________________
३१०६
भारद्वांजस्मृतिः अत्रोक्त सर्वमंत्राणां प्रजापतिरिषि स्मृतः । च्छंदश्चंदसि विज्ञयं लिंग्गोक्ता देवता स्मृता ।।४।। प्रयोगकाले मंत्राणां ऋषिश्चंदोधिदेवताः। विनियोगक्रमादुक्त्वा तत्तत्कर्म समाचरेत् ॥४३॥ अवदित्वा ऋषिच्छंदो देवतं विनियोगकं । प्रयुनक्तिमसून्यूमौ पापिय्यान्भवतिधृ'धू)वं ॥४४॥ द्विजोमिहूब्रजनैव भस्मना च सवारिणा । धारयेदूर्ध्वपुंडू च सर्वपापविशुद्धये ।
ललाटचोर्ध्वपुंडस्यात्सर्वपुण्यफलं भवेत् ॥४॥ ॥ इति भारद्वाजस्मृतौ स्नानविधिवर्णनंनाम पञ्चमोध्यायः॥
अथ षष्टोऽध्यायः
त्रिकालसंध्याविधानकथनम अथ संध्यात्रयोपास्ति विधानं कथयाम्यहं । द्विजन्मनां परिस्पष्टं समस्ताभिष्टसिद्धये ॥ १॥ ब्रह्मव्याकारभेदेन याभिन्ना कर्मसाक्षिणी। भास्वतीश्वरशक्तिः सास्संध्येत्यभिहिता बुधैः ।। २ ।। तं मयूस्वकायायां निविष्टं स्वस्वविग्रहं। संचिंत्यतस्याः कुर्याद्यत् कर्मोपायस्तदुच्यते ॥३॥