________________
श्राद्धकृत्यायनिर्दिष्टस्यान्यकृत्यनियोजननिषेधः २१२६ न भवेयुर्भ्रातृजा हि तदुत्पन्ना हि केवलम् । संबन्धस्तत्र नैतस्य पितृसंबन्धयोगतः ॥७५५।। ते सपिण्डाः प्रकथितास्ते तत्संबन्धलेपकः (लेखतः)। अत एव च सोऽयं वै दौहित्रः सर्वकर्मसु ॥७५६।। अमादर्शादिषु तथा श्राद्धाख्येषु च सन्ततम् । स्वौपासनाग्नौ पितृभिः समत्वेन निरन्तरम् ॥७५७|| मातामहान शास्त्रवम॑महापन्थानमाश्रितः । यजते धनभागीवाऽधनभाग्यैर्हि केवलम् ॥७५८|| तस्मात्सर्वसपिण्डानां दौहित्रो मुख्य उच्यते । निर्दिष्टं श्राद्धकृत्याय नान्यकृत्ये नियोजयेत् ॥७५६।। निर्दिष्टमन्योदे शेन न देवाय निवेदयेत् । निवेदितं यद्देवस्य न तदन्येन योजयेत् ॥७६०।। तथा निवेदितेनापि रुच्यर्थं वापि योजयेत् । निवेदितेन रुच्यर्थ योजयेन्न निवेदितम् ॥७६१।। यथा निवेदितं पूर्व स्वीकुर्याच्च तथैव हि । अपक्कमतिपक्क ना अत्यन्तोष्णमनुष्णकम् ॥७६२।। निवेदयेन्न देवाय किंतु तत्सम्यगेव हि। सुखोष्णयित्वा तत्पक्कं सम्यगेव समीक्ष्य वै ॥७६३।। सूपशाकान्वितं कृत्वा भल्याभोज्यादिसंयुतम् । अभिधार्याथ गायत्र्या परिषिच्य हविस्तथा ॥७६४।। आत्मानं हि ततो मन्त्रैः प्राणापानादिभिश्चरेत् । नान्यकार्ये योजयेत्तत्तत्कार्यमखिलं च यत् ॥६॥ १८४