________________
३०६८
भारद्वाजस्मृतिः तिष्ठन्नमन् स्वपन जल्पन् शृण्वनंत्यजभाषणा। अश्यस्पृशन्दिशप्पस्पनकदाचिदुपस्पृशेत् (१) ॥१०॥ काकश्वखरविट्रोडताम्रचूडरजस्वलाः । व्रात्यांत्यजाति पतितान्पश्यन्नपिरपृशेद्विजः ।।११।। देवलाजभिषः शूद्रान् चंडालानुरुपातकान् । पश्यन्नोपस्पृशे द्वीमान् अन्याः संकरजानपि ॥१२॥ शयानः पादुकस्थश्चेबहिर्जानुः शरासनः । उष्णीषीकंचुकीननः न कदाचिदप स्पृशेत्. ॥१३।। ब्रह्मप्रजापतिपितृत्वौंकोजातवेदसाम् । संतिपंचापितीर्थानि पाणौ विप्ररय दक्षिणे ॥१४॥ अंग्गुष्ठस्य कनिष्ठायाः तर्जन्यामूलमग्रकम् । कंकरस्यमध्यमंचाहुस्तीर्थस्थानानिसाधवः ॥१५॥ तर्पणं देवतादिभ्यः स्वती नैव तर्पयेत् । पिवेदाचमनेदादिवीक्षितं ब्रह्मतीर्थतः ॥१६।। पानमार्जनसानादिस्पर्शानामधिदेवताः। क्रमेण सम्यकथ्यते तदा संस्मरणाय वै ॥१७॥ कार्यः सर्वागिरो वेदः पुराणोनितिहासकः(?) । प्राणंदुभानुदिग्भूमि ब्रह्मरुद्रामराधिपाः ॥१८॥ एतेपानशरीरांग्गदेवता इति कीर्तिताः। . तत्तक्रियायां स्मर्तव्या पदोपस्पर्शने द्विजैः ॥१६॥ उपस्पर्शनकालेन स्मरन्यानांग्गदेवताः। पिबेत्सृद्विजन्मायः तस्यौपस्पर्शनं वृथा ॥२०॥