________________
संक्रान्ति पुण्यकालवर्णनम्
अकिंचनैदुर्बलैर्वा व्याधितैर्वा विशेषतः । वाधितैर्धावमानैर्वाऽज्ञातवासिभिरेव वै ॥६३३॥
३०१५
नष्टक्रियैर्नष्टधनैमृतप्रायैरथापि वा ।
त्यक्तुं न शक्यते श्राद्धं मृताहाख्यं कथंचन ॥६३४|| मृताहस्तादृशः क्लृप्तः प्रतिवर्षं च चान्द्रतः । मानेनैव भवेन्नूनम क्लू प्रोऽन्येन चेद्भवेत् ॥ ६३५|| अत्यन्तावश्यको न स्यादं क्लृप्तश्चेत्तु यो भवेत् । क्लृप्तस्यावृत्तिरित्येव मर्यादा शास्त्रसंमता ||६३६|| तिथ्यग्नीन तिथिस्तिथ्याशे कृष्णे भोऽनलो ग्रहाः । तिथ्यर्को न शिवोऽश्वोऽमातिथी मन्वादयः स्मृताः ||६३७|| तस्मात्तु क्लृप्ता इत्युक्तास्ततश्च क्रान्तयः स्मृताः । सूर्यराशिक्रमणतश्चाऽक्लुमा इत्युदीरिताः
॥६३८||
संक्रान्तिस्वरूपम्
अयने द्व े च विपुवौ चतस्रः षडशीतयः । चतस्रो विष्णुपद्यश्च संक्रमा द्वादश स्मृताः ||६३६ || स्थिरभेष्वर्कसंक्रान्तिर्ज्ञेया विष्णुपदाह्वया । पडशीतिमुखं ज्ञेयं द्विः स्वभावेषु राशिषु ॥ ६४०|| सौम्ययाम्यायने नूनं भवतो मृगकर्कटौ । तुलामेषोभयं ज्ञयं विपुवं सूर्य संक्रमे ॥ ६४१|| संक्रान्ति पुण्यकालः
अहः संक्रमणे पुण्यमहः कृत्स्नं प्रकीर्तितम् | रात्रौ संक्रमणे भानोर्व्यवस्था सर्वकर्मसु (सङ्क्रमे ) || ६४२ ||