SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ ३०१२ भारद्वाजस्थतिः अस्यांगुलमेतैस्तु कथ्यतेस्मिन् यतो भवेत् । साध्यैषद्विसंवैधासाध्यै सप्तभिरेव वा ।५।। साध्यैः सप्तभिराख्यातं एवं त्रिविधर्मग्गुलम् । शाविभिश्च त्रिभिः सार्धेः चतुर्भिश्च यथायवैः ।।२।। शाल्याद्भवं समाख्यातं अंग्गुलं त्रिविफ(ध) बुधैः । एवंमानांमगुलं प्रोक्तमात्रांग्गुलमथोच्यते ॥५३॥ मध्यमांगुलमध्यस्त पर्वदीर्घमितत्तु यत् । तच्छष्ठमंगुलं प्रोक्तं पादहीनं तु मध्यमम् ॥५४॥ अधही (न) कनिष्टं स्यादेवं मात्रांग्गुलत्रयम् । मंगुष्ठ तर्जनीदीर्घ यत्तत्प्रदिशसंज्ञतं ॥५॥ अंगुष्ठमध्यमायामं यत्ता साराभिदानकम् । अंगुष्ठानामिकायामं यत्तद्गोकर्णसंज्ञिकम् ॥५६॥ अंग्गुष्ठाभ्यंगुला पाहुः वितस्तेरिति कथ्यते । यत्रयच्चोदितं तत्र प्रयंजातेषु तत्प्रयः ॥५७।। अंडादिसूत्रपयंत्तं प्रमाणं समुदाहृतम् । किष्वादि पंचशाकानां अधुनाभेद उच्यते ॥८॥ किष्कुर्नामभवेद्धस्त चतुर्भिष्टब्धिरंग्गुलैः। प्राजापत्योभवेद्धस्तः पंचविंशब्धिरंग्गुलैः ॥५६॥ षड्विंशत्यंगुलैर्हस्तः स्याद्धनुमुष्टि संझिकः । हस्तग्राहलयोहसप्तविंशब्धिरंग्गुलैः ॥६॥ एवं चतुर्विधोहस्तः विज्ञेयः कर्मवित्तमैः । बद्धनुषिकि कोरनिररनिः सकनिष्ठिकः ॥६॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy