________________
यज्ञानां ब्रह्मज्ञानफलसाम्यवर्णनम् २६१८ व्याहृतीश्च यथाशक्ति प्रजपेत्तस्य शान्तये । पद्भिन्नेषु चान्येषु निमित्तेषु तदा यदि ॥६२४॥ संजातेष्वखिलेप्वेवं श्रीसूक्त तारकं तराम् । भूसूक्त च कदाचित्तु लक्ष्मीसूक्तं कदाचन ॥६२।। न चेत्तु सर्वशान्त्यर्थ तृतीयदिवसे किल । गणनाथं प्रपूज्यादौ ब्रह्माणं च सरस्वतीम् ॥६२६॥ लोकपालांस्तथावाह्य पूजयित्वा विधानतः । विवाहमण्डपे भक्त्या सदः कृत्वा बहून्द्विजान् ॥६२७।। अभ्यर्च्य समलंकृत्य प्रत्येकं तैश्चमान्त्रिकम् । वेदोक्तामाशिषं दिव्यां गृह्णीयाइक्षिणादिना ॥६२८।। सर्वपीडाविनिर्मुक्तः सर्वमृत्युविवर्जितः। सर्वोपद्रवसंत्यक्तः सर्वारिष्टपराङ्मुखः ॥६२६॥ दीर्घायुदर्दीर्घसंपत्कः पुत्रपौत्रसमन्वितः। संप्राप्तकामः संप्राप्तब्रह्मविद्यामहामनाः ॥६३०॥ ब्रह्मज्ञानं च संप्राप्य ब्रह्मसायुज्यमृच्छति । किं चास्य वक्ष्ये माहात्म्यं य एवं महदाशिषम् ॥६३१।। कल्याणमध्ये कुरुते कारयत्यपि वा उभौ। कृतार्थों सर्ववेदानां यद्वा पारायणे फलम् ॥६३२।। यन्मखानां च सर्वेषां करणे फलमुच्यते । एते द्वे तत्र योक्तानां नित्यनैमित्तिकात्मनाम् ।।६३३।। काम्यानामखिलानां च ध्रुवं वै तदुदाहृतम् । महत्तदिव्यसन्दोहकृतप्राप्तमहाशिषाम् ॥६३४॥