SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ श्राद्ध निषिद्धकर्मणां परिगणनम् ॥४५॥ हतं दैवं च पित्र्यं च आत्मानं चोपपातकैः । द्विस्त्रिः पिबति गण्डूषं ब्राह्मणो ज्ञानदुर्बलः || ४२|| हतं देवं च पित्र्यं च आत्मानं चोपपातकैः । अधं पिबति गण्डूषमधं त्यजति भूमिषु ॥ ४३॥ प्रीणन्ति पितरः सर्वे ये चान्ये भूमिदेवताः । हस्तवाताहतं धूपं श्राद्ध यः संप्रदास्यति ॥४४॥ हतं दैवं च पित्र्यं च आत्मानं चोपपातकैः । पवित्रग्रन्थिमुत्सृज्य निक्षिपे भूमिमण्डले प्रक्षिपेद्भाजने विप्रो भ्रूणहत्यांस विंदति । पिता च म्रियते यस्य जीवेत च पितामहः ||४६ || द्वौ पिण्डावेकनामानावेकस्मिन् प्रपितामहे । पितॄणां त्रीणि पूर्वाणां पिता च वमते यदि ॥४७॥ तद्दिनं चोपवासश्च पुनः श्राद्ध परेऽहनि । जानुपातं बहिः पाणि हुंकारं तर्जनं बलिम् ||४८|| हस्तावलीढनं कुर्याच्छ्राद्धघाती प्रजायते । पानीयं पिबतः पात्रे मुखतो गलितं यदि ॥४६॥ हसते वदते चैव निराशाः पितरो गताः । बर्बरीकुसुमं चैव चैव केतकीकरवीरकम् ॥५०॥ जाती दर्शनमात्रेण निराशाः पितरो गताः । तुलसी शतपत्राणि भृंगराजस्तथैव च ॥५१॥ मारुतं मोगरं चैव पितॄणां दत्तमक्षयम् । कुलित्थाशणकाढक्यो मसूरा याव नालकाः ||५२|| २६३७
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy