________________
दिनिश्चयवर्णनम्
३०६१ अजेतुलायां मिथुने मृगेद्वचङ्गुलं नयेत् । कर्कट वृश्चिके मीने शोधयेश्चतुरंग्गुलम् ॥४०॥ षडंग्गुलंघटचापे मकरेऽष्टांग्शुलं तथा । छायायांदक्षिणेमेनित्वा सूत्रं प्रमारयेत् ॥४१॥ केचिदेवंत्यार्याः प्रास्प्रत्यधिग्विनिश्चये। खदिरक्षीरिणीसालामधूवदिरास्तथा ॥४२॥ ख्याताश्शंकुतमा प्रोक्ताः अथवा सालभूरुहाः । एकादशांगुलादेक: विंशतंगुलदीर्धकः ॥४३॥ पूर्णमुष्टिस्तुनन्नाभौ मूलं सूचिनिभो भवेत् । प्रमाणसूत्रभित्युक्त प्रमागनिश्चितोहितः ॥४४॥ तद्वहिः परितोभागेपर्यंत्तं सूत्रमिष्यते । गर्भसूत्रादिरीत्यादुसूत्रमेवप्रचोदितम ॥४॥ यदिवृत्याससूत्रं हि वृत्थानं सूत्रमियते । अणुरेणु शिरोजामूलाक्षायुक्ताः यवाक्रमात् ॥४६॥ एकैकाष्ठ गुणिन्नयाः स्याद्यवाष्टकमंगुलम् । द्वादशांग्गुलकंनालः अस्तम्तालद्वयंस्मृतम् ॥४७॥ हस्तैश्चतुर्भिदंडडंस्यात् सूत्रदंडाष्टकं स्मृतम् । स्वस्वहस्ताख्य सूत्राणि चतुर्थं वति हि ॥४८॥ पिन स्थिस्थूलयित्युनः अंग्गुलं सूत्रलंझिकम। अष्टभिः समभिष्टद्भिः यवैविज्ञयमङ्गुलम् ॥४६॥ उत्तमं मध्यमंनीचं उत्तमेवं यथाक्रमम् । अंग्गुलं त्रिविधं प्रोक्त इदं यवसमुद्भवाः ॥५०॥