SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ पंक्तिवर्ण्य भोजने दोषवर्णनम् २६१५ स्नानोदकाय पाकाय शाकसंवर्धनाय वा। नाभिः संवर्धिताश्शाक विशेषा दक्षिणामुखात् ।।६०२।। पश्चिमाभिमुखाद्वापि कल्याणेषु तु पाचिताः । यदि भुक्तास्ते द्विजैर्वाताभ्यां तद्वन्धुभिस्तुवा ॥६०३॥ तद्गृहे मरणानि स्युरशुभानि पदे पदे । तस्मात्तद्वर्जयेद्यत्नात् नात्रकार्या विचारणा ॥६०४॥ यद्यप्यावश्यकास्तास्तु तादृशः पुनरेव च । पक्त्यन्तरे यत्र कुत्र भोजयेद्वन्धुधर्मतः ॥६०।। नावमन्याश्चनायनात्पूजनीयाश्च वाग्यतः । मातृश्वभूम्ताहशैश्च नत्वान्यत्रैव भोजयेत् ॥६०६।। गृहिणो वणिनो भोज्याः सन्तो यज्वान एव च । कानप्रस्थाश्च भोज्याः स्युरेषु कर्मसु केवलं ॥६०५। यतयो न प्रवेश्याः स्युरस्मिन्सदसि कर्मसु । न ताम्बूलं वर्णिनां स्यात्प्रदेयं नात्र सन्ततम् ॥६०८॥ भुक्तये सर्वभक्ष्यादी() फ्योदध्याज्यपिटकान् । भुक्तियोग्थान्प्रदद्याश्च सग्गन्धादि विवर्जयेत् ॥६०६।। नेषु विद्युत्यर्जुनस्य नामान्युच्चारयेद्भिया । तांबूलादिप्रदाने तत्तत्कालेषु केवलम् ॥६१०॥ योग्यान्मन्त्रानुच्चरेच नरमेधं विवर्जयेत् । रक्षोन्नान् पितृसूक्तांश्च ब्रह्ममेधन्तथैव च ॥६११।। कृत्स्नमारण्यक काण्डं सन्तं प्राणादिकं त्यजेत् । समुद्र गच्छजालं च तदोपनिपदादिकम् ॥६१२।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy