________________
अथ पञ्चमोऽध्यायः
दन्तधाबनविधिवर्णनम् दन्तानां धाबनविधिर्द्विजानामधुनास्पस्कुटं। कद्यते (कथ्यते) मुखशुध्यर्थ योग्यायं सर्वकर्मणां ॥१॥ प्रक्षाल्य चरणौ हस्तौ मुखंचाथ यथाविधि । आचम्य प्राङ्मुखःस्थित्वा दन्तधावनमाचरेत् ॥२॥ एकादश्यष्टमीषष्ठि नवमी च चतुर्दशी। प्रतिपत्पौर्णमासी च काप्टमेतासुवर्जयेत् ॥३॥ जन्मत्रयापराहार्कदिवसम्यतिपातकाः । स संक्रमाविवर्जान्युर्वतयावनकर्मणीम् ॥४॥ शल्मल्येरंद्रकाांसा पालाशाश्वद्धतिदुकाः । श्लेष्मातकसमीनिम्बधबधात्रिलिभीतकाः ॥५॥ निवारशीतकर्कक्षिरिका कोविदारिकाः । काशांग्गुलिकुशाश्चैव विवर्जा दन्तधावने ॥ ६ ॥ अशोकमधुकप्लक्षविल्वांकोलप्रियंगवः। जंव्वुकदंब्बश्यामाक बदरीगचंप्पकाः ॥७॥ शिरीषदाडिमार्काम्राकरवीरातिमुक्तकाः। जजी श्रीफल भांडीरभद्रदारुविकंछताः ॥ ८ ॥ काश्मरीबृहतीसाल चिरिविल्वा अरूक्षकाः। अपामार्गाश्वकर्णाख्य ककुभाभूतभूसहः ॥६॥