________________
२६३०
कण्वस्मृतिः योजयेत्तु भवेदेव नात्र कार्या विचारणा । हविः स्वीकरणान्तो वै यागस्सर्वाङ्गसंयुतः ॥७६६।। एकं हविर्नान्यकार्यहेतवे प्रभवेत्किल । स्थालीपाकादिषु कृतं हविस्तद्ब्रह्मभोजने ॥७६७।। प्रभूतसर्पिषान्यस्य कार्यस्य न भवेदहो। मधुपर्कादिषु कृतं यद्धविस्तत्तथैव हि ॥७६८।। अन्यकार्याय न भवेच्छ्राद्धकर्मणि चेद्धविः । औपासनानौ तत्पूर्व कर्तव्यं मुख्यतो न चेत् ॥६॥ लौकिकाग्नौ सर्वजनसौलभ्यायैव केवलम् । औपासनकृतं चान्नमुद्धियादाज्ञया कृतम् ॥७७०।। तन्मे()क्षणेनोद्धृतं च होतव्यमधिकोष्णतः । यावत्तु प्राशनं तेषां तावदुष्णं भवेत्तराम् ॥७७१।। ततः परं च पिण्डेषु गतोष्णेषु नमो मनुः । नमस्काराय कथितस्तस्मात्पैतृककर्म यत् ॥७७२।। अत्यन्तोष्णेन निर्वत्यं तस्य प्राशनकर्मणि । प्रोक्षणं सेचनं चापि यजमानस्य मुख्यतः ।।७७३।। कर्तृणां गौणतः प्रोक्त कुमारस्य तु भोजने । गुरोरेव हि कर्तृत्वं भुक्त स्सूनोर्मतं तराम ॥७७४।। सेचनं प्रोक्षणे नम्तो ब्राह्मौदनिककर्मणि । हविर्भक्षणमात्रेप सर्वत्रैवं विधीयते ॥७७।। एवमाग्रयणस्मातंतण्डुलानां तथा पुनः । हविषश्वापि तत्प्रोक्त नतैः कर्मान्तरं चरेत् ।।७७६।।