SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ एककाले बहुश्राद्धागमेकृत्यसम्पादनविधि २६३१ हविरन्तं सर्वकर्म तस्मिन्नष्टे पुनः क्रिया। होमे जाते विकल्पः स्यात्तस्मिञ्जातेऽपि केपुचित् ।।७७७|| इष्यते संम्यगान्तं च सर्वेष्टिषु तु केवलम् । विनाशो(शे)भूयः(कर्तव्यः प्रारंभ इति वै जगुः ।।७७८।। कदाचिद्द वयोगेन संघातमृतिमत्सु चेत् । एकस्मिन्नेवकाले वै श्राद्ध वै समुपागते ॥७७६।। तदानुक्रमशस्त्वेकपाकेनैव समन्त्रकम् । तन्त्रेण श्रपणं कृत्वा सर्वं कुर्यादचिन्तितम् ॥७८०।। तत्क्रमं च प्रवक्ष्यामि पितुः प्रथमतश्चरेत् । विप्रानुद्वास्य भूयश्च तद्धविस्त्वनले पुनः ॥७८१।। शास्त्रेण श्रवणं कृत्वा चाभिधार्य ततः किल । मातुः श्राद्ध प्रकुर्याच तद्धविः पूर्ववत्पुनः ॥७८२।। संस्कृत्याथ पितृव्यस्य तद्वच ततः परम । भ्रातु]ष्टस्य तत्पत्न्याः कनिष्ठस्य तथैव वै ॥७८३।। तत्कलत्रस्य तत्पुत्रक्रमेणैवं शनैश्शनैः । एकेनैव तु पाकेन सर्व शक्यं हि शक्यते ॥७८४॥ शुभकर्मकृतं चान्नं न श्राद्धाय कदाचन । यच्छ्राद्धकार्यककृतं न तत्स्याच्छुभकर्मणः ॥७८५।। देवपूजां सर्वकालसर्वदेशशुभोत्तमा । तादगथं तन्निमिनकृतं संपादितं तथा ॥७८६।। द्रव्यमन्नं जलं शाकं तत्संबन्धि यदुच्यते । न तन्नियोजयेत्पित्रे देवब्राह्मणमन्निधौ ।।७८७।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy