asyAMgulametaistu kathyatesmin yato bhavet / sAdhyaiSadvisaMvaidhAsAdhyai saptabhireva vA / 5 / / sAdhyaiH saptabhirAkhyAtaM evaM trividharmaggulam / zAvibhizca tribhiH sArdheH caturbhizca yathAyavaiH / / 2 / / zAlyAdbhavaM samAkhyAtaM aMggulaM trivipha(dha) budhaiH / evaMmAnAMmagulaM proktamAtrAMggulamathocyate // 53 // madhyamAMgulamadhyasta parvadIrghamitattu yat / tacchaSThamaMgulaM proktaM pAdahInaM tu madhyamam // 54 // adhahI (na) kaniSTaM syAdevaM mAtrAMggulatrayam / maMguSTha tarjanIdIrgha yattatpradizasaMjJataM // 5 // aMguSThamadhyamAyAmaM yattA sArAbhidAnakam / aMguSThAnAmikAyAmaM yattadgokarNasaMjJikam // 56 // aMgguSThAbhyaMgulA pAhuH vitasteriti kathyate / yatrayaccoditaM tatra prayaMjAteSu tatprayaH // 57 / / aMDAdisUtrapayaMttaM pramANaM samudAhRtam / kiSvAdi paMcazAkAnAM adhunAbheda ucyate // 8 // kiSkurnAmabhaveddhasta cturbhissttbdhirNggulaiH| prAjApatyobhaveddhastaH paMcaviMzabdhiraMggulaiH // 56 // SaDviMzatyaMgulairhastaH syAddhanumuSTi saMjhikaH / hastagrAhalayohasaptaviMzabdhiraMggulaiH // 6 // evaM caturvidhohastaH vijJeyaH karmavittamaiH / baddhanuSiki koraniraraniH sakaniSThikaH // 6 // Page #646 -------------------------------------------------------------------------- ________________ dinizcayavarNanam 3063 ityeto kathitau hastau manuSyANAM mniissibhiH| pUrvodita caturhasto yatranAbhihitAdimau // 62 // hastau tatra prayoktavyo sAmAnyonoditakave(?) / vAhuhastAdvayoraniraraviH kiSkurityapi // 6 // kathito hastaparyAyaH hstechedaaNggulairpi| khaTvAnuravAsanAdIni kiSvuhastena kArayet // 64 // prAjApatyakareNaiva praasaadaadishihsryaan| vimAnaM maulizAMzAlA sabhAsthAnaM na kArayet // 6 // dhanugrahoNa prAmAdIna dhanurmuSTayA(pTyA) grahAdikAn / rAjAnpadaM(?) rAjadhAnI tadAnayanasaMjJikam // 66 // dhanurmuSTikareNaiva prakurvIta vickssnnH| alAce kiSkuhasto vA sarveSAmeva kevalam // 6 // alpAMggulamAnena kssutraasNggulmaantH| prAmaM ca nagaraM kheTe pattaTa(na) khaTaM puraM // 6 // viTaMka zibiraM vezma nigamArAjadhAnikam / senAmukhamitiprAhuH dvAdazaitAni sUrayaH // 66 // anyeSu zilpazAstreSu pazyedeSAntulakSaNam / nadI jalAyanaM kSetraM sUtreNaiva tu mApayet // 7 // daMDena vAdhasUtreNa prAmayoraMntaraM tthaa| yasvAticitrayormadhye udayaM zravaNanya ca // 7 // talAcImadhyama proktaM zraviSThAyAzca sUribhiH / tiSyottarAtrayamukhA rohiNInAM samudramaH // 72 // Page #647 -------------------------------------------------------------------------- ________________ 3064 bhAradvAjasmRtiH yatraivaM naiRtimadhyaM ityete bruvatetarAH / tatpratIpaM praticyAstu madhyaSTaMgharAtave // 73 // evaM madhyadvayaM jJAtvA tatobiMdudvayaM kSipet / tato dvibiMdumadhye tu samaM sUtraM prasArayet // 74 // evaM prAcipraticyAstu jAnIyyAnmadhyamaM budhaH / dhruvasthAnamudicyAstu madhyapUrvakrameNa tu // 7 // sUtraM prasAdyayAmAyAM madhyaM jJeyaM vipshcitaa| dhvaniH prAcyAthavA saudhyAnizcitA pUrva vastutaH // 6 // prAcItaraM tu yatsthAnaM sarva doSakaraM bhavet / evaM prAcI nahocyute"parijJAyAnammekarmANya dhArayet / ajJAtvA'rabdha'karmANi niSphalAni bhavaMtti hi ||7|| / / iti bhAradvAjadharmazAstre dinizcaya nAma dvitIyodhyAyaH // atha tRtIyo'dhyAyaH viNmUtrotsarjanavidhivarNanam viNmA(mUtrotsarjanavidhidvijAnAM prathameragha(sphuTa ? / zaucakramazcAdhatathA (1) samIcInamihocyate // 2 // brAhma muhUrte cotthAya dhrmttvaarthmiishvrm| : na cintyAyapra(ga)hAdgatvA deze dakSiNapazcime // 3 // Page #648 -------------------------------------------------------------------------- ________________ viNmUtrotsarjanavidhivarNanam 3065 AhRtAyA mRdaapshcaatstaashuddhbhuutle(?)| pAtrayodamAvazca kssipeshcaachaardhmaahaatmn(?)||4|| valmIkethA'gni vRkSAdau mArge mUSikasadmani / zaucadeze jalAMtasti kardame devatAlaye // 5 // purISabhUmAliriNe nivAse ca gavAmapi / mRttikA na parigrAhya zaucAtha jAtu vidyudaiH // 6 // saMdhyAsvAha ? karNasthA brahmasUtra udGmukhaH / vAnasAmaulisAcchAdyAmaunimUrdhvAnamaspRzan // 7 // same rahasi bhUbhAge darbhetarattaNAsmRte / visRjenmalamUtre tu rAtrIcedakSiNAmukhaH // 8 // devAlayamakhasthAnazmazAnAcaladAriSu / tadIkAbdhitaTItIranucchAyAmUlabhasmasu // 6 // loSTasasya ca yazvabhraparAga bahulIkRte / sa tyajenmalamAtre tu sthAneSveteSu buddhimAn // 10 // AdityAnalaviprAgninAbhitkrasyajenmUtrapurISetu vicakSaNaH(?) pramAdAtsvamalaM dRSTyAbhUmisthaM brAhmaNoyadi // 11 // savitAraM dvijaMdraggAmagniM vA nirIkSiyet / dabhairapitRNaizuSkai gudamutsRjya satvaram // 11 // ayajJadArukASThana ttptrairvaapylobhtH| utthAya sadhyaharate gRhItvAjJasvamehanam // 12 // zaucadezamadAgavya kuryAcchaucaM mRhaaNbunaa| pUrva jjalena prakSAlyA mRdApazcAttatoMvbunA // 13 // Page #649 -------------------------------------------------------------------------- ________________ bhAradvAjasmRtiH evaM dvAdazakRtvastu gudazaucaM samAcaret / praspati pramitAcAmRta dvitIyA tu tadarbhakA // 1 // uttarottarataH sarvAtritayyAvatutA budhaiH / dazakRtvovAmahastaM saptakRtvaH karATabhau // 14 // saMyojya caivaM prakSAlya sakachocaM punazcaret / paMcakRtvaH kakAkSAlya mRdAmalakamAtrayA / / 1 / / trikRtvoliMgazaucaM tu hastakSAlyapadedvayaM / saMyojyatrimRdAkSAlya kSAlayecchaucabhUtalaM // 16 // kurvItevadivA zaucaM rAtrAvasyArthamucyate / u(a)zaktasya yathA zakti zaucamukta tathAdhvani // 1 // yoSitAmukta zaucA) zUdrANAmapyudIritam / nadInarastaTAkeSu vApIkuNDahRdeSu ca // 18 // nijhare devakhAtebdhau dvijaH zaucaM na kArayet / evaM zaucavidhiH proktA dvijAnAM zuddhi ho (ha) tave // 18 // vidhi visRjya yacchaucaM vRthA kRtamavismRtam / kRtaM saMdhyAdikaM karma nityaM naimittikaM tathA / sarva niSpa(pha)latAMyAti zaucahInaM dvija(nma)nAm / / 16 / / // iti bhAradvAjasmRtau viNmUtravisarjanaM nAma tRtIyo'dhyAyaH // Page #650 -------------------------------------------------------------------------- ________________ atha caturtho'dhyAyaH AcamanavidhivarNanam samasta karmaNAmAdi sAddhanaM sarvazAnAM / upaspRSTa vidhiH samyadvijAnAmadhunocyate // 1 // Acamya vidhika karmakRtaM yattatprasidhyati / vinaivAcamanaM karma kRtamavyaphalaM labhet // 2 // tasmAtsarvaprayatnena Acamya vidhivattataH / autaM karmAthavAsmAttaM kuryAtkarma phalAptaye // 3 // jaMghAntaM jAnuparyantaM apivAcaraNadvayaM / / parAMtaMkarausamyakkSAlayetprathamaM budhaH // 4 // nAbheratha(dha)stAttsakalaM kssaalyetsvypaanninaa| kuryAdAcamanAdIni karmANAredapANinA // 5 // jalamamudhRtaMvApivArizuddhaM prpshyte| salasthaMcodhRtaMJcApi yathazuddhaMtadutsRjet // 6 // jale jalastha AcAmebahiSThastu jalAbahiH / bahiraMtastha AcAmedubhayatra zucirbhavet // 7 // . jAnoradhastAstavile upaspRSTaupagpRzet / jalAzayAdiSTvAcAmedUrvAbhaH sUrddhasaMsthitaH / / 8 / upavizya zucaudeze prAmukho brahmasUtradhRk / baddhacUDa-kuzakaraH dvijaH zucirupaspRzet // 6 // Page #651 -------------------------------------------------------------------------- ________________ 3068 bhAradvAjasmRtiH tiSThannaman svapana jalpan shRnnvnNtyjbhaassnnaa| azyaspRzandizappaspanakadAcidupaspRzet (1) // 10 // kAkazvakharaviTroDatAmracUDarajasvalAH / vrAtyAMtyajAti patitAnpazyannapirapRzedvijaH / / 11 / / devalAjabhiSaH zUdrAn caMDAlAnurupAtakAn / pazyannopaspRze dvImAn anyAH saMkarajAnapi // 12 // zayAnaH pAdukasthazcebahirjAnuH zarAsanaH / uSNISIkaMcukInanaH na kadAcidapa spRzet. // 13 / / brahmaprajApatipitRtvauMkojAtavedasAm / saMtipaMcApitIrthAni pANau vipraraya dakSiNe // 14 // aMgguSThasya kaniSThAyAH tarjanyAmUlamagrakam / kaMkarasyamadhyamaMcAhustIrthasthAnAnisAdhavaH // 15 // tarpaNaM devatAdibhyaH svatI naiva tarpayet / pivedAcamanedAdivIkSitaM brahmatIrthataH // 16 / / paanmaarjnsaanaadisprshaanaamdhidevtaaH| krameNa samyakathyate tadA saMsmaraNAya vai // 17 // kAryaH sarvAgiro vedaH purANonitihAsakaH(?) / prANaMdubhAnudigbhUmi brahmarudrAmarAdhipAH // 18 // etepAnazarIrAMggadevatA iti kiirtitaaH| . tattakriyAyAM smartavyA padopasparzane dvijaiH // 16 // upasparzanakAlena smrnyaanaaNggdevtaaH| pibetsRdvijanmAyaH tasyaupasparzanaM vRthA // 20 // Page #652 -------------------------------------------------------------------------- ________________ AcamanavidhivarNanam 3066 prakSAlya caraNau hastau prAGmukhovApyudaGmukhaH / upavizyAsanezuddhe kuryAdgokarNavatkarAM // 21 // sapavitraMkare tasmin mASamAnamitaM jalaM / AnIyyatriHppiveddhImAnvedatritiyatuSTaye // 22 // pakkaM saphenakaluSaM sadurgaddhaMs budbudam / uSNaMsaMmRttikaMkSAraM tyajedAcamane jalam // 23 // aMtarIkSaM nakhaspRSTaM bhinnaraMdravinirgatam / eka hastApitaMvAri tyajedAcamane dvijaH // 24 // ciMtAparyuSitatsRSTaM aMtyajaiH kramami (1) saMyutaM / devAbhiSikta heyaM ca tyajedAcamane vayaH // 25 // athAggirasastuSTai tatodhiH parimArjayet / tiryadaMgguSTamUlena mukharandhra vicakSaNaH // 26 // itihAsapurANAnAM tu'puSpainirmArjayetpunaH / athAvaroha kramataH tathA hastatalena ca // 2 // pAdayoH satyapANau ca kA(pra)kSipedvi nnutussttye| nAsAmUlaM spRzettuSTya madhyattaMgulibhiH zitaH / / 2 / / tataH pA(prA)Nasya saMttu Tya nAsikA vivaradvayaM / aMgguSTha tarjanIbhyAMtu saMspRzettu dvijottamaH // 26 // sUryAcandramasoH prItyaidIrdhyA prItyai ca saMspRzet / . aMgguSThAnAmikAbhyAMtu cakSuSI zravaNadvayaM // 30 // bhUdoMgguSTha kaniSThAbhyAM nAbhiM saMprItaye spRzet / brahmaNo hRdayaMprItyai alabhetatalena vai // 3 // Page #653 -------------------------------------------------------------------------- ________________ 3100 bhAradvAjasmRtiH # sarvAmgulIbhirIzasya mUrdhAnaM prItaye spRzet / aMguSThAGgulIbhistuSTya jiSNo spRzedrajau (1) ||32|| karmAvasAne karmAdau devamAcamanaM dvijaH / kuryAtsvakarmasidhyarthaM sarvadA sarvakarmasu ||33|| tAmracarmAzvabAlAMbu nArikelAzmapatrakI / upaspRzetsvahastaramai retairapi vicakSaNaH ||34|| brahmayajJe vizeSosti kiMcidAcamanakrame / pravakSyate tadetaddhi tatkarmaphalasiddhaye ||35|| pAnatrayaM yathA pUrvaM tathA dviH parimArjanaM / upaspRzya zirazcakSu nAsikAdvitayaM tathA // 36 // zrotradvayaM ca hRdayaM pUrvoktavidhinA labhet / evamAcamanaM proktaM brahmayajJe maharSibhiH ||37|| snAnapAnakSutaspApa homabhojanakarmasu / adhvopasarpaNe mUtravidutsRSTau dvirAcamet ||38|| japezmazAnAkrameNa paridhAnyena vAsinaH / catvArAkramaNe caiva dvijAtidvirupaspRzena // 36 // vinAvidhyuktamArgeNa yo dvijo nityamAcaret / anAcAMtaH sa evasyAdazuddhayitibhASitaH ||40|| evamAcamanasyoktaM vidhAnaM zruticoditaM / etaddheyaM dvijazreSThaiH anuSThAnAdisAdhakaiH || 41|| // iti bhAradvAjasmRtAvAcamanavidhirnAma caturthodhyAyaH // Page #654 -------------------------------------------------------------------------- ________________ atha paJcamo'dhyAyaH dantadhAbanavidhivarNanam dantAnAM dhaabnvidhirdvijaanaamdhunaaspskuttN| kadyate (kathyate) mukhazudhyartha yogyAyaM sarvakarmaNAM // 1 // prakSAlya caraNau hastau mukhaMcAtha yathAvidhi / Acamya prAGmukhaHsthitvA dantadhAvanamAcaret // 2 // ekAdazyaSTamISaSThi navamI ca cturdshii| pratipatpaurNamAsI ca kApTametAsuvarjayet // 3 // janmatrayAparAhArkadivasamyatipAtakAH / sa saMkramAvivarjAnyurvatayAvanakarmaNIm // 4 // zalmalyeraMdrakAAMsA pAlAzAzvaddhatidukAH / zleSmAtakasamInimbadhabadhAtrilibhItakAH // 5 // nivArazItakarkakSirikA kovidArikAH / kAzAMggulikuzAzcaiva vivarjA dantadhAvane // 6 // ashokmdhukplkssvilvaaNkolpriyNgvH| jaMvvukadaMbbazyAmAka badarIgacaMppakAH // 7 // shiriissdaaddimaarkaamraakrviiraatimuktkaaH| jajI zrIphala bhAMDIrabhadradAruvikaMchatAH // 8 // kAzmarIbRhatIsAla cirivilvA aruuksskaaH| apAmArgAzvakarNAkhya kakubhAbhUtabhUsahaH // 6 // Page #655 -------------------------------------------------------------------------- ________________ 31 02 bhAradvAjasmRtiH ete vRkSA prazaratAsyu kSIralabdhamahIruhAm / yAdAvanaM (1) kuryAttAnAM satataM dvijA // 10 // bakA vivAlAH zukAyAH saraMdhrAH yugmapakkakAH / vikUrcAhoyagaMdhA ca sakITajJAtapUrvikA // 11 // sapravAsA samuccedA na shaastroktaamnohraa| tyaktavyegvidhAzAkhA dvijaiH zuddha vicakSaNaH // 12 // smigdhAsAMdrAsuvidalAr3hAvAmAtirAjitA / svakaniSThAMggulithUlAvitastyAyAtikAzubhAH / / 13 / / nitya devAlaye goThe zmazAne jlmdhyge| yAgasthAne zucaudezenAcarehaMttadhAvanaM // 14 // zArdUla kRSNagokRttI yajJavRkSe tRgeSu ca / upavizya na kurvIta vastrAzuddhimanAsanaH // 14 // dakSiNAmukhastiSThaM zayAnazcadhidiGmukhaH / gaccha vajatyajJaravobhUtvA nAcarettadhAvanam // 15 // patitAtyaya pASaMDa devajIvarajasvalAH / bhiSakyAtakichaMDAla na prakSyAdaMtadhAvane // 16 // zunakaM viDvarAhaM ca gardhabhaMta vracUDakaM / anyAnnaivedyazApayeM dvijaH zuddha vicakSaNaH // 17 // yAvaMtto niyamAH proktA dvijazreSThatya sujitaH(?) / prekSyAprekSyeSu kartavyAH samaunena vipazcitA // 18 // kadAMbArjuna kauzIrazirISa khadirahaSu / dvijaH zuddhi yatiH kuryAta nadASTAMggulizAkhayA // 1 // Page #656 -------------------------------------------------------------------------- ________________ dantadhAvanavidhivarNanam AyurityAdimaMtroyaM uktaH shaakhaabhimaatrinne| vinAbhimaMtriNaM tUSNIM vRthAsyAhantadhAvanaM // 20 // asya prajApati RSiH chNdonussttugvnsptiH|| devatetihRdismRtvA maMtrArabhepadedyudhaH // 21 // abhimAhRtAMzAkhAM maMtreNAnena vai dvijaH / pazvAdUrdhvaM kramaNe padAvayecchAkayaikayA // 22 // zAkhAMvidArya tasyAstu bhAgenaikena mArjayet / sthUlamadhyAlpabhedataH // 23 // zreSThAmadhyAH knisstthaasyukRtyaaygraasklpne|| pippalAda samutpanne kRtyaye lokabhaya kari / / 24 / / pASANaMttemayAdattamAhArArdhaM prakalpitam / tilAkSateH shAzIlAM mA maM,treNAnenavAri ca // 25 // dattevAdhAMjaliMbadhyA tatasnAyAdyathAvidhi / viddheparvatAna) snAyAccaturdazyAM mahodadhau / / 26 / / sAcedbhaumayutA snAyAttAmatikramya parvaNi / prakSAlya caraNau hastau prAGmukho vAyudaGmukhaH // 27 // sthitvA yathAvadAcamya prANAyAma samAcaret / tataH saMkalpayetsnAnaM brAhmasya viniyogakaM / / 28 / / ApohiThAdhibhiH SaDbhiH tisRbhiH praNavasya ca / hiraNyavarNa ityAdi caturbhizca tataH paraM // 26 // pavamAnAnuvAkena pAdAdyukta vidhAnataH / svAtmAnaM sakuzairabdhiH mArjayetparitobudhaH // 30 // Page #657 -------------------------------------------------------------------------- ________________ 31 4 - bhAradvAjasmRtiH grAmasthAnamidaM prokta pApakSayakaraM prN| pAdayodhi hRdaye mUrdhni vakSasi pAdayoH // 31 // vakSazyadhyozcamUnIti brAhmo saMmArjanaM kramaH / prAGmukhaH prayataH pAdau prakSAlyacamya pUrvavat // 32 // prANAnAyamya saMkalpya bhasmasthAnaM samAcaret / AdAyabhasitaM svetaM agrihotra samudbhavaM // 33 // IzAnena tu maMtreNa zirasyeva vinikSipet / / tata AdAyatadbhasma mukhetatpuruSeNa tu // 24 // aghorAkhyena hRdaye tatastadasitaM kSipet / sadyojAtAbhidhAnena mamapAtahaye kSipet // 25 // sarvogaM praNakenaiva mNtrnnodduulvetttH|| evamAgneyajaM mAnaM uditaM paramarSibhiH RAI prAGmukhazcaraNau hastau prakSAlyAcamya pUrvavat / prANAnAyamya saMkalpya tiSThedva casA // 26 // svazarIraM bhavedArtha yaavttaavtsitiprmaa| divyaM sthAnamidaM prokta munibhiH satvaciMtakaiH // 27 // pUrvavatsakalaM kRtvA saMkalpAnte dvijottamaH / prAmAvahiH zucau deze gavAgamasapaddhatau // 28 // smarannArAyaNaM tiSThaMdyAvadalyAvRtaM punH| vAyavyaMsnAnamityukta etadAnAyavAdibhiH // 26 // devAlaye nadItIre mtthepunnyaayshrmevne| pra(gRhAvAnyatatrasthAne zuddhe snAnaM samAcareta // 30 // Page #658 -------------------------------------------------------------------------- ________________ snAnavidhivarNanam 3.105 yeSu dezeSu yacchatyaM tatkRtvA snaanmaaditH| prakSAlya caraNau hastau upaspRrza zya) yathAvidhi // 3 // upavizyacu zu) cau dezezizcalA kakRzAsmRte / UrdhvapuMDUcca vidhinA lalATa hRdaye gale // 32 // snAtvAgnihotrajenaiva bhasmanA ca prasannadhIH / paMcabhivrahmabhirvApi kRtena bhasitena ca // 33 // vAmabhAgesmaredviSNuM kamalArUDhapakSasaM / pItAmbaradharazyAmaM caturbAhuM kIrITanaM // 34 // nAnAratnaprabhAjAlaspu(sphu) ranmakarakuNDalaM / sarvAbharaNasaMyukta homayajJopavItinam // 3 // pavitrahastodhyAyitaH kiMcitprahasitAnanaM mukajaMpAMcajanyacca bibhrANaM hastadakSayoH / / 3 / / kaumodakI rathAMgaM ca bibhrANaM vaamhstyoH| tiSThaMtavAsukhAsInaM tadAdhyAyedyathAruci // 37 / / vivaMbhaktyA smarasthyAyedIzvaraM muranAyakaM / sarvapApavinirmuktaH sa yAti paramAMgatim // 38 // idaM stAnaMttu sarveSAM snaanaanaamaacredythaa| dvijaH zaktastvazaktazcedimameva samAcaret // 36 // idaM hi mAnasaMskAraM bhuktimuktiphalapradaM / devairmaharSibhiH sevyaM bhaktyApi parayA sadA // 4 // evaM saptavidhaM snAnaM brahmaNedaM puroditam / jJAtvA dvijottamaH samyagyathAyogyaM samAcarena // 4 // 165 Page #659 -------------------------------------------------------------------------- ________________ 3106 bhAradvAMjasmRtiH atrokta sarvamaMtrANAM prajApatiriSi smRtaH / cchaMdazcaMdasi vijJayaM liMggoktA devatA smRtA / / 4 / / prayogakAle maMtrANAM RssishcNdodhidevtaaH| viniyogakramAduktvA tattatkarma samAcaret // 43 // avaditvA RSicchaMdo devataM viniyogakaM / prayunaktimasUnyUmau pApiyyAnbhavatidhR'dhU)vaM // 44 // dvijomihUbrajanaiva bhasmanA ca savAriNA / dhArayedUrdhvapuMDU ca sarvapApavizuddhaye / lalATacordhvapuMDasyAtsarvapuNyaphalaM bhavet // 4 // // iti bhAradvAjasmRtau snAnavidhivarNanaMnAma pnycmodhyaayH|| atha SaSTo'dhyAyaH trikAlasaMdhyAvidhAnakathanama atha saMdhyAtrayopAsti vidhAnaM kathayAmyahaM / dvijanmanAM parispaSTaM samastAbhiSTasiddhaye // 1 // brahmavyAkArabhedena yAbhinnA krmsaakssinnii| bhAsvatIzvarazaktiH sAssaMdhyetyabhihitA budhaiH / / 2 / / taM mayUsvakAyAyAM niviSTaM svsvvigrhN| saMciMtyatasyAH kuryAdyat karmopAyastaducyate // 3 // Page #660 -------------------------------------------------------------------------- ________________ trikAlasaMdhyAvidhAnakathanam 3107 utpattisthitisaMhAra svasvabhAva prbhedtH| saMdhyA sarvagatAsAdhyA ekaiva trividhA bhavet // 4 // prAsaMdhyAmadhyasaMdhyA ca sAyaM saMdhyetyanukramAt / tisraH saMdhyA bhavatyevaM janmasthitilayAtmikAH // 5 // tatpUrvasaMdhyA brAhmIsyAnmadhyasaMdhyA tu vaiSNavI / raudri tu pazcimAsaMdhyA caivaM saMdhyA trayaM smRtaM // 6 // RgyajussAmavedAnAM rUpatrayamidaM mataM / / tasmAdvijassadA saMdhyA tritayaM sarvadA careta // 7 // pArabhRtArakAjyotirAbhAnudaya darzanAt / prAtaH saMdhyatyabhihita svAdhyAyazcamaharSibhiH // 8 // sUryasyAsthamayAtpUrvamArabhyAtArakodayAt / sAyaMsaMdhyeti sAmadhyamubhayomadhyamAtathA / / / / seveta pUrva prAsaMdhyAMmadhyasaMdhyAM tatastathA / tatazcAtpazcimAM saMdhyA niyamena tatodvijaH // 10 // uddhAya pUrva saMdhyAyAH kRtvA