SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ २६१६ aurस्मृतिः नोचरेत तदान्यानि पुराणादीनि कृस्नशः । पितृक्रियाप्रधानानि यामगाथादिकानि च ।। ६१३ || सप्रयत्नेनोश्वरेश्च पितृयज्ञादिकं तथा । साकमेधं शुनासीरीयकं तद्वश्वदेविकम् ||६१४॥ वारुणं तत्प्रघासं च कल्याणेषु विवर्जयेत् । । कुम्भाण्डश्चापिकूश्माण्डमसूरः कन्दसंज्ञकः ||६१५| मूलानिशा कुटादीनि कर्णप्रावरणं पुनः । निबो व्यो महासौम्यः सोमकेतुश्शिवारुणः ॥ ६१६॥ कर्णमूलं कर्णदामं "पाप्मनः । पुण्यो वार्ताकजातीयः पटोल: पनसश्शिवः || ६१७॥ उर्वारुसरणस्सारः सारणोपसरित्तटः । एते शाकाश्शोभनदा : कल्याणेषु महर्षिभिः ||६१८॥ मुख्यत्वेनैव कुर्वीत सर्वसाधारणेन वै । देहे निपतिताः स्युश्चेत्प्रमादाद्वर्णविन्दवः ॥ ६१६ || जपेत्पृथिव्यै स्वाहेति चानुवाकं पराश्शिवाः । यदि वाकेन दैवेन ताडितस्त्वानपेन वा ॥६२०|| पवते सदवाक्यानि तानि सर्वाणि वै जपेत् । अवशाज्जलसिक्तश्चेद्भ्यः स्वाहेति वा जपेत् ||६२१|| शुना स्पृष्टिरस्पृश्यादिभिरेव वा । हरिद्रातैलचूर्णानि द्रव्यलिप्तो यदान्वहम् ||६२२|| उष्णोदकेन तु स्नानं पावमानीभिरेव च उत्तमाङ्गं विना स्नायादिदं विष्णुं च तं जपेत् ॥ ६२३||
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy