SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ दिगमेवहानवर्णनम् समाश्वासिनिर्वावुः यिईिशानाचेल्यमीश्वराः। अंतरोधिरदिशां भूतदेवादयोधिपाः ॥१८॥ एवं दिग्विषयाः प्रोक्ताः सर्वेषां सर्वकर्मणि । परिक्षयः प्रयत्नेन बुधै कर्मफलेच्छुचिः ॥१६॥ मेषकर्किनुनश्चत्वारो राशयस्त्वमी। पूर्वादिषुचतुधि(दि,क्षु मध्येऽन्योन्यत्र राशयाः ॥२०॥ प्राचीमध्यं विनान्यत्र संस्थिताये च राशयः । तस्थिता हि मरिचच्छाया वक्त्रा सदा भवेत् ॥२१॥ समभूमिस्तले दण्ड प्रमाण चतुरश्रके। शंखोकोश्च द्विगुणेनैव शुल्पे(१) कृति मंण्डले ॥२२॥ मधमलापयेवंकुं (१) मेषस्थाकोदये बुधः। मेषस्मार्णदयालाभे तुलस्याकोदयोथवा ॥२३॥ मंडता(लांतर्गतायस्यच्छायायत्राबुराट्सरी(रित् । अपराह तथा तत्र शतक्रतु हरिद्ववेत् ॥२४॥ तयोबिद्दद्वयं मध्ये प्रकुर्वीत विचक्षणः । ततः प्रासारयेत्सूत्रं तत्रबिंदु च यत्समः ॥२५॥ प्राचीप्रतीच्योस्थं मध्ये इतिज्ञेयं विपश्चिता । बिंदुद्वयांत्तरभ्रांतशफरानतपुश्चकं ॥२६॥ सूत्रं यत्तद्भवेन्मध्यं दक्षिणोत्तरयोः क्रमात् । उपगाद्यपरांतानि पर्यंतानि विनिक्षिपेत् ।।२७॥ सूत्राणि च ततः प्राः प्रागुत्तरमुखानि च । मातंग्ग,ग्गखदिर शमीशाक कुचंदनाः ॥२८॥ १६४
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy