SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ स्नानविधिवर्णनम् ३.१०५ येषु देशेषु यच्छत्यं तत्कृत्वा स्नानमादितः। प्रक्षाल्य चरणौ हस्तौ उपस्पृर्श श्य) यथाविधि ॥३॥ उपविश्यचु शु) चौ देशेशिश्चला ककृशास्मृते । ऊर्ध्वपुंडूच्च विधिना ललाट हृदये गले ॥३२॥ स्नात्वाग्निहोत्रजेनैव भस्मना च प्रसन्नधीः । पंचभिव्रह्मभिर्वापि कृतेन भसितेन च ॥३३॥ वामभागेस्मरेद्विष्णुं कमलारूढपक्षसं । पीताम्बरधरश्यामं चतुर्बाहुं कीरीटनं ॥३४॥ नानारत्नप्रभाजालस्पु(स्फु) रन्मकरकुण्डलं । सर्वाभरणसंयुक्त होमयज्ञोपवीतिनम् ॥३॥ पवित्रहस्तोध्यायितः किंचित्प्रहसिताननं मुकजंपांचजन्यच्च बिभ्राणं हस्तदक्षयोः ।।३।। कौमोदकी रथांगं च बिभ्राणं वामहस्तयोः। तिष्ठंतवासुखासीनं तदाध्यायेद्यथारुचि ॥३७।। विवंभक्त्या स्मरस्थ्यायेदीश्वरं मुरनायकं । सर्वपापविनिर्मुक्तः स याति परमांगतिम् ॥३८॥ इदं स्तानंत्तु सर्वेषां स्नानानामाचरेद्यथा। द्विजः शक्तस्त्वशक्तश्चेदिममेव समाचरेत् ॥३६॥ इदं हि मानसंस्कारं भुक्तिमुक्तिफलप्रदं । देवैर्महर्षिभिः सेव्यं भक्त्यापि परया सदा ॥४॥ एवं सप्तविधं स्नानं ब्रह्मणेदं पुरोदितम् । ज्ञात्वा द्विजोत्तमः सम्यग्यथायोग्यं समाचरेन ॥४॥ १६५
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy