________________
३१ ०२
भारद्वाजस्मृतिः एते वृक्षा प्रशरतास्यु क्षीरलब्धमहीरुहाम् । यादावनं (१) कुर्यात्तानां सततं द्विजा ॥१०॥ बका विवालाः शुकायाः सरंध्राः युग्मपक्ककाः । विकूर्चाहोयगंधा च सकीटज्ञातपूर्विका ॥११॥ सप्रवासा समुच्चेदा न शास्त्रोक्तामनोहरा। त्यक्तव्येग्विधाशाखा द्विजैः शुद्ध विचक्षणः ॥१२॥ स्मिग्धासांद्रासुविदलाढ़ावामातिराजिता । स्वकनिष्ठांग्गुलिथूलावितस्त्यायातिकाशुभाः ।।१३।। नित्य देवालये गोठे श्मशाने जलमध्यगे। यागस्थाने शुचौदेशेनाचरेहंत्तधावनं ॥१४॥ शार्दूल कृष्णगोकृत्ती यज्ञवृक्षे तृगेषु च । उपविश्य न कुर्वीत वस्त्राशुद्धिमनासनः ॥१४॥ दक्षिणामुखस्तिष्ठं शयानश्चधिदिङ्मुखः । गच्छ वजत्यज्ञरवोभूत्वा नाचरेत्तधावनम् ॥१५॥ पतितात्यय पाषंड देवजीवरजस्वलाः । भिषक्यातकिछंडाल न प्रक्ष्यादंतधावने ॥१६॥ शुनकं विड्वराहं च गर्धभंत व्रचूडकं । अन्यान्नैवेद्यशापयें द्विजः शुद्ध विचक्षणः ॥१७॥ यावंत्तो नियमाः प्रोक्ता द्विजश्रेष्ठत्य सुजितः(?) । प्रेक्ष्याप्रेक्ष्येषु कर्तव्याः समौनेन विपश्चिता ॥१८॥ कदांबार्जुन कौशीरशिरीष खदिरहषु । द्विजः शुद्धि यतिः कुर्यात नदाष्टांग्गुलिशाखया ॥१॥