________________
त्रिकालसंध्याविधानकथनम् ३१०७ उत्पत्तिस्थितिसंहार स्वस्वभाव प्रभेदतः। संध्या सर्वगतासाध्या एकैव त्रिविधा भवेत् ॥४॥ प्रासंध्यामध्यसंध्या च सायं संध्येत्यनुक्रमात् । तिस्रः संध्या भवत्येवं जन्मस्थितिलयात्मिकाः ॥ ५॥ तत्पूर्वसंध्या ब्राह्मीस्यान्मध्यसंध्या तु वैष्णवी । रौद्रि तु पश्चिमासंध्या चैवं संध्या त्रयं स्मृतं ॥ ६ ॥ ऋग्यजुस्सामवेदानां रूपत्रयमिदं मतं ।। तस्माद्विजस्सदा संध्या त्रितयं सर्वदा चरेत ॥७॥ पारभृतारकाज्योतिराभानुदय दर्शनात् । प्रातः संध्यत्यभिहित स्वाध्यायश्चमहर्षिभिः ॥ ८॥ सूर्यस्यास्थमयात्पूर्वमारभ्यातारकोदयात् । सायंसंध्येति सामध्यमुभयोमध्यमातथा ।।।। सेवेत पूर्व प्रासंध्यांमध्यसंध्यां ततस्तथा । ततश्चात्पश्चिमां संध्या नियमेन ततोद्विजः ॥१०॥ उद्धाय पूर्व संध्यायाः कृत्वा चावस्यकादिकं । स्नानांत्तं विधिवत्सर्व संध्याकर्म समाचरेन ॥११॥ महाधुनीधुनीश्रोतः सरोमातम्तटाककः । तालः पुष्करिणीत्यौ एते च मविलाशयः ॥१२।। एतेष्वेकस्त... बद्धे शुद्धस्लानेषु चैव हि । तत्रस्तित्वाद्विजः संध्यामुपासीत विधानतः ।।१३।। स्नात्वानुपहतः पादौ प्रक्षाल्य प्राङ्मुखस्थितः । उपस्पृश्यसमाचम्य प्राणायाम समाचरेत् ।।१४।।