cAvasyakAdikaM / snAnAMttaM vidhivatsarva saMdhyAkarma samAcarena // 11 // mahAdhunIdhunIzrotaH saromAtamtaTAkakaH / tAlaH puSkariNItyau ete ca mavilAzayaH // 12 / / eteSvekasta... baddhe zuddhaslAneSu caiva hi / tatrastitvAdvijaH saMdhyAmupAsIta vidhAnataH / / 13 / / snAtvAnupahataH pAdau prakSAlya prAGmukhasthitaH / upaspRzyasamAcamya prANAyAma samAcaret / / 14 / / Page #661 -------------------------------------------------------------------------- ________________ 3108 bhAradvAjasmRtiH praNavaM vyAhRtiH saptagAyatriM sirasAsahA / triH paThedAyataH pANaH prANAyAmaH sa ucyate // 15 // saptavyAhRti pUrvI tAM AdyaMttaM prnnvaahRdaa| japedvAdaza gAyatri ekoyaM prANasaMyamaH // 16 / / azaktAsyAtsamuditaH prANAyAmo dvijanmanAM / vAlasyacetareSAM tu prazastaH prathamoditaH / / 17 / / dakSiNAghrANaraMdhreNa recayetsarvakarmasu / prANAyAmena vAmena svaraMdhreNa ca pUrayet // 18 // prAyazokhilamaMtrANAM RssishcNdodhidaivtaaH| viniyogaM ca saMsmRtvA tato maMtrAH samuccaret // 16 / / ityevamukto vidhivajjapaH karmaNi sUribhiH / vyaktopAMzuzca kaMThoSTaimanassApiya'nukramAt // 20 // pArzvasthitajanaizrotuM ya uccAraH prisghttH| spasyazrotuM parIsRTa uccAro japakarmaNi // 21 // yo sA upAMzurityukta japayajJaparAyaNaiH / ya uccAraH savidvadbhiH kaMThoSThaka itismRtaH // 22 // maMtrAkSarANi manasAciMttayannapyathakramAt / pRthakpRthaktaducAro mAnasAkhya iti smRtaH // 23 // vyakta ekgunnssmaadnyodshgunnaadhikaa| kaMThoSTakazzataguNaH tatsahasraguNodikaH // 24 // purasthAtpraNavoccAraH maMtrANAM sarvadA smRtaaH| sarvakarmasu sarvatrApareSAM paramarSibhiH // 25 // Page #662 -------------------------------------------------------------------------- ________________ trikAlasaMdhyAvidhAnakathanam 3106 paNivasya RSibrahma devatA ca zRtitrayaM / cchaMhastu devigAyatri viniyogosusaMyame // 26 / / bhUrbhuvasvamahAjanastapaH stymitiiritaaH| yathAkrameNa saptaitAH mahAvyAhRtaya smRtAH // 27 // bhuuraadinaamtribhRgukutsvshisstthgautmkaashypoNggiraaH| saptaite munayassaptavyAhRtinAM kramAsmRtAH // 28 // bhUdAMsigAyaryuSNizca anuSTu(pa) hati tathA / paMktitriSTupa ca jagate caiva muktAnyanukramAt // 26 // bhUrAdivyAhRtInAMttu munayo munisaptakaM / saMsmartavyamiti prAhuH kecitsvAdhyAyavAdinaH // 30 // vizvAmitro jamadanirbharadvAjotha gautmH| atribhRguH kazyapazca iti saptamaharSayaH // 31 // pAvakasya santsUryavAgIzoyAdasAMppatiH / devarAtvizya devAzva devatA ityudIritAH // 32 // svetastrAmazca sArAMggaH pItavarNAzca lohitaa| suvarNavarNa ityete tAsAM varNAH kramAtsmRtAH // 33 // vizvAmitra RSizcaMdo gAyatri devatAMzumAn / gAyAziraso brahma munizcaMdastathaiva ca // 34 // devatA prmaatmaasyaadviniyogonusNyme| praNavasyatathAvarNa zuddhasphaTikasaMnibhaH // 35 // tathaiSAmuktamaMtrANAM sarvatatramiti smRtaM / ityevamuktAnatvA ca sarvakarma samAcaret // 36 // Page #663 -------------------------------------------------------------------------- ________________ __ bhAradvAjasmRtiH Adau yaH sarvavedAnAM uccAryaH praNavo hi saH / bhUrAdayotra kathitAH saMtticaMdasi sapta ca // 37 // yasyatatsavitupUrva tadaMtaM ca pracodayAt / tasmAdayaM prakathitaH maMtraH sarvAgameSvapi // 38 // pavitravattaityasmin sUkta deyujurAgame / natAmiyaMnityasmiMca maMtrasyazcaMdasispuTaM // 3 // OM mApo jyotirityAdi bhUrbhuvaH suvaromiti ! sarvazRtizirogRhyametadgAyatriyA smRtAM // 40 // etadrahasyaM gAyatryAH ziraH saptadazAkSaraM / parabrahmatyabhihitaM vedevAjasaniyyake // 4|| tataH saMkalpayetprAtaH saMdhyopAstikaroti yH| iti svacetasmaraNaM yaH saMkalpastaducyate // 42 / / ApohiSThAdibhirmatraiH tribhiH saMmArjayetataH / siMdhudvIpabhRSizcaMdo gAyicyApohi devatAH // 43 / / mArjane viniyogastu sUryazceti jalaM pivet / asyAnuvAkasya RSiH chaMdo gAyatramaMzumAn // 44 // devatA viniyogopAMpAne samupavezayet / AtmAnaM prokSayetpazcAt dadhikrAvuNna itryUcA // 4 // ApohiSThAditisRbhiH Rgbhizca sakuzairjalaiH / dadhikrAvuNnamaMtrasya bAmadevaRSirmanoH // 46 // chaMdonuSTugvizvadevAH devatApazcavAsmRtA / tatopasavyaM vyAhRtyA vA samastayA // 47 // Page #664 -------------------------------------------------------------------------- ________________ trikAlasaMdhyAvidhAnakathanam 3111 pazcAduvAbhyAM hastAbhyAM aadaayaaNvyusmaahitH| ......"bhimukhastiSTaprANavyAhRti pUrvayA // 48 // gAyatriyAbhimaMtrovaM triHkSipedvijasattamaH / tata pradakSiNikRtya prokSateddhizucisthale // 46 // darbheSuvAgyatattiSThan prAGmukhodarbhapANikaH / triH prANasaMyamaM kuryAt RSyAdInadhanastarAn // 50 // gAyatryAstu samasthAyA RSicchaMdodhidevatAH / smRtvApratyakSaraM pazcAdRSTyAdinkramazasmaret // 51 // vaziSTabharadvAja gautamabhRguzANDilyarohitagargazANDilya / zAtAtapasanatkumArasatyavadbhArgavaparAzarapauNDarIka kratudakSakAzyapajamadagnyAtraMGgiraH kArtikeyamRgakuMbhayonisAdhyA iti / / 2 / / caturviMzati varNAnAMttadAdinAM yathAkramaM / RSayogIsamAkhyAtAH smartavyAH prathame manoH // 53 // gAyatryuSNiganuSTupapaMtitriSTubjagatikAMtivRhatisakRtya "lAviSTadapaMGti akSara paMktikAtyAyani jyotiSmati triSTubjagati sarvachaMdo gAyatrichaMdo devI gAyatrityetAni chaMdAMsi // 4 // caturviMzatiretAni chaMdAssihayathAkramaM / proktAnigAyatryAdIni tadAdInAM pRthak pRthak // 55 // Page #665 -------------------------------------------------------------------------- ________________ 3112 bhAradvAjasmRtiH agniprajApatissomaH yIzAnastvaditivRhaspatirmitrobhagaH / aryamAna(sa)vitAtvaSTA pUcaMdrAgnivAmadevomitrAvaruNAcabhrAtarau vizvedevAviSNurvasojIvaH / / kubera azvinau brahmati teSAM yathAkrameNaitecaturviMzati saMkhyayA / / akSarANAM tadAdInAM samAkhyAtA hi devtaaH| pRthivyaptejovAyvAkAzAgaMddharasarUpasparzavAkasvastipAdapAyA(yU)pastazrotramanazcakSurjivhAghrANahaMkArabuddhi guNatrayamityetAni sarvANitatdAniti / / 6 / / caturvizativarNAnAM tadAdInAM yathAkramaM / tatvAnitAni 'pratiNaM pRthak pRthak / / 7 / / brAhmIsabhAmahAnityA vipApA ca srsvtii| prabhAvatilalAkAMtiH kAttadurgAparAnalA // 58 / / vizvarUpA vizAvezA vyApinI kamalApati / mohAvasUkSmA hiraNmayA zAMtApadmA sacAparA shobhaanaagdaaruupinniti|| caturviMzatireteSAM akSarANAM pRthak pRthak / yathAkramaM samAkhyAtAH zaktayaH sarvakAmadA // 56 / / sumukhaM saMpuTaM vistIrNa vitrataM dvimukhaM trimukhaM caturmukhaM paMcamukhaMSaNamukhAdAmukhavyApakAMjalizakaTayamapAzaprathita sumukhosmukha pralaMvamuSTika mInakUrmavarAhasiMhAkrAMttamahAkrAMttamudrapallavamiti // Page #666 -------------------------------------------------------------------------- ________________ nyAsavidhivarNanam 31 13 caturvizatyakSarANo yetAmudrA pRthak pRthak / yathA krameNa kathitAH zIghrasiddhipradAyakAH // 60 // Adau sAMggaM ca karmokva saptamyaMttamanaMtaraM / viniyoga itivadedviniyogastaducyate // 6 // caMppakA puSpavalmitaM indranIlasamaprabhaM / kRpITayoni dIptAbhaM jaladvahni samaprabha // 6 // pUrNenduzaMkhadhavalaM pAMDaraM zukrakopahaM / goraktasadRzaM bhAnoH udayadyutisannibhaM // 63 / / gorocanaprabhAvItaM niilotpldlprbhN| zaMkhakuMdeMdudhavala varNAtItaMtadadbhudaM // 64 // caturvizativarNAnAM varNAH proktA yathAkUrma / evaMmRSTyAdikAnetaH sarvAsmRtvA praNamya ca / / 6 / / samyaguktaprakAreNanyAsatrayamathAcaret / prathamaM tu karanyAsaM dehanyAsaMttataH paraM / / 66 / / aMgganyAsaM tataH proktamevanyAsa trayaM kramAt / koSTAtaMvahiHppANyoH talayostalaSTayoH // 6 // talayormadhyamavipraH praNavaM kevalaMnyaset / prakoSThahastavinyAsaM saMmArjanaMpANinAmithaH // 8 // talamadhyamavinyAsaM saMsparzamadhyAMggulAgrataH / ubhayoMgguSThayosvasya tarjanyA praNavanyaset / / 6 / / anA(mikA)maMggulInAMttu caturvizati parvasu / caturvizatyakSarANi tarjanyAta nimaarbhyvtrjnikaavdhi| Page #667 -------------------------------------------------------------------------- ________________ 31 14 bhAradvAjasmRtiH svasyAMgguSThenyasedvarNanpraNavena pRthak pRthak / ityevametatkathitaM karaMnyAsaM yadaurdhataH // 7 // kRtvAsahasanaMnyAsamadhukuryA dvijottamaH / aMgguSTha gulphajaMghAsu jAnUruzamalAdvasu // 72 / / vRSaNekaTinAbhyozcAjaTharastanahRtsa ca / kaMThAsyatAlukAnAnudRgbhUmadhyAMggakeSu ca // 73 / / prAradakSiNottarapratyagUrdhvaSuzirasaH kramAt / cturviNshtykssraanniitdaadiinisvvigrho||74|| caturvizatu dezeSu prokta dhveSu pravinyaset / pApaghramupapApaghnaM mahApAtakanAzanaM // 7 // duSTAmragraharoganaM bhrUNahatyAghanAzanaM / agamyagamanAganaM abhakSyAsvAdanAdyahaM // 76 / / brahmahatyAghaharaNaM nRhatyApavinAzanaM / gurustIgamanAganaM grAmakUra kRtApahRt / / 7 / / pitRmAtRvadhAghana pUrvajanmAghanAzanaM / duSTapAvasamUhAna trivikramapadapradaM / / 7 / / padaM padaM mahezasya padmAkSasyapadapradaM / vidheppadapradaM brahma viSNurudrAdi saMstutaM // 76 / / AdityetanmahaH sAkSAtparabrahma prakAzakaM / caturviMzatyakSarANAM phalamukta pathak pRthak // 8 // nyasyAkSarANi svasyatanausmarettattatpalaM bhavet / uttamakSaravinyAsaM aMgguSThAdizirovadhi // 8 // Page #668 -------------------------------------------------------------------------- ________________ trikAlasaMdhyAvidhAnakathanam 31 15 athapAdAdimUrdhvAtaM pAdaMnyAsastu kathyate / pAdayostatpadaMnyasya savituH jaMghayoyaset // 82 // jAnudvayevareNyaMttu garbhaityUrudezataH / devasya guhyovinyasya dhImahIti ca tatra vai // 8 // stanayostudhiyonyAsa kaMTheya iti vinyaset / na itinyasya padane nAsikAyAM pracodayAt // 84 // OM mApojyotirityAdigAyA sakalaM shirH| ziraH prabhRti pAdAMttaM hastAbhyAM vinyasettataH // 8 // evaM spaSTaM padaMnyAsa vidhAnaM samudAhRtaM / maMtreNAnena sarveNa saukareNa divigrahaM / / 86 // karAbhyAM saMspRzeddhimAn mUrddhAdicaraNAvadhi / etatsaMhanananyAsaM vajrasaMpannanopamaM // 87 / / kRtvASaDaMggavinyAsaMTkarmAdha (1) samAcaret / hRddhastakezikhAgAtranetra prahariNA niSaT // 8 // aMggAnyamUnityuktAni vacmiSaTpallavAnyathA / tisrovyAhRtayomaMtreSaDvarNa hRdayAdayaH // 8 // caMtudhyaMttAH pallavArittAH eteMggamanavaH smRtaaH| hRnmaMtraM hRdayekAnte ziromaMtraMzikhAmarnu // 6 // zikhAyAH kavacaM deho kRkphaalessu(mdhymaaNggulaitribhiH)| aMgguSThatarjanyAgrAbhyAM sazabdaMdikSupArzvayoH // 4 // SaDaMggaMnyAsamityuktaM ca dRGmanu / pArzvayordizizvattamaMtrayita yathAkramaM // 12 // Page #669 -------------------------------------------------------------------------- ________________ 3116 bhAradvAjasmRtiH aMggulIbhizcatazRbhiH dvayoha dyshiirssyoH| muSTeraMgguSThazirasApazcametasyavAmataH // 13 // vahiH kalAbhyAM dRkphAlaM madhyamAMggulaitribhiH / aMguSThatarjanyamAbhyAM sazabdaMDi(di)kSupArzvayoH / / 4 / / SaDaMgganyAsamityukta idNmmetprkaartH| nyasyAghAyAtu varadetyanuvAkena mNddbhaanoraavaahyedeviiNsNdhyaaNgaayy'hvyaa| vAsudevaRgizcaMdonuSTussAvitri devatA / / 6 / / AvAhane viniyogaH devvA asyAyathAkrama / avicAvAhayeddevI hRdayAMbhoruhe dvijaH // 66 // dhyAtvAdhyeyaM yathAproktaM mUrtidhyAnaM tathaiva hi / dhAtvopacArAH sakalAskRtvAdhajapasamAcaret // 67 / / aSTottarasahasra vAhyaSTottarazataM tu vaa| japtaSTyvA viMzatiM vApi vIjazaktikamA(ja)pet // 18 // pUrvANDaM ca caturthANhaM vIjamasyA iti smRtaM / caturvizAdyakSarAMtaM sadIdhaM zaktirucyate / / 6 / / japedaSTottarazataM aSTAviMzatirephalA / etayoH pUrvamunibhiH AkhyAtaH zaktibIjayoH // 100 / aMgulibhisturekhAbhiH athavA jpmaalyaa| japasyasaMkhyA vijJeyA japadbhirdvijottamaiH // 10 // vRthAbhavetkRto vipraiH saMkhyAjJAnaM vinAjapaH / tasmAtsaMkhyAparijJAnaM avazyaM japakarmaNi // 102 // Page #670 -------------------------------------------------------------------------- ________________ japavidhAnakathanam japasyekasyaikamaNi nayedakSasRji kramAt / tathAMgguSThenasakalAnitaraMggulaiH sahA // 103 // apavitrakaronagnaH muktakezaH sakaMcukaH / uSNIsyazuddho bhUmiSTaH prlpnnjpodvijH||104|| niSTevajabhaNa krodhanidrAlasyakSatAH madaH / patitazvAMtyajAlokAdazaite japavairiNaH // 10 / / yadyeSAMbhavevipraH sUryAdInavalokayet / upaspRzyAthavAzeSaM prANAH saMyamya vA japet // 106 // sUryoSaqdhatAreza nakSatragrahatArakAH / ete sUryAdayaH proktAH munibhi brahmavAdibhiH // 10 // evaM sabhyagvidhAnena japaM sarvaM samApya ca / samAhitazcanadbhaktyAdevIM viprobhivAdayet // 108 / / karNayugmaM svahastAbhyAM spRSTvA jAnudvayAdikaM / caraNAMgguSThayugmAMttaM saMmRjya tu zanaiH zanaiH / / 106 // dakSazrotra samaMlAhuM dakSiNena prasArya ca / vAhUparizironamra mukti tadabhivAdanaM // 110 // svagotranAma zarmAhaM bhavatyaMttebhivAdayet / ityetadbhASaNaMyattanmaMtrasyAdabhivAdane // 11 // maMtreNAnenagAyatriM yathAvadabhivAdya ca / uttamenAnuvAkena devImudvAsayedadhA // 112 // anuvAkasyatasyaivA vAmadeya RssismRtH| chaMdonuSTup ca sAvitri devatodvAsane vidhiH // 113 / / Page #671 -------------------------------------------------------------------------- ________________ 31 18 bhAradvAjasmRtiH ityuktAnenagAyatriM anuvAkena vai dvijaH / udvAsyAdhanamaskuryAJcatuH saMdhyAdi devatAH // 114 // saMdhyApurastAdgAyatri sAvitri ca sarasvatI / etatsaMdhyAdayaH proktAH catasodevatAH kramAt // 11 // svasvanAma caturthyattaM praNavAdi namottakaM / maMtramAsAmiha proktaM praNametsvasvamaMtrataH // 116 // kecittu munayaH prAhuH pratimaMtraM pradakSiNaM / kurvanpraNAmaM kurvItA tAbhyAH bhaktito dvijA // 117 // mitrasyetyAdibhigbhiH vispaSTodita maMDalaM / AdityaMtimRbhirdeva upatiSThedadhadvijaH // 118 // asAmRSivizvAmitraH devatA vai divaakrH|| bhUmigAyatryamAdyasyatriSTubhAvihapazcimau // 116 / / ityevamuktvopasthAya tatasthamabhivAdayet / abhivAdanamaMtreNa sadbhaktyA lokasAkSiNaM // 120 / / sagotranAmazarmAhaM bhI pAdairabhivAdayet / ityevaM bhASamANeyaM maMtramarkAbhivAdane // 12 // sarvAbhyo devatAbhyazcetyetatpraNava saMyutaM / uktvAnamonamayiti praNametsarva devatAH // 122 / / kAmokASinmanapurakApidetyetatpUrvamaMtravat / uktvA pradakSiNe naiva namaskuryAtrayitanuM // 123 / / prAcI ca dakSiNAMcAdha pratIcIcottarodhakaM / adharAMcAttarikSaM ca etAH saptAditAdizaH // 124|| Page #672 -------------------------------------------------------------------------- ________________ japavidhAnavarNanam 31 16 saMdhyAdInAM yathA prokta maMtramAsAMtathaiva hi / jJAtvA yathAkrameNaitAH praNametsvAvamaMtrataH / / 12 / / gAyatryasotinatvAdha praNavavyAhRti pUrvayA / syAdgAyAmalaMdadyAdavivaitadvisarjanaM // 126 // OM sUryAya nmH| prAtaH sAyamomagnaye nmH| ityasagni brahmacAri pradadyAzcodakaM yatiH // 127 // dattvAdakaM japedanva jpstenaagnimaandvijaaH| pitRNAMmarutAMtupyaikSayAyasakalenasAM // 128 / / AtmAnaM paramAtmAnaM bhAvayitvA dvijottamaH / AtmAnamAtmanAdhyAtvA hRtmanaMcopasaMgrahAt / / 12 / / evaM saMdhyAmupAsyAdhAbhyAM yaM yaM prapazyati / yaM yaM spRzati hastena tattatsavaM zucirbhavet // 130 / / athocyate vizeSastu saMdhyayoranyayordvayoH / payaH pAnepyupasthAye maMtraSvarka pracetasoH // 13 // ApaH punaMtvicyetasyamunirAyo vidhaantH| chaMdonuSTuviti prokta devatA brhmnnsptiH||132|| viniyogaH payaH pAne ityuktvAnena maMtritaM / pItvAjalamadhAcAmedanyatprAtarivAkhilaM // 133 / / asabyenAti SaDRcAM hiraNyastUpa ityuSiH / pUrvedveSTi triSTubhaupazcAdgAyatri jagatI tataH uSNItriSTuvitiproktvA chaMhAsyarkodhidevatAH // 134 / / Page #673 -------------------------------------------------------------------------- ________________ bhAradvAjasmRtiH anyatsavaM yathApUrva karmakuryAdvijottamaH / evaM madhyAhna saMdhyAyAM vizeSavidhIritiH // 13 // atha pazcima saMdhyAyAM vizeSotra vidhIyate / siteravAupakramya pazcimaM tu samApnuyAt // 136 // agnizcetyanuvAkazca muniH sUryohutAzanaH / devatA gAyatraM chaMdaH pAnepAMviniyogakaH // 137 / / etatpratyaGmukhasthitvA smRtvAttvAnenakaMpivet / upAsane vizeSoyaM upasthAnetha vakSyate // 138 / / yAJciddhityAdipaMcAla devarAja iti smRtaH / gAyatritriSTunjagati gAyatritriSTubhityapi yathAkramenAcchaMdAMsi varuNAzcAdhidevatA // 13 // upasthAne viniyogayityuktvAtaM ca paMcabhiH / varuNaM samupasthAya kuryAdanyadApuraM // 140 // prayogakAle maMtrANi RSicchaMdAMsi daivataM / viniyogaM zaktivIje smarenocevRthAphalaM // 14 // idaM samastaM sRtibhiH gaaytricedyudaahRtaa| vidhinaivAbhyasedyAvataturiyyaM paramaM padaM // 142 / / OM bhUdityAditrimaMtraH prAgAyartyanaMtaraM / tasyAM prathamapAnena bhUrbhuvaH sarjagatyaM // 143 // pyApyaM dvitiyyapAdena vedAnAM tritayA tathA / tritiyyena tu pAdena prANavyAnaM samAnakaM // 144 // Page #674 -------------------------------------------------------------------------- ________________ gAyatrinirvacanam 31 21 vyApta caturthapAdena paramaM ravimaNDalaM / kramANAnena saMkrAMttaM yayAvyAptamidaM jagat // 144 / / gAyatri sarva devAnAM mAtAH saakssaadvijaashryaaH| tAmeva prajapedbhaktyAdhyAyecca satataM dvijaH // 14 // duSpratigraha bhuktyAhaM upAhvabhyo nizaM dvijaH / gAyaMtaM trAyate yasmAt gAyatrIti smRtA budhaiH // 146 // pANAgAdhAiti proktAH trAyatetAnadhApi vaa| gAyatrItibhavennAma kevalaM trAyatIti vA // 147 / / AzeSaprANi jihvAsu sadAvAgrUpavartmanAt / parasvatItinAnoyaM samAkhyAtA mhrpibhiH||148|| savita prakAzakaraNAtsAvitrItimRtA budhaiH / jagataH prasavatIti hetunAnena vA bhavet // 146 / / tasmAdiyaM sadopAzyA nizAdivasayordvijaiH / gAyatrisanannivelAyanaiva saMdhyeti kIrtitAH // 15 // yo japedvajasaMjJAtvA nazyatyahaMsi tatkSaNAta / picchaMdo devatAzca japettAstA yathAkramAta // 151 // 'jJAtvAyopAstimAcareta' jJAtvA padAni jitvA dhamadiyyaM pAdamavyayam / brAhmaNo yAti tatsAmyaM padaM jJAtvA turiyyakam // 152 / / yAsAyatricaraNA sAtrimUrtisvarUpiNi / upAsyAnArataMpraiH trisaMdhyAsu trimUrtiSu / / 153 / / 166 Page #675 -------------------------------------------------------------------------- ________________ 31 22 bhAradvAjasmRtiH / turiyyapAdametasyA jJAtvA yo pAstimAcaret / saratnapUrNa pRthivIM gRhNAnno doSamApnuyAt // 154|| brahmakezavarudrAdi devatAbhirupAzitAm / saMdhyAttAkona seveta vipraH sadabhilASakaH // 15 / / prAtaH satArakAM saMdhyAM sAyaM saMdhyAM sabhAskarAm / snAnakarmaNitanmadhyAM upAsIta yathAvidhi // 156 / / prArevamupAsitvA prAtkuryAdbhavanaM japaM / snAnasyAnaMtaraM kuryAttarpaNaMca mahAkramAn // 157 / / sAyaM saMdhyAM tathopAsya homaM kurvota vAsanaM / saMdhyopAsanahIno yaH na yogyaH sarmakarma su||158|| tasmAdupAsyavidhinA saMdhyAmanyakriyAM caret / nopAsayo dvijassaMdhyAvinAzUdratvamApnuyAt // 156 / / karmANyAnyAni saMtyatya saMdhyA vA kevalAM dvijAH / upAsye sarvapuNyAni kRtvAH sabhavedalaM // 160 / saMdhyopAsti vinA vipraH puNyanyamyAsicAcaret / yastasyatAni pApAni bhavatyeva na saMzayaH // 16 // nAzaye janitaMpApa dazajanmAptamAtmanaH / purAkRtaM zatajapAt gAyAkhyaM vijnmnH||162|| kRtayugepicaikasmin sahasraNa japena tu| tadbhaktyA japatastasmAdgAyatri sarvadA japet // 163 / / samastasaptataMtubhyaH japayajJaH pprsmRtH| hiMsayAnyeva pravartate japayajJo na hiMsayA // 164 / / Page #676 -------------------------------------------------------------------------- ________________ japayajJavarNanam 3123 yAmataH karmayajJAzca dAnAni ca tapAMsi ca / te sarve japayajJasya kalAMnAhanti SoDazam // 16 // japena devatA nityaM stUyamAnAprinAdati / prasannA vipulAMnbhAgAna aMtemukticca zAzvati // 166 / / ykssraaksssvetaalgrhbhuutpishaackaaH| japAzrayaM dvijaM dRSTvA dUratoyAMtti bhItitaH // 167 / / tasmAjjiteMdriyo nityaM saMdhyopAsti samAcaret / sa sarvalokAsijatvAdha viprasvavazamAnayet // 168 / / tadatte brahmabhAvena yAvadAbhUtasaMplavaM / tAvannityonirAtako bhavedatra na saMzayaH / / 16 / / evaM saMdhyAM binAsarvAM yo prAdhyApaye dvijaH / adhyAparo yadAvaca zrotA caikAgramAnasaH / / 17 / / sa sarvapApannirmuktAH sarvavidyA vizAradaH / sarvadhAnyadhanopetaH japAdvarpazataM sukhi // 17 // epadvidhAnaM sakalaM yo vedAkhilavedavit / sa yosavedavedAnAM pAragopina vedavit // 172 / / imaMvidhiMdArayituM yo mUla brhmsNtttiH| kSAtraM ca pUrvajanane kRtavinyAsa saMtatiH / / 173 / / yo dadyAdimamadhyAyaM sadbhaktyA brahmaNottamaH / manastu nirmalaM tasya bhavadasya na saMzayaH / / 174 / / etadvidvAnaM yodhitya zrAvayedbrahmaNottamAn / pratiparvaprayatnena brAhmaNo niyamena ca // 17 // Page #677 -------------------------------------------------------------------------- ________________ 3 1 24 bhAradvAjasmRtiH ajJAnena pramAdena zRtavinnAnya sNtttiH| (duyatsamuditaM)tasya tatsakalaM nAzaM brajettatrana saMzayaH // 176 yA saMdhyopAstivicchaMtti ysysthaanvihiintaa| parvaNi zravaNAdanyatra tatsarva pUrNatAM bhavet // 177 / / kAmavAnmohayAllAbhAtsaMdhyAMnnAtikramedvijaH / saMdhyAtikramaNadvijaH brAhmaNyAtvatateyataH // 178 / / anAgatAMtu ye pUrvI anidhItAM tu pazcimAM / saMdhyAMnnopAsate ye tu kathaMte brAhmaNA smRtAH // 176 / / sAyaM prAtaH sadAsaMdhyAM vinaadipraaupaaste| kAmaM tAM svadhirorAjA zUdrakarmasu yojayet // 180 / / vidhAnametannodeyaM rahasyaM yasyakasyacit / vedAdhyAyAbhijAtAya pradeyaM sa dvijanmane // 181 / / // iti zrIbhAradvAjasmRtau japavidhAnavarNanaMnAma SaSThodhyAyaH // atha saptamo'dhyAyaH japamAlAyAHvidhAnakathanam sahastraparamAM nityAM zatamadhyAM dazAvarAM / tAM sAvitri japedvidvAn prAGmukhaH prayatasthitaH // 1 // athopatiSThetAdityaM udayaMttaM samAhitaH / bhatraistu vividhaissaurai RgyajuH sAmasaMbhavaiH / / 2 // Page #678 -------------------------------------------------------------------------- ________________ japamAlAyAH vidhAnakathanam upasthAya mahAdevaM devadevaM divAkaraM / kurvIta praNatiM bhUmau mUrdhAnenaiva maMtrataH // 3 // OM vaSaTkArAya zAMtAya kAraNatraya hetave / nivedayAmi cAtmAnaM namaste jJAnarUpiNe // 4 // namaste ghRNine tubhyaM sUryAya brahmarUpiNe / vidhAnaM japamAlAyAH pravakSyAmi yathAkramaM // 5 // japo vizeSa phaladaH yo jape japamAlayA / tasmAtsarva prayatnena japamAlAM yathAvidhi // 6 // saMdhyAdyAnaMttaraM vipraH japeta japamAlayA / japamAlAmaNisteSAM lakSaNAni tatovidhiH // 7 // japamAlAvizeSazca kathyate ca yathAkramaM / apatyajIvakhaMkhArka pravAlamaNimauktikAH // 8 // sarojabIjagAggeya kuzarudrAkSa saMjJikA / dazaite japamAlAyAM maNikaNyudIritAH // 6 // ekasmAdadhikasvekaH phalenAbhihitA amI / aMggulIbhiH kRtajapaH kriyAtAvAniti smRtaH // 10 // rekAbhirekoSThAuktaH tekastujapinedaza ? | zaMkherekaguNaM tadvatsphaTakAkSizcavibhramaiH // 11 // eka sahasramaNibhiH ekodazasahasrakaH / lakSayuktAphalairekaH koTirekovjavIjakaiH // 12 // haimairekAdazakoTi zatakoTistathA kuzaiH / anaMtamekorudrAkSaiH evamuktaM phalaM kramAt // 13 // 3125 Page #679 -------------------------------------------------------------------------- ________________ 3 1 26 bhAradvAjasmRtiH maNibhirmokSamAlA ca saptaviMzati saMkhyakaiH / triMzatsaMkhyai tu maNibhiH japamAlAmataMdritaH // 14 // paMcAzacchatasaMkhyAkaiHmAlA caturuttarapaMcAzarmaNibhirja pmaalikaa| vidveSaNAdiSu kSudrakarmasvabhihitA budhaiH / / 15 / / aSTottarazataM mAlAmaNibhiryA vinirmitaa| sarvAbhiSTeka phaladA sadAjapakRtAmalaM // 16 / / evaM saMkhyAphlaM prokta maNinAMtu yathAkramaM / athocyateMggula phalaM aMgguSThAdi yathAkramaM / / 17 / / japomokSa pradoMgguSThaH madhyAyuH praSvRddhidAH / samastAbhISTaphaladA nAmikAmaraNAdiSu // 18 // kSudrakarmasusarveSu tarjani tatphalapradA / aMggulinAM phalaM samyakkrameNokta pRthak pRthak // 16 // athocyate maNInAM tu lakSaNaM sAdhvasAdhu ca / na jyAsmigdhAH dRr3hAH pakkAH guruvo RjuraMdhrakAH // 20 // nyAyAgatAye maNayaH te zubhAjapa karmaNi / pAktanAkippuruSA khaMDAH sphaTikAzca sakITakAH / / 21 / atisUkSmA atisthUlAH apkaavrNdhrkaaH| anyAyenAgatAH pUrva pUrvoktA japakarmaNi // 22 // hatAzcayete maNayaH na grAhyajapakarmaNi / rudrAkSAH putrajIvAkhyAH padmavIjeSvamIguNAH / / 23 / / Page #680 -------------------------------------------------------------------------- ________________ japamAlAyAH vidhAnakathanam suprekSamaNiyyAratneSu sadratnamaNayaH zubhAH / rudrAkSaNyekavaktrAdi caturdazamukhAvadi ||24|| saMttitadvadanAkArAH RjurekhaivatiSThati / viprabhUpativiTcchUdrAH rudrAkSAsyuzcaturvidhAH ||25|| sitarakta suvarNAbha kRSNAyiti yathAkramaM / samajAtimukhAyogya rudrAkSA mAlikA kRtAH ||26|| viparIttAniyo gyAsyu tathAvRSalajAtayAH / biddatA sakalaMkkAdidoSaratneSvazobhanAH ||27| nirmalAdoSarahitAH etesammaNayasmRtAH / biMdvAvattattuSaMtrAsa rekhAkAMcana kIlakAH ||28|| saptate kathitA doSAH ratnazAstravizAradaiH / jaMbyUpalavadAkAraH stanacUcukasaMnibhaH ||26|| cUr3AmaNivadAkAro vAlavatsasyazRGgavat / iyaM caturvidhA vidukhI saMtati vinAzakRt ||30| zaMkhamastakasaMkkAzasaridveNubhra mopamaH / AvartodviprakAroyaM sadA vibhramakArakaH ||31|| godhUmacUrNa sadRzaH vyApyaratnaM samaMtataH / AstatattuSasaMjJoyaM sarvadAMggakRzapradaH ||32|| trAsAkhyaH sphaTikaprarUyaH zuktyabhyaMtaruksamaH / trAsastu viprakAroyaM trAsa saMjananaH sadA ||33|| ravirazmi samAkArA mUtrapAtta parAvRtiH / vanapAtavadAkArA tridhorekhAdikaSTadhA // 34 // 3127 Page #681 -------------------------------------------------------------------------- ________________ bhAradvAjasmRtiH kauzikA kRSNalohabhAkRSNaMbhraka smaakRtiH| zikhipiJcavadAkArA tridhaitadasunAzakRt // 3 / / kIlakaMkIlavakIlavatiSTet satvadhAhRdayattikRt / evaM ratneSu doSANAM lakSaNaM samudAhRtam // 36 // bhallekSaNAniratnAni grAhyaNyAni varjayet / gomedhakaH puSparAgavaiDUryaH zatarujmaNiH / / 37 / / etecasphaTikAprakhyAH sphAle sphaTikajAtayaH / japamAlAkRtAcaiva maNInAlokya zobhanAm / / 38 / / japAMggulisamasthUlamasthUlAn saMgRSiyyAdvijottamaH / yajJopavItabidhinA zulvaM kRtvA vidhAnataH / / 3 / / maNinekamukhAH sarvAsphuTayedgAtra paMktivat / rudrAkSasyonnatasthAnaraMdhrasyAtsamudAhRtaM / pRSTaninasthalaMraMdhe saMyutaM ca zalAkayA / / 40|| padmavIjasyavadanaMviMdvaya samanvitaM / nekavihusthalaM pRSTa vizAlatasya ca smRtaM // 41 // pRSTAsye putrajIvasya rudrAkSasya yathApurA / jJAtvaitaM protyatacchulpesveSTa saMkhyAmaNinchuvAn // 42 // pranthipRthakpRthakkuryAmaNInAmaMtare budhaH / UrdhvAbhyAM protyasImA graMthiMdadyAdyathAzubhaM // 43 / / rudrAkSAditrivIjAnAM evaMmAlAkRtikramaH / maNinAmitareSAM tu mukhabhedo na vidyate // 44 // Page #682 -------------------------------------------------------------------------- ________________ japamAlAyAHvidhAnakathanam 31 26 etadvadanamityevaM saMkalpya ghaTayevudhaH / kuzamAlAkRtau kiMJcidvizeSAtraiva kathyate // 4 // satkuzAnvidhinAhRtya tIvrazulbhaM prakRtya ca / sveSTasaMkhyAmaNIgraMthiM kuryAnetrayaM dRr3ha // 46 // tatomAlA zirograMthiM prakurvIta ythaapuraa| kuzAkSamAlikAmevaM kRtvAvata prakalpya ca // 47 // sagRhitadvija zreSThaiH sarvathA japakarmaNe / strivatAmaMtraape strikuzAkSasraguptamA // 48 // siMdevatA maMtrajapekhitadarbhAkSamAlikA / evaM jJAtvA japeteti kramAdasRjAdvijaH // 4 // praNavasya vyAhRtInAM gAyAzca japebhRzaM / zreSTAkuzAkSamAlAsyAtsamastAnAM japasrajAM // 50 // sUryakSetredazaiteSAM maMtrANAM japakarmaNi / raktAMbhoruhabIjAkSamAlikA pravarA smRtA // 5 // vakSyAmyathAkSamAlAyAH pratiSThAvidhimuttamaM / yA pratiSTAkSamAlAyAH sAsamasta phalapradA / / 2 / / apratiSThitamAlAya sA jape viphalA smRtA / tasmAtpratiSThA karttavyA japasya phalamicchatA // 53 // dvijAvidhiyathasnAtvA pratiSThAsnAnamIpsitaM / tatsthAne maMDalaM kuryAdihibhizcaturazrakaM // 54 // tanmadhye tu vidhitpadma aSTavrataM sakarNikaM / pUrvAdidikSuparitaH kuzaizca prAgudukrakaiH // 55 // Page #683 -------------------------------------------------------------------------- ________________ 3 130 bhAradvAjasmRtiH paristIthatanmadhye tataH kUcaM vinikSipet / tataH prakSAlyacaraNAvAcamya ca yathAvidhi // 56 // udaGmukhaH prasannaH san upavizya kuzAsane / prANAnAM saMyamaM kRtvA pratiSThAthaM japasrajaH // 57 // tataH purANAha saMkalpaM dvijanmAnujJayA caret / tatovidyukta mArgeNa kuryAtpuNyehavAcanaM // 58 / / prakSAlayetatomAlAM puNyAha klshodk| tatobhiSecayetpaJcagavyaidikSurasena ca // 56 / / madhunA kuzatoyena snApya saMskRtya buddhimAn / gomUtraM gomayaMkSIraM dadhisarpiSyamAni ca // 60 // paMcagavyAnimunayaH pravadaMti manISiNaH / prihidroNena kRtvAghamaMDalaM caturazrakaM // 61 // tanmadhye padyamAlikhya sASTapatraM sakarNikaM / pUrvavanmaMDalaMdarbhaH paristiryAthamadhyame // 62 // kuzakurcakSipedhImAn prAgagraMcodagagrakaM / lohitaH sadRr3hasmigdhaH prasthatoya pramANakaH // 63 / / kalazaH paMcagavyAdi dravyANAM samudAhRtAH / asitA lohitApItA dhavalA kapilA kramAt // 64 // gomUtragomayakSIra dadhyAjyAnAmiha smRtAH / va svavarNayutAlAbhe labdhagavyAni vA haret // 65 / / tatrApi doSaduSTAni parityaktvA zubhAni cet / AhAravazajIrNAyA rogAkSiNavatsakA // 66 // Page #684 -------------------------------------------------------------------------- ________________ japamAlAyAHpratiSThAvidhivarNanama 3131 vandhyA navaprasUtA ca na yogyA gavya saMgrahe / gomUtraM prAgdalejyasya sthApayetkalazaMsthita / / 67 // gomayAMbbu tathA vidvAn sthApayedakSiNegale / piyyArSapazcimadale tathaiva sthApayedadha // 68 / / udagdhaledadhisthApya pUrvavanmadhyameghRtaM / tadvatsApya ca teSvaMttaH gaMdhapuSpAkSatAni ca // 66 / / kuzaku_nijatvAdha maMtrayettAnpRthak pRthak / sthApayennArikelAMbyu tathA svAhozAdigdale ||70 / / tathaiva sthApayeddhImAn kSipennitidigdale / kuzAMbbuvAyudikyatre sthApaye prathamoktavat / / 71 / / gaMdhatoyaM tathaivezadigdale pravinikSipet / pUrvavatteSu sarveSu gaMdhAdinapi nikSipet // 72 // etAnyapyabhimaMAdha dhUpadIpau pradApayet / tatastadadhidevAnnukalazasthApane kramAt // 73 // tattatkalazapAtreSu gaMdhapuSpAdibhivarjayet / ravisomAgnivAgIza zukrAMgAravRSezvarAH // 74 // sarasvatIcetyA tAH gomuutraatydhidevtaaH| gAyalcaivagomUtraM gaMdhadvAreti gomayaM / / 7 / / ApyAyatveti ca kSIraM dadhikrA puNnatodadhi / AjyamazukramasItyevaM gAyA nArikelakaM // 7 // madhuvAtARtayiti devasyatvetidarbhakaM / gAyatraiva ca gaMdhAMbbusnAnamaMtrANyamUni vai // 77 / / Page #685 -------------------------------------------------------------------------- ________________ 31 32 - bhAradvAjasmRtiH etadravyaistuvidhivat snApayedakSamAlikAM / dravyAbhimaMtriNe maMtraM praNavasyamudAhRtaH // 7 // aSTottarazataMrUpaM mNtraavRttirudiiritaa| kalazAnAM samastAnAmabhimaMtravidaubudhaiH / / 7 / / ApohiSTAdibhibhatraiH strIbhiH prAGmArjayedbudhaH / hiraNyavarNaityAdvaiH caturbhistadanaMtaraM / / 80 // pAvamAnAnupAkena tataH sakuzavAdibhiH / prANavASTazatenAbhimaMtritenAMbhasA ttH||8|| sa kUrcAkSatavalayamabhiSicedvijottamaH / gAyASTazatenAbhimaMtre tenAMbhasA tataH / / 82 // abhiSicettu sadgaMdhaM kUrcena ca japasrajaM / homapAtrethavAdau mRNmayetadanaMtaraM // 3 // AlipyaM caMdanenAtha padmapuSpANi likhet / praNavaM paMkajedhyAyetatpAdaM kaNikAMtare / / 4 / / savituH zakradikRtre vareNyaM vnhidigdle| bhargoyamakakutpatre devasyanaitedale // 8 // pratyagdale dhImahI ca dhinaH pAvanAdigdalai / dhiyassomadigdale kudradigdalena pracodayAt // 86 // sarvatraivaMhRdAdhyAyan padmapIThaM prakalpya ca / tatastatpadmapIThasya madhyetatkarNikopare // 8 // kuzakUrca yathA pUrva prakSipedvijasattamaH / tanmadhyenavavastreNa zuklena japamAlikA // 8 // Page #686 -------------------------------------------------------------------------- ________________ japamAlAyAHpratiSThAvidhivarNanam 31 33 AveSTyasthApya gAyAH maMDalAMbujamadhyame / nidhAyamAlikAM gaMdha taMDDula prasavaithujet / / 8 / / dhUpadIpaM ca tadvAtha svasyadakSiNapANinA / spRzanjapeJca praNavaM aSTottarazataM dvijaH // 10 // tatastadaiva gAyatriM aSTottarazataM japet / pAyasaM sa guDAharaM anekApUpabhakSaNaM // 6 // tatvAnivedya gAyatryA tataH stAMbUlamuttamaM / svagRhya ktavidhAnena kuryAdagnimukhaM tataH // 62 / / tasyacezAnadigbhAge hAvayetsamudAdhikaiH / pratyekasamidaMdanAkhaiH tilaizcASTottaraMzataM // 13 // gAyatryAjuhuyAddhImAn praNavavyAhRti pUrvayA / alAbheSTAviMzatirvA dravyANAM juhuyAttataH // 64 // tato jayAdInjuhuyAt sarpiSA srvsiddhye| prAyazcitAhu tihRtvA kuryAtpUrNAhutiM tataH // 6 // tataH pradakSiNaM kRtvA daMDavatpraNipatya ca / tatorcayetsvasyagurugaMdha prasavataMDulaiH // 66 // tataH sdbhktitoddyaadvstrhomaaNgguliyykN| viSAmalAbhebhaktazcedyathAzakti samArcayet // 17 // tatodaMDanamaskAraM kurvIta dvijasattamaH / evamakSasajAdhImAn pratiSThApya yathAvidhi // 18 // guruhastenalabdhena tayAmAlikayA japet / . mukhamArabhyavRSTAttaM japtvApazcAtpradakSiNaM // 66 / / Page #687 -------------------------------------------------------------------------- ________________ 31 34 bhAradvAjasmRtiH bhrAmayitvA punarvaktramArabhya ca japetpunaH / ayamevasamAkhyAtaH japamAlA vidhikramaH // 10 // ekAdipaMcaparyaMttaM kaniSThAdva-yagulikramAt / saMkodayettatovidvAnyathApUrva prasArayet // 10 // anena japasaMkhyAsyAtkrameNaiva japasya tu / ekaH sa saMkhyA vAmahaste dakSiNena tathAkramAt // 102 / / tatrApi dazasaMkhyAyA zatasaMkhyeti ca smRtaH / japAMggulikrameNokto lekhAkramamadhocyate // 103 / / madhyAMggule dhyarekhAM samArabhya pradakSiNaM / anAmikAMtarekhAMttaM aMgguSThena yathAkramaM // 104 / / spRSTvA dvAdazasaMkhyAnA:navAreNa tatpunaH / evaM rekhAkramajapaH praspaSTaH"prakAzitaH // 10 // etatsamastaM vijJAya yo japedvijasattamaH / sarvapApavinirmuktaH sarvAnkAmAnavApnuyAt // 106 / / ihaloke sukhI bhUtvA prApnuyAtparamaM padam / praNavavyAhRtiH saptagAyatriM vaidikAnmanUn // 107|| vinaannyaanjpenmaatraannyaajpmaalyaa| gurvalAbhe svayaMvApi pratiSThApyajapasrajaM // 108 / / anenavidhinA viprA japedakSasrajAtayA / vAmanenaspRzenmAlAM kareNa brAhmaNa kacit // 106 / / karekaMThethavAskandhe dhArayennakadAcana / japakhajAtayAnitya japakAle japaH zuciH // 110 // Page #688 -------------------------------------------------------------------------- ________________ japamAlAyAHpratiSThAvidhivarNanam 3135 kalItvaivAyazucisnAne dvijanmAtra vinikSipet / amyAkSamAlayaitAni maMtrANi ca japedbudhaH // 11 / / nAnyeSAmanyamaMtrANAM japakarmAthamarpayet / zleSmaraktasurAmAMsa vinnmuutroccissttkiksaiH||112|| kapAlanakhakezaizca patitairaMtyajairapi / udakyAkAkaviTakor3hakharapAdAyuthazvabhiH // 113 / / zAkhAraMDakadoSajJa devAjavamahAhibhiH / japamAlA yadispRSTA tAM tathaiva parityajet / / 114|| ajJAtapUrvagaNikA paMcavIsUtikAruciH / yAtAbhirapi saMspatiSThAM tyajedakSasyajaM budhH||11|| tayaivAkSanRjAnityA japetsarvArthasiddhaye / doSaduSTAkSamAlAMttaM mahAnadyAM hradethavA // 116 / / puNyatIrthathavA vipro maMtraiNaiva pracikSipet / samudraM gacchasvAheti maMtrametadudIrayat // 117 / / gaMdhapuSpArcitaiH sAdhaM mAlAmaMtreNa nikSipet / rudrAkSa putrajIvAjja bIjadarbha japasraja // 118 // duHsRSTi doSavijJayo na tu rtnjpsrje| punarevaM vidhAnena saMvAdyAkSasrajastataH // 11 // yadicchedoSa saMspRSTi bhavedranajapasraja / punarevaM pratiSThApya japedakSaprajAtayA // 120 // pratiSThA kIrtannAdhyAyaH mamAkhyAto jpsrjH| na yasya kasyaciddeya dAtavyaM sadvijanmane // 121 / / Page #689 -------------------------------------------------------------------------- ________________ 3136 bhAradvAjasmRtiH / yadAkSarAbhidhAnAnA valayoniyamotra naH | smRtiSyarthaM pragRhiyyAdardhameva prayojanaM // 122 // AgameSu purANeSu smRtiSvikadAsu ca / arthameva tu guhiyyAnna ca zabdavicArayet // 123 // // iti zrIbhAradvAjasmRtaujapamAlAyAHvidhAnakathanaMnAma sptmo'dhyaayH|| atha aSTamo'dhyAyaH japeniSiddhakarmavarNanam japeniSiddhakarmANi yAni vakSyAmitAnyahaM / niSiddhakarmakaraNAnnipidhyati japokRtaH // 1 // tasmAtsarvaprakAreNa japakarmANi buddhimAn / niSiddhAniha karmANi kadAcidapi nAcaret // 2 // pAdaprasAraNaM vArtAmAlokana vijR bhaNi / juhvAprasAraNaMzvApaH nakhacchedana tADanaM / / 3 / / bhujAdyAsphAlanaM rajjukaraNaM tRgadaMzanaM / kSudadiSTivanaM gAtracalanaM kezabaMdhanaM // 4 // adharasparzanaM dattakarSaNaM dehakaMppanaM / .. AsphoTanaM prahAsIna zayanaM parivIkSaNaM // 5 // Page #690 -------------------------------------------------------------------------- ________________ japavidhAnavarNanam anveSaNamaMggulyA mukhavAsa prapUraNaM / ziraH kaMThe prAvaraNaM vAsasAdoH prasAraNaM // 6 // ziraH pracchAdanaM zilpakaraNaM copacarvaNaM / sUkSmajaMttu prahananaM mAlAdhAnaM tathaiva ca // 7 // krodhanaM duSkriyAdhyAnaM karmANyasyadapidRzaM / bhavaMti karmANyetAni japa nAzakarANi ca // 8 // pAparupAporUpApa janAbhUtisurArcakA / eSAnizAmanaMcaika bhApaNaM japanAzakRt // 6 // bhatti karmANyetAni yadicettu pramAdataH / prakSAlya caraNAhastI Acamya ca yathAvidhiH // 10 // prANAyAma trayaM kRtvA sabitAraM vilokya ca / namaskRtya tatodhImAnjapazepana samAcaret // 11 // evaM sarvavidhi jJAtvA japaM kuryAdvijottamaH / tattaduktaphalaM samyak prApnuyAsnehamAnavaH // 12 // // iti zrIbhAradvAjasmRtI japavidhAnavarNanaM nAmASTamo'dhyAyaH / / Page #691 -------------------------------------------------------------------------- ________________ atha navamo'dhyAyaH gAyatryAsAdhanakramavarNanam arthatasyAH pravakSyAmi gAyA sAdhanakrama / na sAdhitaM ya AmaMtraM prayogo na phalapradaH // 1 // tasmAddidyuktamArgeNa sAdhayitvA dvijottamaH / tataH prayojayetmaMtraH abhiSTaphaladaM bhavet // 2 // RSInchaMdAMsi devAnazca varNanAstatvAnizaktitaH / mudrAzca viniyogaM ca vIjazaktyAsanAni ca // 3 // mAnaMkAlaM ca taddhyAna yathAvad guruvaktrataH / adhikRtyA tato viprA maMtrametatpurazcaret // 4 // zirobrahma zikhArudreH viSNurha dysNyutH| upAyane viniyogo gotrasAkhyAnazca tu||5|| jJAtvaitAni zucibhyAni zuddhavikSAsanaH sakRt / yatrakAlAplavomRtyuH jape dvAdazalakSakaM // 6 // kRtAdiza(ka)liparyantaM kramAllakSatriyaMtrayaM / yugaM pratyevamAropya puruzcaraNamAcaret // 7 // purazcaraNametaddhi gAyA parikIrtitaM / ekaM dvitricatuH paMcaSaTsaptASTAnavopari // 8 // dazAnanakrameNaiva zataMdazavatasmRtaM / tathA sahasramayutaM lakSaMceti yathAkramaM // 6 // Page #692 -------------------------------------------------------------------------- ________________ gAyatryAsAdhanakramavarNanama 3136 evaM saMkhyAkramaM jJAtvA maMtrimaMtrAsadA japet / saMkhyAjJAnanaM padmabIjaiH sUkSmazuddhAtmavittu vA // 10 // saMkhyArekAbhirathavA bhUmau vA rajjubandhanaiH / vipra pApakSayArthicet prAtaH prathamavAsare // 1 // natvAdha nityakarmANi nivartya ca yathAvidhi / brahmakUcIpivedani dvitIye prathamoktavat // 12 // sarvaM kRtvAdhabhUjIta vizuddhaM yAvakAzanaM / pUrvavatsakalaM kRtvA dvitIye divase punaH // 13 // dvijottamAnnabhuktvAtha sAvitri japamAcaret / gAyAttvabhimayAMbhaH zatavAraMjalasthitaH // 14 // snAtvApItvA zataMjaptA sarvapApai pramucyate / brahmahA madhupasvarNasteyi ca gurutalpagaH // 15 / / gomAtRhApitRghno vA guNaspRtvi ma sAgarAM / sadAcArya mukhAtsAgAM adhitAMttu vidhAnataH // 16 / / gAyatrimayutaM japtvA paapairetdvimucyte| AdauvevakramamidaM kRtvA svasyAbhivRddhaye // 17 // gAyAdhata lAbhAya homaM samyaksamAcarena / japahomau ca satataM kuryAdvipasvatejasA // 18 // sarvakAmasamRddhyarthaM parabrahmodamucyate / nityanaimittikenAmne tritayesmitryatiSThitA // 16 // gAyatritatparaM nAnyat ihaiva ca paratrayaH / madhyaMdinelpabhujyauni trikAlajJAnatatparaH // 20 // Page #693 -------------------------------------------------------------------------- ________________ 3140 . bhAradvAjasmRtiH lakSatrayajapedhetatpurazcaraNasiddhaye / sarveSukAyikeSvevaM krameNa vidhirIritaH // 21 // yAvatkarmasamAptistu prAtaHsnAnaM na satyajet / athavedAdibhAtati prasAdajananaM vidhiM // 22 / / gAyatryA saMpravakSyAmi dharmakarmAthamokSadaM / pUrva sUryodayAtsnAtvA sahasra pratyatAM japet // 23 // AyuSyamarthamArogyaM labhetkIrtiM ca vAMdhavAM / upavAsa trayaM kRtvA sahasra juhuyAdbhutaM // 24 // sahasrapoSaM labhate pravRddhAciSe pAvake / payasAbhyajyasamidhaH pAlAzasyasahasrakaM / / 2 / / grahaNejuhuyAdidoH sahasrarajitaM labhet / ghRtenAbhyajyasamidhaH khadirasyahutAzane // 26 // juhuyAd grahaNebhAnoH sahasraNeSamApnuyAt / (sahasra poSamApnuyAt ) / alakSmipracuravyAdhiduHsvapnAca samAzrItAH / / 27 / / sahasrajaptA kuMbhAMbha sevanAnnAdamApnuyAt / yAM dizaM brAhmaNogaMttudhizcanloSTAni sapta ca / / 28 / / saptakRtyAbhimaMtryAtha vinRjettatranobhayaM / kSirAzIjuhuyAlakSaM kSeraM.mRtyuM vyapohati / / 26 / / ghRtAzI prApnuyAnmedhAM japtvAlakSaM na saMzayaH / nAbhimAnebhanistAtvA sUryasyAbhimukhojalaM // 30 // Page #694 -------------------------------------------------------------------------- ________________ gAyatryAsAdhanakramavarNanam 31 41 lakSaM ttu juhuyAdrAjyaM lAbhenniSkaMTakaM dhruvaM / hunehetasatrANi ghRtayuktAni pAvake // 31 // lakSabhUmau bhavediSTimahatyatra na sNshyH| sahasra juhuyAdbhasma jalevarSa vimuMcati // 32 // lakSeNa bhasmahomena kRtvA cottiSTate jalaM / tadeva juhuyAdapsulakSaM gurvi zrIyaMlabhet // 33 // tilAsmRtAktAnjuhuyA lakSaM svAhadhinAyake / vimuktassakalAhomiH paramaizvaryamApnuyAt // 34 // sattaMDulatilAnlakSaM juhuyAtsarpiSAsaha / svAhapriyesyagehebhiH vRddhiratyuttamA bhavet / / 3 / / pratyahaM juhuyAdannamaSTottarazataM dvijaH / azaktoSTAviMzati vA tadgRhonnadhruvaM bhavet // 36 // goghRtaM juhuyAllakSaM smstaaryumnorthaaH| zucirbhUtvA dvijazreSThAH sunamiddhehutAzana // 37 // goghRtaM madhusaMmmizraM iSTatrI vasyakarmaNi / ayutaM juhuyAdagnau sAstriprANapriyA bhavet / / 3 / / sadvRtyabalavAnavizvayaM goghRtaM lkssNjuhuyaatprlbhesthirN| juhuyAdraktasiddhArthaiH lakSaM sAhA priye yadi // 3 / / pratyarthinodha yudhyaMttaH te vrajeyuryamAlayaM / tAmrAzvamArasamidhaH juhuyAlakSaM hutAzane / / 4 / / bhavedvidezagamanaM saMppannasya na saMzayaH / sA yatra pratilomoktA bavazcAcchanvinAzayet // 4 // Page #695 -------------------------------------------------------------------------- ________________ bhAradvAjasmRtiH akSarapratilomUyaM yasminnuddhatakarmaNi | tadamokhaM vijAniyyAdetaddhi brahmaNobalaM // 42 // vibhItaketha samidhaH hyAkSarapratilomayA / hunetsarSapa tailena vibhItakakRtamRcA // 43 / / yayiJcetpITakaMzatroH apivotsAdanaM punaH / paJcatR saMpule zatrUna varNAzazca prayojayet // 44 // karmaNAM marakAdInAM tatroktAnAmanaMtaraM / homakarma pravakSyAmi samastAnAM prazAMtaye // 4 // gosarpidadhipiyyAsamekIzRtvajvalakSukA / yAvattatkopazamanaM tAvattajjuhuyAcchucau // 46 / / laghvAsanobrahmacArI trisahasra japecchuciH / saMvatsarAddhanaizvayaM na labhennAtra saMzayaH / / 47 / / nirAhAro japelkSaM sadAdyAdIpsitaMvaraM / pratyaMvayojapedetAH abdatrayamataMdritaH // 48 // dvijanmA saparabrahma yayAdatra na saMzayaH / purazcaraNapUrvANi karmANi sakalAni tu // 46 // adhyAsminmayoktAni jJAtavyAni dvijottamaiH / anenavidhinAbhISTaM sakalaM sAdhayedvijaH // 50 // // iti zrIbhAradvAjasmRtau gAyatryAsAdhanakramavarNanaMnAma nvmodhyaayH|| Page #696 -------------------------------------------------------------------------- ________________ atha dazamo'dhyAyaH gAyatryAmantrArthakathanam athAyamarthaM gAyatryA pravakSyAmi yathAtathaM / dvijottamAnAM sadbhaktyA japAdIni prakurvatAM // 1 // pItvA sabhaktijananaM maMtrAthaM jJAnamuttamaM / tasmAdartha vijAniyyAdyatnena japakRdvijaH / / 2 / / vizvAnabhaktibhAjAMttu japAdInAM mahattataM / phalaM labhejjapakRtAmiti vedeSu bhASitaM // 3 // padAnajanamaMtrasya tadAdIni yathAkramaM / padaM pratyarthaniSpattiH vispaSTaM kriyatetra tu // 4 // taditi dvitiyekavacanaM anena jagadutpattisthiti layakAraNabhUtamaupaniSadhikaMdhAnirupaMtejaH sUryamaMDalAmedheyaM prbrhmmidhiyyte| savitiritiSaSThakavacanaMSUna prANiprasavaityaspadhAtoH eta paMsarvasyadhAtorvAbharityarthaH / vareNyaM varaNiyyaM prArthaniyyaM niymaadibhirvgtklmssaiH| sadhyeyaMrga: bhaMjjoAmardane bhujjimadabharjana ityetayordhAtvoH bhajatAM paapbhNjnhetubhuutmityrthH|| bhrA "ludIptApitasyadhAtorvAbhargAH / teja iti yAvat devasyavRSTidAnAdiguNayuktasya niratizayetyarthaH / taH prakAzAta dhIma Page #697 -------------------------------------------------------------------------- ________________ 3144 bhAradvAjasmRtiH hiyeciMtAyAM niyamanimuktavidyArUpeNa cakSuSAyosAdhAdityohiraNmayaH puruSaHsohamiti ciMttayAmidhiya ite tu dvitiyyA bahuvacanaM ya ilichaaNddstvaaliNggvytyyH| yasyatejaH saviturdevasyavareNyaMzreSThaM asmArabhidhyAtaM bhargodevabhajatAM pApa bhaMjana ho bhUtaM asmAkaM naH dhiyH| buddhizreyaskareSukarmasupracodayAt preryedityrthH| eSAvyAkhyA tu gAyatryA sarvapApa prnnaashinii| vijJAtatvA prayatnena dvijaiH sarva shubhepsubhiH||5|| japasthAnAMttarevyAkhyA kartavyAharahardvijaiH / smaraNAtsarvapApAni praNasyaMti na saMzayaH // 6 // // iti zrIbhAradvAjasmRtau gAyatryArthapratipAdananAma dshmo'dhyaayH|| atha ekAdazo'dhyAyaH gAyatryApUjAvidhAnakathanam uttapramANa susmigdhaM dRr3hazulpaMcaraMtrivRt / saMskAreNopasaMyukta yattayaM dvijottmaiH||1|| chinnaM prabhinnaM sphuTataM vizINaM mAnatodhikaM / mAnahInamasaMskAraM brahmasUtraM na dhArayet // 2 // Page #698 -------------------------------------------------------------------------- ________________ gAyatryApUjAvidhAnakathanam 3145 zazivrataM trayaH krachAH gAyatryA ayuta trayaM / alpa vanaM mahAnadyA samametaJcatuSTayaM // 3 // atha pUjAM pravakSyAmi devyAsiddhArtha siddhidAn / sarvapApaprazamanI sarvAbhayavinAzinI // 4 // snAtvA zuklAMvaradharaHssapavitrakaradvayaH / pAdauzame ca prakSAlya spspRshshaavaagytH|| 5 // urdhvapuDUttu gidhivatbhasmanA caMdanena vaa| dhRtvA lalATa' hRdgrIvA bhujayugena ca dvijaH / / 6 / / upahvare zucaudeze vilipte gomayAMbbunA / dIpamAropyagaMdhAdi pUjAdravyANi nikSipet / / 7 / / sugaMdhAkSata puSpANi dhUpadIpAdikAni ca / satAMbUlopahAraM ca dravyANArAdhanasya tu // 8 // sauvarNaM rajitaM tAmrazusvakAMsyaMcchadAravaM / mRNmayaM ceti pAtrANi sptaatrkditaa||6|| hATakaM kaladhautaM ca lohazailaM ca dAravaM / ArAdhanavidhau pIThaM paMcadA samudAhRtaM // 10 // pUjApIThaM snAnapIThaM iti pIThaM dvidhAramRtaM / paMkajaM svastikaM ceti pUjakasyAsanaMdvidhA // 11 // satyaSTacInadevAMgga kArpAsAcchAdanAni yat / navAnivRtAnyannyai sukSApyatroditAni vai // 12 // svAsanArthaM tatodarbhAnAstIrya prAksekhAnabhaH / teSApavizyodaGmukhaH khApadmattikhenmahAt // 13 / / Page #699 -------------------------------------------------------------------------- ________________ 3146 bhAradvAjasmRtiH tatpannasyavahidevyA snAnasthAnaM hrerdishi| tatraivasthApayetpIThaM nAnArtha dvijasattamaH // 14 // pIThaM tanmadhyamesthApya vastramAchAdya tatra ca / tatastasyasamIbhAge kuzakUcAsanopari / 1 / / svAcArya pUjya tadbhaktyA caMdanaprasavAkSataiH / namaskRtya tataH kuryAtprANAyAma trayaM budhaH // 16 // RSizchaMdo devatAzca varNa tatvAnyajukramAt / viniyogaM ca saMskRtvA nyAsaM kuryAdanaMtaraM / / 17 / / karanyAsaM purAkRtvA gehanyAsamathAcaret / aMgganyAsaM tataH kuryAdevaMnyAsa vidhaukramaH // 18 // tato bhAMDajalekucaM caMdanAditrayaM punaH / datvAmRtAkSarAnyazca saMspRzA dvijasattamaH / / 16 / / gAyatryAsapraNava vyAhRtititayAvyayA / aSTakRtvo yettato vipramudrayAcchAdanAkhyA // 20 // pUrvAdiSu mahAdikSu vidikSu paricakramAt / astreNarakSaNaM kuryAtadvicchedanamudrayA / / 2 / / tatastajvalamAdAya pAtreNAsvasyapUrvataH / sannApyajalasaMskAraM yathApUrva samAcaret / / 22 / / tatastadvArikUrcena samaMtAtsakalevaraM / mUrdhAdipAdaparyaMttaM prokSayenmUlamudrayA // 23 / / snAnadravyANi ca tathA tataH saMprokSayedvijaH / dravyANi caMdanAdIni triNyabdhiH saMsmRto yadi // 24 // Page #700 -------------------------------------------------------------------------- ________________ gAyatryApUjAvidhAnakathanam 3147 tathAbhimaMtraNaM dikSu rakSaNaMcAdha kArayet / tAnidvidhA vibhajyAtha samIcInAMzametayoH // 2 // devyarthaM parivArArdhaM itarAMzamiti smaret / parivArAMzakadravyaiH yajetAtmAnamarcakaH // 26 // gaMdhapuSpAkSataidhUpa dIpAbhyAM codyavidyayA / tatpAtre toyamutsRjya punaMppatreNa tena ca // 27|| AdAya bhAMDasalilaM catuSpAtrANi pUrayet / ardhyAcamana pAtrANaM pAtrANi trINicetarat // 28 // sAmAnyAmRtamityevaM ukta pAtra catuSTayaM / tataH salilasaMskAraM yathApUrvaM samAcaret / / 21 / / prakSAlanArthaM salila pAtreprAgeva pUrayet / / araprakSAlanArthatvAdanyasaMskAraNaM na hi // 30 // sAmAnyAcamAnAANaM pAdyakSAlanayostathA / pAtrANisthApayetpratyagadiprAgavasAttikaM / / 3 / / tato gaMdhAktapuSpena pIThamadhye saroruhaM / saMvikhyakUrce tanmadhye nyaseddharmAnudacchikhaM // 32 // tataH pIThasya naimRtyAM padma saMlikhya pUrvavat / gaMdhAdibhistribhideva arcayedgaNanAyakaM // 33 / / yI(I)zAnadizipIThasya likhitAMbhorahopari / tato gaMdhAdibhirmA kSetrAdhipatimarcayet / / 34 / / pazcAdadhastAtpIThasya cNdnprmukhaistribhiH| AdhArazaktiM saMpUjya tadUrdhva kUrmamarcayet / / 3 / / Page #701 -------------------------------------------------------------------------- ________________ 31 48 bhAradvAjasmRtiH pazyAdanaMtaraM pRthvi tato gaMdhAdhidibhitribhiH / uparyuparisaMpUjya dharmAdInadha pUjayet // 36 // dharmajJAnaMca vairAjhaM aizvaryacetyanukramAt / AjJeyadikSukoNeSu catRSvApi yathAkramaM // 37 / / adharmAjJAnavairAgyanaizvaryANi tataH kramAt / pUrvAdiSu mahAdikSu yajetpIThoparidvijeH // 38 // tatastanmadhyamasthAne caMdanapramukhaitribhiH / mahAsiMhAsanadhyAtvA divyaM samabhipUjayet // 36 / / tadUrdhvagnyarkaso(mA)nAM maMDalAni tataH kramAt / uparyaparigaMdhAdi tritayena samarcayet // 40 // tatastadUvaMtasyorajaH satvaMdadUrdhvataH / caMdanAni trayeNaiva guNatrayamadhArcayet / / 41 // pIThasyAMtaH pUrvadale pUjayedaNimAhvayaM / laghimAhvayamAgneyyAM mahimAkhyaMttudakSiNe // 42 // prApti nimRtidigbhAge prAkAmyaM pazcime dale / IzitvaMvAyudikpatre vasitvaM yakSadigdale // 43 // yI IzAnadigdale pazcAt sarvajJatvaM vicakSaNaH / caMdanatritayenaiva aizvaryAdimarcayet // 44 // tadvahiH pUrvadikpatre prjnyaamnldindle| dhRtiyamakakutpatre kSemAM nibhRtidigdale ||4shaa zAMtivaruNadikpatre smRti vAyukakuddale / kAttiH muttaradikpatre zRtimIzAnadigdale // 46 // Page #702 -------------------------------------------------------------------------- ________________ gAyatryApUjAvidhAnakathanam 31 46 svasti gaMdAdibhibhaktyA sahanibhirathArcayet / evametAH samabhyarca tato vedAssamarcayet // 47 // RgvedaMtadvahi prAcyAM yajurvedaM tu dakSiNe / sAmavedaM tu vAruNyAMatharvAkhyaM tathottare // 48 // purANAdyakathAta dharmazAstrANyanukramAt / amirakSonivezAsa koNeSu ca samarcayet / / 4 / / niruktaM jyotiSaM zikSA kalpavyAkaraNaM tathA / chaMdaH sUtrANi zAkhANi pUrvAdiSu samarcayet // 50 // tataH pUrvAdi dikSAdau vidhIkSu ca yathAkramaM / bhattyArcayedvasUnaSTau caMdanapramukhaitribhiH ||5kssaa dharaH somaunilazcaiva prabhAsaudhruvasaMkSakaH / ApaH pratyUSasaMjjizca vaSotkArayiti smRtaH // 52 // tatastudadvahirdeze rudrAnekAdaza kramAt / .. sadbhAvabhaktisahitaH yajestrItadvijasattamaH // 53 // mahAdevaH zivorudraH zaMkaro nIlalohitaH / yI(I)zAno vijayo bhImo devdevobhvohrH||54|| kapAlisaMJjiityete rudra ekAdaza smRtAH / pUrvAdiSu trikASTAsu rudrAstrIstrInanukramAt // 5 / / rudraudyauuttarAzAyamarcayeccaMdanAdibhiH / tataH prAgAdikASTAsu yajedvAdaza bhAskarAn // 56 // trIMstrInyathAkrameNaiva tadvAhya cNdnaadibhiH| vaikarttanovivasvAMzca mArtaNDaM bhAskaro rviH||7|| Page #703 -------------------------------------------------------------------------- ________________ 3150 bhAradvAjasmRtiH lokaprakAzakazcaiva lokasAkSI trivikramaH / Adityazca tathA sUryaH aMzumAlI divAkaraH / / 8 / / ta etedvAdazAdityAH sarvalokavibhAnakA / etAnevanamabhyarcya tadvAhyotanmunInyajet / / 5 / / pUrvAdiSu caturdikSu vaziSThAdInapradakSiNaM / patpadyathAkrameNaiva munInAMggAdhibhitribhiH // 6 // tatovahisthale dhImAn indrAdinaSTalokapAn / pUrvAdiSvaSTakASTASu pUjayedarcanAdibhiH // 6 // indrAgnisamavati ca niRtirvaruNonilaH / bhImakuvera ityaSTau lokapAla amIsmRtAH // 62 / / svasvanAma caturthyaMtaM praNavAdinamoMttakaM / sarveSAM parivArANAM maMtramArAdhane smRtaM // 63 // svasvamaMtreNa sakalAn upacArAndvijottamaH / AcArya pramukhastattat dhyAnena sahapUjayet / / 64 / / evametAH samabhyarca sugaMdhakusumokSataiH / tato devIM yajedvImAn gAyatriM vedamAtaraM / / 6 / / dhyAnadhyAyo yathAproktaM rUpaMdevyAzcalakSaNaM / svargAdibhistathA kuryAt pratimAM nayanapriyAM / / 6 / / subarNaropyasphaTika pASANa pratimAkRtA / catvArayetezastAsyuralAbhe sthaMDilaM smRtaM // 6 // kRtAMpratiSThAM tAM kRtvA vidhinA ca dvijottamaH / tatodvijanmaharahaH tasyAM devIM samarcayet // 6 // Page #704 -------------------------------------------------------------------------- ________________ gAyatryApUjAvidhAnakathanam pUrvasaMdhyArcitAM puSpaM pratimAyA visRjya ca / prakSAlya sthApayetpIThe pratimAM prAGmukhIM dvijaH // 66 // pazcAtpuSpAkSataisteSu pratimAyAH padeSu ca / tataH salilamAdAya snAnapAtreNa pUrvataH // 70 // saMsthApya jalasaMskAraM yathApUrvaM samAcaret / tataH kUrcena tattoyaM AdAya ca zanaiH zanaiH // 79 // saMprokSayettatpratimAM sadbhAvenAdyavidyayA / tataH puSpAMjaliM kRtvA praNavenAkamaMDalAt // 72 // devImAvAhayechImAnpratimAyAM yatendriyaH / tatojalisthitaM puSpaM vikSipya pratimopari // 73 // adhomukhenAMjalinA sthApayenmUlavidyayA / tattobhuSTidvayAMttasthaM kRtvAMguSTadvayaM budhaH ||74 || pradarzayenmukhe devyAH bhavettatsaMnirodhanaM / pazcAnmuSTidvayAMtasthaM kRtvAMgguSThadvayAbudhaH // 75 / / vaktre pradarzayetdevyAH sannidhaucaraNaM hi tat / etatprayogadvitaye mUla vidyaiva bhASitA // 76 // tataH sAkSAtapuSpANi dadyAneSvAdyavidyayA / pazcAttupAdyAcamanamadhyaM cAnukrameNa tu ||77|| datvAdyavidyayA pazcAtvastraM yajJopavItakaM / datvAcAdhyApyacamanaM pUrvavanmUlavidyayA // 78 // caMdanAkSatapuSpANi tathA dadyAdyathAkramaM / dhUpadIpa tatau datvA kiMcinmUlamanuMjapet // 76 // 31 51 Page #705 -------------------------------------------------------------------------- ________________ bhAradvAjasmRtiH tataH samastanirmAlyaM AdAya pravisRjya ca / puSpANi zIrSeSvAropya dadyadAcamanaM tataH // 8 // tatonupahatairgavyaiH pyNcbhipprmeshvrii| tataH mRtairgaMdhatoyaiH pratyaprairabhiSecayat / / 81 // gomUtraM gomayaMkSIraM dadhyAdhurAbhidhAnakaM / etAni paMcagavyAnityAkhyAtAni maharSibhiH / / 8 / / peyyASadadyAdhArAkhyaMmabIkSurasapaMcakaM / etatpaMcAmRtaMnAma lapane pravaraM smRtaM / / 8 / / dravyANyamUnipAtreSu pUraitvAtha paMcasu / . gaMDapuSpAkSatAnthUpadIndatvA pRthak pRthak ? // 4 // spRSTvASTakRtvA sAvicyA pAtraMpratyabhimaMtrya ca / / dravyairetaistato devIM sApayedvidhipUrvakaM / / 8 / / gaMdhadvArAMkariSasya gAyatriM gojalasya ca / AyyAyasveti payasA zukramasyadhasarpiSaH // 86 // dadhodadhikrApuNna iti devasyatvA kuzodakaM / madhuvAtAmadhordhArAvidyayekSurasasya ca / / 8 / / maMtrANyamUnidravyANimAkhyAtAni pRthak pRthak / gomUtra pUrvasnAnAdi maMtrairebhiH samAcaret // 88 / evaMdazavidhaM snAna kRtvAcoSeNa vAriNA / godhUmapiSTamudvAbhyAMpeSayitvAbhiSecayet // 86 / / tatoharidrayAlipya zuddhazIta(ja lena vA / abhiSicya tatastrAnaM tritayaM ca samAcaret // 6 // Page #706 -------------------------------------------------------------------------- ________________ gAyatrIpUjanavidhAnam ApohiSTAdibhirmatrai tribhiHprAk snApanaM smRtm| . hiraNyavarNa ityAdyaizcaturbhiHsnApanaM smRtam / / 6 / / pavamAnAnuvAkena na(sna) panaM ca tRtIyakama / evaM triH snAyyamanubhiH etairapyAdyavidyayA // 2 // samastayA'thavyAhRtyA paripiMcetpradakSiNam / dadyAdAcamanaM devyAH snAnaM pratyAtmavidyayA // 6 / / tathaivasAkSataM puSpaM avAsyAMdhripu ca dvijaH / tataH pUrvAcite pIThe sthaapyesthaanpiitthtH||14|| tataH puSpAMjaliM datvA namaskRtyAtmavidyayA / tataH pUrvasvalAdyAdi tritayaM kramazo'rcayet / / 6 / / dadyAtpAdyaM padAntepumukheSvAcamaniyya(nIya)kama / aghaM paMcasu zIrpaSu mUlamaMtraNa maMtravit // 66 tato vastraM brahmasUtraM datvA''camanamarpayet / gaMdhapuSpAkSatarevamarpayedAtmavidyayA / / 67|| tato nAnAvidhaiH puSpaiH sugaMdhaiH kusumAdibhiH / yatheSTaM pUjayedevI yathAnayanavallabham / / 6 / / tato