SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ ३०६० "भारद्वाजस्मृतिः तिहुकरकदिरश्चेनि शंखुवृक्षाः समीरिताः। यस्वोछादिविस्तकावष्कुरंगुल पंचकं ॥२६॥ चतुरंग्गुलविस्तारः मूर्धासौ शंकुरुत्तमः। यस्योछायादिनाबौ द्वौ भवतोष्टादशांगुलौ ॥३०॥ न शंकुर्मध्यगोग्रत्यनाभिः सम्दशग्गुलम् । यस्याश्चनाभौ भवतः द्वादशैकादशांगुलौ ॥३१॥ कनिष्ठोसौ समाख्यातः शंखुच्छायावलोकने। .. सर्वेनिवृत्ताः सस्मिग्धाः च्छत्रानारसिरोंकिताः ॥३२॥ निवृणाः शंकगोयेते निर्मितास्युः शुभप्रदाः। त्वग्भिश्चंपकयावानां नारिकेलफलस्य च ॥३३॥ ईज्जुर्यानिमितासंस्थात् प्रशस्ता मानकर्मणि । न्यग्रोधकेतकी तालवल्केष्वेतेषुनिर्मितम् ॥३४॥ कार्पासवटतंत्वोत्रिवृद्ग्रंथिविवर्जितम । स्वकनिष्ठांग्गुलि थू स्मिग्धंककुदसंम्मितम ॥३।। सूत्रमेवंविधं शरतं मापने सर्वभूमिषु । शुल्बेरज्जुविदरसूत्रं गुण एकार्थमुच्यते ॥३६।। देवब्रह्मपितृगां च जात्याद्युक्त यात्रिवृत् ।। वृषकन्यकयोच्छाया नवक्त्रास्यावस्थितौ ।३७॥ वृषस्तभानोरुदये कन्यास्तार्कोदयेपि वा । मण्डले स्थापये छंक यथापूर्व तथा क्रतौ ॥३८॥ पश्चादिधात्मकच्छाया यत्र तत्र तथा ततः । तत्राचीदिगितिप्राहुः ति(ई)तरेदक्षिणोत्तरे ॥३॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy