SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ २६३२ aurस्मृतिः श्राद्धं कुर्यात्प्रयत्नेन श्राद्धं कृत्वा विधानतः । देवपूजां प्रकुर्वीत वैश्वदेवं ततः परम् ॥ ७८८ ॥ वैदिकोऽयं विधिः प्रोक्तः कर्मान्ते ब्रह्मयज्ञकम् | प्रभब्रह्मपरो यस्तु शाखामात्रेऽतिपावने ॥ ७८६ ॥ शाखाध्यायी महाभागः पङ्क्तिपावनपावनः । शाखामात्रैकदेशस्याध्ययनाच्छ्रोत्रियत्वकम् ॥७६०॥ न प्राप्नोत्येव विधिना शाखाध्यायी ततो भवेत् । नित्यस्नानस्सदाचारः सदावह्निः सदाशुचिः ॥ ७६१ || सदातुष्टस्सदाशान्तः सदासूयाविवर्जितः । अग्निहोत्राद्यभावेऽपि वेदवेदिविवर्जितः ॥ ७६२ ॥ ब्रह्ममेधक्रियाशुद्धः पूर्वतुल्यो भवत्यपि । इत्येतदुक्तं कण्वेन मुनिना धर्ममुत्तमम् । शास्त्राणां प्रवरं शास्त्रं हिताय जगतां तराम् ॥७६३॥ ॥ इति श्रीकण्वस्मृतिः समाप्ता ॥ शुभमस्तु
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy