SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ दन्तधावनविधिवर्णनम् आयुरित्यादिमंत्रोयं उक्तः शाखाभिमात्रिणे। विनाभिमंत्रिणं तूष्णीं वृथास्याहन्तधावनं ॥२०॥ अस्य प्रजापति ऋषिः छंदोनुष्टुग्वनस्पतिः।। देवतेतिहृदिस्मृत्वा मंत्रारभेपदेद्युधः ॥२१॥ अभिमाहृतांशाखां मंत्रेणानेन वै द्विजः । पश्वादूर्ध्वं क्रमणे पदावयेच्छाकयैकया ॥२२॥ शाखांविदार्य तस्यास्तु भागेनैकेन मार्जयेत् । स्थूलमध्याल्पभेदतः ॥२३॥ श्रेष्ठामध्याः कनिष्ठास्युकृत्यायग्रासकल्पने।। पिप्पलाद समुत्पन्ने कृत्यये लोकभय करि ।।२४।। पाषाणंत्तेमयादत्तमाहारार्धं प्रकल्पितम् । तिलाक्षतेः स्हाशीलां मा मं,त्रेणानेनवारि च ॥२५॥ दत्तेवाधांजलिंबध्या ततस्नायाद्यथाविधि । विद्धेपर्वतान) स्नायाच्चतुर्दश्यां महोदधौ ।।२६।। साचेद्भौमयुता स्नायात्तामतिक्रम्य पर्वणि । प्रक्षाल्य चरणौ हस्तौ प्राङ्मुखो वायुदङ्मुखः ॥२७॥ स्थित्वा यथावदाचम्य प्राणायाम समाचरेत् । ततः संकल्पयेत्स्नानं ब्राह्मस्य विनियोगकं ।।२८।। आपोहिठाधिभिः षड्भिः तिसृभिः प्रणवस्य च । हिरण्यवर्ण इत्यादि चतुर्भिश्च ततः परं ॥२६॥ पवमानानुवाकेन पादाद्युक्त विधानतः । स्वात्मानं सकुशैरब्धिः मार्जयेत्परितोबुधः ॥३०॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy