________________
दिनिश्चयवर्णनम्
३०६३ इत्येतो कथितौ हस्तौ मनुष्याणां मनीषिभिः। पूर्वोदित चतुर्हस्तो यत्रनाभिहितादिमौ ॥६२॥ हस्तौ तत्र प्रयोक्तव्यो सामान्योनोदितकवे(?) । वाहुहस्ताद्वयोरनिररविः किष्कुरित्यपि ॥६॥ कथितो हस्तपर्यायः हस्तेछेदांग्गुलैरपि। खट्वानुरवासनादीनि किष्वुहस्तेन कारयेत् ॥६४॥ प्राजापत्यकरेणैव प्रासादादिशिहस्रयान्। विमानं मौलिशांशाला सभास्थानं न कारयेत् ॥६॥ धनुग्रहोण प्रामादीन धनुर्मुष्टया(प्ट्या) ग्रहादिकान् । राजान्पदं(?) राजधानी तदानयनसंज्ञिकम् ॥६६॥ धनुर्मुष्टिकरेणैव प्रकुर्वीत विचक्षणः। अलाचे किष्कुहस्तो वा सर्वेषामेव केवलम् ॥६॥ अल्पांग्गुलमानेन क्षुत्रासंग्गुलमानतः। प्रामं च नगरं खेटे पत्तट(न) खटं पुरं ॥६॥ विटंक शिबिरं वेश्म निगमाराजधानिकम् । सेनामुखमितिप्राहुः द्वादशैतानि सूरयः ॥६६॥ अन्येषु शिल्पशास्त्रेषु पश्येदेषान्तुलक्षणम् । नदी जलायनं क्षेत्रं सूत्रेणैव तु मापयेत् ॥७॥ दंडेन वाधसूत्रेण प्रामयोरंन्तरं तथा। यस्वातिचित्रयोर्मध्ये उदयं श्रवणन्य च ॥७॥ तलाचीमध्यम प्रोक्तं श्रविष्ठायाश्च सूरिभिः । तिष्योत्तरात्रयमुखा रोहिणीनां समुद्रमः ॥७२॥