________________
अथ चतुर्थोऽध्यायः
आचमनविधिवर्णनम् समस्त कर्मणामादि साद्धनं सर्वशानां । उपस्पृष्ट विधिः सम्यद्विजानामधुनोच्यते ॥१॥ आचम्य विधिक कर्मकृतं यत्तत्प्रसिध्यति । विनैवाचमनं कर्म कृतमव्यफलं लभेत् ॥२॥ तस्मात्सर्वप्रयत्नेन आचम्य विधिवत्ततः । औतं कर्माथवास्मात्तं कुर्यात्कर्म फलाप्तये ॥३॥ जंघान्तं जानुपर्यन्तं अपिवाचरणद्वयं ।। परांतंकरौसम्यक्क्षालयेत्प्रथमं बुधः ॥४॥ नाभेरथ(ध)स्तात्त्सकलं क्षालयेत्सव्यपाणिना। कुर्यादाचमनादीनि कर्माणारेदपाणिना ॥५॥ जलममुधृतंवापिवारिशुद्धं प्रपश्यते। सलस्थंचोधृतंञ्चापि यथशुद्धंतदुत्सृजेत् ॥ ६॥ जले जलस्थ आचामेबहिष्ठस्तु जलाबहिः । बहिरंतस्थ आचामेदुभयत्र शुचिर्भवेत् ॥७॥. जानोरधस्तास्तविले उपस्पृष्टउपग्पृशेत् । जलाशयादिष्ट्वाचामेदूर्वाभः सूर्द्धसंस्थितः ।। ८ । उपविश्य शुचौदेशे प्रामुखो ब्रह्मसूत्रधृक् । बद्धचूड-कुशकरः द्विजः शुचिरुपस्पृशेत् ॥ ६ ॥