SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ भारद्वाजस्मृतिः एवं द्वादशकृत्वस्तु गुदशौचं समाचरेत् । प्रस्पति प्रमिताचामृत द्वितीया तु तदर्भका ॥१॥ उत्तरोत्तरतः सर्वात्रितय्यावतुता बुधैः । दशकृत्वोवामहस्तं सप्तकृत्वः कराटभौ ॥१४॥ संयोज्य चैवं प्रक्षाल्य सकछोचं पुनश्चरेत् । पंचकृत्वः ककाक्षाल्य मृदामलकमात्रया ।।१।। त्रिकृत्वोलिंगशौचं तु हस्तक्षाल्यपदेद्वयं । संयोज्यत्रिमृदाक्षाल्य क्षालयेच्छौचभूतलं ॥१६॥ कुर्वीतेवदिवा शौचं रात्रावस्यार्थमुच्यते । उ(अ)शक्तस्य यथा शक्ति शौचमुक्त तथाध्वनि ॥१॥ योषितामुक्त शौचा) शूद्राणामप्युदीरितम् । नदीनरस्तटाकेषु वापीकुण्डहृदेषु च ॥१८॥ निझरे देवखातेब्धौ द्विजः शौचं न कारयेत् । एवं शौचविधिः प्रोक्ता द्विजानां शुद्धि हो (ह) तवे ॥१८॥ विधि विसृज्य यच्छौचं वृथा कृतमविस्मृतम् । कृतं संध्यादिकं कर्म नित्यं नैमित्तिकं तथा । सर्व निष्प(फ)लतांयाति शौचहीनं द्विज(न्म)नाम् ।।१६।। ॥ इति भारद्वाजस्मृतौ विण्मूत्रविसर्जनं नाम तृतीयोऽध्यायः ॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy