________________
२६३६
दाल्भ्यस्मृतिः त्रिदण्डग्रहणादेव प्रेतत्वं नैव जायते । एकादशदिने पूर्णे पार्वणं तु विधीयते ॥३१।। यस्य संवत्सरादर्वाक् सपिण्डीकरणं कृतम् । प्रतिमासं तथा तस्य प्रतिसंवत्सरं तथा ॥३२॥ तस्याप्यन्नं सोदकुंभं दद्यात्संवत्सरं द्विजः। नित्यत्वात् कुलधर्माणां पुंसां चैवायुषः क्षयात् ॥३३॥ अस्थिरत्वाच्छरीरस्य द्वादशाहः प्रशस्यते । मातुः सपिण्डीकरणं कथं कार्य भवेत्सुतैः ॥३४॥ पितामह्या सहैतस्याः सपिण्डीकरणं स्मृतम् । पतिनैकेन कर्तव्यं सपिण्डीकरणं त्रियः ॥३॥ सा मृतापि हि पत्यैक्यं मांसमज्जास्थिभिः सहः । मातुः प्रथमतः पिण्डं निर्वपेत् पुत्रिकासुतः ॥३६।। द्वितीयं तु पितुस्तस्यास्तृतीयं तु पितुः पितुः । अथ चेन्मन्त्रविद्यु क्तः शारीरैः पङ्क्तिदूषकैः ॥३७॥ अदुष्यं(दू?) तं यमः प्राह पङ्क्तिपावन एव सः । अग्नौ करणशेषं तु पितृपात्रेषु दापयेत् ॥३८॥ पितृपात्रं पितॄणां च न दद्याद्वैश्वदेविके । मृन्मयेषु (एम) च पात्रेषु श्राद्ध भोजयते पितॄन् ॥३६॥ दातुश्च नोपतिष्ठेत भोक्ता च नरकं व्रजेत् । हस्तदत्तं तु यत् स्नेहलवणव्यंजनादिकम् ॥४॥ दातुश्च नोपतिष्ठेत भोक्ता भुंजीत किल्बिषम् । गण्डूषकरणात् पूर्व हस्तं प्रक्षालये द्विजः ॥४१॥