________________
३१ ४
- भारद्वाजस्मृतिः ग्रामस्थानमिदं प्रोक्त पापक्षयकरं परं। पादयोधि हृदये मूर्ध्नि वक्षसि पादयोः ॥३१॥ वक्षश्यध्योश्चमूनीति ब्राह्मो संमार्जनं क्रमः । प्राङ्मुखः प्रयतः पादौ प्रक्षाल्यचम्य पूर्ववत् ॥३२॥ प्राणानायम्य संकल्प्य भस्मस्थानं समाचरेत् । आदायभसितं स्वेतं अग्रिहोत्र समुद्भवं ॥३३॥ ईशानेन तु मंत्रेण शिरस्येव विनिक्षिपेत् । । तत आदायतद्भस्म मुखेतत्पुरुषेण तु ॥२४॥ अघोराख्येन हृदये ततस्तदसितं क्षिपेत् । सद्योजाताभिधानेन ममपातहये क्षिपेत् ॥२५॥ सर्वोगं प्रणकेनैव मंत्रणोद्दूलवेत्ततः।। एवमाग्नेयजं मानं उदितं परमर्षिभिः RAI प्राङ्मुखश्चरणौ हस्तौ प्रक्षाल्याचम्य पूर्ववत् । प्राणानायम्य संकल्प्य तिष्ठेद्व चसा ॥२६॥ स्वशरीरं भवेदार्थ यावत्तावत्सितिप्रमा। दिव्यं स्थानमिदं प्रोक्त मुनिभिः सत्वचिंतकैः ॥२७॥ पूर्ववत्सकलं कृत्वा संकल्पान्ते द्विजोत्तमः । प्रामावहिः शुचौ देशे गवागमसपद्धतौ ॥२८॥ स्मरन्नारायणं तिष्ठंद्यावदल्यावृतं पुनः। वायव्यंस्नानमित्युक्त एतदानायवादिभिः ॥२६॥ देवालये नदीतीरे मठेपुण्यायश्रमेवने। प्र(गृहावान्यतत्रस्थाने शुद्धे स्नानं समाचरेत ॥३०॥