________________
विण्मूत्रोत्सर्जनविधिवर्णनम् ३०६५ आहृताया मृदापश्चातस्ताशुद्धभूतले(?)। पात्रयोदमावश्च क्षिपेश्चाछार्धमाहात्मन(?)॥४॥ वल्मीकेथाऽग्नि वृक्षादौ मार्गे मूषिकसद्मनि । शौचदेशे जलांतस्ति कर्दमे देवतालये ॥५॥ पुरीषभूमालिरिणे निवासे च गवामपि । मृत्तिका न परिग्राह्य शौचाथ जातु विद्युदैः ॥ ६ ॥ संध्यास्वाह ? कर्णस्था ब्रह्मसूत्र उद्ङ्मुखः । वानसामौलिसाच्छाद्यामौनिमूर्ध्वानमस्पृशन् ॥ ७ ॥ समे रहसि भूभागे दर्भेतरत्तणास्मृते । विसृजेन्मलमूत्रे तु रात्रीचेदक्षिणामुखः ॥ ८॥ देवालयमखस्थानश्मशानाचलदारिषु । तदीकाब्धितटीतीरनुच्छायामूलभस्मसु ॥ ६ ॥ लोष्टसस्य च यश्वभ्रपराग बहुलीकृते । स त्यजेन्मलमात्रे तु स्थानेष्वेतेषु बुद्धिमान् ॥१०॥ आदित्यानलविप्राग्निनाभित्क्रस्यजेन्मूत्रपुरीषेतु विचक्षणः(?) प्रमादात्स्वमलं दृष्ट्याभूमिस्थं ब्राह्मणोयदि ॥११॥ सवितारं द्विजंद्रग्गामग्निं वा निरीक्षियेत् । दभैरपितृणैशुष्कै गुदमुत्सृज्य सत्वरम् ॥११॥ अयज्ञदारुकाष्ठन तत्पत्रैर्वाप्यलोभतः। उत्थाय सध्यहरते गृहीत्वाज्ञस्वमेहनम् ॥१२॥ शौचदेशमदागव्य कुर्याच्छौचं मृहांबुना। पूर्व ज्जलेन प्रक्षाल्या मृदापश्चात्ततोंव्बुना ॥१३॥