________________
३०६४
भारद्वाजस्मृतिः यत्रैवं नैऋतिमध्यं इत्येते ब्रुवतेतराः । तत्प्रतीपं प्रतिच्यास्तु मध्यष्टंघरातवे ॥७३॥ एवं मध्यद्वयं ज्ञात्वा ततोबिंदुद्वयं क्षिपेत् । ततो द्विबिंदुमध्ये तु समं सूत्रं प्रसारयेत् ॥७४॥ एवं प्राचिप्रतिच्यास्तु जानीय्यान्मध्यमं बुधः । ध्रुवस्थानमुदिच्यास्तु मध्यपूर्वक्रमेण तु ॥७॥ सूत्रं प्रसाद्ययामायां मध्यं ज्ञेयं विपश्चिता। ध्वनिः प्राच्याथवा सौध्यानिश्चिता पूर्व वस्तुतः ॥६॥ प्राचीतरं तु यत्स्थानं सर्व दोषकरं भवेत् । एवं प्राची नहोच्युते”परिज्ञायानम्मेकर्माण्य धारयेत् ।
अज्ञात्वाऽरब्धऽकर्माणि निष्फलानि भवंत्ति हि ||७|| ।। इति भारद्वाजधर्मशास्त्रे दिनिश्चय नाम द्वितीयोध्यायः ॥
अथ तृतीयोऽध्यायः
विण्मूत्रोत्सर्जनविधिवर्णनम् विण्मा(मूत्रोत्सर्जनविधिद्विजानां प्रथमेरघ(स्फुट ? । शौचक्रमश्चाधतथा (१) समीचीनमिहोच्यते ॥२॥ ब्राह्म मुहूर्ते चोत्थाय धर्मतत्वार्थमीश्वरम्। : न चिन्त्यायप्र(ग)हाद्गत्वा देशे दक्षिणपश्चिमे ॥३॥