________________
आचमनविधिवर्णनम्
३०६६ प्रक्षाल्य चरणौ हस्तौ प्राङ्मुखोवाप्युदङ्मुखः । उपविश्यासनेशुद्धे कुर्याद्गोकर्णवत्करां ॥२१॥ सपवित्रंकरे तस्मिन् माषमानमितं जलं । आनीय्यत्रिःप्पिवेद्धीमान्वेदत्रितियतुष्टये ॥२२॥ पक्कं सफेनकलुषं सदुर्गद्धंस् बुद्बुदम् । उष्णंसंमृत्तिकंक्षारं त्यजेदाचमने जलम् ॥२३॥ अंतरीक्षं नखस्पृष्टं भिन्नरंद्रविनिर्गतम् । एक हस्तापितंवारि त्यजेदाचमने द्विजः ॥२४॥ चिंतापर्युषितत्सृष्टं अंत्यजैः क्रममि (१) संयुतं । देवाभिषिक्त हेयं च त्यजेदाचमने वयः ॥२५॥ अथाग्गिरसस्तुष्टै ततोधिः परिमार्जयेत् । तिर्यदंग्गुष्टमूलेन मुखरन्ध्र विचक्षणः ॥२६॥ इतिहासपुराणानां तु'पुष्पैनिर्मार्जयेत्पुनः । अथावरोह क्रमतः तथा हस्ततलेन च ॥२॥ पादयोः सत्यपाणौ च का(प्र)क्षिपेद्वि णुतुष्टये। नासामूलं स्पृशेत्तुष्ट्य मध्यत्तंगुलिभिः शितः ।।२।। ततः पा(प्रा)णस्य संत्तु ट्य नासिका विवरद्वयं । अंग्गुष्ठ तर्जनीभ्यांतु संस्पृशेत्तु द्विजोत्तमः ॥२६॥ सूर्याचन्द्रमसोः प्रीत्यैदीर्ध्या प्रीत्यै च संस्पृशेत् । . अंग्गुष्ठानामिकाभ्यांतु चक्षुषी श्रवणद्वयं ॥३०॥ भूदोंग्गुष्ठ कनिष्ठाभ्यां नाभिं संप्रीतये स्पृशेत् । ब्रह्मणो हृदयंप्रीत्यै अलभेततलेन वै ॥३॥