dhUpaM tato dIpaM dadyAtpuSpAMjaliM tataH / sauvarNa rAjate zolvakAMcane bhAjane zubha // 6 // nApUpaghRtaniSpannaM paramAnnaM sazarkaram / datvA''tmavidyayA prokSya puSpaM tadupari kSipet / tatomaMtrAsanasyordhva tatsthApyAmRtamudrikAm // 100 / / 168 Page #707 -------------------------------------------------------------------------- ________________ 3154 bhAradvAjasmRtiH datvA samastavyAhRtyA pariSicyAnabhAjanam / praNavena jalaMdha(da)tvA tannaivedyaM nivedayet / / 10 / / tataH sapuSpahastena dakSiNena dvijottamaH / pAtrasthamannaM triH spRSTvA spRSTvA spRSTvA nivedayet // 102 // puSpaM datvA tato hastaM prakSyAlyASTottaraM zatam / japedaSTAvizatiM vA yathAzakti ca saMkaTe // 103 / / aMgulyAkSasRjAvApi gAyatrIM dvijasattamaH / alAbhe'troktapAtrANAM patrapAtreSu zobhane // 104 // zAstrAvirodhabhUjAvalatikA vIrudhAmapi / nivedya prAksamAkhyAte durlabhe'tIva somapAH // 10 // homoktadhAnyajAnnaM vA kaMdamUlaphalAni vA / gokSIraM dadhikhaMDaM vA laDDukAdikameva vA // 106 / / itaradbhuktijAtaM vA vizeSasulabhantu vA / nivedayettu naivedyaM dravyaiH sarvaprakArataH // 107 // pazcAdAcamanaM datvA naivedyaM tadvisarjayet / tataH saMprokSya tatpAnakaraM vAsastato'rpayet // 108 / / alaMkArAnubhUSaNa pazcAttAmbUlamuttamam / krameNa kRtvA tritayaM mUlamaMtreNa mantravit // 10 // anyAni yAni deyAni dadyAttAnyAtmavidyayA / pazcAdutthAya sadbhattyA gaMdhapuSpAkSatAnvitam // 110 // jalamaMjalinA ddyaacaalkodkmNtrtH| jJAnena pramAdena dravyAlAbhena vA yadi // 11 // Page #708 -------------------------------------------------------------------------- ________________ 3155 gAyatrIpuSpAJjaliprakAraH / anyUnamatirikta vA tatkSamasva mmeshvrii| jaganmaye jaganmAtaH jagajjananakAraNe // 112 / / yadalIkaM kRtaM sarva tanmayA(mama) kSantumarhasi / maMtrahInaM kriyAhInaM bhattihInaM mahezvarI // 113 / / yatpUjitaM mayA devI paripUrNa tadastu me| datvA'mIbhitribhirdevyAzculakodakamarcakaH // 114 / / tataH pradakSiNaM bhaktyA toSayetparamezvarIm / pazcAdaMNDanamaskAratrayIkuryAd dvijottamaH / / 11 / / utthAya hastau prakSAlya zrIpAdakusumaM tataH / AtmamUrdhni ca sadbhatayA dhRtvA prakSAlayetkarau // 116 / / tataH puSpAMjaliM ddyaacrnnessvaadyvidyyaa| tataH kSamasva devI tvaM mAM ca rakSetyudIrya ca / praNavenA'tha devezI sUryavimve pravezayat / / 117 / / (tataH prasannavadane ?)gAyatryAMkhyAM maho(he)zvarI / sadbhaktyA'bhyarcayedvipro vimuktaH sarvapAtakaiH / / 118 / / sarvayajJatapodAnatIrthavedeSu ytphlm| pihata(vidhinA? tatsakalaMlabdhvA yAtyantezAzvataM padam 116 viSuvAyanasaMkrAMtigrahaNeSu ca vaidhRtii| vyatIpAte mahApUjAmazaktazcetsamAcaret // 120 / / etadrahasyaM paramaM etaddevyAmahArcanaM / satkulAya suzIlAya vedAdhyAyidvijanmane / / 12 / / // iti zrIbhAradvAjasmRtau pUjAdhyAyakathanaM nAma ekaadsho'dhyaayH|| Page #709 -------------------------------------------------------------------------- ________________ atha dvAdazo'dhyAyaH gAyatrIdhyAnavarNanam atha vakSyAmi gAyatryAH dhyAnasarvAghanAzanam / sarvAbhISTapradaM sAkSAdihaloke paratra ca // 1 // dhyAnaM saMdhyAnnaye(sAyantane) yatra brahmaviSNuzivAtmakam / anyathA tu nijadhyAnaM pradhAnaM ca yathAkramam // 2 // dhyAnaM vinA japaM sarvaM yatnenA'pi kRtaM vRthaa| tasmAdvijastu dhyAnena japaM saha samAcaret // 3 // haMsasthAM kAMsyakA raktAM caturvaktrAM caturbhujAm / padmAsana jaTAcUDAmaSTanetrAM smitAnanAm // 4 // pItAmbaraprakaTitAM ratnakuNDalamaNDitAm / divyacaMdanaliptAMgAM divyapuSpairalaMkRtAm // 5 // sarvAbharaNasaMyuktAM homayajJopavItinIm / dakSiNe'kSasrajaM kUrca vAmabhAge savaM varam // 6 // caturhastena vibhrANAMdaraNyedikapradakSiNam / prAsaMdhyAyAHsmaredevIM gAyatryAkhyAM dvijottamaH // 7 // dakSiNe'kSasrajaM kUcaM navaM vAme kamaMDalum / evaM vApi smaredevIM dvijaH pUrvoktalakSaNAm // 8 // dadhatIM zvetarUpAM tAM zitavastrAM caturbhujAm / dvinetrAhimakoTi....."triveSTanAm / / 6 / Page #710 -------------------------------------------------------------------------- ________________ gAyatrIdhyAnavarNanam 2127 sItakSAmAMbaradharAM prasannedunibhAnanAm / sugandhAM liptasAGgI supuSpasragvibhUSitAm // 10 // samastAbharaNopetAM svarNayajJopavItinIm / dakSiNe paMkajaM zaMkha vAme cakra mahAgadAm // 11 // caturhastena bibhrANAM dharAdityo pradakSiNAm / evaM madhyAhnasaMdhyAyAM sAvitrI dvijasattamaH / / 12 / / kRSNAM prauDA(DhA,vRSArur3hAM ekavastrAM trilocanAm / caturbhujAM jaTAnAgakuMDalenasumaMDitAm // 13 // vyAghavAMbaradharAM nAnAbharaNabhUSitAm / akSatrajamahAzUlaMDamaruMcakapAlakam // 14 // catuSkareSu bibhrANAM adharAdi pradakSiNam / evaM sarasvatIsaMjJAM sAyaMkAle smared dvijaH / / 15 / / sapavitrAM caturhastAM tisro hevya imA dhruvaaH| trimUrtirUpadhAriNyaH sRSTisthitilayAMzakAH / / 16 / / evaM triSu ca saMdhyAsu japakAle'rkamaMDale / gAyatrI saMsmaredvipraH srvaankaamaanvaapnuyaa(t)||17|| paJcAsyAni yaH pAdAH SaDvAgAdizabAhavaH / netrANi paMcadaza ca zvetatakrAntimattanuH // 18 // pradakSiNAM tataH pratyagUrvAzyAni(?) yathAkramam / raktakRSNasuvarNAbhaH zvetajyoti nibhAni ca ! / 16 / / hutAzanavadAsyAni susthiratvaMttutadvayaH / utsaMge pRSThabhAge tu kukSayaHSaTprakIrtitAH // 20 // Page #711 -------------------------------------------------------------------------- ________________ 3158 bhAradvAjasmRtiH kUrcAkSasUtraM zRgdadhA(gadA?)bhayAdakSiNapANiSu / pustakAni nuvaM pAtraM varAzcetarapANiSu // 21 // athavAlpakazastrANi bhaveyurdazapANiSu / caturbhujAM vA tAM dhyAyedanyatsarvaM puroktavat / / 22 / / aphAkSimAlAmamayaM daMDaM dakSiNahastayoH / kamaMDalu ca varadaM bibhrANAM vAmahastayoH / / 23 / / mukundaM kuMDalaM hAraM kaparaM kukSibandhinIm / channaM pInaM karAkalpaM karAzAkhAvibhUSaNam // 24 // kalApapAdakaTayopurAGgulibhUSaNam / etaivibhUSaNairhe maiH nAnAratnasamanvitaiH / / 2 / / divyaivibhUSitAM devIM rummayajJopavItinIm / pavitrahastadalakAM kiMcitprahasitAdharAm // 26 // divyagaMdhAnuliptAMgAM divyamAlyairalaMkRtAm / sItakSAmaparIdhAnAM sarvAvayavasuMdarAm // 27 // sarvalakSaNasaMpannasarvalokaikanAyakIm / samasta maMtrataMtrANAM nAyakatve pratiSThitAm / / 28|| zuddhasvarNamayairalaiH anekarUpazobhitA / AnAnAtyantasauMdaryasthAne paMcAsya viSTare // 26 // tathAvidhe bhadrapIThe vismaye cordhva saMsthitAH / caturvedaiHSaDaMgaizca ctussssttiklaatmbhiH||20|| vaziSThAdyaizcamunibhiH gAyatryAdyaizca daivataiH / anyAmiAhmamukhyAbhiH zAntibhiH svargavAribhiH // 3 // Page #712 -------------------------------------------------------------------------- ________________ gAyatrIdhyAnavarNam 3156. trayastriMzaddhi amaraiH seMdraiH saMsevitA bhRzam / sadAzivasvarUpeyamIzvarasyAGganAkRtiH / / 3 / / satataM brahmaviSNubhyAM samudrezcanamaskRtA / tasmAdiyaM dvijazreSThA dhyeyA japyA ca sarvadA // 33 // gAyatrIbhaktitasteSAM bhuktimuktiphlprdaa| evaM sarvezvarI devIM gAyatrIM vedamAtaram / / 34 / / dhyAyaJjapan sarvasukhApnotIha paratra ca / brahmahA vA surApI vA steyI vA gurutalpagaH // 35 // tadyogI vAnyapApI vA yo vA ko vA dvijottamaH / devIdhyAnarataH sAdhaM japena sahabhaktitaH // 36 / / tatraite pAtakAH sarve vinazyanti na saMzayaH / vyAghrAdayo mRgAH krUrAH vRzcikAdyAzca jantavaH // 37 // brahmarAkSasapUrvAzca pizAcA vyAdhayazca ye pretAgrahAzca nirghAtAH apyanye baddhavairiNaH // 38 // devIdhyAnarataM vipraM na spRzaMnti pramattitaH / devAzca munayazcAnye siddhAH sAdhyau(ghyAzca)ca guhyakAH 36 gaMdharvApsaraso yakSAH kinnraagruddoggaaH| vidyAdharAstathaivA'nye bhUtAkhyA bhuvicAraNAH // 40 // sarve tu vazamAyAnti devIdhyAnaratasya ca / mahAnadISu giriSu mahAvAte mahAnale // 41 // mahAvipine(vane?) bhayaMnAsti devIdhyAnaratasya ca / dvijasya japyaM dhyeyaM ca na gAyatryAH paraMparam // 42 // Page #713 -------------------------------------------------------------------------- ________________ bhAradvAjasmRtiH sarvaprakArAllokeSu triSu satyaM na saMzayaH / utpattisthitisaMhArAH yasyAsyurvazagA bhRzam / / 43 / / tAM gAyatrI parityajya vipraH kiM prApyati(?) dhruvam / svAdhyAyAH saMstarAmaMtrAH dAnAnyupratapAMsi ca // 44 // tIrthAni vedAH sakalaM gAyatryaiva dvijanmanaH / satyaM zreyomahAnaMdoyakastejobalaM(?) sukham // 45 / / bhAgadheyaM ca sakalaM gAyatryaiva dvijnmnH| AyurdhAnyaMdhanaM rUpaM suzIlaM sumatiH kulam // 46 / / jJAnaM vidyAzca sakalaM gAyatryaiva hi somapAm / devImetAM parityajya devatAmitarAM dvijaH // 47 // Azrayetko'tra nirbhAgyastasmAkiMyadi(ko'pyasti)pApabhAk / gAyatrI jananI zastA gAyatrI bhrAtaraHsmRtAH // 48 // gAyatrI bandhuvargazcagAyatrI caadhidevtaa| yatinizcitya yo viprastAM samAzritya tiSThati // 46 // tasyeha durlabhaM kiJcidiha nAsti paratra ca / gAyatrI yo na jAnAti jAto viprakule yadi // 50 // brAhmaNatvaM kutastasya sa zUdreNa samaH smRtaH / snAtvA vidhivadAcamya sapavitraM karadvayaH / / 51 / / urdhvapuMDU ca vidhivadagnihotrotthabhasmanA / dhRtvA lalATabhujayohadi kaMThe yathAkramam / / 2 / / sadAkarttavya karmANi kRtvA darbhAyane dvijaH / upavizyeMdriyadigvaktraH bhUtvodaGmukha eva vA / / 3 / / Page #714 -------------------------------------------------------------------------- ________________ gAyatrIdhyAnavarNanam AsanaM svastikaravadA kRtvA trInaprANasaMyamAn / tato guruM gaNezAnaM bhakkyAdevaMpraNamya ca // 4 // RSizchando devatAzca zaktitatvAnyanukramAt / vIjaM zakti niyogaM ca smRtvoktA praNipatya ca / / 5 / / kRtvA nyAsatrayaM pazcAddhyAyeddevImihotthitaH / saMdhyAsaMhimarugvibe svavetasyathavA budhaH // 56 / / ekApramAnaso bhUtvA japedaSTasahasrakam / nityamaSTazataM vApi yathAzaktyA'tha vA punaH // 7 // saMbhavet triSu lokeSu nigrahAnugrahAkSamaH / yatheSTamakhilAnbhogAnbhuktvA bhUrtica zAzvatIm // 58 / / tataHsvargaphalAnbhuktA prApnotyaMte paraM padam / dhyAnAdhyAyamidaM puNyaM na deyaM yasya kasyacit // 56 / / sadbrAhmaNAya dAtavyaM saccaritraguNAya ca / duzcaritrAya duSTAya durviprAya durAtmane // 6 // na deyametadadhyAyaM snehAkimapi kAMkSayA / yadi duSTastaledattamadhyAyaM yenakenacit / sa pApAtmA mahAghore narakAbdau vi(ci)raMvaset // 6 // // iti zrIbhAradvAjasmRtau gAyatrIdhyAnanAmako dvAdazo'dhyAyaH // Page #715 -------------------------------------------------------------------------- ________________ atha trayodazo'dhyAyaH gAyatrImUladhyAnavarNanam athAtaH saMpravakSyAmi mUladhyAnaM tadAtmakam / dhaitaH(deva)prasAdajananaM(sarvAghogha)sarvathAghavinAzanam // 1 // sarvathA'nuSThitaM siddhaM munibhistattvakAMkSibhiH / mahAnubhAvairamarai ravi sadbhakti tatparam // 2 // anyeSAmapi sarveSAM nikhilAbhISTasiddhidam / tasmAdidaM mahAdhyAnaM dhyAtavyaM dvijasattamaiH // 3 // snAtvA zuddhaH zucau deze prkssaalitpddvyH| sa pavitrakaradvaMdvaH kRte cAsparzane dvijaH // 4 // amihotrajayAbhUtyA shuddhyaajlsiktyaa| dhRtvAlikAdi snAneSa puMDUca paJcasu // 5 // kuzAsane prAgvadanaH udagvaktroyathAmati / upavizya guruM vAcaM gaNezaM praNamedatha // 6 // triprANasaMyamo bhUtvA bhUrbhuvAditrayeNa tu / recakazcAthatRtIyaH kuMbhakaM (ca) tataH (param) // 7 // RSizchaMdo devatAzca viniyogaM ca varNakAn / tatvAdizaktivIjaM ca zaktizcAtha kramAsmaret // 8 // athahastAGgadeheSu kuryAnnyAsaMtrayaM kramAt / / digbandhanaM ca tatpazcAd dhyAyeddevI prasannadhIH // 6 // Page #716 -------------------------------------------------------------------------- ________________ 'gAyatrImUladhyAravarNanam 3163 yAtvityanuvAkena hRdaye vA'rkamaMDale / devImAvAhya gAyatrI tato dhyAyedvijottamaH // 10 // . paMcavaktrAM dazabhujAM SaDgI caraNatrayAm / tripaJcaSaSTi ... gAyatrI paramezvarI // 11 // vedAdividyAbhUtAzahutaraktadavo jagat / brahmaviSNuziva.zcAsyAH prathanAvayavA amI // 12 / / RgvedaH pUrvacaraNaH yajurvedo dvitiiykH| sAmavedastRtIyastu caraNaH prathitaH param () // 13 // mahAdrimalayAUrU vAsau ratnAkarAramRtAH / pUrvAdiprathamA kukSiH dakSiNAdigdvitIyakAH // 14 // pazcimAdiktRtIyAsyAH kuberAzAcaturthakA / urdhvAdikpazcimAyAdigaSTetyuktA yathAkramAt // 15 / / itihAsapurANAni nAbhirdivyAti vai jagat / garbhAntaraMmarudarbhazchadAsi ca tatastanau // 16 // hRdayaM dharmazAstrANi bAhavo nyAyavistaraH / zirodharAgiripatiHzIrSANi ca pRthak pRthak // 17 / / chaMdaHziraHzabdazAstraM ziraHzISa dvitIyakam / ziraH kalpastRtIyantu taJcaturthaM niruktakam // 18 // paMcamaM jyotiSa zIrSa paramaM parikIrtitam / sitekaragatirvaktraM vadanazcendumaMDalam // 16 // samIraNaM ca nizvAsaH prasanno vAyurIritaH / kRSNAbhrapaMktiralakAH dormAlA himadIdhitiH // 20 // Page #717 -------------------------------------------------------------------------- ________________ bhAradvAjasmRtiH / puSpAvataMsAjyotIMSi haro nakSatramAlikA / rasAkalpAvanIruhaH mImAMsAlakSaNAni ca // 21 // vidyAvidhauziraH pazcA(da) atharvAkhyo viceSTitaH / vedAntazAstraM vimalaM mAnasaM parikIrtitam / / 22 / / brahmA mukhaM zikhA rudraH viSNurAtmA hRdi sthitH| etallakSaNasaMpannA gAyatrIti prakIrtitA // 23 // sAMkhyAyanasya gotraiSA jgdruupaakhileshvrii| evaM jJAtvA svahRtpadma divyAkAze'na(?) sthale // 24 // haime siMhAsane devIM sthitAM dhyAtvA dvijottamaH / bhadrapIThedayAghUr3he nAnAratnasamanvite // 2 // padmAsane'thavA saumye tadAyAte svacetasaH / pAdyamAcamanaM cAdhyaM vastraM yajJopavItakam / / 26 / / caMdanaM cAkSataM puSpaMdhUpadI nivedyakam / karAnulepaM tAMbUlaM datvAdhijapamAcaret // 27 // pradakSiNapraNAmAMzca yathAzaktyA ca kArayet / stutvA'tha vividhaistotrairdevImudvAsayettataH // 28 // etAnyamUni dravyANi proktAnIhArcanAdhunA : mAnasoktAni siddhAni zubhAni dravyajAni ca / / 2 / / evaM dvijottamaH samyaniyamenaiva sarvathA / yo dhyAnenArcayeddevIM sarvAbhISTa labhettataH // 30 // dhyAnaM kRtvA tataH samyagbrAhmaNasya mahAtmanaH / mahApAtakapUrvANi na spRzaMnti tamAMsyapi // 31 // Page #718 -------------------------------------------------------------------------- ________________ gAyatrImahAdhyAnam yAniyogyAnivastUni dhyAnaM kurvanspRzedvijaH / bhavanti tAni sarvANi pavitrANi na saMzayaH // 32 // satataM brAhmaNo bhaktyA sahaiva dhyAnatatparaH / na tasya duSkRtaM kiMcidihoparimahAtmanaH // 33 // brahmAviSNuharAzcaiva munayaH pitarastathA / prItAH prItyA prayacchaMti dhAnyAni ca manoratham // 34 // brahmavidbhiriti dhyAnaM dhyeyaM tadbrahmasiddhaye / sadbrahmaNo'nizaM zuddhairbhAvaivazyairapismRtama // 3 // yogena dhyAnamArgeNa japeJca satataM dvijH| tiSThatyAzritya vedAbhyAM sanAkSadIzvarasaMsmRtAH // 36 // prAyaH kiMjalpanaibadheH bhuuyobhuuyovimohnaiH|| gAyatryAstu paraM nAsti daivataM sadvijanmanAm // 37 // vedAMbikA parityajya gAyatrIM ye dvijAtayaH / paThanti vedAnasteSAMtte bhaveyurgardabhasvanAH // 38 // gAyatrIdhyAnanirato yo dvijo japyavedavit / savedaviditi prokto vizuddhazca dvijAtiSu // 36 // etaddhyAnaM tataH kuryAt sadbhaktyA niyamena yH| . sa snAtaH sarvatIrtheSu kRtaastenaakhilaadhraaH||40|| kRtAni sarvadAnAni bhUdAnapramukhAni c| kRcchracAndrAyaNAdIni kRtAnyupratapAMsi ca // 41 // anyAni yAni puNyAni yAni dharmANi tAni ca / yathoditakrameNaika samastAni kRtAni vai // 42 // Page #719 -------------------------------------------------------------------------- ________________ bhAradvAjasmRtiH mahAdhyAnamiti proktaM etaddhyeyaM dvijaatibhiH| sadvijAyapareSTavyaM(pradAtavyaM) anyasmai na kadAcana // 43 // dvijaH sadA mahAdhyAnAdhyAyametaM paraH shuciH| sarvapApavinirmuktassa yAti paramaM padam / / 44 // // iti zrIbhAradvAjasmRtau mahAdhyAnanAmaka stryodsho'dhyaayH|| atha caturdazo'dhyAyaH pUjAphalasiddhaye dravyagandhalakSaNavarNanam athArcanoktadravyANAM gaMdhAnAM ca pRthak pRthak / lakSaNaM saMpravakSyAmi saparyAphalasiddhaye // 1 // caMdanAgaruka'rakAzmIrajacatuSTayam / gaMdhAkhyo'yaM vilepyAsyA bhaktyAvApi pRthak pRthak // 2 // caMdanAgarukapara kuMkumasnigdhakardamaH / gaMdhottamaiti proktaH zreSThaH sarvAnulepane // 3 // pUtimRgamadAdIni puNyAMgAni vizeSataH / dravyANyatisugaMdhIni pramRjyAnyanulepane / caMdanAgarulohAkhya kAzmIrajacatuSTayam // 4 // ekaikamaSTadvitayazatasaMkhyAguNAdhikam / abhinnAzaMkhavazcetAH susnigdhA vrIhitaNDulAH // 5 // Page #720 -------------------------------------------------------------------------- ________________ nAnAdravyagandhalakSaNam akSatAzcetyabhihitAste prazastAH samarcane / kRSNAH kaDgA(? bahuvidhAH purussaashcmliimsaaH||6|| brIhyakSatA api kSudrAH na hi yogyAH samarcane / mAlatImallikAzokAH jIvantI navamallikAH // 7 // punnAgavakulAMbhojAH pATalotpalacaMpakAH / kadaMbakarNikArAkhyapalAzakaravIrakAH // 8 // maMdAranAgavijayazvetamaMdArakesarAH / kojukaamtmaatllisNdhyaavrtkusuNbhkaaH||6|| bakAgasyAsanadroNa aargvdhkkaaNcnaaH| trisaMdhya pRthuvAlArkajapAsyuH puSpasaMkaTaH // 10 // eSAM puSpANi satataM prazastAni samarcane / eSu lakSaNayuktAni yogyAni kusumeSvapi / / 11 / / alakSaNAni puSTAni na yogyAni kadAcana / sadalAni na nAlAni supakkAni navAni ca // 12 // sa lakSaNAni tAnyAhuH puSpANyakSipriyANi ca / puSpeSu caturvarNA bhavantidhavalAdayaH // 13 // tAni sarvANi puSpANi prayojyAni samarcane / prayojyAnyarcanAdibhiH(eNi punnygndhaanulepnaiH)||14|| atipakkAnyapakkAni taptAni vidalAni ca / nirnAlAni prAktanAni kezakITayutAni ca // 12 // vizIrNAni saraMdhrANi kRSThopahRtAni c|| etAnyalakSaNAdIni puSpANi kArtha(kathi?) tAni tu // 16 // Page #721 -------------------------------------------------------------------------- ________________ 31 68 - bhAradvAjasmRtiH / vItapuSpaphalAzAni vibhajya na tu pUjayet / antareNa sarojAteMdivara prasavadvayam / / 17 / / atrAkhyAtAni puSpANi na yogyAni kadAcana / tasmAduktAni puSpANi yogyAnyabhyarcane sadA // 18 // bilvApAmArgamaruvatulasIdamanAmra kaH / bhRGgarADjaMbukhadiramahamadidakAhvayAH // 16 // zazibrahmamahIjAta haritAla kuzAhvayAH / eSAM komalapatrANi yogyAnya(pya,marcane sadA // 20 // pUrvoktakusumAlAbhe patrairetainiyojayet / eSAmalAbhe patrANAM akSataitirailai,yajet // 2 // svArAmodbhUtakusumai (ra) arcAzreSThetyudIritA / madhyamA vanajaiH puSpaiH krItapuSpaiH kanIyasI // 22 // kapitthavA kucIsarga zirISamadayantikAH / zalmalperaMDamadhukabibhItakaviSadrumAH // 23 // anye yenA'tra kathitAH virodho latikAdrumAH / trINiprasUnAni yajane na bhavanti hi // 24 // nastasmAstaryajedevI(bhatmyA)nveSTazIghrAbhilASukaH / steyenA''hRtya puSpANi balAdvA yena kenacit / / 2 / / yo yajeta tairvRthA pUjA bhavedeva na saMzayaH / gaMdhAni pUjAdravyANi steyena prasabhena vA // 26 // AhRtya pUjayettairyaH sA pUjA ca vRthA bhavet / si...daM (sindUra) kuMkumaM dUrvA koSTaM lAvaMjakaM tathA // 27 / / Page #722 -------------------------------------------------------------------------- ________________ 3166 . pUjAdravyopakaraNavarNanam amUni paMcadravyANi pAdyAnyAhumaharSayaH / phalaM karpUrataMkolakopTailozirajAni ca // 28 // amUnyAcamanIyyasyAni dravyANyuktA nisabudhaiH / kuzAgre tilasiddhArtha yavAkSatavayAMsi ca // 26 // dravyANyamUnipadrAhuH (?) aya'sya munipuMgavAH / na merusajjazrIvAsakuGkumaM zrIphalaM madhu // 30 // lAkSAkRSNAgaruH sarpiH zvasanaH saraladrumaH / agarumahipAnazca zrIgaMdho guggulustathA // 31 // niryAsazcyavanazceti dhUpadravyANi poDaza / dravyeSvaSu yathAlavdhaM tathA taddhapamarcayet // 3 / / alAbhe prasavenaiva dhUpaM saMkalpya vArcayet / karpUralohazrIkhaMDelAmanjukacatuSTayam // 33 // rUpavedAMga turagasakhyaM sadhR(gha)tasAdhanam / etanmadhudhRtaM pAtraM vitatajvAlapAvake // 34 // prakSipya dadyAttaddhapaM mahAsammohanA vRyN(tmkm)| karpUrasItalohobhUkAleyaMkaMduruSkarama / / 3 / / niryAsazcaMdanaMceti dravyANyetAni mapta vai| krameNaiva tu saptAMnaM saMkhyayAcyutabhApitam // 36 // madhupadyatmRtaM (dravyAtmaka) devyAH tanpriyaM ghUpasAdhanama / etepAmapi vijJayAH bhAgAH pUrva yathoditAH // 37 / / karpUraM goghRtaM tailaM mahavaidiva (k)saadhnm| . paTTasUrpaca kArpAsaM tadvartikaraNa smRtaM // 38 // 166 Page #723 -------------------------------------------------------------------------- ________________ bhAradvAjasmRtiH mahAnadI puNyatIrtha salilaM cottamottamam / nadIdhanarasaM medhyaM itaraMtu kanIyasam // 36 // tatra svAdUdakaM zreSThaM kASAyAMbhastumadhyamam / itaratsalilaM vAri kanIyasamudAhRtam // 40 // sakITakaM sa durgadhaM heyavastu samanvitaM / samRttikaM yatsalilaM tadayogyamiti smRtam // 41 / / zleSmaraktasurAmAMsasarpirmAtrAsthiziroruhaiH / etAni ho(he)yavastUni na saMspRzyAni hi kacit // 42 // svacchaM suzItalaM svAdu laghusatpAtrapUritam / pAnIpyaM tattu jAnIyAtsalilaM zreSThamucyate // 4 // cNdnaagrukrpuurcNpkosiirkuNkumaiH| vasti(saMzodhitaM yattannadItoyaM manoharam // 44 // mUlenASTottarazataM vAryetadabhimartya c| sakUcaM nApayeddevIM sarvapuNyaphalaM labhet // 4 // nivArataMDulAH zreSThAH madhyamA vrIhitaMDulAH / homoktadhAnyA jAyaMte taMDulAHsyuH kanIyasaH // 46 / / akhaNDA nistuSA zreSThAH zvetAHsnigdhAzca shobhnaaH| satuSA bahuvarNAzca kaNAmnA naiva zobha nAH // 47 // Ar3hakapramitAH zreSThAH tadardhA madhyamAHsmRtAH / kanIyasastadardhAzca naivedyaparikalpane // 48 // klinnAnnaM taMDulAnnaM cAbhiH saTAlaMvaNodanaM / sarvagAnnaM ghaTAnnazca naivedya parikalpayet // 4 // Page #724 -------------------------------------------------------------------------- ________________ pUjAdravyopakaraNavarNanam 3 1.71 durbhAtsthAnaparArdhAnnaM spRSTAnnaM zUdrarogibhiH / ucchiSThAvahitaM cAnnaM naivedya parivarjayeta / / 5 / / atipakkAapakvAzcasaMspRSTA maMdakAdayaH / naivedya tena yogyA:syurmAdakAbaMtu pUtanam // 5 // gavAM prazastaM tritayaM pIyUpadadhimarpipAma / asya jIvaphalAnnaM ca prazamtamiti tatsmRtam / atipakkamapakvaM ca na kalpati kRminaM // 5 // dubhAMDasAtamasadyaskaM durgadhamazubhaM smRtam / paripakvaM supAtrasthaM sugandhaM nayanapriyam // 53 // sadyaskametatritayaM naivedye'ti zubhapradam / kadalInArikelAmlapanasAnAM phalAni ca / / 54|| samasyedikSudaMDAni supakkAni sukhAni ca / bhakSyANi yAni zreSThAni kaMdamUlaphalAni ca // 5 / / nivedyakAni sarvANi dAtavyAnItarANi na / mudgAniSpAvakAmApAstuparyAzcaNakA amI // 56 // paMcate'niprazastAHmyunavaidye dopvrjitaaH| kramukasya phalAnyaSTau anucchiSTAni saMti cet // 57 / patrANi nAgavalyAzca dviguNaM zukticUrNakam / anyairAdAya nocchiSTaM ducUrNamalAbhakaM // 5 // krpuurshitNyttttaambuulmitibhaassitm|.. asyA'lAbhe yathAlabdhaM patrakramukacUrNakam / / 5 / / Page #725 -------------------------------------------------------------------------- ________________ 31 72 bhAradvAjasmRtiH tAmbUlaM bhAvayecchrAddhaM yattannayanavallabham / zreSThAni patravastrANi mahAANi ca sarvadA // 60 // eSAmalAbhe kAryAH syurvAsAMsi prayatAni vA / netrapriyANi sUkSmANi nUtanAni ghanAni ca // 61 // yAnyAhRtAni vastrANi prazastAni bhavaMti hi / AhurdagdhAni jIrNAni anyairapi dhRtAni ca // 6 // kRmiduSTAni jIrNAni sthUlAnyupahatAni ca / duSkaraM suprayuktAni devatAbhibhUtAni ca // 63 / / nUtAnyasyAnilabdhAni sasyuzasthAnijA'cit(?) / . evaM sarva samAkhyAtaM dravyANAM lakSaNaM sphuTam / etajjJAtvA dvijodevIM sadbhidravyaiH samarcayet // 64 // // iti zrIbhAradvAjasmRtau pUjAdravyopakaraNavarNanaM nAma caturdazo'dhyAyaH // atha paJcadazo'dhyAyaH yajJopavItavidhivarNanam atha yajJopavItasya vidhiM sampadvijanmanA / zrautasmArtakriyAsiddhyai pravakSye'khilazAkhinAm // 1 // yajJopavItaM. dhRtvaiva sarvakarmANi srvthaa| zrautasmArtAni cAnyAni kuryAtpuNyAni ca dvijH||2|| Page #726 -------------------------------------------------------------------------- ________________ yajJopavItavidhivarNaNam 31 73 ajJAtvA'syavidhiM vipraH kRtvA kRtyAnkaroti yH| yAni karmANi sarvANi tAnisyuniSphalAni vai||3|| tasmAdyatnena kartavyamupavItaM vidhaantH| .. vidhAnena vinA jAtaM bhavedgokaMTharajjuvat // 4 // ataH samyavidhi jJAtvA kurvIta vidhipUrvakam / yajJopavItaM SaTkarma tatsatkarmAdhisAdhanam // 5 // saha vai dehanAccetyAyesinUjuzrutau (v)|| yajJopavItaM vidhivatkRtvA dhRtvAM dvijottmH||6|| tato vedamadhIyIta zrautasmArtakriyAM caret / ityevaM sudRr3ha proktaM atodadhyAdinAntataH // 7 // daivaM paitRkamArSaM ca karma kuryAtsadA dvijaH / kuryAdyajJopavItyeva nAnyathA tatphalapradam // 8 // nivItaM manuSyANAM prAcInAvItaM devAnAmitizrutidarzanAt / catuNAM brAhmaNAnAM ca varNAnAM kssetrsNbhvm||4|| kArpAsamupavItArthaM gRhNIyAnna (tu ?) bhUmijam / kArpAsaH prathamaH sRSTaH jagatsraSTau svayaMbhuvA // 10 // brAhmaNyasya sthApanArthaM vedAnAM sthApanAya ca / sAdhInaM kSetranaM svasya kArpAsamadhamaM smRtam // 12 // tasmAcchaSThaM svayaM vIjaM uptvA tatra samudbhavam / svasvavarNasvadAre(hi) samutpAditavIrudhiH // 12 // kArpAsaM yattadutkRSTaM upavItakRtA bhRzam / mvakSetre svagRhAbhyAse zucau deze'pi vA dvijaH // 13 // Page #727 -------------------------------------------------------------------------- ________________ 3174 bhAradvAjasmRtiH nveSTaMyAvatsthalaM tAvadavaTaM jAnumAtrakam / gomayena praliptena svoktavarNAnmudA saha // 14 // . aMbUni nirvapedvIjaM sakArpAsadvayaM zivam / praNavenAbhimantryaiva tatastoyaM prasecayet / / 15 / / ApovAitamityAdi sUkta naivAbhimaMtritam / tataH zuddhAmbunaikena tatsasyamanuvardhayet / / 16 / / tathA jAteSu jAtaM yat kArpAsamatizobhanam / zvetalohitapItAHsyuH viprakSatravizAM kramAt // 17 // . varNazUdrasya kRSNaHsyAdvarNo'nyaH saMkaraH smRtaH / svakSetrAtsvahRtaM zreSThaM kArpAsaM dhavalaM dvijaiH // 18 // pitarairapi vA zuddhaM upavItakRtau zubham / phalavattuSakezAsthi tRNavalkAni yatnataH / / 1 / / pAtre pavitraM saMsthApya prayataH zodhayedvijaH / tasminkarAbhyAM mucyeta kArpAsabIjasaMcayam / / 20 / / kArpAsarajjuzApena kurvIta mRdu karma tat / tenaiva dvijakarmA'tha kArtikaM sUktamuttame / / 21 / / zuddhAbhirvidhanAbhiryAsvasyagotrAbhirathApi(rapyathA) vaa| puMzcalImIrudakyAMbhiHkanyakAbhizca(?) purandhribhiH / / 22 // taMtukarma na karttavyaM kArpAsamRdukarma ca / Asu nyUnAdhikAgAzca kutsitAvayavA api // 23 // asaumyApanakenasyu yoSistaM(?) (yossitsttproklpne| sumaMgalyA kanyAprazastA(syAttu karmaNi // 24 // Page #728 -------------------------------------------------------------------------- ________________ yajJopavItavidhivarNanam vizvasthAna prazasteti kecidaahumhrssyH| kIrtitaM svasya hastena sUtramityuttamaM smRtam / / 2 / / dvijakarmAdibhiHpazcAdazaktazcedayaM yadi / uttamastaMtukadraukmaH kaladhautastumadhyamaH // 26 / / kaniSThasthAnakazceti taMtukarmaNyudIritam / dviSaDaGgulamAtrAyAmaMgulyAM tasya tu pramA ||27|| kalAkAlakSaNaM tvevaM prokta taMtukRtaH khalu / vyAsonnateM'gule vRttaM samAtantukRtau matA // 28 // lakSaNaM dvidhamAkhyAtaM yantraM tantu kriyArhakam / tasminmaNizalAkAntaM saMprokSyAdvayavAyatam / / 26 // vinirgataM sthitaM yattattantu kRtsnamudIritam / tantukRtprotalohAnAM lajjenaikena nirmitam // 30 // pAtraM bhavedalAbhe vA yajJaMyadamanirmitaM / SaDaMgulocchrayaM tasya vyAsamaMgulapaMcakam // 31 // pANigrIvAnvitaM yattattantukRtpAtramucyate / sArddhadvayAMgulaM pAtraM tadAMghriH kaMdharAMgulam // 32 // ucchedhastasyavistAraM karNasya vyaMgulaM bhavet / tantukRdbhramaNaM sthAnaM pAtraM khyAtaM dviraMgulam // 33 // tathaiva pAdakhAtaM syAt karNaraMdhaM ythaaruci|| lohakaMkuTakAnyeSu yathAlabdhe na vA kRtaH // 34 // kAkAdInAM tantukRtAM alAme tantukRdbhavet / kucandanazcakhadiraH kasyatmaNikarmaNi // 35 // . . Page #729 -------------------------------------------------------------------------- ________________ 3176 bhAradvAjasmRtiH tajjAtinAlaM tasya syAt kuzanAlamathApi vaa| svarNatantukRtAdInAmalAbhe dhanasomapAm // 36 // zuddhamRNmaNisaMprotA kuzanAlI prazasyate / samakSamRnmaNistakSaH taMttukRtaMttukartane // 37 // yajJopavItasya bhavejjAtu cihna dvijanmanaH / asya zuddhirjanaspRSTiopo hyasmAJcakAraNAt // 38|| AstRzyalotpAdeSaH (?) tantuyaMtro na shsyte| atisUkSmamatisthUlaM zIpaM nimnonnataM ca yat // 36 / / yatnena kIrtitamapi dvijaH sUtraM tadutsRjet / mlAnaM yaMtrakriyAyukta upayuktasuraidhRtaM / / 40 // dagdhaM taSTaM muSTikAdyaiH yattatsUtraM parityajet / pUyaMzoNitaviNmUtrazleSmocchiSTaizca yadyapi // 41 // saMspRSTaM tadbhavetsUtraM upavItakRtau na hi| upakramya pratipadaM yAvatsyAtpUrNimAvadhi // 42 // zuklapakSaHsmRtastAvatprAha madhyAhnataH purA / svAdhyAyoktatithau puNye nakSatre zubhavAsare // 43 // prAha zuciH zucau deze brahmasUtraM prakalpayet / svAdhyAyapaThane yogyAstithayo yA prakIrtitAH // 44 // tAzca svAdhyAyatithayo pakSAnte puNyahAni ca / citrAzvinIzatabhiSakasvAtipuSyAHpunarvasU // 4 // hastacitraviSTAnurAdhA(vizAkhAnu)revatIrohiNIprabham / uttaratritayaM mUlavizAkhA haritArakam // 46 // Page #730 -------------------------------------------------------------------------- ________________ yajJopavItavidhAnam etAnyaSTAdazaANi puNyANyakSayAjanuH / hastAbhijidnurAdhazvayukprauSTha padAhvayAH // 47 // tiSyaH punarvasUcetitArAH puMsajJakA imAH / AsUpavItaM kurvIta drAkarmaphalavAcakaH // 48 // RkSeSu janmazreSThaHsyAJcaturtha SaSThamaSTakam / dvitIyaM navamaM cAnyasvasvatArAH shubhetraaH||46|| tRtIye saptame SaSThe dazasvasya(sva?) janmani / ekAdaze sthitazcaMdraH zubhaprada iti smRtaH / tArAcaMdrabalopete divase svasya kalpayet // 50 // brahmasUtraM tayohInabalenaiva prakalpayet / gatharvayajuH sAmnAM kramAdete'dhipAH smRtAH // 51 // deveDyayemarukputra daiteyArAdhyabhUmijAH / svasvavede zakhera(?)vasyavAretadudaye'pivA // 52 / / vidarghitopavItAni tadalAbhe zubhe'hani / bRhaspatiH surAcAryaH rohiNeyo himAMzukaH // 53 / / ete zubhagrahAstveSAM vAsarAH zubhavAsarAH / devasthAnaM nadItIramAzramaM goniketanam // 54 / / maThazcaiteSu labdheSu kuryAdyajJopavItakam / brahmaviSNuzivassUryaH durgAgaNapatirguhaH // 55 // eteSAntu munisthAnaM devasthAnamiti smRtam / gaMgAdisaritAM kUlaM nadItIramitismRtam // 56 // Page #731 -------------------------------------------------------------------------- ________________ bhAradvAjasmRtiH tapovanamRSINAM yattattadAzramamiti smRtam / vAsasthAnaM gavAM yattaduditaM goniketanam ||57|| sthAnaM tapasvinAM yaca bhavettasyamadAhvayam / snAtvA zucirdvijaH zreSThazcaraNau ca kakAtataH // 58 // prakSAlyAcamya vidhivatprAGmukho vA'pyudaGmukhaH / kRSNAjinAsanAlAbhe kuzaklAsano'pivA // 56 // sthitvA samAhitamanAH prANAyAnaM samAcaret / tato gaNezvaraM vAcaM svAcAryaM tridazAnRSIn ||60|| pitRnbrAhmaNamajjAkSaM rudraM bhaktyAbhivAdayet / tataH praNavamuccArya vyAhRtitritayaM tataH // 61 // navatIMsagRhNIyAttatsUtraM caturaMgulaiH / tadevAcirarUpeNa kurvIta triguNAM tataH // 62 // tatsaMprakSAlayecchuddhairambubhiH praNavena ca / vyAhRtitritayenAdhastatkU capAre nikSipet // 63 // 3178 ApohiSTAdibhirmantraiH kuzaistanmArjayettribhiH / hiraNyavarNA ityAdyaizcaturbhirmArjayettataH // 64 // pavamAnAnuvAkena tato mArjanamAcaret / upavItakRtau vipraH zuddhau dvau devabhASitau // 65 // ekonaM vA tato viprazcAnyo madhyamadhArakaH / prAkpratyagvadano vipraH dakSiNAbhimukho'pi vA // 66 // Page #732 -------------------------------------------------------------------------- ________________ yajJopavIsavidhAnam 31 76 sthitvApaThanammaran tulyaM tatsUtramamupatrayet / uccaranpraNavaM pUrva vyAhRtitritayaM tathA / zanairvAmasvahastAbhyAM adAvyagro'nuvartayet / / 67 / / tatsUtraM triguNIkRtya tairagrAbhyAM tribhiHsavA / prANAnAgraMddhi(?)dasItyuktvAtha pariveSTayet // 68 // uccaranpraNavaM pUrvaM vyAhRtitritayaM tathA / zanairvAmaM svahastAbhyAM tathAvyagro'nuvartayet / / 6 / / narA mRgAH pataMgAzca saMdhAnecAnuveSTayet / sUtrasyAdho na gantavyAH gatAzcedyudatastyajet / / 70 // viNmUtrAMgArakezAsthicarmakrimicayopari / anuvartanasaMdhAne sUtrasya na samAcaret // 71 / / kapAlocchiSTanirmAlyatuSadhUmeriNopari / na cAnuvartayetsUtraM saMddhAnaM cAsya nAcaret / / 72 / / yajJopavItazilpasya navakasya pramANakaM / siddhArthasyApi ca phalasthUlasyoktaM maharSibhiH // 73 // sthUlaphalasya tUlasya madhyamasya kRzaM na ca / tatra zreSTha madhyamaM syAt kaniSThaM kramazaH smRtam // 74 // AyuharaMtUlazulpaM tapoharaM ( kaniSThaM ca ?) / . uttamapramANaM zulpaM yadupavItaM karoti zam // 7 // evaM jJAtvAnuvA'dhaH kuzau spRSTvA kuzAstRte / deze prasArya dauM dvau datvA kuryAtkaradhvanim // 76 // Page #733 -------------------------------------------------------------------------- ________________ 31 80 bhAradvAjasmRtiH pazcAttadrajjumAdAya praNavavyAhRtitrayA / japacchanaiH zanairgaddhiM kuTile parimocane // 77|| tacchulvanetrivalayA kRtvAgAdhaM dRr3ha vidhA / AveSTaya baMdhayegranthi tritayaM coparikramAt // 78 // palAzakhadirAzvaddhA(tthA)bilvAdyadhvarabhUruhaM / takSipedekazAkhAyAM bhUrbhuvaH suvaromiti // 6 // gomayena zucau deze pravilipta kuzAstRte / vrIhyAsanaM prakalapyA'tha kUrca tanmadhyame kSipet // 8 // tasyopariSTAtkalazaM tAmrasUtreNa veSTitam / pUrNa pavitrasalilaiH sugaMdhaM kusumAkSataiH // 81 // saMsthApya kalazAbhyAM tu tacchAkhAsUtrasaMyutAm / yajJe gaMdhAdibhistacca praNave sadvijottamaH // 82 // yajedgaMgAdibhissadyaH praNavena dvijottamaH / tataH sapraNavenaiva vyAhRtitritayena ca // 83 // saha pratiSTApayAbhipadenaikApamAnasaH / pratiSThApya tataH sUtra AdAyA''dityamaMDalam // 84 // AsatyenAdibhimatraizcaturbhiH saMpradarzayet / tataH pUrvasthale tacca saMsthApyASTottaraM zatam / / 8 / / pRthak pRthak praNavaM gAyatrI sparzayanjapet / anenoktavidhAnena saJjAtaM saMsmRtaMca yat / / 86 / / tanmahAmunibhirvandyaiH brahmasUtramiti smRtam / trayaHkAlAstrayolokAH tisraHsaMdhyAstrayoguNAH / / 87 / / Page #734 -------------------------------------------------------------------------- ________________ yajJopavItavidhAnam trayo'gnayastrayovarNA trayovedAstrayaH svarAH / tisrovyAhRtayo devAH trayastriMzacca zaktayaH // 88 // asminyajJopavIte'mI vasaMtyatra mudAhRtAH / tasmAdvijAnato bhaktyA brahmasUtraM dvijottamaH // 86 // kRtvaiva dhArayecchazvat sarvakarmaphalAptaye / dvijAnAM sthUlakAyAnAM upavItAya tu pramA // 60 // svanAbhisadRzaM jJeyaM sthUlamAnapuroktavat / iha pAdatalasthairyadbrahmasUtraM hRdisthitam ||1|| yathAdRzyaM tathAdhAyaM bruvatyete maharSayaH / nAbherUrdhvamanAyuSyaM adhonAbhestapaHkSayaH ||2|| tasmAnnAbhisamaM dadyAt upavItaM dvijaH sadA / upavItaM nivItaM ca prAcInAvItamityapi // 63 // devamAnuSapitryeSu karmasvetattrayaM smRtam / kare'pasavye prakSiptamupavItamudAhRtam ||4|| prAcInAvItamanyasminnivItaM kaMThalambitam / upavItaM brahmasUtraM yajJopavItakam ||15|| yajJasUtraM devalakSma caityASaTkamasya tu / dvijasya dakSado kaMThA // 66 // AhRtAsteyatastasmAdupavItaM taducyate / brahmAkhyau dvau tapovedautApatra prasUcanAt // 67 // brahmasUtramitikhyAtaM etadbrahmAkhyasAdhanam / bhUmyantarikSasvargeSu varttate yAni tAni ca // 68 // 31 81 Page #735 -------------------------------------------------------------------------- ________________ 31 82 bhAradvAjasmRtiH sUcanAtsvadharasyaiva sUtramityabhidhIyate / yajJopayajJayAgAMgogopavItaM (1) lakSaNAhvayam // 66 / / yajJopavItamityukta tasya saMrakSaNataH sadA / aniSTomAdayo yajJAH etatsamyadvijanmanAm / / 100 / / satataM sUcanAdetadyajJasUtramiti smRtam / rudrazcaturmukho viSNurapyanye'mRtabhojanAH // 101 / / zazvaddhadhatyatodastaddevarakSeti cocyate / bhUritejovAyuzcaprANAAtmatrayaM tathA // 10 // kramAdbhavaMti taMtUnAM sdaanaamdhidevtaa| . graMthitrayasyAdhipAHsyuH pitAmahaharIzvarAH // 103 / / yajJopavItakArasya paraM brahmAdidaivatam / tantugrAho granthikRtau sUtrasandhAraNe'pi ca // 104 / / devAnetAnhRdi smRtvA namaskurvIta bhktitH| ekaikamupavItaM syAdAtyaMtAzramiNordvayoH // 10 // dazASTau vA gRhasthasya catvAri vanacAriNaH / ekameva yateH sUtraM tathaiva brahmacAriNaH // 106 / / .sauttarIyaM gRhasthasya tathaiva vanacAriNaH / kRSNasAraMgavastAnAM ajanaM kramazaHsmRtam // 107 // sarobhUnUtanaMsnigdhaMsatkRSNadhavalaM zubham / adRDhaM nopayukta yat prazastamajanaM smRtam / / 108 / / svarNena ratnairuciraM vadhyAcAkSipriyaM yathA / dhArya kSatriyaputreNa satpurohitasUmunA // 1.06 / / Page #736 -------------------------------------------------------------------------- ________________ yajJopavItavidhivarNanam 4083 yajJopavItaM saMdhArya jAtucidbrahmacAriNA / viprasyazAlIrazanA maurvI bhUpasya mekhalA // 110 / / api sUtrakRtaM tacca vaizyasya brhmcaarinnH| viprAdInAM trayANAM ca trivRtA tripradakSiNA // 11 // trivRdmanthiritiproktA mekhalA smRticoditaa| kaupInadhAraNAyA'tha zulvaM kRtvopavItavat // 112 // yatizcabrahmacArI ca dadhyAtAM vai pradakSiNam / nagnatvaparihArAya gRhasthavarNinasta(nAM?) thA // 113 / / tathaivadhArayeyAtAM avazyaM kevalaM ca tau| tAladvitayavistAratadvadviguNamAyatam // 114 // tatkaupInamiti prokta svIyahastapramANataH / savyaM pArzvadvayadazAsametaM sUkSmamuttamam // 11 // viprasya vAsaH kASAyaM maJjiSTha kSatriyasya tu / vaizyasya pItamityukta krameNa brahmacAriNaH // 116 / / gRhasthasyanitaM vastraM vAnaprasthasyacApitat / .. kAzAyamuttarAsaMgaM yaterAhuzca nUtanam // 117 / / dvAdazAMgulavistAraM svasvavastraM dazAMgulam / yajJasUtrAyataM yattaduttarIyamiti smRtam // 118 // zuklAMbaraM gRhasthasya viprasyA'tha mahIpateH / paTTAni navavastrANi vaizyasya ca tathaiva hi / / 11 / / kusuMbharaktavastrANi coditAni mahItale / vaizyasya pItavastrANItyAhuH kecinmaharSayaH / / 120 / / Page #737 -------------------------------------------------------------------------- ________________ 31 84 bhAradvAjasmRtiH zucirviprasya pAlAzaH nRpazcaudubaro vishH| bailvo vizaH samAkhyAtaH krameNa brahmacAriNaH // 12 // viprasya daMDaH pAlAzaH naiyyagrodho mahIpateH / vaizyasyauTubaraH proktaH alAbhe tvagrajanmanaH // 122 / / pAlAzabilvau viprasya paippalaM kSatriyasya tu / vaizyasya pailavo daNDaH samAni brahmacAriNaH // 123 / / svasya zAkhoktadaMDAnAmalAbhe sarvasomapAm / sarveSveSu yathAlabdho daDaHsyAtsaMkaTasthale // 124 // nRpasya svasya vaizyasya bhaveyuH sarvabhUruhAH / svavRkSA eva vaizyasya daNDasaMgrahaNe smRtAH / / 12 / / gRhasthasyavasastasya yaterAsu trijAtiSu / veNudaMDaH prazastaHsyAt nirdoSa"praNaka:(?) // 126 / / guhyAraNyasthayordaNDo yukparvo ytino'nythaa| ziraHpramANaM viprasya kSatriyasyAlakonnatam / / 127 / / ghrANapramANaM vaizyasya daMDamevaM kramAtsmRtam / krimiduSTaH svayaM zuSkaH saraMdhraH kuTilo laghuH // 128 // zrito nirvalkalo daMDaH yo na yogyaH sa kathyate / satraNaH phalakAkAraH paruSo navakandakaH // 12 / / jIrNovayukto yo daMDo na yogyaHsyAtsadAraNe / samacchedAMgulavyasto pakkA''yAmaH suvartulaH // 130 / / cakSusyAbhinavo daMDo yo'sau sakalasiddhidaH / etaizcadoSarahitairvadhvAnayanavallabham // 131 / / Page #738 -------------------------------------------------------------------------- ________________ yajJopavItavidhAnam dadhyAddaMDaM nRpastadvatatpurogasya ca tatsutaH / viprasya dhavalacchatraM tAmra chatraM mahIpateH // 132 // pItacchatraM vizaH kRSNaccha chatraM zUdrAdijanmanAm / dvijanmanaH catustAlaM dazatAlaM narezituH // 133 // paMcatAlaM vizacchatraM vistAraH kramazaH smRtaH / svasvokta varNasUtreNavadhvA chatraM yathAdRDham // 134 // svasvokta vAsasA''cchAdya saMgRhIyu dvijAdayaH / sarveSAM veNudaMDaH syAdalA bhevArkSa eva vA // 135 // zleSmAtakakaraMjAkSa vRkSAH sanyAsinAM zubhAH / catuSSaSTyaM gulAyAmaH brAhmaNasya mahIpateH // 13kSA ekanavatyaM gulai hrauM dvisaptatyaMgulAyataH / vaizyasyaivaMkramAiMDa : chatrastu samudAhRtaH // 137 // teSAM nAhaM yathA yogyaM daMDAnAmityudAhRtam / svasvoktavastreNakRtaM prathamAMtyAzramasthayoH // 138|| dvijachatramitiproktamitarairnadhRtaM purA / vastrasyazUdrAdi spRSTidoSo'sti sarvadA // 136 // vRkSapUtAni pAtrANidadatyasya na jAtucita / palAzaketakItAlanArikelA dibhUruhAm // 148 // pAtrairArArAdhitaMchatraM anyaM syAdaprajanmanAm / paTTe devAMgacInAdi citrAMzukavinirmitam // 141 // citryanmauktikacchatraM homachatraM mahIpateH / bArhAtapatraM sarveSAM amISAmitibhASitam // 142 // 200 3185 Page #739 -------------------------------------------------------------------------- ________________ 3186 bhAradvAjasmRtiH pha(pAlAzakRSNa chatre dve zUdrAdInAM nRNAM smRte / suvarNarajitAzAlpAtrividhAkuMNDikA smRtA // 143 / / uttamAmadhyamAnI ca pUrvoktA ca yathAkramAt / apAmUDhakavAGbhAnazreSThAni prasthavAmitA // 144 // madhyAdviprasthavAGbhaunA kuNddikaasyaatkniiysii| kAMsyapittalalohairvA kuryAtsvarNAdyalAbhataH // 14 // svarNAdyAkhyAtavidhinA kuNddikaamukhvdvijH| AsAmalAbhe gocarmanirmitaHsyAtkamaMDaluH // 146 / / anyAniSiddhatvagjAto bhavetsApi kamaMDaluH / vairUpyatAmrakurvItakArAdhArajalAnayam / / 147 // alAbheyajJavRkSeNa kurvItajalapaddhatim / mRttikaabhsmlodhRtvkssaayaambuphltrym||148|| ekakadinanyA puurnnaashcrmshudhyti| pazcAttu paMvadazyAMtuprakSAlyA'tha zubhairjalaiH // 146 / / prakSAlyAparya tattoyaM upayuMjIta srvdaa|| tvaksAranArikelAmravRkSAlAbuphaleSu ca // 10 // eteSvapi yathAlabdho bhavedvA'pi kamaMDaluH / anyairanupayuktAyAH kuMDikAstA zubhapradAH // 15 // upayukAnasaMgrAhyaH apavitro dvijottamaiH / ajAmetsajalaigetaiH svakaragthaiH sadA dvijaH / / 152 // eSAmucchitAnAsthitatpAtrasyaiva kevalam / ayaH pAtramayogyaM syAtnAnAcamanakarmaNi // 153 // Page #740 -------------------------------------------------------------------------- ________________ yajJopavItadhAraNavidhiH 3187 tatrasthitaM ghanarasaM nopayojyaM dvijnmbhiH| yajJopavItaM vaivakSya mekhalAdaMDamaMbaram / chatradaMDakamaMDalvAH (DalUnAM) vidhiruktaH salakSaNaH // 154 // // iti zrIbhAradvAjasmRtau yajJopavItavidhAnaMnAma pnycdsho'dhyaayH|| atha SoDazo'dhyAyaH . yajJopavItadhAraNavidhivarNanam atha yajJopavItasya dhAraNe kathyate vidhiH| sAtvA zuciH zucau deze prakSAlya caraNau krau||1|| pavitrapANirAcamya praangmukhovaapyudngmukhH| upavizyA'thadarbheSu praannaanaaymyvaagytH||2|| AcArya gaNanAthaM ca vAcandevAnRSIpitRn / brahmANamacyutaM rudraM namaskurvIta bhktitH||3|| athopavItaM vidhinA saMjAtaM tdvijottmH| japetriyambakaM mantraM spRzandakSiNapANinA // 4 // dakSiNaM pANimuddhatya shirsaivshdvijH|| maMtraM sadaivamuccArya brahmasUtraM gale kSipet // 5 // yajJopadI samityAdi maMtramanyaitadIritaM / yasyayajJopavIteyanmaMtramuktamathApi vA // 6 // Page #741 -------------------------------------------------------------------------- ________________ 3188 bhAradvAjasmRtiH atha dvirAcamedevaM sadaiva brahmacAriNaH / vinA yajJopavItena dvijAtInAM na cetarat // 7 // gRhasvasya vanasthasya sUtraM prati punaH punaH / maMtroccAraNamAtAmrA(mAnAtaM) dvitayaM kramazaHsmRtam // 8 // anenoktaprakAreNa dhArayeyurdvijAH sadA / anena vedAH karmANi yajJAzca bahudakSiNAH // 6 // vinA yajJopavItena dvijAtInAM na cetarat / japahomArcanasnAnasvAdhyAyAhArakarmasu // 10 // vRddA(ddhA) tithiguruprAptau upavIto bhavedvijaH / brahmAdi devatAHsthisau( sarve ) devatAzcetarA api ||1sh upavItadharAstasmAddhAryametadvijAtibhiH / AjJAvanto vaziSThAdyAH RSayazcatapo'dhikAH // 12 // dhRtvA caitatprasAdena jIvaMtaste blaanvitaaH| niyamena sadA dhAyaM upavItaM dvijottamaiH // 13 // kadAcidapi no dhAyaM shuudrritrjaatibhiH| .. AmekhalAmarjanaM vastraM daMDaM chatraM kamaMDalum // 14 // svasvagRhyoditaimatraiH dvijodadhyAdvicakSaNaH / ajJAtA yadi cenmaMtrAH svasvagRhya Su coditaaH||15|| upavItamukhAnAM vai teSAM saMdhAraNe dvijaiH / kevalaM praNayo vA'pi vyAhRtitritayaM tu vA // 16 // syAtAM viprAdivarNeSu dvAvetausarvazAkhinAm / praNavaH sarvamantrANAM pitetyAhumaharSayaH // 17 // Page #742 -------------------------------------------------------------------------- ________________ yajJopavItadhAraNavidhiH 3186 OM mitibrahmacetyAzrutivAkyanidarzanAt / / sarveSAmeva jaMtUnAM vyAhRtitritayantu vA // 18 // bhUrbhuvaH suvarityetadvyAhRtitritayaM smRtam / bhUrbhuvaH svarityeva etAstisro vyaahRtyH||19|| bhRksAmayajuraMgAnItyAgamoktinidarzanAt / etAstisro dvijo vetti sarahasyaM sakalpakam / / 20 / / sa hi devaH paraM brahma tadaMte yAtyasaMzayam / caturaMgulavistAraM zikhAmUlaM dvijanmanaH / / 2 / / rAjJaH paMcAMgulaMnyAsaM vaizyAnAM vai tathaiva ca / sthApayeyuH ziro madhye zikhAM sarve dvijAtayaH / / 22 / / svamRSyuktasthale vA'pi kharvA(lvA)Tasya na coditaH / yajJopavItamamaladyutaM vA vIta(vIta?)mApaNe // 23 // dhAyaM na jAtucidvaimamantareNopavItakam / haimaMsatAravaikakSyaM upavItaM salakSaNam / / 24 // dhAyaM sahopavItena devairnRpatibhiH sdaa| ekena haimasUtreNa kurvIta lavanatrayam / / 2 / / navataMtuM smareccaiva pratiSThAsamaye budhaH / zulpAthUlo'tha vA sUkSmo na hi taniyamo'tra tu // 26 / / netrazobhI yathAjAti kuryAdvaimopavItakam / haimayajJopavItasya na saMkhyAniyamaH kRtaH // 27 // ekasaMkhyAdipayataMyallanyaM tatpramANakam / tAravaimadhyavistAraM ekAMgulamudAhRtam IRan Page #743 -------------------------------------------------------------------------- ________________ 3160 bhAradvAjasmRtiH tadardhamathavA kArya upviitprmaanntH| dvitIyajanmanizcanmaH (1) vinAze ca yadAsati // 26 yajJopavItaM saMdhArya annidhAna(anyanvaiva)dvijanmabhiH / mAnAdhikaM mAnahInaM pracchinnaM truTitaM ca yat // 30 // bhinnaM vizINaM taMtUNaM api sUtraM na dhArayet / upavItaM vizINaM syAdekasyAM vA trirajjuSu / / 3 / / chinne yadi pramAdAdvA tanna dhArya tataH param / ye vedAbhyAsaniratAH zrautasmAtakriyAparAH // 32 // upavItamidaM dadhyuritare nAdhikAriNaH / upavItaM dvijazcaiva dhAyaM sadbhiH susaMskRtam / / 33 / / vRddhairasaMskRtaM dhArya jAtijJAnAya kevalam / kAnInagolakatrAtyakuMDakuSTyavakINibhiH // 34 // etairavirataM dhArya upavItamasaMskRtam / / kAnInaH kanyakAjAtaH golako vidhavodbhavaH / / 3 / / kuMDaH sumaMgalIjAtaH brAhmaNAdbrahma(?) dvaye / tadaiva teSAM vijJeyAH triSu kSatriyavaizyayoH // 36 / / svajAtipuruSA jAtAH yAzcagotrA yathA kramAt / anusanyAsinaH saMgAtsvagAtrapuruSA yadi // 37 // sa caMDAla iti zeyaH na tu pUrvoditAbahiH / brAtyaH saMskArahInaHsyAdavakIrNaH kSatavrataH // 38 // narastvagdoSaduSTaHsyAtpacIyAnpApa kRdvijH| nanikSipeskaTAmU ikaTimUnyo:1)dezebAmyasthalemuvA 36 Page #744 -------------------------------------------------------------------------- ________________ 3161 yajJopavItadhAraNavidhiH upavItaM dvijazraSTho jAtucitvadhanirmitaM / caMDAlaraMtyajairuktau malamUtravisarjane // 40 // dakSiNazravaNe vipro yajJasUtraM vinikSipet / bhAryAsaMbhogasamaye puSpakAdinAnyathA // 41 // brahmasUtraM dvijaH kuryAnnivItaM pRSThabhAgataH / raktazleSmasurAmAMsaviNmUtrAkta pramAdataH // 42 // upavItaM tadutsRjya dadhyAdanyaM dvijaH sadA / malamUtraM tyajedvipro vismRtyaivopavItadhRka // 43 / / upavItaM tadutsRjya dadhyAdanyaM navaM tathA / mahApAtakakRyo vA dvijastatvApa saMkSayaH // 44 // tAvadbhavedyajJasUtraM yadi dadhyAdanyaM smRtam / kopAbalAdvA yo vipro yajJasUtraM chinatti vai // 4 // nadyAM snAtvA'tha gAyatrI japedaSTasahasrakam / khayamanyo'pi vA svasyaparasyaivaM bhavedyadi // 4 // tacchedapApazuddhyarthaM prAyazcitamidaM caret / prAyazcittamakurvANaH kuryAnnityakriyAM dvijH||47|| niSphalA tasya sAtasmAtprAyazcittamidaM caret / spRSTaraktAdhibhizchinnaM upavItaM pramAdataH // 48 // saridadbhistaTAkeSu satoH eSu visarjayet / samudragazca svAheti maMtraH prakSepaNasya tu // 4 // kevalaM praNavo vA'pi vyAhRtitritayantu vA / dhRtvopavItaM lobhena niSiddhaM brAhmaNo yadi // 50 // Page #745 -------------------------------------------------------------------------- ________________ 3162 bhAradvAjasmRtiH zrotaH smArtakriyAH kuryAnnaivatatphalabhAgbhavet / dvijo naSTopavItazcedupavItaM paraM dvijaH // 51 // Acamya sanniyabhyA'tha maMtraiNaiva ca dhArayet / dhAraNAtprAnimajyAH su tUSNItatpurataH sthitaH / / 2 / / navataMtukRtaM sUtra praNavenaiva dhArayet / upavItI sa bhUtvA ca yatnAdAcamya yathAvidhi / / 3 / / yajJopavItaM vidhivatkRtvA dadhyAdvicakSaNaH / pathAvadevoktapakSatithyAhaHkAlabhUmiSu / / 4 / / kRtvA yajJopavItAni dhAraNArthaM vinikSipet / yathAdvijanmanaH prApta upavItasya dhAraNam / / 5 / / samaM sarvAzramasthasya tathaiva tAni dhArayet / yajJopavItaM ye dadhyurmohAnchudrAdayonarAH // 56 / / te pApinaH patiSyanti mhaanrkvaaridhau| taMtunA vA'thavAnyena kRtvA yajJopavItavat // 57 / / bibharti zUdro yadi yaH sA'pi yAsyati durgatim / pAdajAtyAyajJasUtraM manujA dadhate hRdi / / 8 / / tAMzca dhRtvA'tha tazcarmadravyaM nRpatiharet / hatopavItaM dRSTyAzrutvAtha vA nRpaH / / 5 / / yadi tUNI samAsI narakAndo ciraM vaset / ataH sarvaprakAreNa kuryAttadanuzAsanam / / 6 / / ihopari sukhaM prApya dharmazAstrArthamArgataH / vinA yajJopavItaM yo yadyAsItavicakSaNaH / / 6 / / Page #746 -------------------------------------------------------------------------- ________________ yajJApavatidhAraNavidhiH upavItI tataH zuddhaH sa gAyatrIzataM japet / dvijanmanAM prazastyetannaTe bhede tathaiva ca // 2 // pitAmahAkhyA:svardevAH bhUmidevA dvijottmaaH|| upavItamato dhArya nityaM tenaiva netraiH| anAmikAdevabAhu mUla dekaM pramANakam / / 63 // // iti zrIbhAradvAja mRtauH yajJopavItadhAraNavidhinAma SoDazo'dhyAyaH / / atha saptadazo'dhyAyaH yajJopavItamantrasyaRpicchandaAdinAMvarNanam iti yajJopavItasyetyAhuH kecinmhrssyH|| athAtrAkhyAto maMtrANAM RSicchaMdo'dhidevatAH // 1 // viniyogaM krameNaiva pravakSyAmi pRthaka pRthak / praNavasya RSibrahmA paramAtmA ca devatA // 2 // chaMdastu devA gAyatrI viniyogaH kriyAvazAt / devatAjapakAle tu te'pihome hutAzanaH / / 3 / / dhyAnakAle paraM brahma vizvedevAstu devatAH / bhUrAdInAM saptAnAM vyAhRnInAM yathAkramam / / 4 // bhRSizcchando devatAzca pravakSyAmi prayatnataH / atribhRgudhakutsazca paziSTho gautamastathA // 5 // Page #747 -------------------------------------------------------------------------- ________________ 3164 bhAradvAjasmRtiH kazyapazcAMgirAzcaite munayo'mI prakIrtitAH / (gAyatrSNaganuSTup ca bRhatI paMktitriSTubhaH ) saptarSayo'thavaiteSAM saptAnAmRSayaH smRtAH / vizvAmitro jamadagnibharadvAjo'tha gautamaH || 6 | atrirvaziSThaH kAzyapazcasaptAmI munayaH smRtAH / chandAMsyatha pratrakSyAmi saptAnAM saptasu kramAt // 7 // gAyatryuSNiganuSTapUca bRhatI paMktitriSTubhaH / jagatI cApi chaMdAMsi krameNaiSAM bhavetsadA // 8 // anirvAyuH sahasrAMzurvAgIzo varuNastathA / indrazcavizvedevAzca devatA iti kIrtitAH // 6 // vizvAmitraRSizchandogAyatrI devatA raviH / sAvitrI ca samAkhyAtAH viniyogakriyAvazAt // 10 // OM (A) mApojyo tirityetadgAyatrI zira uttamam / RSirbrahmAchando'nuSTupparaM brahmAsya devatA ||11|| uttamasya tu bhAgasya bhUrbhuvaH suvaromiti / asya prajApatirdevaH kecidAhurmaharSayaH ||12|| Apo vAyidamityasya brahmasUktasya vai muniH / yajuzchando devatAMbha: viniyogo'bhimaMtraNe // 13 // ApohiSThAditryRcasya siMdhudvIpa itismRtaH / chaMdo gAyatramAtrazca devatAprokSaNe vidhiH ||14|| dadhikkA puNnayityasyavAmadeva RSiH smRtaH / chaMdo'nuSTubdevatAzca apasyustA udAhRtAH ||15|| Page #748 -------------------------------------------------------------------------- ________________ yajJopavItacandaAdivarNanam 3165 hiraNyavarNAiticaturNA maMtrANAM prmesstthiiRssishchNdH| triSTubdevatA syAt apAMsaMprokSaNe vidhiH // 16 // paramAMzasya munayo vizvedevAH prakIrtitAH / prathamasya dvitIyasya gAyatraM chaMda ucyate / / 17 / / anuSTupaca tRtIyazva gAyatrI copari dvyaa| SaSTasaptamayosriSTubgAyatrI cASTamasya tu // 18 // navamaprabhRtyaSTAnAM anuSTutriSTubaMtyakam / liMgoktAdevatAH proktAH viniyogastu'mArjane // 19 // bhUragnicAdi sUktasya prajApati RSiH smRtaH / sa eva devatA chando yajurityabhidhIyate // 20 // AsatyAdInAM catuNAM hiraNya stUpako bhRSiH / triSTubbanuSTabgAyatrI triSTupchaMdAMsi vai kramAt // 21 // eSAM samastamaMtrANAM devatA tigmdiidhitiH| viniyogazcakathitaH sUryasaMdarzakarmaNi // 22 // vasiSThAtya'vakamanoH munirdevaniyaMvakaH / chaMdo'nuSTubviniyoga upavItAbhimaMtraNe // 23 // upavItamanobrahma munirvedAzca devtaaH| chaMdastriSTubviniyogaH upavItAbhimaMtraNe // 24 // prANAnAgaMtthirasItyasyabrahmamuniryajuzchaMdaH / prANobrahmayajuzchaMdaiti smRtam / / 2 / / savitAcAzvinIpUSA bhveyurdhidevtaaH| udutyaMjAtavedasya pUrvamevasamIritAH / / 26 / / Page #749 -------------------------------------------------------------------------- ________________ bhAradvAjasmRtiH RSizchaMdo devatAzca viniyogamathAtra tu| AbahatItyasya brahmA RSizchaMdo'dhi devatAH // 27 // anuSTupchAmahAvaMtI (?) ca niyoga zastradhAraNe / prayogakAle maMtrANAM RSizchaMdo'dhidevatAH // 28 // viniyogaM ca saMsmRtvA natvA maMtrAnathozcaret / ajJAtvaitAnprayuGkte yaH maMtrAstatrakriyAsu ca // 26 // tasyatattatphalaprAptirdvijasya na bhaviSyati / zAstrametacaturvargaphalasAdhanasAdhakam / / 30 / / yAvanti tasya viprasya nAsAdhyamihacopari / adhyAyoyodvijazreSThaiH vAcyaHzrAvyazva sarvadA / brAhmaNyasthApanAthaMca svAdhyAyasthApanAya ca // 31 // // iti zrIbhAradvAjasmRtau yajJopavItAdividhAnaMnAma sptdsho'dhyaayH|| atha aSTAdazo'dhyAyaH saprayojanakuzalakSaNavarNanam kuzasya ca pavitrasya lakSaNaM tatprayojanaM / sakalaM kathyate spaSTaM karmAnuSThAnahetave / / 1 // zrutismRtiSu yAH proktAH nityanaimittikAH kriyAH / kuzaivinA kRtAH sarvA niSphalAHsyuddhijanmanAm / / 2 / / Page #750 -------------------------------------------------------------------------- ________________ saprayojanakuzasyaprAzAgrAhyatvavarNanama 3167 tasmAtsamastakAryeSu maMtravatsu dvijottmH| ... prayatazca prasannAtmA kuzahastaH samAcaret // 3 // pApAhvayaH kuzabda syAccha zabdaHzamanAlayaH / tUNena pApazamanaM yenaitatkuza ucyate // 4 // kuzahastazcaretnAnaM kuzahastaH sadA japet / juhuyAtkuzahastazca phalavAptyabhilASukaH // 5 // kuzasya mUle madhye zre brhmvissnnunheshvraaH| sadAvasantyataH zreSThaH kuzaH sakalakarmasu // 6 // nadItIre'bdhitIre tIrthakSetre ca kAnane / jAtaH kuzaH samastAsu kriyAsu zreSTha ucyate // 7 // tatrApi ca dvijanmAdi dvijAtyavanisaMbhavaH / tattajjAti kriyAyogyaH alAbhe vAsyamUbhijaH // 8 // pATalAruNapItAzyuH viprarADvaizyabhUmayaH / kRSNAvRSalabhUranyAbhUrmuhuH saMkarA smRtAH // 6 // dvijovaizyonRpazzUdro ityayaM syAzcaturvidhaH ! gaurapItAruNazyAmaH sumanyoktiryathA kramAt // 10 // pumAMstrIklIba ityevaM tatrApi trividhAH smRtaaH| tattajjAtikriyAsveva prayoktavyaH phalArthibhiH // 10 // klIbenAbhi prayoktavyaH strIpuMkarmasu jAtucit / strIpuMsAveva sarvatra prayoktavyA vtaamtH||12|| samantAddhUsarogAdhaH puruSazcandanaH kshH| samastakarmasu zreSThaH pumAnyo'sau phalapradaH // 13 // Page #751 -------------------------------------------------------------------------- ________________ 3168 . bhAradvAjasmRtiH samaMtAddharitaHsnigdhaH kuzaH komalapatrakaH / kuzaH sayoSidityuktastatsatkarmazubhapradaH // 14 // kuzaH saumyastusumukaH kuzoyastavakAkRtiH / sa napuMsaka ityuktaH klIbakarmasu coditaH // 15 // valmIkasthaH zmazAnasthaH UparasthaH taradbhavaH / aMtyajAtyAlayArAtsthaH kuzaHkarmasvazobhanaH // 16 // sdaaghnrsaaNtsthssdaacchaayaaprvrtitH| AnItazca prayatnA)cAttu kuzaH karmasvazobhanaH // 17 // hInAGgaH (syAt ? svayaM zuSkaH zuSkAyaH krimiddaSTakaH / bhinnAbhraH sakunumastu kuzakarmasvazobhanaH // 18 // naktamAlArka kiMpAkasalu tu durgNdhpaarshvjH| mahAvRkSAkSapAzrvotthastacchAyAsthastvazobhanaH // 1 / / plaashaashvtthkhdirvttvRksssmiipjH| bilvavaikukatAMtasthaH tacchAyAsthaH kuzazubhaH // 20 // anokAnAmanyeSAM samaryAtaH samudbhavaH / cchAyAsamudbhavakuzo madhyamaH sarvakarmasu // 21 // snAtvA saMdhyAsaparyAdi nityakarma samApya ca / nityahomaM tataH kRtvA tasmiMsaptAcipi dvijH||22|| dAnaM praNavasaMyukta vyAhRtyA ca samastayA / niSTapyabhavanAtyAcI api syAncottarAM dizam // 23 // niSkramyAdyuktazeSeSu yaastikeshsmuchyH| tatra gatvA svacaraNau hasto prakSAlya vAgyataH // 24 // Page #752 -------------------------------------------------------------------------- ________________ kuzasyagrAhyAprAhyatvavarNanam 3166 Acamya sumanAH samyak prANAyAmathArayet (thAcaret ) / tato nilavinaM vAyu yamaM varuNamazvinau / auSadhIzaM zacInAthaM vizvedevAn sarasvatIm / / 2 / / devAnRSInpitRRna skaMdaM gurUn gaNapatiM ttH| vasUnrudrAMstathA''dityAnbrahmaviSNumahezvarAn // 26 / / devAMzca hRdaye dhyAyannamaskuryAtpRthak pRthak / tatodAtreNa pUrvAsyaH udagArayo'tha vA kuzAn // 27 // muSTimAtropariSTAttu chiMdyAtpraNavamuccaran / pretakriyAeM pitryathaM AbhicArArthakaM tathA // 28 // dakSiNAbhimukhocchidyAtprAcInAvItiko dvijaH / bhinnAbhrapUrvakAMstyaktA kuzAndhaD dvijasattamaH / / 26 / / anyAn salakSaNakuzAn sNgrhiiyaatprytntH| trivRcchulvaM kuzaiH kRtvA prAgagraM codagagrakam // 30 // vitatya ca kuzAnetAnkSipettasminyathA purA / pazcAnchulbena tenaiva dRDhaM vadhyAt yathAkramam / / 3 / / prAgapramudagagraM vA zucau deze kSipedgRhe / pitryarthamekavRcchulvaM viparItaM vitatya ca // 32 // tato'nupahataiH rotaiH kuzaiH karmANi buddhimAn / zastAnkuzAMstAnAvadhya sthApayettAnpRthak pRthak // 33 // zrautasmArdAni karmANi kurvIta phalabhAgbhavet / zunAzuddhavarAhaiNamArjAreNaikacakSuSA / / 34 // Page #753 -------------------------------------------------------------------------- ________________ 3200 bhAradvAjasmRtiH khareNa kukkuTenaiva spRSTaH karmaripuH kushH| kapinAkRkalAzena patitenAMdhajAtinA // 3 // bhiSajA rogiNA spRSTaH kuzaH karmasvazobhanaH / devalena ca caMDena vrAtyena jJAnahAninA // 36 // varyaH pAtakinA spRSTaH kuzo'nuSTheyakarmasu / raktazleSmAdibhiH spRSTaH kriyAyustaH purAgrataH // 37 // ucchiSTajanasaMspRSTaH kuzaH krmvinaashkH| sUtikAtrayakAvezya jJAtapUrvAbhisArikA // 38 // anyAH sadoSAyAratAbhiH kuzaHrapRSThaH kriyAripuH / doSairevaMvidhairanyaira vispRSTaH prmaadtH||36|| kuzaH karmasvayomyaH syAdAghAtaH pazubhiH smRtaH / piMDakarmaNi ye yuktAH kuzA ye pitRtarpaNe // 4 // ucchiSTe'pi ca ye yuktAH te yogyA na hi karmasu / doSAnaSTAnkuzo tyaktvAn kuzaktvIktairguNairbudhaH ||4|| zRtismRtyukta karmANi vaaryetkrmsiddhye| kuzAlAbhezvavAlovA vizvAmitro'bhivArijaH // 42 // dUrvA caiteSu yo labdhaH tena karma samAcaret / . atrokta kuzamukhyAnAM tRNAnAM syuH pRthak pRthak // 43 // nAmAnyamUni sarveSAM dehobahiH kuzasmRtaH / ataHzreSThatamaM karma anyazreSTho'pi vA kuzaH // 44 // vizvAmitrAzca vAlau dvau tathAvitarau smRtau| zvalAMgUlavatpuSTaM puSTamikSukapAzavat // 4 // Page #754 -------------------------------------------------------------------------- ________________ kuzavidhAnam 3201 jalAzayeSujananaM yasyA sAvazvabAlakaH / zrutismRtInAMmitratvAdviprANAM vizvakarmaNAm // 46 // vizvAMhasAmamitratvAt vizvAmitramiti smRtH| yo nityamodhadISvekonRbhiryojyo'nuvAsaram // 47 // janeSvayaM prasiddhatvAnokta saMyuktalakSaNam / palAzamalpadIrgha ca saMdhiSkaM kurusaMbhavam // 48 // kuzanAlulatArUpaM yattadUrdhvatibhASitam / duHsvapnacAcI duHzabdaH vA zabdo nAmasaMjJakaH // 4 // duHsvapnanAzakatvena yattahUrveti kiirtitaa| vidhinA svIkRtAndarbhAdvijamAnyAndvijanmanaH // 50 // anuSThAnAya zauryeNa nAharejjAtucidvijaH / tadanujJAM vinA vipraH kuzAnAhRtya tairyadi // 5 // kuryAtsvakarmAnuSThAnaM tatsarvamaphalaM bhavet / prakuryAttutribhirdharmaH pavitraM vAtha paMcabhiH // 52 // dvAbhyAM vA zAMntikAryeSu sarvakarmasu zasyate / zAntikaM pauSTikaM yAvacchubhaM kimapi karma ca // 53 / / zAMtikAdIni karmANi trINyamUni vidurbudhAH / caturbhirAbhicAre ca pitRkarmasu caikakaH // 54 // tattatkarmAnurUpeNa samastAzca kriyAzcaret / atroktasakhyA yuJjIyAdekIkRtya samaM yathA // 5 // mUlAni dakSiNe haste dhRtvAgraNyanyapANinA / dakSahastenadadvAbha manusRtya yathAdRr3ham / / 56 / / 201 Page #755 -------------------------------------------------------------------------- ________________ 3202 bhAradvAjasmRtiH ekIkRtyA'tha vA mUlAgrANyanuvartya pradakSiNam / tathaivAgreNa cAveSTya kuryAgranthiM yathAdRr3ham // 17 // pavitrIkaraNaM tvevaM uditaM sarvavedinAm / valayaM svAMgulairmAnaM graMthirekhAMgulIpramA // 5 // caturaMgulamagrasya madhyasthAnamanAmikam / valayaM granthikAgrANAM brahmaviSNumahezvarAH // 56 / / pavitrasya bhavatyete krameNaivA'dhidevatAH / arkoditAnAM sarveSAM pavitrANAM ca lakSaNam // 60 // sAmAnyamidamityevaM uditaM brahmavAdibhiH / etatpavitramAgneyaM nAmadheyaM pracakSate // 61 // dhRtvaiva sarvakarmANi kuryAtkarmaphalAptaye / pUrvetaraprakAreNa kuryAdekenabahiSA // 62 / / pavitraM pitRkAryeSu tatsamasteSu bhASitam / anyonyApraiH kuzaiH kuryAtpavitraM na kadAcana // 63 // ekaikakhaMDairapi vA yatra kutra sthitairapi / uktAndarbhAnyathApUrva ekIkRtyAnuvartya ca // 64 // pradakSiNadvayorajvorAnIyAgreNa pUrvavat / anthi kuryAttathAmedaM pavitre brahmanAmani // 6 // idaM pavitraM pUrvoktAtpavitrAdadhisattamam / anyadbrAhmayathA pUrva anuvatyaika bahiSA // 66 // ... kuryAtpavitratyesyAgranthi brAhmapavitravat / maMtreNa dhArayedvipraH vinA maMtraM dhRtaM tu tat / / 67 // .. Page #756 -------------------------------------------------------------------------- ________________ kuzavidhAnam yadetadvartate haste tatpavitraM malaM smRtam / tasmAtpavitro maMtrAbhyAM dhArayedabhimaMtrya ca // 6 // pavitravanta ityAdi maMtradvitayamasya tu| RSibrahmAnayozchando jagatI brahmaNaHmpatiH / / 6 / / devatAbrahmaviSNvIzAH adhidevA iti smRtAH / praNavastasya maMtrasya saptavyAhRtayastu vA // 70 // dadhyAtpavitramanayoH ekena zrutivarjitAH / pavitroktaprakAreNa honA kuryAtpavitrakama // 7 // taddhAryamamarai paizzucaye maMgalAya ca / asmadvidhA yathApUrva AgneyaM brAhmamityatha // 72 // punaH pitrye tathaivaitatpavitradvitayaM smRtam / snAnasaMdhyopariSTAcca jape home surArcane / / 3 / / svAdhyAye bhojane vipraH pavitraM karayonyaset / zrautasmArtAni karmANi yAvantIhoditAni vai // 74. tAni sarvANi kurvIta sapavitrakaro dvijaH / pavitraM dvitayaM darbhAnkArayeddhastayordvayoH // 7 // dhRtvA sarvANi kRtyAni zuciauMnI samAcaret / kRtameno'nudivasaM vapuSA cetasA girA // 76 / / hanyAtpavitraM hastarathaM sarva yattadvijanmanaH / nityanaimittike vA'pi kAmyopakramaNe kRtaM / pavitraM cApikarmAnte granthi muktvA'tha tanyajeta // 77 Page #757 -------------------------------------------------------------------------- ________________ 3204 bhAradvAjasmRtiH kuzahastaH pibettoyaM kuzahastaH sadA''camet / sapranthikuzahastena na kadAcidupaspRzet // 78 // muktA pranthi vimucyA'tha tena pItvA jalaM sadA / tatpavitraM tyajedbhUmau atha maMtreNa jAtucit // 76 / / vismRtya yadi pAtraM tu pavitraM visRjedyadi / prAjApAtyaM caretkulachaM (vrata) tatkilbiSavizuddhaye // 8 // zamalaprasave spRSTau cAMDAlAMtyajabhASaNe / pavitraM karazAkhasthaM dakSiNazravaNe nyaset / / 81 // gopuccharomabhiH kRtvA pUrvAbhihitalakSaNam / pavitraM dhArayedvipraH karNopakramaNena vA // 82 / / AgneyaM brAhmabhedo'sti pavitrasyA'sti pUrvavat / tasmAtphalavizeSo'sti tathaivAzeSakarmasu // 83 / / romNAM pavitrakaraNe niyamo na kuzAmvinA / kuzarajjoryathAmUlapramANaM karayostathA // 4 // kramazazcaturbhiraMgulyoH pavitre dhArayedime / bhuktikarmaNinAnyeSu dvijanmA'khilakarmasu // 8 // kamAte punarAdAya pavitradvitayaM dvijH| zucau deze vinikSipyAradhyAdetatpunaH punaH // 86 // yAcchiSTAdyupahataM pavitraM cchedituM yadi / tadevapranthimutsRjya tyajeditarathA na hi // 8 // romANi madhyamaM badhvA sudRr3ha ca kuzaiH sdaa| . homAMgulIyakenApi mArjanaM sarvapApaham // 88 // Page #758 -------------------------------------------------------------------------- ________________ kuzavidhAnam 3205 romasaMgrahaNe vipraH pramukhAnAM dvijanmanAm / dhavalAruNapItA:syuranaDvAho yathAkramam / / 8 / / etAnAmapi sarveSAM prazastA kapilA gavAm / sarveSAM vipramukhyAnAM romasaMgrahaNe bhRzam / / 800 anAbhAva jINoM gauH vNdhyaarhitkaarnnikaa| navaprasUtAsarujAcitrAkRSNA na zobhanA // 6 // svarNoktavarNAyuvatIH svtsaashaaNttvigrhaa| sampUrNAvayavA gauHsyAduttamAromasaMgrahe // 12 // snAtvA zucidvijovAtramAnau (maunI)? niSTapya pUrvavat / agniM pradakSiNIkRtya maMtreNa praNamedatha // 3 // rudramAtarvasunute sutAnAmezumatsute / sarvadevAtma gauH svA(tvAM staumyahaM tvaM prasIdame // 4 // maMtreNAnena datvA gAM pucchromaannidaatrtH| gavyAni bhedayedvipraH saMprokSaNapavitrayoH / / 1 / / gopuccharomabhirdabhaiH pavitrIkaraNakramaH / AkhyAto'naMtaraM vacmi kUrcasya karaNaM kramaH // 66 // navabhirdabhaiH paMcabhiH kramazaH smRtaH / kUrcaHzreSThomadhyamazca kanIyasa iti smRtaH // 6 // tagraMthi vyaMgulo jJayaH tadUrdhvaM caturaMgulam / SoDaSAMgulamAyAmaM adhastAttatprakIrtitam / / 8 / / pavitre prAgyathA proktA pranthistenakrameNa tu| anthi dadhyAdvijaH kUrce tadvidaHsyAtpravarttavat / / Page #759 -------------------------------------------------------------------------- ________________ 3206 bhAradvAjasmRtiH yAnyapaitRkayoH kUrca karmaNostatpavitrakam / pranthikAryoMvizeSo'tra kathitastatpavitravat // 100| brahmakSatriyavaizyAnAmevaM kUrca udaahRtH|| alAbhe svasyakUrcasya yathAlabdho'pi vA bhavet // 101 / / dvAbhyAM kuzAbhyAmathavA sapUrvoditalakSaNam / kRtvA kUrcamalAbhe tu sarvakarmasu yojayet // 102 // kUrcAdigraMthanAgrANAmimAstisro'rthadevatAH / bhavanti vasudhA brAhmI sarvatIrthAni ca kramAta // 103 // Asane devatAdInAM api ca snaanvaarissu|| paMcagavyaprayoge tu dvijakUcaM prayojayet // 184 // amRteSu ca gavyeSu paMcasu snAnakarmaNi / puNyAhakramatoyeSu dvijaH kUcaM prayojayet // 10 // UrdhvAgraM sthApayetkUcaM galatyAM kalazetu ca / tataH saMprokSaNaM kuryAttadagreNa dvijottamaH // 106 / / prAgapramudagagraMvA sthApayetkUrvamAsanam / mRSyathaM devatArthaM ca pitryarthaM dakSiNAyakam / / 107 // karmAte pranthimutsRjya dvijaH kUcaM parityajet / graMdhyA saha na tu tyAjyaM upavItaM kadAcana // 108 // pavitrakUrceyasyAyaM saMgraMthyAstu prmaadtH| upavAsazcaredekaM upavAsakramaM tathA // 10 // kUcaprayogo. yatproktaH tatraitatkUcaMmagrajaH / anArataM prayuMjIta sveSTakarmaphalAptaye // 110 / / Page #760 -------------------------------------------------------------------------- ________________ kuzavidhAnam 3207 vidhAnametattathAkhyAtaM kUrcasya sakalaM kramAt / anaMtaraM pravakSyAmi darbhamAlAkRtikramam // 111 / / tribhizcaturbhizca kuzaiH diidhairlkssnnsNyutaiH| kurvIta mAlikAM vipro yathAnayanavallabhAm // 112 // uparyagramadhomUlaM kRtvaadrbhaastdgrkaiH| . rajjukaniSThikA prakurvIta yathAdRr3ham // 113 // kuzAnAmaMtaraM teSAM vyastAmAsthAnamAMgalam / uttama vyaMgulaM madhyaM adhamaM tryaMgulaM kramAt / / 114 // zulvasyAtha kuzAyAmA paMcazAkhA pramANakam / evaM samyakRtAyAsA kuzamAlaMtamAHsmRtAH // 11 // yajJazAlAvRtA vaiSA proktAtadvAradakSiNe / japahomArcanasthAnadhyAnasaMvaraNe'pi ca // 116 / / tRtIyAMgulamuSTInAM dvayaM vaikamathApi vaa| AsanaM brAhmaNasya syAdbrahmayajJaM prakurvataH // 11 // aSTottarazataM darbhAH nirdoSAnipsarAyatAH / sadRzaM sarvahomeSu saMgrAhya sarvavedinAm // 118 // AtmabrahmAsanArthaM ca saMkalpoddezyakA)rthakam / prokSaNi pUrNapAtrArthaM AjyasaMskaraNArthakam / / 11 / / pAtraM sammAnArthaM ca samparistaraNArthakam / saMskArArthamamI darbhAH prayoktavyA yathAkramam // 120 // devyAH kuzAzcayugapatparamAtmani nitaaH| yatroktaM vaidikaM karma kuzAstatra prakIrtitAH // 12 // Page #761 -------------------------------------------------------------------------- ________________ 3208 bhAradvAjasmRtiH ato'jayanmunayo lokAnkuzena makalAnpurAn / sAmadhyaM cAbhavetteSAM ato'nena kuzaH smRtaH // 122 // raajaanenkRtsmRtH| yathendrasyAzanihaste yathAzUlaM kapardinaH / yathAnudarzanaM viSNoH viprahastakuzastathA // 123 // varuNasya kare pAzaH yathA daMDo yamasya tu / tathA brAhmaNahastasthaH sakalaM sAdhayetkuzaH // 124 // vidhinA'thakRtodarbhaH srvkrmphlprdH| vidhinA'tha gRhItvA'tha (sAdhayetsakalAM?) vidhim // 12 // vinAgRhItoyaH prayuktastRNavadbhavet (tRnnvttdbhvetsdaa)| tasmAcchAstraM parijJAya zAstroktavidhinA dvijaH // 126 // kuzAnsaMgRhya karmANi samastAni samAcaret / devabrAhmaNakAryeSu bhakSayedvRSalaH khalu // 127|| suvarNAMgulikaM hRtvA tattatkarma samAcaret / dadhyAtpavitraM vRSalaH karmAnuSThAnavarjitaH // 128 // yacchidraM narake ghore patatyatra na sNshyH| kasminnahani vA zUdro pavitraM dhArayedyadi // 126 / / na vacyate(vanicyAto)mahAghoraiH suciraM narakAgnibhiH / zUdraH pavitramajJAnA(durddhaSA) vidhArayet // 130 // sa pApAtmA mahAghore ciraM tiSThati durgatau / Page #762 -------------------------------------------------------------------------- ________________ 3206 kuzavidhAnam tasmAtpavitraM satataM dvijairvedpraaynnaiH| karmAnuSThAnanirataiH dhAyanetarajAtibhiH // 13 // // iti zrIbhAradvAjasmRtau kuzavidhAnaM nAma aSTAdazo'dhyAyaH / / atha unaviMzo'dhyAyaH vyAhRtikalpavarNanam atha kalpaM pravakSyAmi vyAhRtInAM yathAtatham / dvijAnAM sarvazAkhAnAM kalpAnAM sdRshHsmRtH||1|| bhUritivyAhRtiH pUrvA dvitIyeti bhuvHsmRtaa| suvastRtIyaHtiyAcamahaH caturthIH pNcmiijnH||2|| tatSaSThI saptamI ca samyagevaM samIritAH / etA mahAvyAhRtayaH sarvadehe sthitA dvijaaH||3|| asusaptamapUrvAHmyuH tisro vyAhRtayaHkramAt / evaM mahAvyAhRtayo dvidhA vyAhRtayastathA // 4 // ahaM(eva)? krameNa vakSyAmi municchndo'dhidevtaaH| varNAsthAnasvarUpANi viniyogaM nijAsanam // 5 // Page #763 -------------------------------------------------------------------------- ________________ 3210 bhAradvAjasmRtiH paMcazAkhaM zarIrANAM vinyAsatritayaM tathA / jape home kramaM caiva purazcaraNasatkramam // 6 // kAmyahomaphalAvAptimanyadbhavyaphalaM ca yat / tadazeSaM yathAspaSTaM bhavatyatyantamutamam / / 7 // RSirAsAM samastAnAM vyAhRtInAM prajApatiH / kathyate munayastAsAM vyAhRtInAM pRthaka pRthak // 8 // atribhRgaHkutsasazajJA(kazyapazca?) vAziSTho gautamastathA / kAzyapazcAMgirAzcaite munayaH kramaza smRtAH / / 6 / / saptarSayo'thavaitAsAM saptAnAM syuryathAkramAt / krameNaite pravakSyate parispaSTaM yathAhyadhaH / / 10 / / vizvAmitro jamadagnirbharadvAjo'thagautamaH / atrirvaziSThakazyapa iti saptasapta(rSa)yaH smRtAH // 11 // divyacaMdana liptAMgA: divyaiHpuSpairalaMkRtAH / gAyatryuSNinuSTupca bRhatI paMktireva ca / / 12 / / triSTupcajagatI caivasyuzchandAMsi yathAkramam / anirvAyuH sahasrAMzzurvAgIzo varuNo vRSA // 13 // AsAM yathAkrameNaiva vizvedevAzca devatAH / divyacaMdanaliptAMgAH divyapuSpairalaMkRtAH // 14 // nItopavItahRdayaH sapavitre catuSkalAH / agnidra'mIdhra?) vadanAMbhojAH prabhAmaMDala saMsthitAH // 15 // abhayAkSasragdadhAnAH parahastasaroruhAH / evaM homena prAraMbhe dhyeyAstuhmatayo dvijaiH // 16 // Page #764 -------------------------------------------------------------------------- ________________ vyAhRtividhAnam 3211 tattasphalaprasiddhayarthaM anyathA tatphalaM na hi| tattatkarmAbhidhAnArthe viniyogaH udAhRtaH // 17 // AsanaM svastikaM proktaM japahomau prakurvataH / kuzezayAsanaM vApi vIrAsanamathApivA // 18 // aMguSThA'dhikaniSThAntaM ubhayorhastayAH kramAt / bhUrAdipaMcavi(ka)? nyasyanyasedanyadvikaM dale // 16 // karanyAsakramo'yaMtyAhehanyAso'tha kathyate / pAdajAnUrvadhonAbhivakSaH karAsyamUrdhasu // 20 // bhUrAdisaptakaM nyasya praNavaM cA'tha vinyaset / dehanyAso'yamAkhyAtaH tvayamevAnyathocyate // 21 // bhUriti nyasya zirasi bhuvo bAhudvaye nyaset / suvazcaraNayoya'syamaharvAmakare nyaset // 22 // vAmaskaMdhe janaM nyasya tapo haste'tha dakSiNe / satyaM ca dakSiNaskadhe nyasetpazcAdvicakSaNaH // 23 // dehanyAsakaraM prokta tvaMganyAso'tha kathyate / hRdaye bhUrbhuvo maulau zikhAyAM suparityadha // 24 // tapomaharbahizcAkSoH janastapazcapArzvayoH / satyaM dazakakupsvevaM SaTsthAneSu kramAnnyaset // 25 // AdyantayoAhatInAM saptAnAM praNavena saha / gAyatrI zirasA yojya japetsaMdhyAM japa kramAt // 26 // evaM samAhitamanAH prANAn saMyamya vai tthaa| .. trivedasyanAmAsyAtprANAyAmo japasya tu // 27 // Page #765 -------------------------------------------------------------------------- ________________ . Ps bhAradvAjasmRtiH saptaitAvyAhRtIretA kevalA vA dvijo japet / japakramo'yamevaM syAtsarvapApapraNAzanaH // 28 // pUrvavatprANasaMrodhaM kRtvaitAzca dvijo japet / tasya cApyabhidhAnaM syAtprANAyAmo japasya tu // 26 // aSTottarasahasra vA aSTottarazataM tu vaa| japataH sarvapApAni praNazyanti na saMzayaH // 30 // devAdisthApanArcAsu bhavane vA'ghamarSaNe / tisro vyAhRtayo mukhyAH iti bhoktA maharSibhiH // 31 // vyastaM pUrva prayoktavyaM samastaM tadanaMtaram / evamAsAM prayogo'yaM caturdhA samudIritaH // 32 // vyAhRtitritayaM zreSThamaMtreNa sakaleSvapi / bhUrbhuvaH suvariti vA tisro vyAhRtaya :smRtAH // 33 // caturthaM mahaityetadbrahma sarva udaahRtH| bhUmyAntarikSasvaLakhyAzcatasraHsyuH kramA imAH // 34 // prANApAnavyAnAni arkvaayvgnivaarijaaH| RksAmayajurbrahmaNi ityevaM zruticodanAt // 3 // etAzcatasro yo vetti sakalpaM sarahasyakam / sa hi vetti parabrahma tadante yAtyasaMzayam // 36 // japahomArcanAraMbhe smRtvA vA munipUrvakAn / mRtvA(mUlaM) nyAsatrayaM kRtvA tattatkarmANi kArayet // 37 // ajJAtvaitAni homAni kuryuruktakriyAM dvijaH / homena kevalaimatraiH niSphalatvaM prayAnti tAH // 38 // Page #766 -------------------------------------------------------------------------- ________________ byAhRtividhAnam 3213 vyAhRtInAmathaitasminapurazcaryAvidhiM purH| zatyarthamanyathAzaktirna purazcaraNaM vinA // 36 // tasmAtpurazcareddhImAn atha karma samAcaret / karmANISTAni sidhyati satyaM tasyAgrajanmanaH // 40 // trisnAnaM brahmacarya ca vasudhAzayanaM caret / japeddvAdazasAhasra upavAsatrayaM dvijaH // 41 // azaktoyastvahorAtraM vopoSyAbhihitaM japet / apurazcaraNaM hyatadiSTAnAnyathA''caret // 42 // brahmavarcasakAmazcetsahasraM brhmbhuuruhaam| . saradhAktauradadhyaktAH samidho juhuyAllabhet // 43 // tejaskAmastathA''jyena dhAnyakAmastu zAlibhiH / kSIreNa pazukAmastu putrakAmo vadendhanaiH // 44 // zAMtikAmaHzamIkASThaiH arthakAmorkatarpaNaiH / rakSovinAzanArthIcallAjairapiti vairapi // 4 // duHsvapnapApanAzArthI pApI sadyo vinazyati / prakSipyAbhibhrAtRkAmaH putrArthI pippalendhanaiH // 46 // apAmArgeraizvaryakAmaH zrIkAmI yaH palAzakaiH / sudharmA priyakAmastu sarvadravyANyanukramAt // 47 // sahasrasaMkhyayA homaH tataiSTaM prayacchati / tasmAdviprapurazcayA~samyag kRtvArthahAvayet // 48 // Page #767 -------------------------------------------------------------------------- ________________ 3214 bhAradvAjasmRtiH kimapyasAdhyametAbhiH vyAhRtIbhirna jAtucit / tasmAdetAH samAzritya sAdhayetsakalaM dvijaH // 46 // // iti zrIbhAradvAjasmRtau vyAhRtinidhAnaM nAma uunviNsho'dhyaayH|| * OM tatsad brahmArpaNamastu ke // zubhambhavatu / / Page #768 -------------------------------------------------------------------------- _